Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४७
पीयूषषिणी-टीका सू २३ भगवदन्तेयामिवर्णनम् गारं रज रटं पुरं अंतेउर चिच्चा, विउल-धण-कणग-रयणमणि-मोत्तिय-सख-सिलप्पवाल-रत्तरयण-माइय सत-सारसावतेनं विच्छड्डइत्ता विगोवडत्ता, दाण च दाइयाण परिभायएकभूपानावशवर्तिदेशम् । 'रह' राष्ट्र-देशम् , 'पुर-प्राकारयुक्त नगरम् । 'अतेउर' अत पुर-राजनीगा निवासगृहम् , । 'चिचा' त्यस्मा 'विउल-चण-कणग स्यण-मणि-मोत्तिय-सम्प-सिलप्पाल-रत्तरयण-माइय , विपुल-धन कनक-रनमगि मौक्तिक-गा-गिनाप्रपाल-रक्तरनाऽऽदिकम् , तर पिपुलानि धनानि-गोपादीनि, कनक सुवर्णम्-अघटितसुवर्णसमूहम्, ग्नानि-कर्कननादानि, मगय -चन्द्रकान्तादय , मौक्तिकानि-मुक्ताफलानि, गला -पमाड्सादय , शिराप्रपालानि-विद्रुमाणि, रक्तरत्नानि-पद्मरागादीनि, आशिनात् शय्यासिंहासनादिपरिग्रह । एतसर्पमारभूत कथयति-'सत-सारसावतेन' ससारस्वापतेयम्- सन् विद्यमान मागे बहुमूल्यता या तत् ससार, स्वपतौ साधु स्वापतेय-धन, ससारञ्च तस्यापतेय ससारत्वापतेय प्रधानधन त्यक्त्वा, पुन
'विच्छड्डइत्ता' विछट्टय-परित्यय, पिच्छर्दवत् श्वेत्यर्थ । 'विगोवइत्ता' विगोप्य __चतुर्विध सैन्य का, रथादिकरूप वाहनका,स्वर्ग रजत आदि के स्थानभूत कोशका,कोष्ठागार
का, रायका, देशका, पुरका, अन्त पुरका परित्याग कर, एव विपुलधन-गोवृपभादिकका, कनक-सामान्य सुवर्णका, रत्न का, मणि-मौक्तिकका, शख-पशख आदि का, शिलाप्रवाल--विद्रुम का, रक्तरत्न-पद्मरागादिक मणियों का, आदि शन्द से गृहीत शय्यासिंहासन वगैरह इन सनका परित्याग कर, तथा उत्तमसारभूत-कोहीनूर जैसे बहुमूल्य होने से जिसमे सार विद्यमान है ऐसे स्थापतेय-प्रधानधन को भी छोडकर, वमन के समान उससे ममत्व वुद्धि हटाफर, एव जो खजाने मे भी पहिले से गुप्त એના ચાન્દીથી અતિરિક્ત ધનને પરિત્યાગ કરીને, અને એવી રીતે ધાન્યને, ચતુર્વિધ સન્યને, રથ આદિરૂપ વાહનને ના ચાદી આદિના સ્થાનભૂત ખજાનાને, કે હઠાગાને, રાજ્યને, દેશને, પુરને, અત પુરો પરિત્યાગ કરીને, તેમજ विधुर (म) धनना-यम हिना,ननो-सामान्य सुपना, २त्नना, મણિમોતીને, શ ખ-પદ્મશ ખ આદિને, શિલાપ્રવાલ-વિદ્ગમન, રક્તસ્ત્ર -પધરાગ આદિલ મણિઓને, આદિ શબ્દથી એમ સમજવાનું કે શયા સિહાસન વગેરે એ બધાનો પરિત્યાગ કરીને, તથા ઉત્તમ સારભૂત કહીનર જેવા કિમતી હોવાથી જેમા સાર મોજુદ છે એવા સ્વાતેય-મુખ્ય ધનને પણ છોડીને, વમન (ઉલટી) ની પેઠે તેમાથી મમત્વ બુદ્ધિ હટાવી દઈને તેમજ જે ખજાનામાં પણ પહેલેથી જ ગુપ્ત દ્રવ્ય હતું તેને પણ બહાર