Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पोयूपवर्षिणी टोका स २० पूणिककृता सिद्धा महायोरस्य च स्तुति १२३ पईवाणं लोगपज्जोयगराणं अभयदयाण चम्खुदयाणं मग्गदयाणं लोकादेनाऽत्र लोक्यते-दृ-पते कालाऽऽलोफेन यथानस्थिततयेति व्युपत्या लोकालोकयोरुभयोर्ग्रगम् , तन रोकस्य-लोकालोकलमणस्य सकल्पढार्थस्य प्रद्योत -लोकालोकप्रद्योतस्त कर्तुं गाल येपा त लोकालोकप्रयोतकरा लोकालोकसफलपदार्थप्रकागार गगीलाम्तेभ्य । 'अभयदयाण' अभयदयेम्य -न भयम् अभयम्, भयानामभानो वा अभयम् , उसोभलक्षग आमनोऽवस्थापिगेपो मोक्षमाधनभूतमुकृष्टधैर्यमिति यापत, दयन्ते-दरताति त्या , दयधातो कतरे पचादिवाढच्, अभयम्ग दया अभयदया , यद्दा अमया भयविरहिता त्या सर्वजारमाहटप्रतिमोचनम्वरूपा अनुकम्पा येपा तेऽभयदयास्तेभ्य । 'चाबुढयाण' चभुये-य चनु -जान-निविल्यस्तुतत्वाऽप्रभासकतया च - सादृश्यात , तम्य तया -टायकाचर्दयाम्तेभ्ग , गया हरि गादिशरण्येऽरण्ये लुण्टाफहो।(लोयपनोयगराण) लोकालोकम्मरूप सफलपदार्थो को प्रकाश करनेके स्वभाववाले लोकप्रद्योतकरा के लिये नमस्कार हो । (अभयदयाण) अभयदयों के लिये नमस्कार हो। आत्मा को अक्षोभलमण अवस्थाविशेष का नाम अभय है, इसे मोक्षसाधनरूप उत्कृष्ट धैर्यस्वरूप जानना चाहिये । इसे प्रदान करनेवाले होने से प्रभु अभयदय कहे गये है। अथना-जिनकी दया भयरहित है अर्थात भगवान् द्वारा प्रतिपादित दया समस्त जावों के सकटोको दूर करनेवाली है, भगवानने इस प्रकार की दयाका स्वरूप प्रकट किया है कि जिससे जीनों के ऊपर कोई भी सकट नहीं आ सकता है। (चक्खुदयाण ) ज्ञानरूपचभु के दातार को नमस्कार हो। प्रभु चक्षुर्दय इसलिये कह गये ह कि जिसप्रकार हरिणाढि जतुओं से व्याप्त जगल मे लुटेरो से लूटे गये લોકલેક સ્વરૂપ સકલ પદાર્થોને પ્રકાશ આપવાના સ્વભાવવાળા લોકપ્રદ્યોतगेने नभ-४२ [अभयदाण] मलयहयोन नमार है। स्मात्माना मसालલલણ અવસ્થાવિશેષનું નામ અભય છે, એને મોક્ષ સાધનરૂપ ઉત્કૃષ્ટ ધર્ય વરૂપ જાણવા જોઈએ એનું પ્રદાન કરવાવાળા હેવાથી પ્રભુ અભયદય કહેવાય છે અથવા–જેમની દયા ભયરહિત છે અર્થાત્ ભગવાન દ્વારા પ્રતિપાદિત દયા સમસ્ત જીવન એકટને દૂર કરવાવાળી રે ભગવાને એ પ્રકારે દયાનું સ્વરૂપ પ્રકટ કર્યું છે કે જેથી જીવ ઉપર કોઈ પણ સકટ ન આવી શકે (चम्खुदयाण) शान३५ याना दातारने नभन्डार है। प्रभु यक्षुईय सेवा માટે કહેવાય છે કે જે પ્રકારે હરિણ આદિ જાનવરથી વ્યાપ્ત જ ગલમાં લુટારાથી લટાયેલા ૫છી આખે પર પાટા બાવીને ખાડા આદિમા ધક્કા