Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૦૮
খাসি
त्ता करयलपरिग्गहियं सिरसावत्त मत्थए अंजलि कडु जएणं विजएणं वद्धावेड, वहावित्ता एवं क्यासी ॥ सू०१७॥
मूलम्-जस्स ण देवाणुप्पिया दंसणं कखति, जस्स करतलपरिगृहीत-करतलेन करतल परिगहीत-परम्पर सरिटम् । 'सिरसावत' शिरआवर्तम्-शिरसि शिरसोऽप्रभागे आ-समताद् वर्तते-परिभाम्यति इति गिर
आवर्तस्तम् । 'अजलि' समिलिनकम्युगम् । 'मत्थए' मस्तक-ललाटदेश, 'मह'-कृया 'जएण' जयेन-जय =उकर्यपामिरूप तेन-'जय जय महाराज' इति रूपेण, 'विजएण' विजयेन-विशिए प्रचण्डगनिग्रहरूपो जयो विजय तेन-अर्थात्-विजयन्य विजयस्व महाराज इति रूपेग 'वद्धावेइ' वर्द्धयति-जयेन विजयेन वर्द्धस्वेति वृद्धिकामनामपामागिप प्रयुक्त स्म, अर्द्धयित्वा 'एव वयासी' एव-चक्ष्यमाणप्रकारण अवादीत् ॥ सू० १७ ॥
टीका-भगवद्विहारादिवानिवदक पुरुष कोशिकनृप किमवादीत् । इत्याह'जस्स पा' इत्यादि, यस्य भगवत श्रीमहावीरस्य सल्ल=निश्चयेन, हे देवानुप्रिया । 'दसण' दर्शन सबहुमान रूपावलोकन भवन्त 'कखति' काक्षन्तिसिरसावत्त मत्थए अजलि कटु जएण विजएण बद्धावेड, बद्धावित्ता एवं वयामी) दोनों हाथ जोडकर और अञ्जलिरूप में परिणत उन्हे मस्तक के दॉये-बाये घुमाकर पश्चात् उहे मस्तक पर लगाकर अर्थात् नमस्कार कर “जय हो महाराज की, विजय हो महाराज को" इस प्रकार जय विजय गब्दों द्वारा राजा को बधाया। बधाने के बाद फिर वह इस प्रकार बोला-सू. १७॥
'जस्स ण देवाणुप्पिया' इत्यादि--
( देवाणुप्पिया) है देवानुप्रिय । (जस्स ण) जिनके सदा आप (दसण कखति) दर्शनों की इच्छा किया करते है (जस्स_ण देवाणुप्पिया य सिरसावत्त मत्थए अजलि कट्ट जएण विजएण वद्धावेइ बद्धानित्ता एव वयासी) બંને હાથ જોડીને અને તેમને મસ્તકની જમણી અને ડાબી બાજુએ ફેરવીને અ જલિ રૂપમાં પરિણત કરી માથે લગાવીને અર્થાત્ નમસ્કાર કરીને
જય હે મહારાજાને, વિજય હે મહારાજાને” એ પ્રકારે જય વિજય શબ્દો દ્વારા રાજાને વધાવ્યા અને વધાવ્યા પછી તે નીચે પ્રમાણે છે (સૂ ૧૭)
'जस्स ण देवाणुप्पिया' त्याह(देवाणुप्पिया 1) कानुप्रिय । (जस्स ण) मना सहा मा५ (दसण