Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषवर्षिणी-टीका सू २७ भगवदन्तेवासिवर्णनम्
१८९
प्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुर सर शयनासनादि विधेयम्, तत शयनासननिक्षेपादानादिपु स्वेच्छया चेष्टापरिहारेण नियता = शास्त्रनियमानुसारिणी या कायचेष्टा सा द्वितीयेति । उक्त च-उपसर्गप्रसङ्गेऽपि कायोत्सर्गपो मुने ।
स्थिरीभाव गरीरस्य कायगुप्तिर्निगद्यते ॥१॥
शयनासननिक्षेपादानसक्रमणेषु च ।
स्थानेषु चेष्टानियम कायगुप्तिस्तु सा परा ॥ २॥ इति||
7
"
तथा युक्ता । 'गुत्ता गुप्ता - अशुभयोगनिग्रहो गुप्तिस्तथा युक्ता, 'गुतिंदिया ' गुप्तेन्द्रिया - गुप्तानि - असयमस्थानेभ्य सुरक्षितानि - इन्द्रियाणि यैस्ते गुप्तेन्द्रिया 'गुत्तअथवा भूमि आनिकी प्रतिलेखना एव प्रमार्जन करते समय जो अपनी इच्छानुसार शारीरिक चेष्टाओं का परित्याग करना है, एव गुरु आदि की आनानुसार शयन, आसन, निक्षेपण एव आदानामि कायचेष्टा का नियमन करना है वह दूसरा कायगुपि है । कहा भी है- उपसर्गप्रसगेऽपि, कायोत्सर्गजुपो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥१॥ शयनासननिक्षेपा, दानसक्रमणेषु च । स्थानेषु चेष्टा नियमः कायगुप्तिस्तु सा परा ||२|| श्लोकों का अर्थ ऊपर लिये भावके अनुसार है । ये साधुजन कायगुनि के आराधक थे । अत एव ( गुत्ता ) अशुभ योग के निग्रहरूप गुप्ति से ये मुनिजन युक्त थे । ( गुतिंदिया ) असयमस्थानों से इन्द्रिया को सुरक्षित रसनेनाले थे, इसलिये इन्हे गुप्तेन्द्रिय कहा गया है । ( गुत्त भयारी ) नौનિવૃત્તિરૂપ પહેલી કાયગુપ્તિ છે. ગુરુને પૂછીને શારીરિક ક્રિયાઓની (શૌચાદિની) નિવૃત્તિના સમયે અથવા ભૂમિ આદિની પ્રતિલેખના તેમજ પ્રમાજના કરવાના સમયે જે પેાતાની ઈચ્છાપ્રમાણે શારીરિક ચેષ્ટાઓને પરિત્યાગ કરવાને छे, तेमन गुरु भाहिनी भाजा अनुसार रायन, आसन, निक्षेपणु, तेभन આદાનાદિકમા કાયચેષ્ટાનુ નિયમન ડવાનુ હાય છે, તે બીજી કાયક્રુપ્તિ છે ४- उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुपा मुने ।
स्थिरीमान शरीरम्य, काय गुप्तिर्निगद्यते ॥ शयनासननिक्षेपा, - दानसक्रमणेषु च ।
स्थानेषु चेष्टानियम कायगुप्तिस्तु सा परा ॥
શ્લાના અથ ઉપર લખેવા ભાવ પ્રમાણે છે તે સાધુજને કાયપ્તિના माराध हुता भाटे (गुत्ता) अशुलयोजना निथ गुतिथी ते भुनिन्ना युक्त उता (गुत्तिंदिया) असयभना स्थानोथी द्रियाने सुरक्षित राभवावाजा