Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषवर्षिणी-टोश स २० ऋणिककृता सिद्धाना महावीरस्य च स्तुति १२१ पुरिसवरगंधहत्थीणं लोगुत्तमाण लोगनाहाणं लोगहियाणं लोगगधयुक्ता हस्तिनो गधहस्तिन , वराश्च ते गधहस्तिनो वरगन्धहस्तिन , पुस्पा वरगघहन्तिन इर पुरुपवरगन्धहस्तिनम्तेम्य , गधहस्तिलक्षण यथा--
यस्य गन्ध समाप्राय, पलायन्ते परे गजा । त गन्धहस्तिन विद्यान्नृपतेर्विजयावहम् ॥ इति ।
अतएव यथा गधहस्तिगन्धमााय गजान्तराणीतस्ततो द्रुत पलाय्य प्रच्छनस्थान प्राप्नुवति, तद्वदचिन्यातिशयप्रभाववशाद् भगवद्विहरणसमीरणगधसम्बद्धगधतोऽपि-ईति-उमर-मरकादय उपद्रवा द्राग् दिक्षु प्रद्रवन्तीति, गधगजाऽऽश्रितराजगद् भगवदाश्रितो भन्यगण सदा निजयवान् भवतीति भवत्युभयो सादृश्यम् । 'लोगुत्तमाण' लोकोत्तमेभ्य , लोकेयु-भत्र्यसमाजेषु उत्तमाश्चतुर्विंशदतिउनके लिये नमस्कार हो, गहस्तीका लक्षण इस प्रकार है
“ यस्य गन्ध समाघ्राय पलायन्ते परे गजाः। त गधहस्तिनं विद्यान्नृपतेर्विजयावहम्" ॥
जिसकी गध को सूधकर भी अन्य हाथी भाग जाते हैं वह गधहस्ती कहलाता है। यह जिस राजा के पास होता है वह अवश्य ही युद्ध में विजय प्राप्त करता है। तात्पर्य यह है कि जिस प्रकार गधहस्ती का गध को सूचकर अन्यगज भाग जाते है उसा प्रकार प्रभु के निहार की गध सूघ कर, अर्थात्-प्रभुके बिहार की वायु के संबंध से ईति, डमर और मरकी आदि उपद्रव मिलकुल शात हो जाते है। (लोगुत्तमाण) છે તે પુરૂષવરંગ ધહસ્તી કહેવાય છે તેમને નમસ્કાર હે ગધહસ્તીનું લક્ષણ આ પ્રકારે
“ यस्य गन्ध समाधाय पलायन्ते परे गजा ।। त गधहस्तिन विद्यान्नृपतेर्विजयावहम्"
જેની ગ ધ સૂઘવા માત્રથી બીજા હાથી ભાગી જાય તે ગધહસ્તી કહેવાય છે તે જે રાજાની પાસે હોય છે તે અવશ્યમેવ યુદ્ધમાં વિજય પ્રાપ્ત કરે છે તાત્પર્ય એ છે કે જે પ્રકારે ગધહસ્તીની ગધને સુઘીને બીજા હાથી ભાગી જાય છે તેવી જ રીતે પ્રભુના વિહારની ગધને સુઘીને અથ પ્રભુના વિહારના વાયુના સ બ ધથી ઇતિ ડમર અને મરકી આદિ उपद्रप जिस शात य य छ (लोगुत्तमाण) यात्रीश मतिशय तेभा