Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/090458/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 6919 प्रस्तावना. विदांकुर्वन्तु शेमुषीनो विषांस:-- इह किस जैनदर्शने धव्यानुयोगो गणितानुयोगचरणकरमानुयोगो धर्मकथानुयोगचेति चत्वारोऽनुयोगा मुख्यत्वेन प्रतिपादिताः । तत्रैकैकस्मिन्ननुयोगेऽनेकेषां विषयाणामन्तर्भावत्वेन प्रसानुप्रसक्कत्वेन च रत्नाकररजनिकराचा मिवामेयत्वं दरीदृश्यते । तत्र व्यानुयोगे कार्मणादिग्रन्थाः प्रविष्टाः, गणितानुयोगे भूगोलखगोल विषयाः प्रतिपादिताः, परखकरखानुयोगे साधुश्रायानामाचारादिप्रन्या प्रथिताः, धर्मकथानुयोगे च धार्मिकनैतिकैतिहासिकादिविविधविषयाश्रितमहापुरुषादिदृष्टान्तद्वारेण धर्मोपदेशा उपदिष्टाः । तत्र चोपदेशमाला - उपदेशप्रासाद- सम्यक्त्वसप्ततिका कर्पूरप्रकरादवो अन्या श्राचारप्रतिपादकत्वाच्चरएकरणानुयोगे समवतरन्ति मुख्यतया, तथापि तत्तद्धर्म विषयोपदेशानां दृष्टान्तधारादृढीकरणानंकथानुयोगेऽपि । मुख्यतया धर्मकथाप्रतिपादकानि च त्रिपष्टिशलाका पुरुषादिचरित्राण्यपि श्राचारादितात्पर्यपरतया प्रायश्वरणकरणानुयोगीन्यपीति उत्तरानुयोगध्यं प्रायो नित्यसंत्रद्धमेव । तथा चायमपि उपदंशसशतिका नाम ग्रन्थोऽनुयोगध्यप्रतिपादकः । यद्यपि मूखेऽस्य केवखाचार एवाभिहितः तथापि मूलकारेणैवास्थ स्वकृतटीकायां कथानुयोगः स्फुटमेव प्रकटितः ।। एवंविधा एव कथाधारेण धर्मोपदेष्टारो ग्रन्थाः प्राय ऐदंयुगी नाङपायुर्मेधाज्ञानानामासन्नोपकारिए इति मन्यामहे । अन्धस्यास्य सदीकस्य के कर्तारः ? कस्मिन् काले कस्मिन् देशे केन प्रार्थिताश्चामुं कृतवन्तः ? इत्येतद्विज्ञासवः"पठित एयं सवपससन्तारं, मुांति चित्ते परमत्यवित्परं । तरितु ते दुस्कनरं सुपुचरं, खेमेण पाति सुदं श्रणुत्तरं ॥ ७३ ॥ " 1 Page #2 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका ॥ ३ ॥ इति मूखचरमश्लोके क्षेमशब्देन तथा " इह जन्यसत्त्वचेतः प्रतिवोधकृते प्रतन्यते मयका । स्वकृतोपदेशसष्ठतिकायाः स्पष्टाक्षरा टीका ॥ ८॥" इति पीठिकाचरमन्दसा, तथा च प्रशस्ती “तडियाः प्रविशान्ति शान्तिसहिताः सौभाग्यजाग्यश्रिताः सविद्यान्युदयाधरीकृतसुराचार्याः क्षितौ विश्रुताः |||||| कीर्त्तिस्फूर्तिमधिष्ठिता मुनिवराः श्रीमराजाह्वयाः, पुष्योन्नत्यतेशाविपाठक शिरोरलोपमानोदयाः ॥ १० ॥ स्वकृतोपदेशसष्ठतिकाह्वयसूत्रस्य निर्मिता टीका । तैरेर्वेषा वर्षे मुनिवेदशरेन्डुनिः ( १२४१ ) प्रमिते ॥ ११ ॥ हिंसारकोट्टवास्तव्यः श्रीमालोत्तमवंशजः । पटुपर्पटयोत्रीयः श्रीमान् दोदाइयोऽजवत् ॥ १३ ॥ स श्रागुपरनानां रोहणोऽद्रोणो हृदि । कृत्ता तस्यामहेषा नव्या सप्ततिका मुदा ॥ १४ ॥ " इति लोकसमुदयेन सुखं जोत्स्यन्त इति तदुलेखाधिरम्यते । खरतरगडीया मे इत्यपि प्रशस्त्यां “श्रीखरतरगएमाथाः" इत्यप्रिम एव श्लोके प्रकटं, नवरं न कापि कोऽपि गीयसामाचारी जेदोऽत्र दृष्टिपथमवतरति, सर्वसामान्योपदेशमयत्वादस्य । किं चेमे पूज्याः कतमां भूमिं जन्मना कतमां च विहारादिना दूषयामासुः १ कौ च पितरौ प्रमोदयाचक्रुः १ अन्याश्च काः काः कृतीश्चकृवांसः १ इत्यादिकमुल्लेखाजावान किमपि ज्ञायते । अस्मिंश्च ग्रन्थे भूखे सर्वेऽपि श्लोकाः प्राकृतभाषायामिन्द्रवज्जयैव प्रश्रिताः, श्रत एषां मुखपाठमात्रेऽपि महानाहादो वक्तृश्रोतॄणां जायते, किमुतार्थविचार ? । अत्र प्रथमंश्लोके मङ्गखमन्तिमयो फलमनितिमतोऽवशिष्टाः सप्ततिरुप - 2 प्रस्तावना. ॥२॥ Page #3 -------------------------------------------------------------------------- ________________ ***** देशश्लोका ऽत्यन्वय छपदेशसप्ततिकसि संकास मन्दरसप्रसिम्सोकं पात्र प्राय उपदेशचतुष्टयमात्मनोऽत्यन्तहि. तकारि वरीवृतीति । तपरि शजुलाषयाऽक्षरशो मूखकारैरेव संस्कृतजाषायां टीका कृता, तचऽपदेशानुसारि चागमोक्त प्रार्य कथानकजातं गीर्वाणजापायर्या प्राकृतभाषायां पैशाच्यादिभाषायां च विविधैः सरसैः साखशरः सयमकैक्सआन्दोनिः क्वचिच्च गघेनापि व्यरचि, एवं चाधिकशतं कथानकानामत्र कथितं । कथानकेषु प्रायः शब्दकाठिन्यं वर्णनका विन्यं च वर्णितं, व्याकरणप्रयोगाश्च नूतनाः कधिनाच प्रयुक्ताः, अतो ग्रन्यकर्टयां साहित्यज्ञानं व्याकरणशानं चातीव ४ समीचीनमासीदिति स्फुटं ज्ञायते । किं बहुना सर्वथाऽस्य काव्यरसस्यास्वादकारिणो विकास एवं 1 किंच काव्यरचनया झातेऽपि व्याकरणपापित्ये पूज्यानां कचिदनुपसर्गपूर्वपर्दऽपि क्त्वो हयवादेशदर्शनाबकित्तमेव हृदयं, कवीनां निरङ्कशत्वे | स्वीकृते तु समाधीयत्त एव तत् । एवमन्यत्रापि क्वचिश्चिन्त्यप्रयोगे शेयं । अत्र वर्णितोपदेशविषयाणां कथितकथानकानां पानुक्रमणिकावाचनेनैव तौरवं ज्ञायत एवेति तां दृष्टिपथं नेतु प्रार्थ्यते वाचकवर्गः । मूलं चास्य पाठतोऽर्थतश्चातीवरम्यं जव्यजनोपकारीति सर्विशेषतचोपदेष्टन्तिः कंठे कार्यमिति पृथकृत्य प्रारम्नेऽपि मुशापितं । श्राशास्यते च विषधगोऽस्य बृहतो ग्रन्यस्य मुखापणप्रयासं अन्यव्ययं च पवनपाउनोपदेशदानादिना सफलतां नयेत् । अस्य प्रशस्त्याश्चरमे (१४) श्लोके "नव्या सप्ततिका मुदा" इत्यत्र नव्यशब्दोखका अन्धक; इदमसूचि, यवतमवयं अम्बो मुनिवेदशरेन्छ (१९४७) प्रमिते विक्रमाब्दे हिंसारकोवास्तव्य दोदानिधनामाप्रहेष पूज्यैः श्रीक्षेमराजा १मसमासेऽपीत्यर्य: * * Page #4 -------------------------------------------------------------------------- ________________ उपदेश- सवविध ॥ ३॥ रचित इति प्रशस्त्वां शंसितं, एतत्प्राचीनतबामा (उपदेशसप्ततिनामा) एव अन्यः परितप्रवरैः श्रीमत्सोमपर्मनाक गणिजित्युत्तरपदशशततमे (१५०३) विक्रमाब्दे निर्मितः योऽत्रत्यया श्रीवात्मानन्दसंस्खया मुखापयित्वा प्रकटितोऽस्ति। वर्षष्यादाक् इति तदपेक्ष्या योग्यमेवास्व नव्यत्वं । अनयोधयोरपि महान् विषयजेदः कृतिनंदन जिन्नचिन्नकतकत्वात् । किंच प्राचीनः संक्षिप्तकथानक श्रासन्नसहनत्रयप्रमितः श्वोकानां, अवं च विस्तृतकथानक श्रासनसहवाहक प्रमितः श्लोकानां, मूखमपि च योरपि जिनमेवत्वतोऽपि नूतनत्वमस्थान्वयमेवेति ध्येयम् । ___ अन्यस्यास्स मुघापर्य न्यायाम्नीनिषिधीमविजयानन्द (वात्मारामजी) सूरीश्वरपट्टविराजितश्रीमविजयकमखदरी-* श्वरसछुपदेशामृतसिक्तेन गोपानिवासिना प्रेष्ठिवरेख मगनखाखतनुजन्मना श्रीममबस व्यसाहाय्यं दत्तं । संसासिवाजेवासाखशर्ममा खिखिताऽस्व प्रतिकृतिः प्रथम पन्यासश्रीमणिविजयायैः पश्चाच पन्यासश्रीदानविजयानिःसंशोधिता, मुघावनषप्रतिकृतिसंशोधनेऽप्याल्यामेव पन्यासवराज्यामवधानं दत्तमित्यनयोः सूरीश्वराम श्रेष्टिवरखप महोपकारं मन्यामहे। अधिविषये चाव कृतेऽपि यथाशक्ति प्रयास कुतोऽपि देतो काऽप्यझिविमवतरति विभां, ते कृपापः ।। शोषवित्वाऽऽदेश्या संसदिय, येन वितीयावृत्तौ तविषये यत्वेत । इति शम् ॥ वितीयजाऽपद शुकचतुयों प्रावित्री बीजैनधर्मप्रसारकसमा संवत् १९७३. भावनगर Page #5 -------------------------------------------------------------------------- ________________ + + SACREAS**%%% विषयानुक्रमः। गाथा विषयाः पत्राकः गायाङ्क विश्वाः पत्रात १ मङ्गलम् .... ४ रोगादिप्राप्तेः पूर्वमेव धर्मोद्यमः कार्यः .. १३ ५ सर्वज्ञमतसेवन-शीखपालन-कूटकलङ्कादानं ३ । ५ रोगेण मनसोऽसमाधिः, तदनावे धर्मबुध्यसर्वज्ञमतश्लाघाधिकारः ... जावा, तस्माच्च पुःखनाशासंजवः .. १३ परिमेसरिचौरक्षा (१) .... .... सपरि श्रीसनत्कुमारचरितम् (७) ... शीखोपरि रोहिणीचरितम् (२) ६ विरक्तचित्तःसदा सुखी, तदन्यस्तु तधिपरीता, कूटकलङ्कोपरि वृक्षायाः कथा (३) .... श्रतो नीरागमार्गे चित्तं धरत .... ३१ ३ परविधाप्रकाशन, रौषकर्माकरणं, कुषस्यापि तपरि जिनपाखितजिनरक्तिदृष्टान्तः (०) ३३ मित्रवझएनम् .... .... ७ परिप्रहारंजस्पादत्तस्य च सेवनेऽपि प्रान्ते परहिवान्वेषणे दत्तकथा (४) .... .... १५ जिनधर्मानुष्ठाने जवांनोधिपारगमनम् .... रौष्कर्मोपरि धज्जितकुमारका (५) .... १६ अवार्थे शशिशूरदृष्टान्तः (१)..... .... कुकेऽपि मैत्रीनावप्रतिपसौ समरविजयकीर्ति जिनामावड़न-पोरोपसर्गसहन-धर्ममार्गप्रकचम्मकथा (६) .... टनेन संसारसागरोत्तारः - mr 2 Page #6 -------------------------------------------------------------------------- ________________ उपदेश- सहसिका विषया. नुक्रमः। ॥ ४ ॥ गाथा विषयाः पनाह । गाया विषयाः पत्रात अबार्थेऽर्जुनाराभिकदृष्टान्तः (१०) .... ३० 1 एतपरि धमकदृष्टान्तोराजदृष्टान्तश्च(१६-१७) ५५ धर्ममार्गप्रकाशनोपरि शिवसनीयककथा- . १३ जिनार्चनस्य स्वर्गापवर्गसाधनत्वम् .... ५५ नकम् (११) ...... ... .... ४१ अत्रार्थे श्रीरनचन्कोदाहरणम् (१०) .... ए असत्यजापात्यागः, जोगसुखेन्चात्यागः, परा १३ प्रमादपरिहारोपदेशः .... . शाया अनंगः, एवं च धर्मकीयोरवाधिः, ४। अाफै भयुरामधाचार्यकथानकम् (१५).... असत्यनाषापरिहारे श्रीकाखिकार्यकथा (१२) १६ १५ तपनपघानपूर्व गुरुप्रणामपुरस्सरं सूत्रार्थपठनजोगपिपासोपरि विजसुतदृष्टान्तः(१३) ....४७ मनोरथः .... .... ... ६२ परमनोरथपूरणे नरवाहनदृष्टान्तः (१४).... 10 १५ पमावश्यककरणमनोरथः .... .... ६३ १० मिप्यात्वमहान्धकारमयेऽस्मिन् जगति शुद्ध- १६ गुर्वाज्ञानवहन-सूत्रार्थशिक्षण-क्रोधादित्यमार्गगामिन एव श्लाघ्याः .... .. ४ए जन-मार्दवादिवहनमनोरथः .... शुधमार्गाचरणोपरि जात्याश्वदृष्टान्तः सोप १७ सम्यक्त्वमूखाणुप्रतपाटनमनोरथः नयः (१५) ... ....४ए १० पूर्वोकमनोरथकरणे फलम् .... ... ६४ संसारासारता . सन्मनोरथोपरि सिधष्टान्तः (३०) ... ६४ ॥ ४ ॥ Page #7 -------------------------------------------------------------------------- ________________ गाथा विषयाः पत्रा १ए उत्सूत्रपदोन्नावने महादोषः ...... ... ६५ उत्सूत्रपरिहारे सावधाचार्यकथानकम् (२१) ६६ |२० जिनाझातिकमकारिनिः कृतानि तपोशानदा| नादीनि निष्फलानि .... . ॥ तमुपरि जमाखिकथा (१२) .... .... १जिनाझाविरतानां पापानावः, विना तपो विशुद्धिः, सिधिसुखं च .... . अत्रार्थे श्रीपृथ्वीचोदाहरणम् (२३) -- १४ २ जिनाज्ञाराधनं बहुश्रुतगुरुसेवया चवतीति तपदशः - अत्रार्थे जयन्त्युदाहरणम् (२४) -- ७ ३ धगीताथसेवानिषेषः अवार्षे सुमतिकासम् (२५ गाया विषयाः पत्रात ५५ कुमार्गसंसर्गवन्नानामुनयसोकहानिः .... ८६ ___ धनार्षे सूरचन्धयोः कया (१६) ...... २५ शह मुखमये संसारे पजीवनिकायरक्षादि पराणां साधूनामेव सुखसंजवो नान्येषाम् एतपरि शालमहाशाखदृष्टान्तः (१७).... २६ सामान्येन कषायपरिहारोपदेशः.. एतापरि सेचनकदृष्टान्तः (१७) | १७ धनधान्यकुटुम्बावसारं ज्ञात्वा धर्मकरणेन मुखपारगमनम् ..... .... ... एतापरि यावश्चापुत्रकथानकम् (२९) .... । २० विषयाणामशाश्वतत्वं तेषु प्रतिबन्धप्रतिषेधश्च । एतदर्थे श्रीश्यापुत्रचरितम् (३०) .... ९ जिनपूजा-गुरुसेवा-धर्मश्रवण-सत्त्वविचारण ७४ (२३) बहुश्रुतग तेपद 3 Page #8 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका. ॥ ए ॥ विषयाः पत्राङ्कुर १०१ १०३ तपोविधान-दान-दापननामानि सप्तकृत्यानि श्रावकाणां नरकसप्तकनिवृत्तिकराणि १०१ जिनपूजाविषये धनदकथा ( ३१ ) ससेवा विषये नमिविनमिज्ञातम् (३२) धर्मश्रवण-तत्त्वविचारविषये चिखातिपुत्रोदादरणम् ( ३३ ) तपोविषये स्कन्दकदृष्टान्तः (३४ ) दानविषये श्री जनन्दिचरितम् (३५) ३० कषायाणामनर्थकारित्वम् गाधाङ्गः **** +370 **P* १०३ १०५ १०६ ३५ मायात्यागोपदेशः ३६ खोज विषय उपदेशः ११० १११ ११३ परोपहासविषये साधारण श्रेष्ठिकचा ( ३७ ) परदोषानाविष्करमविषये श्रापुत्रकथा (३०) ११४ .... ११३ 8 **** तदुपरि दमदन्तराजर्षिकथा ( ३६ ) ३१ परोपहास - परदोषवी क्षण निषेधः Mov mer ... ---- विषयाः 1000 गाबाङ्गः ३२ दशविधो विनयः एतडुपरि श्री भुवनतिखकज्ञातम् (३५) ३३ तीव्र रोषेण पुण्यजखशोषः सर्वस्यातोषच एतदिषये मण्डूकी क्षपकदृष्टान्तः (४०) ३४ मानपारेहारोपरि उपदेशः तत्र दशार्णजयकथा ( ४१ ) ३७ कठोरवचनपरिहारः .... *** Hea --- www. 1498 7025 एतदुपरि बुझा-पुत्रयोर्हष्टान्ता ( ४६ ) AMBA *** वनजानुचरित्रानुगतं दृष्टान्तचतुष्कं चतुष्णा पायगर्जितम् ( ४२-४५ ) पत्राङ्गः --- +4-0 SANS 100 HAR विषया ११५. नुक्रमा ११६ १२३ ११ए १२१ १२१ १२३ १२३ 10 १५३ १३० १३० 打烤脆 Page #9 -------------------------------------------------------------------------- ________________ विषयाः विषयाः पत्राङ्क + ३० श्रावकस्य कुखोचितवेष-अन्यगृहप्रवेश-सजा नर्जनसमदृष्टि-दोषाजपनोपदेशः .... १३१ कुखोचितवेषोपरि मम्मणश्रेष्ठिकथा (४७)..... परगृहप्रवेशे कुखपुत्रकदृष्टान्तः (0) .... ३५ मुनेझानान्यासे दशनेदधौ चोपदेशः .... ४ा तत्र सुबुद्धिर्बुद्धिकथानकम् (ए) .... ० हास्यादिषट्कपरिहार-व्रतपट्टपाखन-पञ्चप्रमाद निर्दशन-शान्तयनिवारणोदनेशः .... ११५ हास्योपरि हरिकेशिदृष्टान्तः (५०) .... १३५ बतषट्ठोपरि पुएमरीककएकरीकदृष्टान्तः (५१) १३६ शोकावकाशाप्रदाने श्रीसगरचरितम् (५२) १३ए जयाकरणे श्रीकामदेवदृष्टान्तः (५३) १४५ गुंगोपरि सुनन्दवणिकथा (५४) .... १४५ गाथा पञ्चप्रमादविषये मदिरापानोपरि यादवानां कषा (५५) .... .... .. १४६ विषयप्रमादविषये सत्यकिदृष्टान्तः (५६) .... १४१ कषायप्रमादोपरि सुनूमचक्रिकथा (५७) .... १५० नित्राप्रमादे पुएमरीकमुनिदृष्टान्तः (५७).... विकथाप्रमादोपरि रोहिणीचरितम् (५९).... पञ्चान्तरायविषये दानान्तरायोपरि धनसार__कथा (६०) .... .... .... १५७ खाजान्तरायोपरि ढंढणकुमारकथा (६१).... जोगान्तराये सुदत्तकथा (६२) .... उपजोगान्तराये श्रेष्ठिकथानकम् (६३) .... १६२ ४१ साधर्मिकवात्सत्यं निदानप्रतिषेधश्च ... साधर्मिकवात्सत्योपरि विशाखदत्तकथा (६५) १६४ प्रतषट्कामा प्रदाने श्रीसगरचरितम १५५१ मा गंगोपरि कामदेवाचरितम् (२६९१ Page #10 -------------------------------------------------------------------------- ________________ विषयाः विषया उपदेश गाया पत्रातः गाया विषयाः सष्ठति ५२ श्रावण बादशग्रताधिकार प्रथमाणुनत्तोपदेशः १६५ शत्र खोलाक्षकया (७१).... तत्र हेमादित्यकथा (६५) .... .... १६६ ए तृतीयो रसनेन्डियविषयः .... 1॥६ ॥ ||३ दितीयाणुव्रतम् ..... .... अत्र रसखोखकथा (७५) । तत्र तुरगेशपुत्रकथा (६६) ५. चतुर्थो गन्धविषयः य तृतीयाणुनतम् वत्र नरवर्मकथा (३) .. तत्र साधकथा (६५) ५१ पञ्चमः स्पर्शविषयः . .... ४९ चतुषाणुगतम् वत्र सुकुमालिकाज्ञातम् (७४) । तब श्रीवीरकुमारकथा (६०)... ५३ विषयाणां विपाकः ध६ पत्रमाणुमतम् ५३ विषयाणां दुर्जयत्वम् .... तत्र विकष्किमा (६९) ५५ सर्वकमतनिरतानां क्रियासाफट्यम् . .... 15 पञ्चविषयाधिकारे प्रथमः शब्दविषयः ५५ संसारजीरुकापां संसारः सुरत एव .... सत्र मुजवाचा (३०) ... अत्रार्थे विमखश्राघोदाहरणम् (७५)... वितीयो रूपविश्व: . -- १५५ '५६-५७ संसारस्यास्थिरत्वम् 10 -- १७४ Page #11 -------------------------------------------------------------------------- ________________ -:"-Ranavimum my विस्था पवार गामा विषयाः पतद महानिर्गन्मसंबन्धः (७६) उ .१०२ बधार्षे पूरलास्यानम् (०१) ... १८ निकटकर्मकारियो दु:खिन एष ... .... १०० ६४-६५ अष्टमदत्यागाधिकारः .... .... १ए । एतपरि मृगापुत्रकथा (39)... ... १०० जातिमदोपरि विप्रकथा (३) .... एर जिनगुखोत्कीर्तनादिना बोधिखाजोवर्णवादेन कुखमदे श्रीमहावीरदृष्टान्तः (३).... चाचोधिसानः ... .... .... १ए. रूपमदोपरि सनत्कुमारकमा कधितपूर्वाअत्रार्थे श्रीसुबुद्धिसचिवोदाहरणम् (७०).... १ए! बखमदे वसुनूतिकथा (४) .... १ अपर्णवादोपरि कौशिकवणिदृष्टान्तः (ए) ए श्रुतमदोपरि सागरचन्नदृष्टान्तः (८५) ३०० धर्मतत्त्वाकानामुन्नयलोके खमेव तपोमदे छौपदीपूर्वजवा, प्वालमदे वापरधत्र वधूचतुष्ककातम् (10) .... .... १९३ ढभूतिः, ऐश्वर्यमदे रावणः, एते प्रसि६. पुपयोदय विना धर्ममार्गस्य मुखजत्वम् .... १ए। चत्वान्नाममात्रेण दृष्टान्तिताः ... मोक्षमार्गोन्मुखानामपि कोषादिवैरिणः पुण्य ६६ वाखाप्रमात्रप्रदेशः स्वजन्मना न रिकस्सपाथेयं हरन्ति ... ... ... १एए थापि सुखं न प्राप्तः - ६३ जिनधर्मधिमुखानामझानकप्टेन नररूपात.... १५ए : ६७ मनुष्यवादित्रित्वम् Page #12 -------------------------------------------------------------------------- ________________ विषया उपदेश- सप्ततिका. ॥७॥ **** नुक्रमः। ... २०५ गायाङ्क: विषयाः पत्रास गाघार विसका अत्रा हान्तदशकान्तर्गतं भोजनोपरि कार्य- ___ प्रमादाचरणस्थानकापने स्थूसलादृष्टान्तः(ए) ३१५ टिकोदाहरणं प्रथमम् (०६) ६० वयस्निकेऽपि धर्मसमयस्य पुसजस्वम् .... चाणक्यदृष्टान्तः (७) ६ए शैशवादन्यत्र धर्मसमयस्य मुखेनत्वम् .... २२२ धान्यदृष्टान्तः (67) ___अत्रातिमुक्तक कसाधुदृष्टान्तः (एम-एए) २५३| घृतदृष्टान्तः ( ए) .... ५० पूर्वकृतसुकृतमाहात्म्यम् .. रक्षदृष्टान्तः (ए) ..... अत्र मृगापुत्रपरितम् (१००).... .... मूखदेवराजपुत्रस्वमफखकथानकम् (१) ११ सम्यक्त्वलक्षणम् .... .... सुरेन्दत्तकथानकम् (ए) .... एतदुपरि श्रीमृगध्वजस्वरूपम् (१.१) .... चर्म (कलप) हष्टान्तः (ए३).... -.. ११३ १२ प्रशस्तखेश्यावतां सप्तक्षेत्रनम्यव्यवक्तां निर्मोयुगशम्या रष्टान्तः (ए) .... ११३ हानां जन्मपावित्र्यम् ... .... सम्नदृष्टान्तः (ए) ११३ । ७३ अस्याः सप्ततिकायाः परमार्थज्ञानपुरस्सरं । क्षमायां संघरमुनिकषा (ए६) ११३ । पठने फखम् .... ** 13॥ EX**** 12 Page #13 -------------------------------------------------------------------------- ________________ ॥ श्री उपदेशसप्ततिका ॥ । सवृत्तिः । । नमो गुरुचरणेभ्यः । विश्वाभीष्टविशिष्ट कार्यघटनासामर्थ्यमत्यङ्गुतं विचाणः शुचिसच्चरित्रविलसच्चित्रैः सदाऽखङ्कृतेः । प्रेमादियामृतेन जरितः सद्वृत्तताशालितः, श्रेयः श्री शिरसि स्थितः सृजतु शं शान्तीश्वरः स्वर्पदः ॥ १ ॥ श्रेयोराजिसरोजिनी दिनकरा जताङ्गिनङ्कराः, सर्वावद्यमहादु सिन्धुरवरा ज्ञानश्रिया बन्धुराः । ये जुताः किख जाविनोऽपि जुवने ये वर्त्तमानास्तथा, ते सर्वेऽपि जिनेश्वराः सुखकराः स्युर्देहिनां सेविनाम् ॥ १ ॥ वन्दे गणधरवृन्दं विवेकवले कनिर्मितानन्दम् । यच्चरणनमस्करणं, निविरुमद्दाजमिमजयहरणम् ॥ ३ ॥ श्रीदेवि कुरु प्रसादमसमं यस्मादहं सन्मतिः, स्यां दुर्बुद्धिरपि प्रवीणपरिषत्सन्मानदानोचितः । किं कृष्णाञ्जन पर्वतोऽपि धत्रखीजावं जजेन्नाञ्जसा, गौरोदारसुधांशुदीधितितरैः सम्बन्धमासादितः ॥४॥ सगुरुचरणं शरणं कुर्वे सर्वेऽपि यत्प्रसादेन । विद्याविनोददेशा, जायन्ते सफखताचाजः ॥ ५ ॥ 1 Page #14 -------------------------------------------------------------------------- ________________ रूपदेश॥ १ ॥ नो वाश्चतुरोचिता मम मुखे नो कौश पेश, किसिसे पाटवं न हि सदाचारे विचारेऽप्यहो । मौर्य रचयन्निदास्मि यदहं धर्मोपदेशखास चिन्तामणिकल्पसगुरुपदमन्दमसत्तेः फलम् ॥ ६ ॥ ज्ञानान्धितखोचना न हि जनाः संविधते कुत्रचिन्मोक्षाध्वानममानमान विवशाः संसारकान्तारगाः । यावन्नो सुगुरूपदेशचतुराप्रायः समापद्यते, सत्यस्मिन्निह कौशलं सविपुलं दुर्बोधशास्त्राध्वनि ॥ ७ ॥ इह जन्यसत्त्वचेतः प्रतिबोधकृते प्रतन्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टाक्षरा टीका | H • इह हि जव्यजीवराजीवकाननसमुझासननच्या दिनकरदीधितितुल्याया अनङ्गसंवेगरङ्गचङ्गसदिक्षु क्षेत्रपरंपरापरिवर्धन निर्मख जज कुष्याया अगव्यगुणश्रेण्याधारजनमनोहारप्रसरत्पुण्यप्राग्भारप्रोत्तुङ्गशृङ्गमहाविदारशिरः पताकिकायाः श्रीउपदेशसप्ततिकाया वृत्तिर्विरच्यते । तस्याश्च प्राकृतमयमिदमादिकाव्यं तथा तिस्थंकराणं चरणारविंद, नमित्तु नीसेससुहाण कंं । मूढो वि जासेमि हिवएस, सुणेह जल्वा सुकयप्पवेसं ॥ १ ॥ व्याख्या - काहो जन्या यूयं शृणुत, अहं हितोपदेशं जाये कथयामि । किंभूतोऽहं ? मुग्धोऽपि मुह्यतीति मुग्धः देयोपादेयबुद्धिर्विधोऽपि । हितश्चासाधुपदेशञ्च हितोपदेशस्तं तथा । किंजूर्त दितोपदेश ! सुकृतप्रवेशं सुष्ठु कृतं सुकृतं तस्थ प्रवेशो यस्माद्येन वा तं तथा । न हि हितोपदेशसमाकर्णनमन्तरेण कस्यचित्सुकृते शेमुषी सन्मुखी नतामास्कन्दति १ दुर्विधो मुच्धः 2 सप्ततिका. ॥१॥ Page #15 -------------------------------------------------------------------------- ________________ किं कृत्वा ! चरणारविन्दं नत्वा नमस्कृत्य चरणावेवारविन्दं चरणारविन्दं । केषामिति साकाङ्कं वचनं स्यादतस्ती अंकराणामिति प्रोकं, तीर्थ हि व्यजावनेदाद्विधा ऽन्यधायि । तथथा - " दाहोपशमस्तृष्णा, विश्वेदः क्षालनं मखस्य यतः । अस्ति निर्बद्धं तत एव धव्यतस्तीर्थम् ॥ १ ॥ सम्यग्दर्शनचरज्ञानावातिर्यतो भवेत् पुंसाम् । आचार्यात्प्रवचनतो, वाप्येतद्भावतस्तीर्थम् ॥ २ ॥” तथा इष्यतीर्थं गङ्गापगाप्रयागादि, तत्र गतानां हि सत्वानां बाह्यमलमासनं तृष्णापनोदश्च स्यात्, न पुनः कर्मकायुष्यमक्षयः संपद्यते । नावतीर्थ तु सम्यग्ज्ञानचारित्रात्मकं तदापन्नानां पुण्यात्मनामात्यन्तिकी दुष्टाष्टकर्ममलापगमरूपा सिद्धिः संजाघटीति । तदात्मकं तीर्थं कुर्वन्तीति तीर्थकुरास्तेषां नूतनविष्यावितीर्थकृतां पदान्नोजं प्रणम्य । किंभूतं तत् । निःशेषाणि समस्तानि यानि मनुष्यस्वर्गापवर्गादिसौख्यानि तेषां कन्दो मूखकारणं, यथा कन्दाधनस्पतीनामुत्पतिः संपद्यते । तथा भगवत्पदोपास्तिरेव समस्त सुखस्तोमस्य हेतुरिति युक्तमुक्कं । नीसेसमुहा कंदं इत्यतस्तच्चरणप्रणमनमादौ श्रेयस्करं । ननु यमुक्तं मूढात्मापि सन्नदं हितोपदेशं वच्मि तत्कथं घटामटाव्यते ! ये सर्वथा यथाजातास्तेषां धर्मोपदेशमयनसामर्थ्य व्यर्थमेव ये तु स्वयं बुद्धास एवं परमबोधसाधकाः स्युर्नान्येनजिज्ञाः । तन, किञ्चिन्मात्रं बेतृत्वं गुर्वनुग्रहान्मय्यध्यास्ते, परं तत्सदभ्यसत्कपं, सर्वज्ञत्वाजाषात्, सर्ववेत्ता तु जगवानेव न हि तत्परः कश्चिन्नरो विपश्चिद्भावमामुयात् । न हि सहस्रकरमन्तरेण मणिप्रदीपादिर्विश्वविश्वजराजावजरावजासप्रागन्यमन्यस्यतीति युक्तमुक्तं गर्वापहारव्याहारोवारसं कवेः । काष यदेवं व्याकृतं - "जो जल्या यूयं हितशिक्षां कर्णे कुर्वन्तु” तदप्यसङ्गतं यतो जगत्प्रजुर्निर्विशेवशेमुषीकतया जन्याजन्यजीवपर्षत्समक्षं दक्षं प्रावृट्समयसमुच्च मत्स 3 Page #16 -------------------------------------------------------------------------- ________________ चपदेश ॥ २ ॥ जलजखधरमधुरतरवारया योजनावधिविस्तारिएया सयममाख्याति, न च जव्यानन्ययोर्विषये किश्चिदिशेषमाघ । सत्यं जनविध वगरे आयेवक (व) मन्तरमजनिष्ट – वे जव्या जीवास्त एवाईत्समुपदिष्टसर्वान्य* धर्मगरिष्ठविशिष्टनिःश्रेयससौख्यसाधनपटिष्ठजीवरक्षणाधकूल हितोपदेशसमाकर्णनाधिकारिणः । तदनु च यघातयश्रयःपुरीपणानुसारिणः समयसमवायप्रतिपादितपवित्रचारिनक्रियाकलापकारिणः । तथा ये चाजन्यास्तं सम्यक् श्रुतेऽपि श्रीमदाते सर्वसत्त्वहिते श्रुतेऽपि नैकान्तेन रुचिवर्त्तारः । तथा च न सम्यक् तपःसंयमानुष्ठानानुष्ठातारः । ततस्तेऽईटर्मेऽनधिकृता एव प्राकृता इव गौरवाईनागरिकव्यवहारे । ततस्तेषामुपेचैव श्रेयस्करी । यदि सर्वसत्वोपकारस्रष्टरि भगवत्यपि समुपदेष्टरि न ह्यमीषामन्तःकरणे समुपदेशखेशप्रवेशावकाशतदा तदीयप्राग्जवानन्त्यसंचितात्यन्तमुर्भेद्यावद्यानामेवशन्तरायविस्फूर्जितं । न हि निर्दोषपोषस्य श्रीजिनेशस्य कश्चिद्दोषसंश्लेषः । यदुक्तं स्वोपमेघप्रात्रिंशिकायां — “विश्वत्रातरि दातरि, त्वयि समायाते प्रयाते महा-श्रीष्मश्रीष्मजरे प्रवर्षति पयःपूरं घनप्रीतिदम् । दुःखानुष्यति यद्यवासकवनं पत्रत्रयाञ्चाधिका, यद्वृद्धिर्न पञ्चाशशाखिनि महत्तत्कर्मश्चेष्टितम् ॥ १ ॥” अतः सुबूकं जन्यानामेव धर्मश्रवशामन्त्रणं । चक्कं च - "संक्रामन्ति सुखेन हि निर्मखरले यथेन्डरविकिरणाः । व्यहृदये तथैव हि विशन्ति धर्मोपदेशजराः ॥ १ ॥ श्रई तीर्थकृतां पदाम्नोयं नत्वा हितोपदेशं कपयामि, जो जव्या यूवं शृणुतेति संङ्कः । इत्यमिन्धवज्रा छन्दोरूपमषमकाव्यार्थः । ५ सप्ततिका. 112 1 Page #17 -------------------------------------------------------------------------- ________________ A सेविका सबन्नुमयं विसालं, पाखिजा सीवं पुण सबकावं । ____न दिजए कस्स वि कूमश्रावं, बिंदिज एवं चवपुरूजावं ॥५॥ व्याख्या-हितोपदेशक्रमश्चायम् सेवेत श्राश्रयेत सर्वज्ञमतं सर्व नूतनवनाविवस्तुतत्त्वजातं जानन्ति अभ्यपर्याया-18 त्मकतयेति सर्वज्ञास्तेषां मतं शासनं सर्वज्ञमतं । किंजूतं तत् ! विशालं विस्तीर्ण वि विशेषेण सर्वान्यशासनेच्यः सर्वो-1 त्कृिष्टतया शाखते शोजत इति वा विशाख । न हि सर्वविश्वासनसमुपासनप्रधानधनप्रवईनमन्तरेणासङ्ख्यातमुःखजातप्रपातकपातकसंघातजनितात्यन्तदौर्गत्यरोषदारिद्योपज्वप्रक्षयः कदाचिसंपनी पहाते । नहि रक्षाकरसेवनं कापि निष्फलं । तथा पालयेची सर्वकाखें निरन्तरं, अर्हन्मतोपास्तरेतदेवाविकलं फलं, यत् साधुनिः श्रावैर्वा श्रबोदन्धुरतया सर्वदा सुशीलवत्तया स्थीयते, न पुनर्निश्चल निर्मखशीखशैथिल्यमा भियते, "अद्यात्मा मुत्कखोऽस्तु कहये पुनर्नियमकष्टानुष्ठानादि पालयिष्यते" नैवं कदाचिच्चेतसि चिन्तनीयं चेतनावलिः । दृढधर्मिणामिदमेवा विकलं जीवितव्यफलं, यत्स्वकीयशील निष्कसङ्कतया पाट्यते रोहिण्यादिवत् । तथा च "न दिकाए ति" न दीयते कस्यापि कूर्म श्रावं कूटकसङ्कति संटकः ।। एवं क्रियमाणे नवकुःखजावं निन्द्यात्, जन्तुरित्यनुक्तोऽपि कताभ्याइतव्यः। जवनं जवः संसारस्तस्य मुःखमेव जाखमिव जालं, यथा जालान्तःपतितः शफरः सुतरां दु:खी स्यात् , तद्धि विविध यदा बहिनियति तदैव सुखी नान्यथा, तथेष जन्तुर्नवजासनिर्दबने कृत एव सौख्यजाक, न चेतरथा वृथाकदपानड्पविकक्ष्पाकुलपवलाखजालपायान्यमतोपासनप्रयासरिति । अनेन श्रीजिनमताराघनशिशप्रधानं जन्तोरात्यन्तिकानम्तसातजातसंपादनं प्रोकं । तथा चोचरो * GS Page #18 -------------------------------------------------------------------------- ________________ उपदेश ॥ ३ ॥ सरसुखसाजोऽस्मिन् काव्ये दर्शयचक्रे । यो जैनमवासकचेतास्तस्योपसशी श्रमतिपाखनेनात्यन्तं विश्वश्वापनीयत्वं संपत्स्यते, असशीलश्चत् संपन्नस्तर्ह्यवश्यमभ्यस्य कलङ्कदायी न जाघटीति ज्ञाततस्त्यतयाऽस्य मृषानाचा विरक्तरवादितिश्रेयस्करीयं हितशिक्षा दक्षात्मनामिति काव्यतात्पर्यार्थः ॥ २ ॥ www श्री सर्वक्षमतामाधिकारः कंचगिरी गिरीणं जहा गुरू सुरतरू तरूणं च । इत्थी इत्मिमो चिंतारयणं च रयणायं ॥ १ ॥ सरियां सरसरिया जोसदीय च धनमिद धनं । तह समयाणं सवर्ण मयं गरुयं ॥ २ ॥ - इसी अमररसं पात्रिय रामरन पतितं जिणमयममयं व परिहाइ ॥ ३ ॥ सन्नाणचरणदंसणरयणुश्चयकंतकं तिरे हिलो । न तु मिह्दियमा जिएमयरयणायरो जय ॥ ॥ ॥ नहु पाव अत्यमणं संताचं कुछ नेव कस्लावि । सहायक रुकरियो जिमयसूरो अबयरो ॥ ५ ॥ कुवलयमुप्रासतो निसंग अलि तमसा | ए इ सुनपद विलग्गो अहो वो अरिहमयचंदो ॥ ६ ॥ अमई कर कहे सो तस्सेस गुणगणमण । जस्साराणबस प चोरेहिं साहुतं ॥ ७ ॥ इत्थी सिसुगोमद रिसिचाइ किञ्चकारिणोऽओगे । कूरा वि हु परिबुद्धा जिएमयमाहप्पर्ट अहह ॥ ० ॥ डुग्गइऽसयवारच सुग्गरमुदकारणं व सत्ताणं । न हुजियमयात अभं वह नुवत्तर वि अहो ॥ ए ॥ वह सूराचं न परो सूरो वर्णघयारसंहरणे । तह दुस्सहहदखणो जिणधम्माचं न हुआ वरो ॥ १० ॥ 6 सहतिका ॥ ३ ॥ Page #19 -------------------------------------------------------------------------- ________________ नीरे विला तहा अन्नेव बिला हुदा न जाइ जा । एगतियमिह जाहाद नेष सुई जिसमएल विद्या ॥ ११ उम्दा जिलधम्मामयसेवा सधायरेश कायथा । जम्हायेगे जविधा अवरामरावमाचसा ॥ १३ ॥ साधुः साधुतां जेजे जिनधर्मप्रजावतः । यथाहि केसरी चौर: केसरी बौजसाऽजनि ॥ १ ॥ सकामनरनारीकं पुरं कामपुरास्यया । श्रास्ते तत्रावनीनेता विजयी विजयाह्वयः ॥ २ ॥ सिंहदत्तोऽवसत्तत्र श्रेष्ठी श्रेष्ठगुणैकः । तदङ्गजः केसरीति जज्ञे शिक्षितदौ (चौ) रिकः ॥ ३ ॥ तेनान्यदोवड् विज्ञप्तो महाराज मदङ्गः । अनार्यश्चौर्यकृजातः पातकोदयसंजवात् ॥ ४ ॥ निर्द्वपोऽस्म्यहं नेतरस्मिन् स्तेयं प्रकुर्वेति । इत्युक्त्वा विनिवृत्तोऽसौ राज्ञाऽथ स मचिः ॥ ५ ॥ देशा निष्कासयामास (से) सोऽगाद्देशान्तरं द्रुतम् । विशश्राम सरस्येकस्मिन् शीतखज्योर्मिखे ॥ ६ ॥ श्रचिन्तयत्तस्याऽऽसीनोऽसौ दौर्मनस्यजाकू । अद्य यावन्मयाऽपायि विना चौर्य पयोऽपि न ॥ 9 ॥ धि मामद्याम्बु तत्पेयमित्यालोच्य चिरं हृदि । अखियां परिवरि शीतखं जिनवाक्यवत् ॥ ८ ॥ तत्र स्नात्वा च नुक्त्वा व वानेयं फलसंचयम् । वृक्षारूढश्चिन्तितवान् दस्युरात्मनि निर्जरम् ॥ ए॥ hi यास्यति हा मेsu दिनं चौर्यविनाकृतम् । किञ्चित्कस्यापि चेषस्तु मिसेसच्चोरिकां क्रिये ॥ १० ॥ इस कोऽपि विद्याषानुतताराम्बरान्नरः । पानुकाघ्यमुन्मुच्य प्रविवेशान्दसोऽन्तरे ॥ ११ ॥ 7 Page #20 -------------------------------------------------------------------------- ________________ उपदेश ससन्धि ॥४॥ 4 स्वानं निर्माय चास्वाद्य विशदाम्लोऽनषत्सुखी। सितेच निश्चिकायेति योग्यसौ खगत्पदः॥१५॥ प्रविष्टः सरसो मध्ये इष्टः स्पष्टमसौ मया । ममायं समयः स्तैन्यकर्म कर्तुमय दुतम् ॥ १३ ॥ अस्याकाशगतेर्हेतुनिश्चित पादुकायी। नान्यनिदानमस्यास्तीति निश्चित्य स्वचेतसि ॥१४॥ अपहृत्य क्षणादेतामुड्डीनो गगनाध्वना । पश्विद्यातवान् वेगान्निश्चखाः स्युन तस्कराः ॥ १५॥ पादुकारूढ एवातिवाद्य वापि दिनं समम् । निश्यागानिजकं धाम जनक चेत्यतर्जयत् ।। १६॥ रे मुरात्मस्त्वया राशो मत्स्वरूपं न्यवेदि किम् । त्वामहं मारयिष्यामीत्युक्त्वा निष्कृपधीरधीः ॥ १७ ॥ जघान पितरं शीर्षे विपन्नमवमुच्य सम्र अहापविक्यान्समानापासमुखयम् ॥ १८ ॥ यामत्रयं निशीथिन्याः स्थित्वाऽसौ नगरान्तरे । तुरीयप्रहरे याति पुनस्तत्र सरोवरे ॥ १९॥ दिवारण्यान्तरास्थाय रात्रौ यात्वा पुनः पुरम् । मुषित्वाऽन्येति तत्रैव विगोप्य नगराङ्गनाः ॥३०॥ कियानपि ययौ कालः कुर्वतोऽस्यैवमन्वहम् । विन्युर्निशागमाद्धोकाः शोकाी श्रन्तकादिव ॥१॥ राज्ञा तवृत्तमाकर्य पुरारक्षः प्रजस्पितः । रे तूर्णमानय स्तेनमेनमादेशमाचर ॥२॥ बहुशः शोधयित्वाऽसावाचल्यौ कितिपं प्रति । स्वामिन स धराचारी वियजामीव वक्ष्यते ॥ १३ ॥ असाध्यस्यै (स्पे) व दुर्योधेःप्रतीकारोऽस्य पुष्करः । ततः परोपकारोकदयः सदयो नृपः॥२४॥ स्वयं प्रैक्षिष्ट तं पुष्टमङ्पात्मीयपरिखदः । प्रामारामसुरागारवापीकूपास्पदादिषु ॥२५॥ + K Un C Page #21 -------------------------------------------------------------------------- ________________ परं नैवाप पादस्य तस्य वार्तामपि प्रनुः। श्रजन्य इव मोक्षाप्तिमनटपायासवानपि ॥२६॥ ततो राजा जगामाशु पुरोद्यानं सुदूरगम् । बन्धुरं गन्धमाघ्राय चम्पकादिसुमोनवम् ॥२७॥ गछन् ददर्श वेश्मासौ चरिककायाः पुरःस्थितम् । तन्मूर्तिमय॑मानां च कुसुमैश्चन्दननैः ॥२७॥ थार्थकमुपायातं पप्रन स्वन्नधीनृपः। विस्मयापनहत्तस्य वस्त्रं वीक्ष्य विशेषतः॥ ए॥ कोऽयं पूजाविशेषोऽहदेदार्चक निवेदय : केनार्पितानि वासांसि महांसीव सुधाधुतेः ॥ ३०॥ ततोऽवादीदयं स्वामिन्नइमायामि नित्यशः। श्रर्चितुं देवतामेतामजिप्रेतार्थदायिनीम् ॥३१॥ प्रतिप्रातः पुरः सुर्याः स्वर्णरत्नान्यहं बजे । तत्र कालिकी पूजां कुर्वे प्रत्यहमादरात् ॥ ३॥ राज्ञाऽज्ञायि ततोऽवश्यमार्थ कोऽपि तस्करः । समेत्य रलस्वर्णाद्यं देव्यग्रे ननु मुञ्चति ॥ ३३ ॥ नान्यथा संजवत्येवं विज्ञायेति महीशिता । स्वावासमासदत्तूर्ण दिनकृत्यान्यसाधयत् ॥ ३४ ॥ रजन्यामागमच्चएमीगृहं दमी नटान्वितः। दूरं दूरतरं शुरान् संस्थाप्य स्वयमुद्यतः॥ ३५॥ चैत्यान्तस्तस्थिवान् स्तम्नान्तरे स्वां गोपर्यंस्तनुम् । अत्रान्तरे समायातः पारिपन्धिककेसरी ॥ ३६ ॥ पायुकायुगमुन्मुच्य बहिरन्तर्विवेश सः । प्रधानरसैर्देव्यर्चामाचरञ्चतुरोचिताम् ॥ ३७ ।। स्वामिनि त्वत्प्रसादेन निर्विघ्नं चौर्यमस्तु मे । इत्युदीर्य बहिर्यावद्ययौ तावश्पोऽवदत् ॥३०॥ रुपकारः कथं याता रेजीबस्तस्करायम । तर्जितोऽपीत्यसौ वेगानिर्जगाम बहिर्नुवि।।३।। Page #22 -------------------------------------------------------------------------- ________________ छपदेश सप्ततिका. ॥ ५॥ नृपानिमुखमुत्तालः पाडकायमात्मनः । निक्षिप्तवान् क्षणादेष विज्ञाय समयोचितम् ॥१०॥ तल्यथा नृपे जाते जीवन् सोऽहं श्याम्यहो । निःससारेति जरूपन् स चविभकालयमध्यतः॥४१॥ स्वस्थीजूतेऽथ जूनाथ याति यात्येष पातकी । तूफ बनान्तु धावन्तमहो धावत धावत ॥५॥ पूत्कुर्वन्त इति इमानटाः शस्त्रबलोनटाः । अधावन् केटकेऽमुष्य मार्जारस्येव कुर्कुराः॥४३ ॥ पाठका (के) परिधायाथ क्षितिजुग्गगनाध्वना । निगृहीतुमनाश्चौरमन्वगवधिहङ्गवत् ॥४॥ सन्धोऽप्यहो गतः स्तेनस्तदेषा महती त्रपा । साम्प्रतं निगृहीष्यामीत्यन्तर्विहितनिर्णयः ॥ ४॥ इतस्ततश्चरँश्चौरः पदानां गोपनाकृते । पक्षीय सूनपक्षः सन् मनसीति व्यचिन्तयत् ॥ ६॥ यदासीत्पाउकामद्येतजमितं मया । मुधा क्रुदन्धनेत्रेण व नश्याम्यधुना हहा ॥ ७॥ राजा ज्योपाध्यनाऽचासि सन्याश्च रणोन्टाः। पापटुः फलितो मेऽद्य यः सिक्तश्चौरिकाम्बुना ॥ ॥ उपस्थितं मे मरणं शरणं नास्ति सम्प्रति । मनानाराधितो धर्मः पिता व्यापादितस्तथा ॥ए॥ इतश्च चमता तेन प्रामारामे मुनीश्वरः । इष्टः शुश्राव तवाक्यं श्रवणामृतसोदरम् ॥ ५० ॥ श्रात्मध्यानं च समता तथा निर्ममता मता । सधः पातकही स्याही पिकेव तमःस्थितेः ॥ १ ॥ थईन्मतोपास्तिमतिः श्रुतिः श्रौती श्रुतिष्ये । श्रवद्योछेदिनी सद्यो वृक्षस्येव कुगरिका ॥ ५॥ सिझे सुखमसाध्यं यद्याश्च स्वःपदवी श्रियः । यच मानुष्यकं सौख्यं तत्साम्येनैव साध्यते ॥ ५३॥ Page #23 -------------------------------------------------------------------------- ________________ kkkkkkk+KA** श्रुत्वैतत्सुष्टु तुष्टात्मा जेजे वैराग्यवासनाम् । स्थिरीकृत्य निजस्वान्तं सत्त्वेषु समतामधात् ॥ ५४॥ रे चेतश्चापलं मुश्च सौहार्द जज जन्तुषु । परस्त्रीधनधान्येषु मा वह स्पृहयालुताम् ॥ ५५ ॥ सर्वेषु नवजावेषु निर्ममत्वमुरीकुरु । एवं प्रध्यायतस्तस्य शुक्रध्यानकचेतसः ॥५६॥ शेषरात्रिय॑तीयाय समजूतास्करोदयः। उत्पेदे केवलज्ञानमज्ञानतिमिरात्यये ॥ ५॥ सुष्कर्मधिरदश्रेण्या व्यपरोपणकर्मणि । केसरी केसरीवाजूत प्रजूतोतसाहसः॥ ५० ॥ यह कतकहोदादता मलिनाम्जसः । तथैव सक्ष्यानवशादात्मा काष्यमुञ्चति ॥ एएम सर्वत्रान्वेषयन्नत्रान्तरे क्षितिप आगमत् । दिश्येकस्यां जटाश्चापि रे रे निघ्नन्तु तस्करम् ॥ ६॥ इत्युच्चैः पूत्कृतिपराः प्रत्यक्षा यमकिकराः । श्राजग्मुरथ तस्यर्षेः केवलोत्पत्तिदिनः ।। ६१ ॥ हितीयस्यां दिश्यमराः खेचराः किन्नरास्तथा । चिकीर्षवस्तन्महिमामम्बरे स्वविमानगाः ॥ ६ ॥ यावत्तत्पार्चमासीनाः प्रमोदजरनिराः । ततश्च केसरी साधुदन्तद्युत्या दिशः समाः॥६३ ॥ द्योतयन् देशनां चके स्वर्णाजस्थो मराठवत् । चञ्चरणविन्नाजी जीवराजीवसन्मनाः॥ ६ ॥ उपदेशावसानेऽय पृष्टो राज्ञा स केवती। जगवन् कुत्र ते चौर्यवृत्तिः साधुस्थितिःकच॥६५॥ क चायं केवडोद्धोधः सर्वसत्त्वसुखकरः । ब्याजहार ततः साधु राजन्नार्यशिरोमणे ॥६६॥ वाहम्फुकर्मकोऽहं यतः केवसनिया । तदेतत्साधुगीब्धिसाम्यावस्थाफखोर्जितम् ॥६७।। 11 Page #24 -------------------------------------------------------------------------- ________________ उपदेश महांहोराश्यरण्यानी विषयोद्यसृष्णाङ्करा । दयते दहनेनेव क्षणात्सामायिकेन वै ॥ ६ ॥ है। समतिका. सम्यक् सामाथिकासेवा देवादिसुखदायिनी । सुधियां अर्धियां चापि पापन्यापव्यपोहिनी ॥ ६॥ श्रुत्वेति हृष्टद्धाजा वैरं निमूदय मूखतः। प्रणम्य शिरसा साधुमाससाद निजं गृहम् ॥ ७॥ चिरकासं विहृत्योवींमएमवं जव्यमएमखम् । प्रबोध्य सिझिसौधाप्रवासी जज्ञे स केसरी ॥ ११ ॥ सार्वज्ञशासनोपासनोदारफखमीदशम् । धन्या विज्ञाय तत्सेवादेवाकित्व विधीयताम् ॥१२॥ ॥इति श्रीसर्वज्ञमतसेवायां प्रथमपदोदाहरणम् ॥ श्रथ मितीयगाथायाः "पाखिल सीखं पुण सबकावं" इति मितीयपदमतात्यन्तामखशील्गुणाविर्तावकं सोदाहरणमुजाव्यते-पालयेबील परयोषितातिनिवृत्त्यात्मकं । योषितस्तु परपुरुषनिषेधात्मकं । पुनर्वारं वारं सर्वकालं निरन्तर[मिति पदादरगमनिका | पूर्व तावत्सर्वज्ञमतोपासनोपदेशः सूचितस्तदनु पुनः शीख पाखनीयमित्यनिहितं । युक्तं हि जात्यजातरूपमुडिकोपरि रत्नयोजन श्रीजैनमताराधनं तावत्सर्वधर्मेन्यः श्रेष्ठतमं । तदाराधकः श्रावकः पुण्य प्रजावकचेबीखसंपन्नः स्यात्तदातीव प्रशंसास्पदतामास्कन्दतीति तात्पर्यार्थः॥ दुर्खनमिह मानुष्यं तत्रापि हि निर्मलं कुलं श्रेयः । तत्रापि रूपसंपत्तस्यामपि जिनमतावाप्तिः॥१॥ तत्रापि शीलमुज्वखमुदितं मनुजेषु चापि नारीषु । तत्पालने प्रयत्नः,कार्यश्चातुर्यवर्यनरैः॥३॥ शीलेन विना न जनाः,शोजाविवजाजनं सुवने । वेगविहीनास्तुरगास्तुङ्गा श्रपि रादा न स्युः॥३॥ 12 Page #25 -------------------------------------------------------------------------- ________________ गगनं वनं यया स्वाभ्यते फडतरेण । यत्मचिन्न सरस्तथाङ्गिनां जन्म शीलेन ॥ ४ ॥ तिवारी स्फारी जत्रज्यवोरुतरमुचशाः । पञ्चजने स्यान्मान्यो धन्यो नान्योऽवनी तम्मात् ॥ ५ स्त्रीजात प्राधान्यं विशेषतः शीवभूषस्यैव । सुमहत्यपि वनवीश्री न निष्ठा वाध्यतामेति ॥ ६ ॥ अत्रायें रोहिण्या अोदित्याः कुटुम्बस्य । श्रृणुत विकलोका अस्तकानन्दनञ्चतिम् ॥ 3 ॥ अस्त्यत्र तरतमध्यं स्वद्धर्ज्ञेय स्वयमनिरामम् । पाटखिपुत्राख्यपुरं पुरं न नादृक् पुरो यस्य ॥ ८ ॥ यत्र । वमति धनी जवन् जनो वर्षोन दानस्य । श्यामीकुरुते न मुखं म मनागप्येतदाश्चर्यम् ॥ ९ ॥ यत्रोः श्री रेजुः । उत्तममनोरथा व दूरीप्रितपापकालुष्याः ॥ १० ॥ त्रिविधानेन विनाऽप्यो उसपे । यस प्रतापदीप पवत् पतति रिपुवर्गः ॥ ११ ॥ नजनितानन्दी नन्दी नामान्ति तत्र जूमिपतिः । रतिपतिरिव मूर्त्तिवरो वः सृष्टः शंतुना प्रसन्नेन ॥ १२ ॥ श्रेष्ट तत्र धनाहनामा कासाजिरामरूपश्रीः । श्री जगाम दूरं सदारः ।। १३ ।। श्रीः कमखापतिरिव शिववत्सोमजाः । न जनार्दनः कदाचिन्नोप्रश्चित्रं महत्तदो ॥ १४ ॥ जायाऽजनि निर्माांचा सुन्दरकाचा शुभे कृतोपाचा । शीवगुणैः सन्नाचा रोहिण्यजिघा सुधात्राया ॥ १६ ॥ परमारमविषये न मनमि यस्याः कदाचिदजिल्लापः । किमड़ी मराजिकायाः कलुषाम्नः मंत्रनत्सुक्यम् ॥ १६ ॥ श्रेष्ठ श्रेष्ठस्तामनुपम गुणवतीं सर्दी पृष्ट्वा । बिजवार्जनस्य इंतोनंगरान्निरगादमी वेगात् ॥ १३ ॥ 13 Page #26 -------------------------------------------------------------------------- ________________ उपदेश तिका. | | संपद्यते न विपुला देशान्तरमन्तरेख किट कमक्षा । इति निश्चित्य स चिचे वित्त विहितोचमः समनूत् ॥१०॥ तत्प्रति निकृतिरहिताऽवहिता स्वहितार्थसाधने साध्वी । विचचार चारुवृत्त्या सत्याचारेण चार्वती ॥ १५॥ नोनटवषं कुरुतंऽसङ्कारं स्फारमपि न परिघत्ते । जयति न ताम्बूलं न मझानं नाञ्जनं च दृशोः ॥१०॥ न हि संस्कुरुते वणीमणीनयना न सानुरागतया । पुरुषण सहालापं कुरुते सुरतेत्या रहिता ॥१॥ याश्च कुशीसा महिलाः सकलास्ताः परिहर त्यसों दूरे । शुचिरुचिशीसाखतिवती सती तिष्ठति सुखेन ॥ २॥ जनयन् सरसीशोषं पोषं सचितुःप्रतापपूरस्य । संवर्धयश्च दिवसान् रजनीयामान खघूकुर्वन् ॥ २३ ॥ देषु देहज़ाजां सृजन्नजलं प्रजूतपरितापम् । पिशुन श्वोधेगकरः प्रससार ग्रीष्मसमयोऽथ ॥ ४ ॥ रन्तुमना उद्याने तदाऽन्यदा मेदिनीपतिनन्दः । स्वछोज्वलवेषधरः शशधरवत्प्रीतिदः पुंसाम् ॥ १५॥ मुक्ताकलापनिर्मलकलावधीमञ्जराश्रियं कलयन् । पौरचकोरश्रेणीनयनानन्दोदयं तन्वन् ॥ २६॥ दीप्तसुधादीधितिवत्साम्यगुणाधिक्यवन्धुरतरश्रीः । शुज्राञहर्म्यनगराम्बरान्तरान्निर्जगाम बहिः ॥१७॥ पश्यन् विस्मेरदृशा कृशानुबद्दीप्तिनृत् पुरः कुतुकम् । प्रस्वेदमिश्रगात्रां वातायनमाश्रितां तन्वीम् ॥ २० ॥ मूर्तिमतीमिव देवीमुर्वीतटमागतां शृङ्गः पुंसाम् । तरुणगए चित्तहरिणीं ददृशेऽसौ रोहिणी तरुणीम् ।। ए॥ युवजनताप्रेषतप्रहारजधामनङ्गसुमवाधीम् । इष्टा हया तामतिहष्टात्मा समजनिष्ट नृपः ॥३०॥ १ निकृतिर्माया. २ युवजनचेतः एव पृषतः मृगः युवजनचेतःपृषतस्तस्त्र प्रहारे मल्लीव. 14 Page #27 -------------------------------------------------------------------------- ________________ एका घोष कथमपि यदि शशि रतिरिवोदारा । स्फारा जवति तदानीमनिन्दिता जोगसामग्री ॥ ३१॥ किमुपवनैः किमु नवनैः सयौवनैः किं धनैस्तथा स्वजनः । यदि न मिलति खलिताङ्गी नयनक्तियजितकुरङ्गी ॥३शा इति चिन्तयन् स्वचित्ते मसेन इवातिधर्मदाक्रान्तः । शीतखवनगहनेष्यपि विगुण सन्तापमाप नृपः ॥ ३३ ॥ वेश्माजगाम कामादितस्ततः सत्वर स पापमनाः । न गृहे न बहिर्वाऽपि हि सुखायते रागवशगानाम् ॥ ३४॥ पापप्रसूतिकामथ समाह्वयतिकामकार्यपराम् । नरकाध्वदूतिकामिव स महीमघवा जवानिमुखः ॥ ३५ ॥ शृणु सुश्रोणि मक्तं वचनं न च निन्दनाद्वितव्यम् । न हि रोहिणी विना मे मनोरतिः स्फीतिमुपयाति ॥ ३६॥ विन्ध्याचलवनवीथीमिव इस्ती मालतीमिव भ्रमरः । चकुर्विकलो दृष्टिं जलधरवृष्टिं शिवमीव ॥ ३७॥ विधानिक समिधामनवद्यामात्मनः स्थितिं साधुः । तस्मरति रतिप्रतिरूपा तामन्तरात्मा मे ॥ ३० ॥ सप्तं मदीयम तहिरहनीप्मनीष्मतापेन । कुरु कैतवपाटववति तत्संयोगामृतासिक्तम् ॥ ३५ ॥ थार्यमनार्य वदं यशःपदं वाऽयशःप्रदं विश्व । मैव मनसि विचार्य कार्य कार्य न विस्मार्यम् ॥ ४०॥ इति वक्तरि जूजतरि हृदि हृष्टाऽऽचष्ट साऽतिपापिष्ठा । न हि किश्चिदसायं मे कियदेतत्कृत्यमपतरम् ॥ ४ ॥ रम्ना दम्जारम्नादपि मे तव जायत सुखम्ला जोः। किं पुनरेषा नारी तृष्णायते मत्पुरस्तूर्णम् ॥ ४५ ॥ मन्त्रैरपि यन्त्रैरपि तन्त्रैरथ कार्मणैर्महाप्रगुणैः । स्ववशीकृत्य त्वरित दासीमिव ते करिष्येऽहम् ॥ ४३ ॥ नरमपि पत्कोरं स्ववचनरचनाम्बुना विशिधाहम् । कुर्वे विधा मुधा तद्बसमबखायाः कियन्मात्रम् ॥ ४५ ॥ 15 Page #28 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. इत्याख्यायादायालङ्कारस्फारहारवस्तूनि । रोहिण्यागारमसाबुपेत्य सविकारमिदमूचे ॥४॥ रूपं तेऽप्रतिरूपं लावण्यमगण्यमङ्गमतिघङ्गम् । रम्नागारम्नापहारि सौन्दर्यमनिवार्यम् ॥ ४६॥ दयिते गतेऽन्यदेशं क्वेशं विरहोनवं कथं सहमे । सनोगयोगशून्यं नृजन्म वन्ध्याङ्गजप्रायम् ।। ४ ।। खोलाजिजूतचित्तो वित्तोपार्जनकृते वणिगूखोकः । बम्नम्यते पृथिव्यां न तद्भुहिएयः सुखिन्यः स्युः ॥ ४ ॥ वर्णिन्यः खख वाः पुण्यातिशयादवाततारुण्याः। श्रजितषितरमणरमणाद्याः सुखमिह नुञ्जते स्वरम् ॥ ४ ॥ जवतीमतिरूपवतीमिति नूमिपतिः सुदति नन्दः । सो अवरोधवधूरवधूय समृदावण्याः ।। ५०॥ किमिदं विफलीकुरुषे सखे सखेदेन जीवितव्येन । निजरूपयौवनश्रियमपास्य कान्तं मनःकान्तम् ॥ ११॥ धन्धाऽसि त्वं तस्व र्ग सोऽपि यादृशी नान्या । यद्रूपगुणावर्जितचेता नेता जुवः समजूत् ।। ५२॥ रूपं यस्य न ताहग्न दोर्बलं बनवं न चाप्यतुलम् । न हि जोगयोगसंपन्न महत्त्वं किमपि न च सत्त्वम् ।। ५३ ॥ कृपणेन तेन किमहो वणिजा गुणजातमुक्तधर्मतिना । दूरस्थितेन तेन हि कः प्रतिवन्धस्तवेदानीम् ॥ ४॥ इत्यादिकिंवदन्तीमिह निगदन्ती ह्यतीव निहींका । निर्जीकाऽलङ्काराद्यं वस्तु समार्पयत्तस्यै ॥ ५५ ॥ न हि कश्चिदपि विपश्चित्कर्म मुक्त्वाम्रफलमुदारमलम् । कटुनिम्बफलास्वादनलाखसतामत्र खलु लजते ॥५६॥ त्वत्सौलाग्यमन्जङ्गरमासीदाविबंजूव तत्सुजगे। कुसुमशरः खलु तुष्टः पुष्टः प्राक्पुण्यसंचारः॥ ५ ॥ १ सह खैः ( विशिष्टेन्द्रियैः ) वर्तत इति सखा तत्संबुद्धौ हे सखे. 16 Page #29 -------------------------------------------------------------------------- ________________ MPARAN यत्त्वा मुक्तालतिकामिव कर्तुं कण्ठकन्दखे नृपतिः । निर्मखतरोजवखगुणामनिवाञ्चति यति सुवस्तु ॥ ५ ॥ निजहस्ते कुरु तर्ण प्रसच सद्यः प्रशस्तवस्तूनि । यानीह न हि सुखम्जान्यसीमसुकृतविना सुवने ॥ ५ए ।। - इति तत्समुदितबार्च वाचयमिनीच सझुरोः श्रुत्वा । तत्त्वावबोधचतुरा व्यचिन्तरातमि स्पषम् ॥६॥ मुग्धायन्ते विबुधा रङ्कायन्ते च तेऽपि राजानः । शिष्टा पुष्टायन्ते हहा महामोहर्वखितम् ॥६१ ।। स्वाधीनः क्षितिजा कर्ता न्यायानयाध्वनोरपि हि। पातकिनी पुनरेपा कुशीखतादत्तसाहाय्या ॥६॥ स्वयमन्यायासक्ता मामपि पातयति पातकाम्नोधी । धिग्धिजीवितमस्याः प्रजूतपापप्रमादिन्याः।। ६३ ।। क्षितिपतिरय तु तावत्तशवर्तिष्णुरखितपूर्लोकः । प्रविष्णुन हि तं प्रति कश्चिन्न हिचसति खमत्र ॥ ६ ॥ दर्पोद्धरः करी किख कर्णे ध्रियते न केनचित्वचिदपि (यत्)। तत्कोऽपि न शक्तः कुपथानपति निवर्तयितुम् ॥६॥ जलधियदि मयोदासोपी कोपी प्रत्तुर्यदा नृत्ये । यदि हिमरश्मिस्तीबस्तत्कः शरणं शरण्यानाम् ॥६६॥ एष पुनः प्रचुरस्याः पुरः स्फुरचारुरूपदोर्वीयः । मत्पतिरतिदूरस्थः पुनरमंकाकिनी सदनं ॥ ६ ॥ कस्याग्रे पूरिक्रयते यथा तथा शीसमुज्ज्वसं ध्रियते । प्राणान्तऽपि न धीराः स्वशीखमातिन्यमुपयान्ति ॥ ६ ॥ क्रियते कश्चिछुपायः स्वकीयसंशुधशीखरदार्थम् । वर्धितमपि हि दंत्रं व्यर्थ रक्षापरित्यक्तम् ।। ६ए। रूपश्रिया किमनया ययापि गतयाऽदिगोचरीलायम् । प्रतिपद्यते शरीरीक्षणेन खलु शीखशश्रियम् ॥ ३॥ योपिछाति तिप्रशंसनीया जनेऽपि महनीया। यदि सापि न शीखवती तदेकतः काशिक ऋथितम् ॥ ११॥ 17 Page #30 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥ ॥ इति निश्चित्य निजात्मनि तयान्यकान्तप्रसङ्गनीरुतया । ईषधिहस्य मधुराहारैाहता दूती ॥३॥ यदि मामिवति जूपतिरथ यत्ति चारुचारुवस्तूनि । तत् किमिद कथनमास्त वैद्यादिष्टं तथाऽजीष्टम् ।। १३ ॥ तदधीनरूपयौवनलावण्याहं सखेऽस्मि सर्वाहम् । परमेकमस्ति गुप्तं तत्संशृणु सावधानतया ॥ १४ ॥ लोक खजाकारिणि मर्यादासणापहारिणि च । कर्मणि विधीयमानेऽमुस्मिन् विश्वोपहासः स्यात् ।। ७५॥ विज्ञान्वेषी वैषी प्रायः सर्वोऽपि सत्ववर्गोऽयम् । तस्माद्दोपासमये प्रसरति पूरे तमिम्रस्य ॥५६॥ स्तोकपरीवारनृता मितृता महे समेतव्यम् । येन फलेग्रहिरेतन्मनोरथः सपदि जायेत ॥ ७॥ इत्यादिमधुरवाएया प्राण्यानन्दप्रदानकोविदया। कृत्वा प्रीतां दूती जगृहे तद्भूपतिप्रहितम् ॥ ७० ॥ गत्वा प्रसन्नवदना सदनात्तस्याः ससंभ्रमा सापि । चक्रे शक्रेण समं सानन्द नन्दपालम् ॥ ए॥ -तबदनामृतचंपकामोहिण्युक्तानि तानि वचनानि । श्रमृतानीव निपीयोललास हृदये महीमघवा ॥ ७० ॥ मुझे न चापि शेते कुरुते न हि रसिकगोष्ठिमिष्टेन । तुष्टेन घेतसा तामेको संस्मरनास्ते ॥ १॥ तक्रमणखालसात्मा वासरमपि वर्षसन्निनं मनुते । तनुते रवितापादप्यधिक तापं हि विरहोऽस्याः॥ ५॥ दुरिततमःश्यामायां श्यामायामय निकामकामायाम् । श्यामायामनुरागी जोगी मुसजातस्य ॥ ३ ॥ शृङ्गाररसनिमनः शृङ्गारमुदारमात्मनः कृत्वा । विरलीकृतनिजपरिधिर्वसुधाधीशः कृपाणकरः॥ ४ ॥ १ सर्वदिनम् . २ चषक पात्रम्. 18 Kinा Page #31 -------------------------------------------------------------------------- ________________ 40*4XXX चेव्यादिष्टान्नीष्टाध्वना मनाक परजवादजीरुमनाः । सह सचिन जगाम प्रमना जवन स रोहिण्याः ॥ ५॥ यद्योगिहृदयवत्किस विखसद्बोधप्रदीपपरिकखितम् । श्रीलखितं सागरवदृष्टा दृष्या मुदं दः ।।६॥ रुधिरोपित्रमा खालताबाई गास्तवनमाखम् । विखसत्सारसइंसं चकिरिकुखवविवाति मुविशाखम् ॥ ४॥ तत्कालोत्थितदासीवगैरन्युक्षणं विनोः प्रददे । विष्टरमुपविष्टोऽसौ रविरिव पूर्वाचलं सहसा ॥७॥ तत्रस्थः शतमन्युर्यथा तथा रूपयौवनं स्वीयम् । धन्यं मन्वानोऽसौ श्रिया दिदीपेऽधिकत्वेन ॥ ए॥ रूपण जिताप्सरसं लोचनयुगखेन रोहिणीरमणीम् । पश्यन् यो भूयोऽप्यमृतास्वादाधिक मेने ॥ ए.॥ विविधर्मधुरातापश्चेतःप्रीतिपदैर्नरेन्जस्य । सा रक्षयितुं सना मनो मनोज्ञाकृतिं दधती ॥ १ ॥ सकानहृदयविशालं स्थासमिक्षावासवाग्रतः प्रददौ । मधुरैः फ रसालैः प्रपूरितं स्फुरफुरुज्योतिः ॥ ए॥ अथ तद्दास्यः प्राज्ञाः स्वामिन्यादेशसाधनानलसाः। श्रानिन्यिरे प्रशस्तानतिसरसान रसवतीनेदान् ॥ ३॥ सुधेदनापनोदकहन्मोदकमोदकादिपक्वान्नैः । वरशालिदाविनानाव्यञ्जनलेदैरतिप्रचुरैः॥ए। नोजितवती सती सा स्वकीयइस्तन नफियुक्तिरैः । याज्यैः प्राज्यरशनैः खायैः स्वायरतिस्वाद्यैः ॥ ए॥ श्रय सा सुशिक्षितानिः सखीभिरत्यन्तदिव्यवस्त्रदक्षः। श्वेतैः पीतररुणैः कृष्णौनींहारम्यैः । ए६ ॥ पिहिताननानि निर्मखचिशीतलपानकास्पदानि मुदा । श्रानाय्य पुरो नृपतेरढोकयहुष्टिमोहकृते ॥॥ * *** * ** Page #32 -------------------------------------------------------------------------- ________________ उपदेश मसति प्रेक्ष्य पयःपात्राणि श्रमधिकाधिकामसौ दधे । पानकविषये विषयेनया विहस्तः क्षितेः प्रणयी।ए॥ नवनवसनादनरम्याम्तमानपावरमपन्तिः । सर्वत्राप्येकरसं पयसः समवाप पापमनाः ।। ५ ॥ तस्मादिस्मितचेता नेता पृथ्व्याः पृथुनसत्तृष्णः । तामित्याह सुधारमसग्गिरा (ग्गी) रञ्जयन् हृदयम् ॥ १००n नानाविधः पिधानः स्थानः किमु जिद्यते रसः सुजग । सर्वत्राप्यकरसं पयः प्रतीतं मया नान्यत् ॥ १०१॥ जवदुक्तमिदं सत्यं जानन्नपि देव नैव जानीये । श्रालोचय तत्त्वधिया मुधियामग्रेसर झाप ॥ १० ॥ यदि न जवति रसनंदः स्थानर्विविधैः विधानकश्चापि । तत्किमहो तब नवनयरमणी रूपं मनो रमते ॥ १३॥ राजन् स्वयमेव नवान् विधान् किमपीह तदपि ते वच्मि । वेषविशेषवपुषः प्रविनासन्त स्त्रियः प्रशस्यतराः ॥१०॥ वैषयिकरसस्यापि स्फुरति कयश्चिदिजिन्नता किमहो । प्रायः शरीरजानां परमंतन्मोड़ विस्फुरितम् ॥ १५॥ सर्वा अप्येकरसा वशाः सुरूपास्तथाप्यतिविरूपाः । नृप निर्विचारता ते न चारुतामश्चति नितान्तम् ॥ १०६॥ सर्वेऽपि मोहवशगाः सत्त्वास्तत्त्वावबोधमुग्धधियः । विषयव्याकुखिततया शुलाशुनं नो विदन्त्यते ॥ १० ॥ नवनवरूपाः सुन्दरवपास्तोपावडा जने योषाः । बहिरामम्बर एप सर्वोऽपि मतित्रमं कुरुते ॥१०॥ जबधिर्जखस्य पूरैर्न वेन्धनैरपि धनैर्यथा वहिः। न हि तत्कामसुखैरसुलाजस्तृप्तिमुपयान्ति ॥ १.ए॥ को न हि मुह्यति जन्तुस्तारुपये रूपसंपदाकी । ऐश्वर्येऽप्यतिवर्षे विषयेष्व(ति)सरसरूपेषु ।। ११०॥ १ व्याकुलः, 20 Page #33 -------------------------------------------------------------------------- ________________ ganana जनकोपमोऽसि | यदि हृदज्ञानात् ॥ १११ ॥ अङ्गारास्तुदिनकराद्यदा कदाचितमोजराश्च खेः । श्रनाद्यदि वह तत्कः शरणं अरण्यानाम् ॥ १११ ॥ सुखमखरूपमेव हि विषयजमि तत्त्वतो विमृष्टमदो । काचः किमु दधियां वैदूर्यमतिं सतां वतुते ॥ ११३ ॥ ये परवनिताविरता निरताः सन्ध्यायवत्मनि प्राज्ञाः । ते वयाः कृतपुण्या नैपुण्या जगति विख्याताः ॥ ११४ ॥ इत्यादियुक्तियुक्तामुक्तामनया निशम्य मुग्धगिरम् । मोहमदाविषादीसंह निपीयूषरसकुव्याम् ॥ ११५ ॥ भूमिपतिः पदकमले खन्नः किख जूङ्गवत्सरमनाः । चघटित विवेको जवखचतामेत्रमाचष्ट ॥ ११६ ॥ त्वं मम जनन| जनकः स्वमा त्वमेवासि देवताऽपि गुरुः । पुण्योपकारकाणि रापनित्रामिण नमस्तुभ्यम् ॥ १११ ॥ प्रायञ्चपाचपलाः स्त्रियो वयोरूपसंपदापेताः । दृश्यन्तेऽत्र जगत्यां नामु सुशीलाः पुनर्निराः ॥ ११८ ॥ खाज्ञातिः सा जती सततनः । गुणवत्यास्त्र जवत्या अत्रवत्या तुत्रः पीछे ॥ १.१३ ॥ मकरध्वजतस्करनः शीखोयखरखरक्षिका जवती | सुन्दरि शुक्तवति नाम्नाऽस्यवखा परं न कृत्येन ॥। १२० ।। त्वमतिविखसितमखं यदहं नरकान्धकूपमध्येऽस्मिन् । प्रपनन्नपि सदयतया समुद्धृतः साम्प्रतं सुतनु ॥ १२१ ॥ इष्टाः कस्य न जोगाः कस्यानिष्टास्तया वियोगाः स्युः । प्रकाऽसि त्वं साध्वी परमेका न त्वदन्या हा ॥ १२२ ॥ इत्यादितस्तुतिकृत्या सत्यापयनिजां रमनाम् । घामाजगाम राजा मानसभित्र राजहंसः स्वम् ॥ १२३ ॥ शमितंत्राज्यशतैः प्रचुरतरं विद्यमर्जयित्वाऽयो । कतिपयदिवसः श्रेष्ठी धनावहः प्राप निजसदनम् ॥ १२४ 21 Page #34 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥ ११॥ प्रेक्ष्य प्रसन्नवदनामनुरागवतीमतीव निजकान्ते । पन्जकक्षामिव जलधिहर्षोत्कर्ष बजार तृशम् ॥ १५॥ श्रुत्वा कदाचिदास्याद्दास्याः स्वागारमागतं नृपतिम् । रोहिण्युज्ज्वलशीले माखिन्याशङ्कया व्यभितः॥ १६ ॥ स्त्रीजातिः खलु चटुला पवनादपि सा यदा सुरूपवती । अदतशीला सा कथमुभरति क्षितिपतेः पुरतः॥ १२ ॥ गृहमागते नरेन्जे कथमुज्ज्वलशीलता गृहिण्याः स्यात् । माारे तीरस्थे न हि मुग्धस्थाखिकाऽमृता ॥ १२ ॥ कुत्पीमितस्य पुरतः सरसा रसवत्यहो कथं तिष्ठेत् । न हि कुसुमिता खताऽपि हि विमुच्यते षट्पदेनापि ॥१२॥ न हि कामी कामिन्या एकाकिन्याः शशीव यामिन्याः। सङ्गतिमेत्य मुरात्मा स शीजसोपं विना स्थाता ।। १३० ।। इत्याद्यनहपमानसकुविकटपोझोलमालयाऽऽकुलितम् । श्रात्मानमुदधिकढ़पं चकार रजनीक्षा श्रेष्ठी ॥ १३१ ।। तस्याः शीखकलङ्काशङ्कापकापहारमिव कर्तुम् । कुर्वन् शीतबजावं तदङ्गसंतापविनिवृत्त्यै ॥ १३ ॥ तं तजयन्निवोच्चगर्जितरावरतीवघोरतरः । श्रथ नापयन्निवा, तमिद्बत्कारकृत्खङ्गात् ॥ १३३ ॥ ताबदतर्कित एबाकस्माधिस्मापयन जगलोकम् । श्रागात्पयोदसमयः शमयन् बनपहिदावजरम् ॥ १३४॥ शीखोज्ज्वखतरतेजःपुळे सर्वत्र विस्तृते सत्याः। चन्छार्कयोः प्रनायाः प्राधान्य किमिह तआहे ॥ १३५ ॥ यावत्सप्तदिनी घनवृष्टिः स्पष्टात्र समजनिष्ट नुवि । सर्व कृतमेकार्णवमुवींवलयं पयःपूरैः॥ १३६॥ तस्मान्मन्दाकिन्याः प्रससार पयोजरःकणेनैव । स्थूखानतिहदभूखान् वृक्षानुन्मूखयामास ॥ १३७ ॥ १ अस्पृष्टा. 22 Page #35 -------------------------------------------------------------------------- ________________ प्लान्यन्ते स्म मामा श्रारामाश्चापि सफखपुष्पजराः । प्रस्ते फ्याप्रचाहे मनुजैरतिपुरवगाहतरे ॥ १३० ॥ नगरं पार्षदुर्ण हितैः शनैनारीणाम् । नगरधाराणि नृपस्तदा रुरोधोद्धरकपाटेः॥ १३ए। प्रखयानिलोबलजखपूरैरतिकुस्तरोरुकझोलैः । प्रसरणशीरासीत् पुरमखिलं कसकलाकीर्णम् ॥ १४०॥ हा देव दैव जीवनपरं हि यजीवसंहतेरजवत् । तजीवनमपि जीवान्तकृत्कथं निर्ममे विधिना ॥ ११ ॥ किमु कुर्मः क न यामस्त्रस्ताः कस्याश्रयाम इह शरणम् । मरणं तीराया ननाश खलु जीवितव्याशा ॥१४॥ इति जनशतवदनोजतदीनरवाकर्णनात्सकरुणात्मा । मुर्गोपरि करिति महीशिता स तावञ्चटित्वाख्यत् ॥ १४३ ।। अहह कयं पुरमेतत्सकल सलिबरलं विसर्प निः। मम पश्यत एव जवात्संहियते हा कथं क्रियते ॥ १४४॥ स हि कश्चिदस्ति जगति शाता ख्यातानिधः सुधीरमनाः। यो जगदेतपक्षति निःशरणं हीनदीनमुखम् ॥ १४॥ तावागनोपरि गीदेवी कीवीजबत्यवनिना। आविर्बनूव खोकान्निःशोकान् कुर्वती महती ॥ १६ ॥ रोहिण्यस्ति सतीब्रतमादधती गुणवतीतरा सुदती। तामाह्वय बहुमानादसमानां नूपते त्वरितम् ।। १७ । सा स्वयमेव करिष्यति सुखं हरिष्यत्युपप्लवं सकसम् । किं वहुजिनहितैः स्यान्मत्रैयत्रैस्तथा तत्रैः ॥ १४० ।। श्त्याकण्यं तदीयामुदारवाचं शुचं परित्यज्य । रोहिण्युत्तमसाध्वीमाय महादरेणेताम् ॥ १४ए॥ शाचख्यौ क्षितिजा स्मर्त्ता तबीयसंपदः सपदि। सत्यसतीव्रतधारिणि कारिणि पुण्यस्य कुरु शान्तिम् ॥ १५॥ 23 Page #36 -------------------------------------------------------------------------- ________________ उपदेश ॥ १२ ॥ रक्ष महासति लोकं शोकं समुपागतं मरणजीत्या । सत्याः किमसाध्यं किल जनतायास्त्वमसि जननीव ॥ १५१ ॥ प्रातरसा कि दिनपतिदीप्तिमन्तरेण तमः । चित्रकवी हि विना न चकुरुद्घटति चाषस्य ॥ १५२ ॥ त्वामन्तरण राहिले सुकृतारोहिणि हरिण्यघश्रेण्याः । कः स्याजगतस्त्राएं पतितस्योपवाम्नोधौ ॥ १५३ ॥ इत्युक्ते सा दिव्यं नव्यं शुचि सिचयमाशु परिधाय । प्रध्याय नमस्कारं सारं श्रुतरत्नकोशस्य ॥ १५४ ॥ तदनु शुचिशी लीलावती प्रतीताईताईतरधर्मा । दुर्गारूढा प्रौढामिति वाणी माह साहसिनी ॥ १५५ ॥ यद्यास्ते मम शीखं निश्चलमकलङ्कमद्य यावदहो । चेतः कायवचस्त्रिकशुद्ध्या सम्यक्त्याऽऽराधम् ॥ १५६ ॥ गगनोत्तुङ्गतरङ्गे गङ्गे सङ्गेन दक्षितकालुष्ये । स्वाम्नःपूरप्रसरं संहर दरमपहर नगर्याः ॥ १५७ ॥ इत्याख्याय सती सा करकमलेनास्पृशकालं यावत् । तावत्सकलं सलिखं ननाश पवनादिवानरः ॥ १५० ॥१ विषमिव जाल विद्याऽतिशयात्सूर्योदयादिवोरुतमः । तत्करसंस्पर्शवशाञ्जग्मुः सर्वाशि वारीणि ॥ १५७ ॥ शीखद्रुमरो हिण्याः पुरीजनानन्दचन्द्ररोहिण्याः । गुणवर्णनमुखरत्वं बजाज सर्वोऽपि पूर्खोकः ॥ १६० ॥ कृतपुण्या नैपुण्यातिशयात्किमु भारतीयमवतीर्णा । मूर्त्तिमती कल्पलता स्त्रीजातौ किमुदयं प्राप्ता ॥ १६१ ॥ नास्याश्चरणनमस्या कस्याघमगाधमाशु नाशयति । समुणनपितिरमुष्याः सौख्याय न कस्य जायेत ॥ १६२ ॥ जय जय महासतीव्रतधारिणि दुःखौघवारिपि जनानाम् । परमप्रमोदकारिणि निस्तारिषि नगरखोकस्य ॥ १६३ ॥ तब शीखरत्नममजं समखङ्करणं समस्तवनितानाम् । यन्निदूषणभूषणवशतः सन्मान्यताऽत्र जवेत् ॥ १६४ ॥ 24 सप्ततिका. ॥ १२ ॥ Page #37 -------------------------------------------------------------------------- ________________ कि कोयते जवत्याः सत्याः सत्यार्जवप्रगुणमत्याः । प्रससार विश्वविञ्चे सौरच्यं यधशोराशेः।। १६५॥ स्त्रीजातिरक्षतुल्या कुस्या करुणासुधारसश्रेण्याः । साध्वाचारवतीयं जाति लागुचमा यादी ॥ १६६॥ इति जनशतकृतगुणगणवर्त(प)नमात्मीयमात्मकर्याच्याम् । शृण्वानाऽपि न गर्व स्वमनसि धसे मनागपि सा ॥१६॥ सन्मानिता नृपतिना नानाविधरतकाञ्चनार्पणतः। त्वमसि स्वसाऽस्मदीयाऽतः परमित्युक्तिमुक्तवता ॥१६॥ शीखकखङ्काशङ्कापकालेपेन यो हि मखिनमनाः। श्रासीदविदिततत्त्वः सोऽपि श्रेष्ठी नृशं मुमुदे ॥ १६ए। धन्योऽहमस्मि यस्येदृशी कृशीजूतशीखकानुष्या । निर्मायाऽजनि जाया सष्ठायातुखितवनवीथी ॥ १० ॥ सर्वासाम बलानाममलद्युति बदनपङ्कजं विदधे । इति पुरपरिजनयोपिन्निवहरुत्कीय॑मानगुणा ॥ ११ ॥ सद्माजगाम पुदती मनस्यमन्दं प्रमोदमादधती। ददती दानममानं सन्मानं धार्मिकंवददात् ॥ १७॥ कृत्वाऽयतः मती तामवनीपतिरुत्सवनवेबदुनिः । चत्यनमस्यामकरोमिनधर्मोनाबिनीं विधिना ॥ १३ ॥ सम्यक्त्वशासनिश्चयचेता नेता नृणामनितराम् । तच्चीवमहामहिमाप्राग्नारमपारमाखोक्य ॥ १५४॥ तामजिवन्द्यावद्यापनोदिनीं मोदिनीं परिजनस्य । भूमिपतिर्निजसदनं संप्राप विपापहृष्टमनाः॥ १७५ ॥ श्रेष्ठिधनावहमुख्या दक्षाः पौराः सुशीखमाहात्म्यम् । परिजाच्य नेजिरे खलु परवनितारमणमतिविरतिम् ॥ १७६ ॥ रोहिएयुज्ज्वसशीलप्रतिपाखनलालसाऽखमा पुरिते । देवगुरुधर्मरका तथा विरक्ता नवात्सुखं तस्थौ ॥१७॥ सा प्रतिपाट्य निजायुः प्रतिपूर्ण शुभधर्ममाराध्य । आराधनां विधाय च सम्यग्दुला मनःशुख्खा ॥ १० ॥ 25 Page #38 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश-17 प्रान्ते विहितानशना व्यसनाप्तावप्यनाप्तगिराया। शिविपरवीलापमापदपारमा विनिर्मुक्का ।। १७ए॥ नुस्वा नोगान् विविधान् वैवुधजवसनवान्नजातीयान् । नःश्रेयसी गतिमपि प्राप्स्यति शीयानुजावेन ॥१०॥ ॥१३॥ शीलपलावन यशः समुज्ज्वलं, शीखप्रजावाञ्चखनं जलं जवेत् । स्थतीनवरिपयाः पयोनिधिस्तत्किं न यचीखगुणेन जायते ॥ १० ॥ यत्सानाग्यमन्तरं गुरुतरं यच्चोज्ज्वलं सद्यशः, शायं यजयोरजेयमतुखं वीर्य यदार्थोचितम् । उग्रव्याघ्रमहोरगामयत्रियो यधान्ति दूर जवाझीवानामवर्श समत्यपि वशं तशीललीलायितम् ॥ १॥ इत्याकर्य सकर्णवर्ण्यमतुलं शीलस्य संवाफलं, रोहिण्या रमणीशिरस्सु विलसञ्चूमामणेर्धर्मिणः। कुींचं शुचिशील निर्मखगुणालङ्काररक्षाविधी, यूयं यलमतीव देवमनुजश्रेयःश्रियः स्युर्यतः॥ १३॥ ॥इति शीखपाखनोपरि रोहिणीदृष्टान्तः॥ श्रय दितीयगाथायास्तृतीयपदं व्याख्यायते-"न दिक्रए कस्स वि कुम श्राखं" इति, पूर्वमुक्तं सर्वका शीखं |पाह्यते, शीखवान् सूत्वा यदि कस्यापि कुटं कलन दत्तं तर्हि युक्तमेवैतत् । शीखवतः शोजाधिक्यं स्यान्मितहितजापकत्वेनेति हेतोर्न दीयते कस्याप्यसतः कखकः। अत्राः वृक्षायाः कया कम्यतेशायन्ते शाजयो यत्र ज्येष्ठमासेऽपि शाबलाः । शालिग्रामोऽनिरामोऽस्ति श्रेष्ठी तत्रास्ति सुन्दरः॥ १॥ ॥१३॥ 2.6 Page #39 -------------------------------------------------------------------------- ________________ 2.6 दीनानाथजनानेव पालयन्नतिवत्सखः । कृपापात्रमद्वाढमतिथिप्रियकारकः ॥ २ ॥ नर्तकी ननर्त्तास्य कीर्त्तिर्विश्वान्तराङ्गणे । परोपकारिणां नृणां कः श्लाघां कुरुते न हि ॥ ३ ॥ तत्कीर्त्तिदेषिणी मुग्धा वृका ग्रामवासिनी । तं निन्दति सदाकालमा दानपरायणा ॥ ४ ॥ विदेश्यानेष पापात्मा विश्वासापनमानसान् । निपात्य धनलाजार्थं गर्त्तान्तः क्षिपति ध्रुवम् ॥ ५ ॥ मायावी मधुरालापी पापी वशकमुख्यकः । प्रातः को नाम गृह्णीतेऽमुष्य वृद्धेत्यजापत ॥ ६ ॥ अयस्कुश चोरयित्वा सूचीमेष प्रयछति । धर्मिताऽस्यास्ति विज्ञाता किमतः परमुच्यते ॥ ७ ॥ अन्यदा कोऽपि निश्यागात् पथिकः सुधयातुरः । तन्नाम पृवँखोकेन्यस्तृष्णासुर्भोजनाशया ॥ ८ ॥ तदा च तगृहे किश्चिनोज्यं नोकरितं खलु । स दानव्यसनी वाढमतप्यत निजे हृदि ॥ ए ॥ ततः कस्याश्चिदाजीर्याः सदनात्तक्रमानयत् । सर्घृष्टिकं याचनकं जोजयामास सादरम् ॥ १० ॥ ममार देव दैवसूत्रमनीदृशम्। प्रतिकूखे विधौ पुंसां दितमप्यदितायते ॥ ११ ॥ आज रिकाशीर्षगायां कोषायां यतोऽपतत् । व्योमाध्वयातृशकुनिका मुखादिमुखाधिपम् ॥ १२ ॥ प्रातर्जइर्ष जरती दृष्ट्वा कार्पटिकं मृतम् । दृष्टं दातुश्चरित्रं जो पुराचारोऽयमीदृशः ॥ १३ ॥ सोजातिविशेन इहाऽनेन निपातितः । खात्वा प्रबिधनं कूटाधराकः कोऽपि याचकः ॥ १४ ॥ १ सृष्टिः कन्दविशेषः 2.7 Page #40 -------------------------------------------------------------------------- ________________ उपदेश सप्तति इथं पूरकुर्वती का मौसयेश पुरान्तरे । कृटमारोपयामास काईदानदातरि ॥१९॥ अहटम श्रुतं कर्म नमामि दिकस्यचित् । न हि प्रकाशयविधानमा तु नोचिनम् ॥१६॥ असतं वदेवस्नु दोपं दोपकालरः। म हि तदोषजागी स्यात् परत्रात्राप्यमंशयम् ॥१०॥ अथ कार्पटिकी हत्या प्रमन्ती चिन्तयत्यसो । कस्याहं संस्पृशाम्यानं सङ्गं कस्य नजेऽधुना ॥ १०॥ . दाता तावशिक्षामा मोह पारवाया। मालभिती शकुनिकाजीरी मूलास्मिका तथा ॥ १९॥ तस्मान्कोऽद्य मया ग्राह्य एवं संचिन्त्य चेतसि । वृशामवाश्रयझत्या परावरंपराननाम् ॥ ३० ॥ तत्क्षणादेव मा जई मपीपुनमधीमसा । इत्यापानकपडेन लिप्साङ्गीय व्यवक्ष्यत ॥१॥ कुष्ठष्टामयाङ्गिी बीनत्मा कुनिकाजनि । देवानुन्नावाचकावं धिक्ष्मृपादोपरोपशम् ॥ २॥ विधामिमां वीक्ष्य विश्वदनश्रियम् । खोकः पाकिनी पोचे निनिन्द च मुहर्मदुः॥ १३ ॥ कसदानमीहफयमायोक्य पूर्जनः । प्रायोजयत् परावर्षवादोडापपरामुखः॥२४॥ इत्यं पौराधिकी श्रुत्या कचामवितयामिमाम् । कारदानेनौत्सुक्यं कुर्यादार्यजनोचितम् ॥ १५॥ ॥इति कखादाने मोखरिकाम्या ।। एवं कूटकमददानः प्राणी पदिवन्नवखशालं बिन्यादिति समप्रकाव्यस्याः समर्थितः सोदाहरः।। 28 Page #41 -------------------------------------------------------------------------- ________________ पयासियवं न परस्त विदं, कम्म करिजा न कया वि रुई। मितेण तुझं च गणिज खुई, जेणं नविजा तुह जीव जई ॥३॥ व्याच्या पूर्वकाव्यतातीयिकपदे कलक्कदानं सर्वथा निषिछ, तदनु परवित्रान्वेषणमप्यसङ्गतमेव, यः कश्चित् परस्मिन् कलत नारोपयिष्यत्ति स परविकान्वेष्यपि न स्यात् । अत्रार्थेऽग्रेतनकाब्यव्याख्यामाद-"पयासियो” इति प्रकाशयितव्यं परस्यात्मव्यतिरिक्तस्य विजं दोपोद्घट्टनं, विशेषतस्तु गुरोधर्मदातुर्दूरी कृतजघाणि विधाणि न निजाखनीयानि, यतः श्रीदशवकालिके प्रोत-"एवं तु श्रगुणप्पही गुणाणं च विवजा । तारिसो मरणते वि नाराहे संवरं ॥१॥ वई सुपे कन्नेदि वर्ल्ड अत्रीहिं पित्र । न य.दि सुयं सवं भिस्कु अकाउमरिहर ॥२॥" तथा च "संतेहिं असं-1* तेहिं । एवं मत्वा गुरोर्गुणा एव ग्राह्या न तु दोषाः । अथ यः कश्चिन्मातृमुखो बुमुखो जापत दोषान् स तु दुःखलागी स्यात् अनार्यः सङ्गमस्थविरशिष्यदत्तत्रदिति । तथा कर्म रौई न कुर्यात् । तथा कुछ अष्टमपि मित्रेण तुभ्यं गएयत् । एवं कुर्वतस्तव रे जीव जय जवेत् इति तात्पर्यार्थः। श्रय विमान्वेषणे दत्तकथा कथ्यतेकोयरम्मि य नयर नयरहारंजियाखिष्वजणम्मि । बासी संगमधेरावरिया अदुसाहुपरियरिया ॥१॥ सुबहुस्सुया य उलयविहारिणो धारिणो गणिगुणाणं । पायबखविष्पहीषा एगाणे निवासिया ॥२॥ संपत्ते अनिरके मुस्केमाऊरियम्मि छोयम्मि । अन्नदेसेसु तेहिं विसधिया सादुलो नियया ॥३॥ 29 Page #42 -------------------------------------------------------------------------- ________________ स्वस्त सप्ततिका. छपदेश॥ १५॥ नवजागे काहएं तं खेतं श्रप्पाणाय विहरति । अंमिनपरावित्तिं अपमत्ता ते पकुवंति ॥४॥ पुरदेवया य तेसिं गुणेहि श्रावजिया कुणइ जत्ति । तेसिं सीसो दत्तो विहरिस्ता सुचिरमायार्ड ॥५॥ पस्सामि कहं बदृति सूरिणो सुहिय असुहिया वावि । पुखिये चेव उवस्सयम्मि दिन सुकेण ॥६॥ निवनिवासी एए नवस्सए तेसि नो पविजे सो। आसन्नतणकुमीरे विडे गुरु नमिय मायाए ॥७॥ जाणिनु जिस्कवेखं पत्तं गहिचं गुरूण पुचीए । खग्गो य श्रवन्नाए पन्नापविहीएचित्तो सो॥॥ विहरति ते निसंगा नीउच्चकुखाई कालदोसेए । पाविति अंतर्पताइंस सकिलस्सनियभणम्मिए॥ न सुत सगेहाई दसई एस सढसहावियो। खरसुसाट सो विना संगमगुरूहिं॥ १० ॥ तश्चित्तरस्कषत्वं गुरू पबिछो घणगेहम्मि। रेवश्दोसग्गद्दि सदंग रोय सया वि ॥ ११ ॥ संजाया उम्भासा सें न सहा सिसू समाहिं सो। मा रुयसित्ति जणित्ता चप्पुमिया वाश्या गुरुणा ॥१२॥ तक्ष्यणायन्नण तकाद्ध रेवई सुररी नशा । सो रहि रोयंतो तुछो अणड य सुध्यरं ॥ १३ ॥ पभिखानिया य गुरुणो मोयगमाहिं गुरुयजचीए । सरसाहारं दार्थ विसभिजे सो विचिंते ॥१५॥ दावियमेगं तु कुखं विरस्स एएण मे सयं जमा सिरिमंघरेसु सर्व संपाइ तत्व एयरस ।। १५ ॥ एयं विमसमायो उवस्सयं सूरिसंतियं न गई। पायरिया सुरं हिंभिकए समुवागया वसहि ॥ १६॥ अंतं पंतमसिवा सुत्थावत्या कुणंति सकार्य । योयरचरियपमिकमवेखाए गुरुहिं सो जपि ॥ १५ ॥ .30 Page #43 -------------------------------------------------------------------------- ________________ 30 श्राखोड्सु अद्यातणं असणं तुझेहिं चैव सममयं । श्रहिंकि किमालोएम गुरूहिं समुझषियं ॥ १० ॥ तुम घाईपिको उत्तो तो सो कई पुस्सीसो । सुडुमाई पर विद्दाई पिसि नो अप्पणिका ॥ १९ ॥ कंपि न खोयस्स खोयां जेण नियइ नियदोसे । परदोस पिणे पुण खोयखखरकाएं जयंति ॥ २० ॥ एक वीमंसंतो गर्छ कुमीरंतियं कुसीसो सो । इत्यंतरे सरी गुरु ॥ ११ ॥ तदसावे मुलि छाए तस्स सिरकवणहेचं । संजाय अरचे वेटवियर्मघयारतरं ॥ ३२ ॥ नई पसरिया तकाखं मारु खरो जाउं । ककररेणुखाखपरायो तस्स सी सुवरिं ॥ २३ ॥ जी बाहर गुरु पत्थरखंमेहिं आणितो । एहि इदं श्रायरिया जहंति जो बच करुणाए ॥ २४ ॥ वार नामीसिं पेठामि पहुं महंधयारजरे । तो तेहिं करंगुनिया आमुसिकाएं समुद्रविया ॥ २५ ॥ दीवकखियच तो सा सहसा पखितमिह समादत्ता । चकोर्ट संजाल तो फुस्सेहो विमंसेइ ॥ २६ ॥ एस चवस्सयमने सुगुप्तयं दीवयंपि रस्के । वचो श्रमरी रुघा तं पुढं तचिं लग्गा ॥ २७ ॥ निम्मका अक्षर विषीय निकि धि पावि । गुरुद्विद्दाणि पलोइसि न डु खसि नियगुरूहि तो ॥ २० ॥ माहिं तो तं वियत्तफलं खु पाविहिसि । श्य बुद्धं निठुरदंकरण सो तामिल सीसे ॥ २९ ॥ सो सो जयजीयमणो निवकिय चक्षणेसु सूरिपायाएं । सुखो को खामे नवरि नामेइ नियसीसं ॥ ३० ॥ मिठामि दुध देइ खेइ तस्सेच सरक्षमचंतं । न पुसो एवं काई परिवार सुगुरुपयजर्त्ति ॥ ३१ ॥ Page #44 -------------------------------------------------------------------------- ________________ उपदेश सूरीहिं धीरवि मा जायसु सीस निना होसु । रावसंता वि सुरी सा सासहरस्क कुषमाणी ॥३॥ सप्ततित्र नवजागेहिं खेत्तं कालं विहरति श्रायरियपाया। निम्मम निरहंकारा संसारासारयाचचरा ॥ ३३ ॥ जाट सग्गजायणमेर्सि सीसो वि सग्गुणग्गाही। श्रमरीगिराइ बुयो बालोश्त्ता सुई पत्तो ॥३३॥ ॥ति विषान्वेषणे दत्तकथा ॥ श्रथ तृतीयगाथाया वित्तीयपदं व्या क्रियते-"कम्म करिखान कया विरुई" पूर्वस्मिन् पदे परविषप्रकाशनं निषिध, तदपि सङ्गतं तदैव यदि रौई घोरं कर्म न कियते, श्रतःप्रोच्यते-कर्म कुर्वीत न कदापि रोज़, धर्मी जनः कदाचिौक जीपई कार्य न कुर्यादित्यर्थः । यस्मिन् दत्ताशमणि कर्मणि निर्मिते पुरन्तरितशतोप (निपातः स्यात् एतादृशं कर्म कल्याणेप्सुना प्राणिना न कार्यम् । अत्रार्थे नजितकुमारकथा, सा चेयं-पञ्चमगणनृजाम्बूस्वामिनं प्रति वक्ति__ वाणिज्यग्रामनाम नगरं, तस्योत्तरपौरस्त्यदिग्नागे दूतिपलाशनामोद्यानं । तत्र च सुधर्मानिधयश्चैत्यमासीत् । तत्रा नगरे मित्रानिधानो राजा । तस्य महिषी श्रीरित्यनिधयाऽनवत् । तत्रैव नगरे कामध्वजा नाम वेश्या गणिकासहस्रस्वामिन्यासीत् । तत्रैव च नगरे विजय मित्रनामा सार्थपतिः परिवसति । तस्य सुना नार्याऽजूत् । तयोरुकितनामा पुत्रोऽन्नवत् । तदा तत्र श्रीमन्महावीरस्वामी चरमतीर्थाधिपतिः समवस्तः । प्रजा धर्मश्रवणार्थ प्राप्ता । राजाऽपि कोणि-I १ इत आरभ्य १८ पत्रस्य २५ पंक्तिस्थमवतीत्येतदवसानः सर्वः पाठः मूलपतौ पत्रद्वयामावात् कृतेऽपि गवेषणे प्रत्यन्तरलाभाभावाच्च खानाशून्याथै विपाकसूत्रतः साररूपेण विद्वन्मुनिना लेखयित्वा मुद्रापितः. 32 Page #45 -------------------------------------------------------------------------- ________________ कराजवत् सवैलवस्तत्र समागात् । जगवता सराजपर्षदि जीवाजीवादिइयोपादेयज्ञेयविवेचनरूपो धर्मोपदेशः प्रददे । ततः । पर्षदः स्वस्थाने गमनं । इतश्च महावीरजगवतः प्रथमगणधर इन्धनूतिनामा जगवदाशापूर्व गोचरचर्यार्थमुचनीचकुखान्यटन राजमार्गे समागतः। स च तत्रैकं पुरुषं सन्नर्मिसन्मादिश्यतापदा संचवीनत्सनेपथ्यं स्वशरीरादेष त्रोटितानि सूक्ष्लमांसखएमानि राजपुरुषैः खाद्यमानं ताध्यमानं "नो खट्वस्य कोऽपि राजा राजपुत्रादिष्पिराध्यति, किं तु तस्य कर्मण्येवापराध्यन्ति" इत्युद्घोष्यमाणं च दृष्ट्वमचिन्तयत्-"अहो अयं पुरुषोऽत्रैव. नारकतुझ्या वेदनां वेदयते" । ततो विचल्लारिंशद्दोषमुक्कैषणीयाहार गृहीत्वा नगरान्निर्गत्य जगवतः सकाशमागत्य दर्शयित्वा च तमाहारं वन्दननमस्कारपूर्व नगरवम॑दृष्टपुरुषचरितं पप्रच-"नगवन् स पुरुषः पूर्वनवे किंरूप आसीत् ! किं वैतादर्श कर्मानेन कुत्रोपचितं ? येनैतादृशीमप्रतिमा वेदनामत्रानुजवन्नस्ति?" । जगवानाह-हे गौतम अत्रैव जम्बूधीपे जरतस्थं हस्तिनागपुरं नाम्ना नगरमजवत् । तत्र सुनन्दनामा नृपोऽनूत् । तस्यैव पुरस्य मध्यत्नागे गोमएमप आसीत् । तत्र च सनापानाथा वहयो गोवलीवर्दमहिषीवृषलादयः पशवः प्रचुरतृपजलसंतुष्टा निर्जयाश्च सन्तस्तिष्ठन्ति । इतश्च तत्र पुरे जीमनामाऽनेकजीवोपक्षावको मनुष्योऽनूत, तस्य चोत्पदानानी जार्या, सा च कदाचिदापन्नसत्त्वाऽऽसीत् । त्रिषु मासेषु व्यतीतेषु तस्या श्रयमेतादृशो दोहदः प्रापुतो गर्जप्रजावात्-"ता मातरो धन्या याः सनाथानाथगवादिस्तनाद्यवयवान् पक्वान् तलितान् तृष्टान् शुष्कान् लवणसंस्कृताश्च जक्यन्त्यः सुरादिकं च पिबन्त्यः स्वदोहदं व्यपनयन्ति, अहमपि तमपनयामि" इत्यचिन्तयत् । परमनपनीयमानेऽस्मिन् सा पुर्बखनिस्तेजस्वादिविशिष्टाऽजवत् । तां च तथाविधां 33 Page #46 -------------------------------------------------------------------------- ________________ उपदेश ॥१७॥ पाटोदासीनामेकान्ते तत्पतिस्तामपृष्ठत्-"किं त्वमुपहतसङ्कटपेव चिन्तयसि ?" । एवं पृष्टे च तया पूर्वसूचितो दोहदोदन्तः सप्ततिका. स्वपतय प्रोक्तः। तं च श्रुत्वा स तां समाश्वामितवान् । अथ मध्यरात्रसमय सन्नः सपहरणश्चम स्वगृहानिर्गत्य नगर रमध्यन जुन्या पूर्वोक्त गोमएमप श्रायातः । तत्रत्यगवादिस्तनाद्यवयवांश्वित्वा गृहीत्वा च स्वगृहमागत्य तौस्तस्यै दत्त-18 वान् । सा च दोहदं तैयंपनीतवती । नवमु मामेनु समधिक व्यतीतषु सा दारक प्रसूनवती । तस्य च विस्वरादिस्वरूपं रुदितं श्रुत्वा बहवो गवादयो जीता चविनाश्च पलायिताः । एतदनुसारेण तस्य दारकस्य गोत्रास इति मातापितृन्यां नाम स्थापितं । सुनन्दन तत्पित्रा स कुखनायकत्वे निवेशितः । स पाधार्मिकः पापरतिश्च समजनि । स च सदाऽर्धरात्रे स्वसननो निर्गत्य पूर्वोक्तमएमपे गत्वा गवाद्यवयवानिकृत्त्य गृहमागत्य तानास्वादयन् विचरति । पञ्चवर्षशतानि घोरपापपारातियन कोपचित्य शर्करति द्वितीयनरकपृथिव्यां त्रिसागरोपमायुनारकोऽजनि । तच पूर्वोक्तविजयमित्रसार्थपतितार्या मुलघा मृतापत्यकाऽऽसीत्, तत्कुही च स गोत्रासजीवोऽवातरत् , जाते च तस्योंकित इति नाम दत्तं माता-18 पितृन्यां, प्रथमं जातमात्रेऽवकरके त्यक्त्वा पुनरात्तत्वात् । स च पञ्चधात्रीपरिपाखितो वर्धते । अन्यदा तत्पिता विजयमित्रमार्थवाहो गणिमादि चतुर्विषं जाम गृहीत्वा पोतेन अवासमुझेगष्ठत् । पोते जम्ने विजयमित्रोऽशारणो मृतः । स्त्या सर्वे स्वाधीन कन्यं गृहीस्वा गताः । तां च प्रवृत्ति अत्या सुनकाऽमूर्तीत् । ततः स्वस्थीय स्वपतिमृतकार्यमकापीत् । सुजमाऽपि यदा शोचन्ती मृता तदा राजपुरुषा श्रागत्य त दारकं वहिः क्षिावा तद्वहमन्यस्मै दसवन्तः। स २७॥ दारको मुस्थत्वा सर्वत्र परिधमन् वर्धते, परिपाव्या एतादिव्यसनी जातः । अन्यदा स कामध्वजगणिकया संप्रखमः।। 34 Page #47 -------------------------------------------------------------------------- ________________ श्रीदेव्या सह योनिशूलत्वेन सदाऽन्यदादाला मिलो योगाद मोजमसमर्थस्तदा गणिकागृहादुतिं निष्कासितवान् , स्वयं ताम् जुङ्कोचकितकस्तु तस्यामत्यासक्तस्तदेकायाध्यवसायस्तस्याः प्राप्तयेऽवकाशमाकाङ्कति। कदाचिदवसरं खब्ध्वा गणिकागृहं प्रविष्टः । यावाणिकयोदारान् जोगान् मुले तावत्चत्र मित्रराजः सर्वाखङ्कारविजूषितः समागतः। तत्र चोज्जितदारकं तया रममाएं दृष्ट्वाऽतिकुपितः। ततश्च तेन स नियञ्य तामयित्वा च व्याख्यत वध्यश्चाशतः । गौतम श्राह"ह जगवन् स सज्जितः पञ्चविंशतिवर्षायुः पूर्ण प्रपाड्याचैव विज्ञागावशेष दिवसे शूलारोपितः सन्मृत्वा कुत्र गमियति लगवानाह-"दे गौतम स उन्फितक इतच्युतो रमप्रति प्रथमनरकपृथिव्यां नारकत्वेनोत्पत्स्यते । ततश्चानन्तरमुदृप्तोऽत्रैव जम्बूपीपे जारते वर्षे वैताड्यपादमूखे कपिकुखे बानरत्वेनोत्पत्स्यते । तत्राप्यतिमूर्चितस्तैरश्चनोगेषु जातान् बालकपीन मारयन् तत्प्रत्ययं प्रनूतकर्मोपाj काखं कृत्वा एतजम्बूधीपस्थजारतवर्षे इन्पुरे नगरे वेश्याकुखेक पुत्रत्वनोत्पत्स्यते । तं जातमात्र मातापितरौ वर्षितकं कृत्वा नपुंसककर्मणि शिक्षयिष्येते, नाम च तस्य प्रियसेन इति करिष्यतः। ततश्च स यौवनं प्राप्तोऽनेकचूर्णवशीकरणादिनिर्वशीकृत्य राजेश्वरादिजिर्नोगान् जोदयते । एकविंशत्यधिकशतवर्षायुः परिपाट्य सुबहुपापकर्म च संचित्य रत्नप्रजायां नारकत्वेनोत्पत्स्यते । अपरिमितकालं यावत्तदनन्तरं संसारे परिन्नम्य एतबाम्बूपीपे जारतवर्षस्थचम्पापुर्या महिपत्वेन जविष्यति । तत्र विनाशितः सन् तस्यामेव नगर्या श्रेष्टिकुले पुत्रत्वेनोत्पत्स्यते । यौवने तयारूपस्थविरायामन्तिके बोधि अब्ध्वा सौधर्मे संजातः सन् ततयुत्वा यावन्नवान्तं करिष्यति। ॥ इति घोरकर्मणि रफितदारकदृष्टान्तः॥ 2c Page #48 -------------------------------------------------------------------------- ________________ उपदेश-11 ॥ १०॥ एं निशम्योफितदारकस्य, घोरे कृते कर्महि खजातम् । जिजियादेवजोगतोऽमी, सन्तो विरज्यन्वतिदुःखदायिनः ॥१॥ एतत्प्रयासतो यत्, सुकर्म संचितमिहान्युदयकारि । तेनैव जव्यखोको, खजतां बोधि शिवान्युदयाम् ॥३॥ एतत्वरिज्ञाय नो श्रात्मन् रसनेन्धियविषयलाम्पव्यतो विरम। सर्वेषामिभियाणां जिहुन्ज्यिमेव प्रबष्ट, यमुक्त4/"श्ररकाण रसणी कम्माए मोहही तह वयाण बम्नवर्य । गुत्तीण य मणगुत्ती चटरो ऽस्कण जिप्पंति ॥१॥"मत्स्या | अपि तन्निमित्तकमेव सप्तमी नरकपृथ्वीं गत्वाऽपरिमितकालं यावदनेकशतसहस्रशारीरमानसदुःखजाजो जवन्ति । यदाद कोपरमर्षिः-"श्राहारनिमित्तेणं मष्ठा गति सत्तमि पुढविं । सञ्चित्तो श्राहारो न वमो मसावि पत्श्रेचं ॥१॥" रस नातृप्तौ संजातायां शेषाएयपीन्जियाणि विकारव्याप्तानि जवन्ति । विकारवेगे च सति ध्रुवमेवाध्यवसायविपरिणामो जा-1 यते । तस्मैिश्च पति निचितघनकर्मसंतत्युपार्जनधारावश्यमेवानन्तकालं यावतकवलिनोऽपि संसारे स्थितिः । यमुक्तं| "जश् चचदसपुषधरो वस निगोएसुऽणतयं कालं । निद्दापमायवसई ता होहिसि कहं तुम जीव !१॥" घोरकर्मवर्जनमपि दुषसत्त्वैवैरासंपादनेन तनिचिन्ताकरणघारा तपरि मैत्रीलावसंरक्षणेनैव जवति (यिता) इत्यतो हेतो र्युक्तमेवोक्तं-"मित्तेण तुझं च गणित खुई जेणं नविजा तुह जीव जई" इति तृतीयगाथायाः प्रान्तपदयं विचार्यते । १ असाक्षरत्रवल सम्बन्धो न कल्पनापथमवतरित इति वदवस्वमेव स्थापितम्. 36 Page #49 -------------------------------------------------------------------------- ________________ च पुनः मित्रेण सुहृदा तुझ्यं समानं गणयेत् मन्येत लुई पुष्टमपि श्रत्यन्तापकारिणमपि परमोपकारिहमिव गक्षयेथाः । न हि दुष्टेष्वनिष्टं कुर्याः । येन साम्यावस्थालम्बनेन हे जीव तव जयं मोक्षावाधिलक्षणं स्यादिति तात्पर्यार्थः ॥ अत्रायें कीर्त्तिचन्द्रसमग्र विजयनात्रोः सन्धिबन्धेन कथा प्रतन्यते इह जरवित्ति पसिद्ध, चंपा इय नयरी धएसमिद्ध। जिहिं धम्मकद्धि जणु श्रहियबुद्ध, परदवद्दपि पंगुव सुद्धा १ ॥ सुपयंमदंभ जिल्द सिरेसु,न ड् दीस पुण नायरनरेसु । जिहिं तिक्लोह सुहरुद् करे, श्रमखिणपंक गिम्दह सरेसु ॥२॥ तत्यत्थि नरादिव कित्तिचंद, जसु जसिहिं विशिक्रिय नभइ चंद । न डु पाबड़ कत्थ वि जाव ठाए, ता जरुरुइ सेवइ सुन्नठाण ॥३॥ जुबराय समर विजयानिहाए, बदु तास सहोयर दोसवाए । परिपाल दोन्नि वि निययरत, मएवंद्विय सादर सयखका ॥ ४५ ॥ ॥ जिलि जग्गग्गसूरप्पयात्र, विणिवारियसवरिप्पनाव । ऊत्रकंतकं तिविद्धुविकराल, करवाल करंतल करि विसाख ॥ ५ ॥ गरिवि तक किरि दुरंत दुक्कालमहारिचचखमहंत | गणग्गजवणि निम्मियनिवास, पूरंतर तिहृयखोयास ॥ ६ ॥ क सिएन्जपरुल उब्जगवंद, अह पाठसकालमद्दानरिंद । सासुरमोरगएवं दिविंद, जयजयरवपच मंदनंद ॥ ३ ॥ इत्थंतरि कोइलरसाख, श्रारूढ गवरिकहिं भूमिपाल । चरित्रदुखकझोलमाल, पिस्कर नश्पूर महाविसाल ॥ ८ ॥ उत्तरिय भूमिबलह पुरंत, तिहिं श्रागय नियपरिवारजुत्त । श्ररुदिय नाविपत्रिसड़ खरोष, नश्षरमज्जि कोचगरसे ॥ एला जखकेलि करइ जा परिययेण सह जुबइ ता चबरिं घरोए । बुद्धे पति नपवाह, अइतिचवेगि पबहश् श्रगाद् ॥ १० ॥ उम्मणि जंति यह बेभियाच, जद चकम नरवइचेकियाच । न तु कन्नधार वावार कोश, विप्फुरइ खोइ इसकोस होइ ॥ १११ ॥ 32 Page #50 -------------------------------------------------------------------------- ________________ सप्ततिका. जलपूरिहिं खिबाइ हा नरिंद, पुकरातत्य श्य खोयविंद। धावह धाघहजो सुहम इत्य, कर नरवजगिसोसमस्था॥१२॥ जिहिंदीसदीहतमाखसाख, निर्वबजवुतम्बर विसाखाह दीहतमाखामवीयरुरिक, तरणी विलग्ग कह कह बि रुस्किा॥१३॥ उत्तरिय चमिवासव जवेण, संजुत्तन कश्चश्परियरेण । वीसमकखए तिहिं नरेस, नियनयणिहिं पिठवणपएस ॥१४॥ श्रासमधरम अगमषग्य, हरिहरिणजूद उन्नखई सिग्घ । जमरुष समिर तिहिंजूमिनाह, श्राप उधेय महा श्रगाह॥१५॥ मणिरुप्पकणयटकय अपार, तारय जिम जिगमिग करईतार । कूखंकससलिखुरकणिय ताव,निहि पिरकश्रयणुझाउसहाव॥१६॥ तं पिस्किय नियमंदिरिहिं पत्त, निवकित्ति परिवारजुत्त । श्रह चिंत सरखसहाव राय, वंचिचाइ श्रवसरिनेवनाय॥१७॥ ॥धात ।। दस स नरवर नियय सहोयर समरविजय.माणे विखहु । अश्कुभिखसहाविण चिंतइ तस्कण सो पावि सुदु बहु ॥ १७ ॥ जास ॥रयणखोहेण निहणेमि नणु जायर, जीववहाखियषषपावजरकाररं । रकमवि खेमि गयतुरयसयसजिय, गुरुचजुयदंगसारेण जे अभियं ॥१५॥ कस्स माया पिया जाय जत्तिबाया, कस्स मित्ता य जयणी य परपुत्तया। जस्स घमा तस्स पण सयणसंबंधिणो, पिम्ममावडर सबो विनणु परियो॥१०॥ मुकनिस्संकचित्तेव बहुजाणा, पाय नियनायहप्पणत्यमुरुमाश्या । १ मतिमायाविना 38 ॥१ ॥ Page #51 -------------------------------------------------------------------------- ________________ अहह किं जायमेयं महाणत्यय, एम पुखर तिहिं सयखजपसस्वयं ॥१॥ कहमिमेणबाणोण मारिवाए, मिखह सबे विखाजेश वारिवाए। कहामिमस्सेरिसी कुमइ संपनिया, तह पखोर्यतु नयणेहि जयसंचया ॥१॥ एम जंपतखोएण खग्गप्पहारा सबारिड मूवई साहा । बजार रोसरित्तो महीवासवो, घरिय वाहात रश्यनयरूसको ॥१३॥ किंतए जाय किमाइ अणायारया, दिस्सए किं न संसारनिस्सारया । तुक जइ कलामेएण रबाणा, ता तुमं गिएह अवमित्य खरकम्मुष्णा ॥२५॥ जेश खबिमाए इत्य जसमाए, तं कुखीहिं कश्या विन करिबाए । अंपिए एवमवि तस्स नो वसमो, पहबुधासमावन्न पावरमो॥१५॥ इत्यजुयखम्मि विष्ठोमिछाएं गई, जह य उस्कणिय श्रापाखर गर्छ । बुझई कह य धम्मोवएसाश्य, जस्स मणमफि पार्वधयारुश्चर्य ।। १६ ॥ ॥जास ॥ सरिय बियाशिय चिसिहि त्राणिय पावखाशि जासयतपर्छ । संवेगिहिं रंजिय कम्मि अगंजिय, अधिर मुण धम अप्पण॥२४॥ सोविजय रखोइ, पक्षकारक्षिमित्त अमित्त हो । निहिया पातमिमेण मज्ज, वीमंसिय श्य गय नयरमम॥१०॥ Page #52 -------------------------------------------------------------------------- ________________ उपदेश- र ॥३०॥ BREAK श्रह समरविजय नश्तमिजमंत, न दु पिरकारयणुश्चय महंत । पुर वि संठिय कूरकम्म, कह पावकच विसुक रम्मश्न गिरिहत्तु गर्न नणु मिनाह, श्य नियमणि परिय सुदुरस्कदाह । पुरनयरगाम चोरी करत, सो वह परघणकण हरंत ॥३॥ नियनायदेस सुनिसक, बा बंद का मासह अन्नदिवसि निग्गदिय सोय, सामंतिहिं तकर जिम ससोय॥३॥ निवश्वग्ग श्राणिय तेहिं एस,सामिय इणि लुटिय सयस देस । ज रुञ्चश्त कीरज श्मस्स, इय जंपिय तहिं नरवरस्स ॥३॥ नरव मिहहावर जीवमाण, अप्पावर बहुधारयणदाण । सो निच श्रश्सश्चचित्त, नरव पुणि हिय दयापवित्त ॥३३॥ तसु वुत्त खेसु मह रयणरजा, अंतेनरपुरहिं न मज्क कन। सो जाणइनरव दिन केम, खिजार हीखिलाइ अप्प एम ॥३॥ उदासिय नुयवलि जो गहेमि, कयकिञ्च सच्च शप्पजे गणेमि । सो बहु परिचुक्कट रायदेहि, मुक्कल तहा विधवह नेहि ३५ जण तष्ठ जपईएरिस उवन्न, सिरिकित्तिचंदनरराय धन्न । जिणि पाखिय सञ्जणगुण अपार, खनु जायह किय जीवोक्यार ३६ किहिं विधर किहिं सायर गजीर, किहिं कायर किदिं पुण धीर वीर। किहि गयवर किहिं गइहर सोय, श्य अंतर तिहिं वागर खोय ॥ ३७॥ सुबजारबामुछा अतुल, वतन सुरसरिससिखस । संवेगरंग अंगीकरे, नविग्गचित्त निव परि वसे ॥३०॥ बह सुगुरु तव चउनाएजुत्त, पणसमिइ तीनिगुत्तीहिं गुत्ता थायरिय पबोहसुनामधिला, पुरि समवसरिय चारित्तसलारिया हरसियमण तसुधागमणि राय, जाएविणु जत्तिहिं नम पाय । सुगुरूवएस कन्निहिं घरे, वय बारसेव अंगीकरे ॥३०॥ वह पुनियवंधवचरिच, कहमेस सामि बहुदोसजुत्ता नव गुरूवि मखुरवाणि, पुहवीसर निसुणश्वमाशि ॥४१॥ 40 Page #53 -------------------------------------------------------------------------- ________________ **** मंगलबार विजइ महाविदेदि, सोगंध नयरि गुणरासि गेहि । तिहि मया सिहितगुजम्म जाय, सागरकुरंग श्य दोनि जाय४२ की संति दोषि ते विविगि, की खाहि पुरंतरि मनद रंगि। कश्या बिहु पिस्कइ दुन्नि वाल, इग वाक्षिय रुविहि श्रसाख४३ के तुजेश्य से पुडिया च सा युग भइआएं तथा य । इद् अब मोहमहानरिंद, जसु श्राण वड्ड् सिरिइंदचंद ॥ ४४ ॥ रिक रिडुलकेस रितु तास, नंदण जुचणंतरि सप्पयास । पित्त रागकेसरी य नाम, तस्सुय इचं सागर मजिरामा ४२॥ मह पुत्त एस पुण विण्यवंत, परिगह जिलास जगि विजयवंत। वेसानरधूया कूरय चित्ति, नामिहिं जगि एसा पथकसति ॥४६॥ इय निसुलिय तच्चरियप्पवंच, हरिमुद्धतंतरोर्मचवंच । अन्नुन्नमित्तार्व पवन्न, जीविय पुए इक सरीर जिन्न ॥ ४७ ॥ सायर सायरकुमरेहिं सत्यि, न तु कूरथाइ मित्तीय प्रति। तसु जाय कुरंग सरंगचित्त, सह कुरयाइ सविसेसरत ॥ ४० ॥ ते वि तारापत्त, इदिवरूव सोहगंजुत्त । परिय नियमुदजणपरियरेष, विवणसी कयमणेण ॥ ४७ ॥ परदेसगमण पुचंति माइ, पिल वारश् ते वि दु छविसाइ । तह विडु पश्चिय देतरम्भि, ते दोय जाय श्ररम्मि ॥ १० ॥ ते निटिस लुंटिया त्रिमुन्कि, घात रुगण गिरिसावयासज्जि । संगो विययेवधा पवन्न, ते धवलपुरिद्धि पट्टणि पुन ॥ ५१ ॥ तिहिं इट्ट एग मंयि अखंक, ववसाय कुएंति मद्दापयंक : विढवंति तच दीणार पुन्नि, सहसाइ गव्यकहिहिं पवन्न ॥ ५२ ॥ अह बहु तरहा ताण चित्ति, लालसा बहुयवित्ति । कप्पासतिल किय जंगसाख, तिहिं बदुविह अक्रिय पावजाल ५३ उण खित्तकरसप्प करेति, तसजीवसहिय तिल पी मयंति । मदुगुखियधाइसकूममाइ, वाहिति पत्र ते पमाइ ॥ ५४ ॥ १ तत्सुतोऽहं सागरनामा. 41 Page #54 -------------------------------------------------------------------------- ________________ उपदेश ॥ २१ ॥ 1 तह कर सगमपुधियह सब, यणमोसोमा रिहि घष्ठ । संतरि पेसइ बहुय सब, न गराइ ते पावह जर अपत्य ॥ ५५ ॥ धएक रहिगार लिंटि, करवुक्ति श्रहिय दाहिहिं करति । वंति महयतीय गेहि, अनिसि ते मुश्लिय अप्पदेहि ५६ चापावकोमीदि ताह, धएकोकि समजित्य दिहिं । श्रह पश्चिय जखनिहिमज्जि ते हि पूरिय पवढ्ण वढवरकरेहिं ॥ ए७॥ उम्मेवि कन्नि जंपिय कुरंगि, तो कुरयाइ मनि धरिय रंगि । न हसु मित्तमिममप्पणिक, धणनागरं जइ सोरिक कदा ॥ २८ ॥ जमु धष तसु सय प्रऐग इंति, श्रडुंतवि घणबंधव मिसंति। घणवंतह श्रावास विश्ववंति, खीलाइ मणोरड्सय फलं ति||२९|| नियह विहिं कुण न दविणजाय, तवयण हूय तणुमण सहाय । निच्चं पि कहिय पावोवएस, कस चित्तिहिं न वसइ जण अत्रस्स तो पाकिय सायर सायरम्मि, तो तेरा जलुम्मी पूरियम्मि । सो खदेह जलगरसएहि, संपत्त नरय असुहोहिं ॥ ६१ ॥ श्री मय किच्च तेण निम्मिय असेस, मणि इरसिय तब सम्म एस जा जाइ किंपि जलमग्गि जाव, फुट्टइ बाइ तरकणि सपाव ६२ नीरंतरि बुडुच सयललोय, हुय खं खं खयमज्जि पोय गय सयखवश्च वरकर जलम्मि, जीवियसंसय सो परिय तम्मि ॥६३॥ श्रतुरियदिवसि पट्टिय लदेवि, उत्तिन्न सो य कहिहिं करेवि । संपत्तल कम्मिवि पट्टम्मि, वाणिज करइ सो पुत्रि तम्मि ६४ | धा श्रयितुंजिसु विजखजोय, चिंतित्तु एमिपरि सप्पमोय। बणगणि जमिर अह जमर जेम, सो जरिकय सीदिए एम तेम ६५ मरिण पत्त घूमप्पजाइ, जिहिं कुरकक्षरक प्रस्संखयाइ । जब जमिय तर्ज अंजणगिरम्मि, केसरिकिसोर द्वय कंदर म्मि॥६६॥ कठाएक िदो षि निमंति, नरयम्मिच मरिय जंति । उबडिय जग्गनुयंग हूय, निहिकडाई हुनई सुप्पनूय ॥ ६७ ॥ | ॥ घात ॥ पाविय पंचतण रोरुवसग्गिए कांता पत्ता नरय। घूमप्प नामिहिं कह वामिहिं तत्तो जब जममई बढ्य ॥६८॥ 42 सठ विका. ॥ २१ ॥ Page #55 -------------------------------------------------------------------------- ________________ नामस्पान.. CPr-..-1 नववन्न अहोशियस क्र. ते मित्त निकन्निहिंबानानिहन्मि गए नाइम्मितेय, कसइंकुतिघरपाकरमा जभितु उपुढवी व पत्त, वाजी विच बदु पाइप्पसच ! वह जमिय नवंतर रिजेच, निवइस्स जाय नंदा वेव ॥१०॥ पिचमरसिहि रविचच बुश, अकुत करिय समरं विमुख । नप्पन्न त पुस तमतमाऊ, पंचत्त सहिब दुद्दसंगमाइ॥ ११॥ धाक मुमोहिमहाहि. बहुवेरस पाबिच त नहि। न दुकला दिश नखशपिझ.घल्ल अप्रिय श्वमा मुवि किशाशम असाहका कादश मुख सो सागरजीव दूधई गरिः । तुममवधिनाद ध्यरो र तुम्छ, उश्वन जाय उह सपा ॥३॥ चोय अबर तस्वरूज, विनायपुष सो तुन्छ सच । नक्सग करिता तुह अपन, चरणम्मि विस्त महाअवक मोवाइसह करिब मिचि.तम यावर त्रीव हे विमति।दुम्सद्दरासि विभन्न वाय.जमिड़ी व रिश्रतमाशा श्य मुकिय क्या सुगुरुहि दुत्त, वरन्गरंग नियमा पवसानिय चावहित हरिकुमरिरङ,संकामिच निव गिरह पर ॥१६॥ मुस्सइतवमोसियनियसरीर, मेरु व सुधिर अश्चीरवीर । मुमुहिवसिझंतरहसतत्त. ठकुचविहार रिमिराय पत्त ॥ ॥ कस्म विपुरस्म बाहिरपएसि, विव कारसग्गि श्रह गुरुनिदेसि । श्रजा नष्ट पत्रवाह, समरेड दिता गुरुतबाहाना समरिव नियमविरानुबंध, सम्ह विखंमिय तह बंध। मुहळासगवस्स जस्स तस्स, करहा कह चित्तिहिं ठारिसस्स जमा M मुसहवयह सदिय तंह, मंसि तस्कहि निवमिएल । चितरे जीव परचाव सेह, नई दिदुद्द पिरेड Gen! नरतिरिवनरक्चविचमिर जीव किंकिंन सहस्सह मुहबईवाघमाहवसंगच अविरव,कम्मसुधरिचमारिवाशा ४ मा पीर पिसाबमुषिति,बावरसु समागुहचतबुत्तियत्तरिय जसहि नबुगोपवम्मि, को बुडविवसुइतरम्मि Page #56 -------------------------------------------------------------------------- ________________ उपदंश- सप्ततिका ॥२२॥ वङ्सु जीव हिंसप्पस,सत्तूण चवरि करितोस पोस। परिहरसु सयख तं दोसमोस, अश्दुधर मम करिमषिहिंसोस अकरजाव चित्तिहि धरेसु, मायानियापसल्लुझरेसु । समजाव सबसत्तेसु धारि, समरस्स विसेसिहि गुण वधारि ॥ ४ ॥ पणिपरिश्रणुसास थप्पि अप्प,तिणि दूरिहिं नजिकय जववियप।वावंतउ सुहकाएम्मि चित्त,तस्कणि दसपाणिहिं सो विएत सहसारदेवलोयम्मि पत्त, तब यि सुह लुज समत्त । तत्ती चवितु अहिही विदाह, सिवसुह पत्रिय इब्नगेहि ॥ ६॥ जह तेस उमझदुबंधवो वि, बहुकूमकरम्परिपूरित वि। मित्तोवम गणिय न दुनाव, तसु उप्परिश्राणिय सुइसहाव ॥८॥ ॥घात ॥ अन्नेदिवि तह किर निम्मिय मण घिर धारिय जिएवर धम्म धुर । कायबा मित्ती सुकय पवित्ती सम्बोवरि जग सुक्खकर ॥ ॥ ॥ति कुबेऽपि मैत्रीनावप्रतिपत्तौ समरविजयकीर्तिचन्षसंधिः॥ श्रथ धार्थिनां साधूनां श्राधानामपि च दीर्घदर्शित्वमेव श्रेयस्करं । अनागते व्याधौ यद्यात्महितं साध्यते तदा साधीयः । पयःपूरप्रसरेप्रति रे जाते पालिवन्धनं श्रबन्धनप्रायमेव तथा समागतेऽप्यमेयामये ज्ञाते सति यदि श्रेयः समाचर्यते तयापि साधु । तदुपर्युपदेशमाह । प्राकनकाव्यप्रान्तपदे अजस्य प्राप्तिर्जीवस्य प्रोका, साप्येवं क्रियमाप साधीयसी, तद्यथा दीर्घदर्शित्वमेव व्यञ्जयति रोगेहि सोगेहि न जाव देह, पीमिडाए वाहिसहस्सगेई । तावुङया धम्मपहे रमेह, बुहा मुहा मा दियहे गमेह ॥४॥ 44 Page #57 -------------------------------------------------------------------------- ________________ व्याख्या-रोगः-वातपित्तकफम्लेष्मान्मकैः । शोकैः-पितृपुत्रन्त्रातृविपनिजनितः । यावत् देई-शरीरं दियते सिप्यते। कर्मतिरात्माजनेति तयार पीयते ताश्यते । निजतं ? "ऋतिमहम्मति बिबिशेपेल श्राधिमानमिकी पीमा राजयनादयोऽप्यामयास्तषां सहन्नानि तेषां गेहं गृहं स्थानमित्यर्थः । तावद्यता:-कृतोद्यमाः सन्तो धर्मपत्रे-धर्ममार्गे रमध्वं । श्रहो बुधा इत्यामन्त्रएं, यतस्तेषामेवोपदेशाबकाशः, न तु निर्मेधसां पुंमामिति हेतोः तदामन्त्रएं क्रियते पोच्यते च हितार्थः । यतः प्रोक्तं वाचकमुख्यैः-"न जवनि धर्मः श्रोतुः सर्वस्यैकान्ततो हितवपात् । बुवतोऽनुग्रहबुद्ध्या वक्तुस्न्वेकान्ततो नवति ॥१॥ ततो तोवुधा ति प्रयोगः । मुधा वृत्रा मा ति निषेधावेऽव्ययं, दिवसान् गमयध्वमित्यदरार्थः॥४॥ पुनरप्यमुमेवार्थ समयनयतनं पश्चमकाव्यमाइजया उदिलो नणु कोवि वाही, तया पणता मणसो समाही। वीए विणा धम्ममवसिङ्गा, चित्ते कहं पुस्कत्तरं तरिझा ॥५॥ व्याख्या-यदा कदाचिदी-उदयं प्राप्तो नन्विति निश्चय कश्चिदपि व्याधिस्तदा । किं स्थादित्याह-ग्रकर्षे अक्षष्टो मनसचेतमः समाधानं ममाधिः सास्थ्यमित्यर्थः । च्याची समुत्पन्ने मनसः समाधानं कुत इत्यर्थः । पुटिङ्गपि41 खीत्वनिर्देशःप्राकृतत्वात् । “तीए विखेत्यादि" या (तेन) विना समाधिमन्तरण घममतिधमबुभिवमन्निवासं कुयान् चिच्चे मनसि कथंकारं । श्रथ च खरं कथं केन प्रकारछ तरेडीवः? न कथमपीत्यर्थः । यदा रोगोत्पतिः शरीरे 45 Page #58 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका CM ४ काचित्संपन्ना तदा चेतःसौस्थ्यं गतमेव । चेतःसौस्थ्यमन्तरेण धर्मधीनव वर्धते । अथ च धर्म विना जीवस्य सुखाजाच एव केवल इत्यन्योऽन्याश्रयेण तात्पर्यार्थः। अथ यथा वपुयाधिसंजवश्रवणेऽपि श्रीसनत्कुमारचक्रिणः संवेगरङ्गः सुचनः पावनूव तथाऽन्यैरपि प्राईधन्यः स्वहितमाचरणीयम् । अत्रार्थे श्रीतुर्यचक्रिणः सनत्कुमाराहयस्य समासत एव कथानक मुजाव्यते । तच्चेदं कृतिजनकृतोमाससानुप्रासकाव्यजङ्ग्यैव निरूप्यते| श्रीवर्धमानायु प्रणय, सभ्यतया तत्त्वधियाऽधिगम्य । सनत्कुमारस्य रसेन पुष्टं, चरित्रमेतत् कथयाम्यष्टम् ॥२॥ अस्तीह देशः कुरुजाखाख्यः, पुंसां धनोपार्जनबसख्यः । विराजते तत्र च हस्तिनापुर, महासमृद्ध्या जितदेवतापुरम् ॥शा सत्यक्तमोहा अपि मोहयुक्ता, विशालदोषा अपि मुक्तदोपाः। कुरूपयुक्ता अपि रूपवन्तः, पुरे च यस्मिन्निवसन्ति सन्तः॥शा तत्रास्ति नूपः किल विश्वसनः, स्फूर्जयश्रीधरविश्वसेनः । स्वैरं क्षितौ यस्य यशोमरालश्चिक्रीम कुड्यापयसीव वाला तस्यास्ति कान्ता सहदेव्युदारा, रूपेण रम्नापतिमा सुतारा । चञ्चच्चतुःषष्टिकलासमेता, शरत्पयःश्रेणिरिवाढचेताः ॥ ५॥ चतुर्दशस्वमनिदर्शसूचितः, सुतस्तदीयोऽजनिखक्षणोचितः। सनत्कुमारानिधयाऽतिविश्रुतः, कलाकलापेन शशीव संश्रितः६ क्रमेण तारुण्यमवाप्तवानयं, सीमन्तिनीहन्मृगचागुरामयम् । मुख मृगाङ्कोज्ज्वलमण्डलोपम, नेवघ्यं चास्य पयोरहोत्तमम् ७ नुजावपि छौ परिघोपमानौ, पदौ पुनः कनुपवत्प्रधानौ । वक्षःस्थलं न्यूढकपाटरूपं, रूपं पुनश्चित्तनुवा सरूपम् ॥७॥ सर्वाङ्गशोनागुणवर्णनायां, शक्तिर्न कस्यापि तदीयकायाम्। तेजस्तदीय रविविम्बतुष्य, तीव्र विपत्कौशिकचित्तशश्यम् मुख्य रूपस्य तुखां मुरारिनखः कुबेरोऽपि च नासुरारिन खेशमात्रेण च पश्चबाणः, प्राप्तो जयश्रीसफखप्रयाणः॥१०॥ 46 ॥१३॥ Page #59 -------------------------------------------------------------------------- ________________ मायसीति स्म सदैव चैत्री, राकेव बाल्यादपि तस्य मैत्री । महेन्द्रसिंहेन समं शुनेन, श्रीशूरजूवबजनन्दनेन ॥११॥ स यौवनेऽन्यस्तसमस्तविद्यस्तेनैव साकं सुहृदाऽनवद्यः । इष्टुं वने चारु वसन्तमासे, बहिः समागात् सुपमानिवासे ॥१२॥ वाहावतीवाहनवानुदारः क्रीमापरो यावदत्कुमारः। श्रश्वाधिरूढोऽपहृतः हाणेन, केनापि तावन्मरुताऽघृणेन ॥ १३ ॥ मुक्तो महाकर्कशकर्करायां, जयप्रदायामटवीधरायाम् ।चिन्तां दधौ चेतसि रक्षसावा, नीतोऽहमत्रास्मि सुधानुजा वा॥१४॥ अश्चात्समुत्तीयं सनामारः, सर्वन बनाम मुरातकारः। शून्यां वनीं तां निशि यूथमुक्तः, स्याद्याहशोबालमृगो वियुक्तः१५ यथा प्रदीपे पतितः पतङ्गः, सनत्कुमारण विमुक्तसङ्गः । ममार तत्रोरुतरस्तुरङ्गः, श्रमण संपन्नशरीरजङ्गः ॥१६॥ अरण्यमध्यन्त्रमलग्नतपः, शुप्कास्यकएनः परिजूतदर्पः। नान्तादियुग्मः पतितो जगत्यामचेतनोऽतीव मृः प्रकृत्या ॥१७॥ एकेन यदेण वनस्थितेन, प्रसिच्य सकाः स कृतोऽमृतेन । मूर्गेनितोऽपृढदिदं व वारि, प्रवर्तते यक्ष जनोपकारि ॥१७॥ पायदोऽप्यवोचत्सखिल कुमार, स्यान्मानसेऽदः सुपदप्रचार । कुनास्ति तन्मानसमेवमुक्ते, प्रोत्पाटितस्तेन स देवशक्तेः ।।१।। *सरोवरस्य स्फुटमानसस्य, प्रान्ते विमुक्तः पयसावृतस्य । कृत्वा प्रणाम ववले स यतः, परोपकृत्युन्नतिवपकदः ॥ १०॥ हसमुखलझोलतरोमिमालं, समीपदेशस्थितपदिवालम् । सुगन्धपायोजचखत्मवालं, परिस्फुरत्तालतमालसालम् ॥ २१ ॥ गोमुग्धवनिर्मलमिष्टनीर, हंसावतीनकनिषेव्यतीरम् । स मानसं नाम सरो ददर्श, प्रोद्भूतनानाविधविमर्शः ॥ २ ॥ प्रातः सरोऽन्तः सवनं विधाय, प्राप्तप्रभोदः कनकाजकायः। जग्राह विश्राममनोकहस्य, बायावतोऽधः सहसोपविश्य॥२३॥ १ जानम्. 47 Page #60 -------------------------------------------------------------------------- ________________ निका. उपदेश॥ २ ॥ तत्रागतस्ताबदवासिताख्यः, प्रोद्दामयः कृतलोहिताक्षः । सार्ध कुमारेण दृढप्रहारः, प्राग्जन्मवैरात् समरं चकार ॥ २४॥ यदंण मुक्तानपि नागपाशान् , विनिर्मिमीते सम स सबिनाशान् । शीषर्कोपरिष्टादचलं च मुक्तं, चक्रे स्वमुष्ट्या कणसाजितम्२५/यदः कुमारण दृढं प्रहृत्य, शारजजराङ्गो विहितः स्वकृत्यः । श्राराटिमाधाय ततः प्रष्टः, परं सुरत्वान्न मृतःस दुष्टः॥२६॥ पुण्यग्रजावेण जितः स यक्षः, कृतश्च घने शशिवधिवक्षः। प्रसूनवृष्टिगगनादिमुक्ता, देवस्तदा मूर्ति किदास्य युक्ता २५॥ विद्याधरस्य क्षितिविश्रुतस्य, श्रीलानुवेगस्य नरेश्वरस्य । विमानमारोप्य सुरैः सजायां, मुक्तो नगयां प्रियसङ्गमायाम् ॥२७॥ शुद्धं कुल मुत्तिरहो न रुघा, जोर्जित नरि मनिश जाखशिकताऽस्तु अनुता जय त्वं, वैतालिकस्तत्र पपा तत्त्वम्।।श्या? श्रीजानुवेगेन नराधिपेन, प्रोवाय तेन स्वमजास्थितेन । सन्मानितोऽयं सुधिया कुमारः, संस्थापितः सद्मनि निर्विकारः॥३०॥ प्रस्तावमालोक्य पुनजंगाद, मापः कुमारं प्रति निर्विपादः।गृहेऽष्टमङ्ख्या मम सन्ति कन्यस्तासां वरस्त्वं नवितासि धन्यः॥३॥ चिह्नाद्यतो यदाजयस्य मेऽत्रार्चिमालिनाम्ना मुनिनाऽहजेत्रा। चक्री चतुर्थो गदितस्त्वमेव, प्रदृश्यसे चामरसृष्टसेवः ॥३२॥ तुल्यं प्रदत्ताः सुखिताः स्वकन्याः, स्युः प्रीतिदायोऽपि पितुजनन्याः। प्रसद्य पाणिग्रहणं कुरु त्वं, तासां ततो देहि च मे महत्त्वम् ॥ ३३ ॥ नृपाग्रहात्तत्र कृतो विवाहस्ततः कुमारेण सुखाम्बुवाहः। विद्याधरीणां कुलसंजवानां, सद्रुपलावण्यगुपैनवानाम् ॥३॥ मुनेस्तु तस्यैव गिराऽवबुषं, यक्षेण साई तव यहिरुपम् । मदुक्तमाकर्णय जानुवेगः, प्राहाथ तस्येति सूबुद्धिवेगः ॥ ३५ ॥ १सष्ठु बढयं यस्य सः 48 Page #61 -------------------------------------------------------------------------- ________________ नार्याऽन्यदा सायदत्तः, सुसार्थवाहः श्रितरिवित बलराज्यन्नरस्य सोढा ॥ ३६ ॥ अत्रैव कम्बखपुरे नगरे समृधस्त्वं विक्रमादिमयसा नृपतिः प्रसिद्धः। छान्तःपुरीप्रवरपञ्चशतीविवोढा, संजातवान् विपुखराज्यतरस्य सोढा ॥ ३६ ॥ तत्रैव नाम्नाऽजनि नागदत्तः, सुसार्थवाहः श्रितरिवित्तः। विष्णुनियाऽत्यद्भुतरूपवत्या, स्त्रिया समेतः शुजहंसगत्या॥३॥ जार्याऽन्यदा सार्थपतेनृपेण, दृष्टा दृशाऽसौ विगतत्रपेण । श्रन्तःपुरान्तः सहसा गृहीता, श्येनेन वक्रे चटकेव नीता॥३०॥ सार्थाधिपः स्त्रीविरहाग्निदग्धस्तदा बभूव प्रथितो विदग्धः। विष्णुश्रिया वागुरया कुरङ्गा, झापः स नीतः स्ववर्श सरङ्गः ॥३॥ नृपो विमुक्ताखिलराजकार्यस्तनोगलुब्धः समजन्यनार्यः । श्रदाय्यसूयावशतोऽपराजिस्तस्यै विषं चाय नृपाङ्गनाजिः॥४०॥ भूपोऽथ तस्या मरणाषिणः, सार्थेशवञ्चून्यहृदाधिजिन्नः । ददाति कर्तुं न तदङ्गदाहं, यथा मरुघर्षितुमम्बुवाहम् ॥४१॥ दिने दितीये सचिवैर्विमृश्य, निर्माय दृग्वश्चनमीश्वरस्य । क्षिप्तं क्षणात्तन्मृतकं शरण्ये, निधानवत्कूपपयस्यगण्ये ॥४॥ नृपोऽप्यपश्यन्मृतकं विवर्णस्त्यक्तान्नपानश्च मपीसवर्णः । जझे यदा मंत्रिवरैस्तदानीं, वियेत मेति प्रहितो नानीम् ।। ४३॥ जनैः समं तत्र जगाम यावत् , कलेवरं तत्स ददर्श तावत् । मुर्गन्धविस्फोटितलोकनक, मेदोवसालोखुजगृध्रचक्रम्॥४॥ निर्यधनासपिशितास्थिविश्र,चलत्कृमिश्रेण्युपलब्धनिश्रम्। विखरिमतं चञ्चपुटैबयोनिनिष्कासितादंच मुजुमनोनिः॥४शा इटक तदेव क्वथितं तदङ्गं, निरीक्ष्य दृष्ट्या निजया विरङ्गम् । वैराग्यमाप्तः कृतपुण्यनाशार्दुवार संसारविकारपाशात् ॥ ४६॥ विचिन्तयामास हृदीति यस्य, कृते मया हीनमिता कुखस्य । शुद्धं यशो लुप्तमपि स्वकीय, तस्यापि देहस्य दशेशीयम् ॥३॥ १नके नासिका. २ पक्षिभिः. 49 Page #62 -------------------------------------------------------------------------- ________________ उपदंश सप्ततिका. 1१५॥ धिगस्तु मां मौट्यमवाप्तमेवं, रागादिदोषैः कृतनित्यसेवम् धत्तरजही गये हिरण्यं, किं वान शैखादिकवस्त्वगण्यम् ॥धा कुचास्यदृग्दन्तगणा नवीनैः, कुम्नेन्पाथोजसुभैरहीनः । श्रदापिता मुहतयोपमान, यस्यैतदङ्गं तमसां निदानम् ॥४॥ कपूरपारीमृगनाजिगन्धो,यो दीयतेऽङ्गस्य मकबन्धोः। स्यात्सोऽपि पुर्गन्धमयः समस्तः,पटो यथा स्यान्मखिनो रजस्तः ॥२॥ अन्तर्विमृश्येति तृणावलीवत्यक्त्वा स्वराज्य स्वपताकिनीवत्। प्रजज्य पार्श्वे गुरुसुव्रतस्य, स्थैर्य दधौ श्रेयसि सत्तपस्यः ॥५॥ महर्डिकोऽजूदमरः कृतित्वात्सनत्कुमारे त्रिदिवे स मृत्वा । च्युत्वा ततो रत्नपुरे सुधामा, श्रेष्ठ्यङ्गजोऽनूद्धिानधर्मनामाशार स आशधर्म कुरुते स्म विशस्तीथेशबिम्बार्चनसविधिज्ञः। सोऽप्यातचेता श्रय नागदत्तस्तिर्यकु कृत्वा भ्रमणं प्रमत्तः॥५३॥ संजातवान् सिंहपुरेऽग्निशाऽनिधो धिजन्मा नुविभूरिकर्मा स्वैनस्त्रिदरिमब्रतवानहार्षीविवेकमासपणान्यकार्षीत् ॥५॥ श्राकारितो रजपुराधिपेन, स्वकीयगेहे हरिवाहनेन । श्रयो चतुर्मासकपारणायां, समागतः सोऽप्यपहाय मायाम् ॥ २५॥ केनापि कार्येण तदातरेखस्तत्रागतोऽनूजिनधर्म एषः । वैरी पुनः पूर्वनवस्य तेन, त्रिदरिमनाऽदर्शि स पुर्जनेन ॥५६॥ तं वीक्ष्य राकेस जगाद इष्टस्तदाऽस्मि मोक्तानगृहे निविष्टः स्थावं यदादास्यसि पृष्टिदेशे, त्वमस्य राजन्मृउलोमलेशे ॥२७॥ |विकाय तस्याग्रहमित्यनेन, तथैव चक्रे धरणीधवेन । तप्तं त्रिदएमी परमानमत्ति, प्रीत्याऽस्य पृष्टिं शिखिना जिनप्ति ॥ए। श्रेष्ठी स्मरन् प्राक्तनकर्मयोग, यतीव सम्यक् सइते स्म रोगम् । कृतेऽशने स्थालमिदं गृहीतं, दूरे वसामांसरसैः परीतम् ॥ MAR२५॥ गत्वा स्वगेहे स्वजनानशेषान् , जिनांच संमान्य गुरून सुवेषान् ।सई चतुर्धा परिपूजयित्वा, तेपे तपः शैक्षगुहासु गत्वा ॥६॥ १पारी जावंत्रीति भाषायाम् . -- - %A 4 Page #63 -------------------------------------------------------------------------- ________________ उत्सर्गमाधाय किसकपर्क, तस्थौ स पूर्वाभिमुखः समक्षम् । तथा तिसवयपरासु दिल्ल, श्रेष्ठी प्रमोदेन दिवं दिइदुः॥३१॥ वयागारपि लक्ष्यमाणः, पोद्दामपीमां स तितिक्षमाणः। मासघयान्ते मृतिमाप्य जातः,सौधर्मवासी हरिराप्तसातः ॥६॥ त्रिदरब्यौरावलनामकुम्नी, जजियोगी मरुदेष दम्नी। निरीक्षते पूर्वजवे जनीनं, स्वयं पराजूतमिर्म शचीनम् ॥६॥ स हस्तिरूपं न करोति यावषब्रेप वज्री स जघान तावत् । च्युत्वा हरिस्त्वं ननु चक्रवर्ती, जातश्चतुर्थः शुनजाववती ॥६॥ सुरःस ऐरावाहनामधेयस्तिर्यकुकृत्वा जमणान्यजेयः जातोऽसिताक्षोऽस्त्याजन् प्रबोधं,साई त्वयाद्याप्यराजधिरोधम् ॥६॥ki यमिझानतप-प्रजावात्तस्माद्दधानादधमस्वलावात् । सर्वेषु कार्येष्वपि शङ्कनीय, त्वया प्रमत्तेन न वर्त्तनीयम् ॥ ६६॥ ६ कृत्वकमप्यत्र निजं सपनं, संतिष्ठते यो न नरः सयसम् । स कृष्णसर्प रचयन्नपुत्रं, दधाति सौख्यं शयनादतुबम् ॥ ६७ ॥ कीवियोऽयं समयःसहायाः,के मामकीनाः कश्हान्युपाया के वैरिणःकायकवाऽप्यखं का,मुझुर्विधेया स्वहृदीति शङ्का॥६॥ उक्त्वेति विद्यारिजयस्य की,श्रीलानुवेगेन विषादहीं। दत्ताऽस्य सोऽष्टाजिरयाङ्गनानिः,सुष्वाप रात्री सह धाग्नि तालिः॥ ततः समुत्पाव्य कृतप्रमीसः, सघंशजातः शिखरीव नीतः। यहेण मुक्तः सुकृती सखीसः, कुत्राप्यरण्ये सुविशुशशीखः ॥७॥ दायावत्यनातंऽजनिजागरूकः,स्वं पश्यति स्मैप तदेव घूकः (तदाऽवधूकः) सनत्कुमारःपतितं विशाखे, मुर्वारजूरजहनान्तराखे। विचिन्तयत्येष किमिन्बजावं,कन्याष्टक तत्व गुमे रसालम् । फेत्कारबत्यः परितोत्रमन्त्यः,शिवाःकिमीक्ष्यन्त श्मा श्यत्यः प्रशा मम प्रहार रचितव्यश्वस्य, संजाव्यते वा खनोचतस्य । विक्रीमित बैरवृतः सुरस्य, प्रोद्दामरोषाकुलमानसस्य ॥ ३ ॥ याचदिशपरति स्म तावत्सा समेक्षिष्ट महत्सुधावत् । शैखस्य ने करुणास्वरेप,खियोऽध कस्याश्चिदितं परेश ॥ ४॥ Mamtandeyk6 SA Page #64 -------------------------------------------------------------------------- ________________ नोर्गतः सप्तमभूमिकायां, ध्वनविशेष ऋणुते शुनायाम् । एवं स्ववक्रेण कुसाङ्गना सा, तदा वदन्त्यस्ति घृतप्रवासा || सप्ततिका कुरूस्फुरशननःशशाङ्क, श्रीवत्ससंशोजिनुजान्तरात । सनत्कुमार त्वमहो न जर्चा, यदीह तत्पत्य जवाधिहवा ॥ ६॥ ॥३६॥ दोडदायकलस्नदानीमयं नराधीशमुतोऽनिमानी । पप्रश्व का सुन्दरि कस्य पुत्री, मनत्कुमारष कुतोऽस्ति मैत्री 1998 दत्वासनं मा न्यगदत्कुमार, शुनागमोऽमुत्र कुतस्तवारम् । त्वदर्शनान्मऽस्ति मनः सहर्ष, वनं पयोदादिव सपकपम् ॥ मुता मुनन्दाऽस्म्यरिमर्दनस्य, द्रों किलोवीं तिलके स्थितस्य । मनत्कुमारं प्रियमेव कर्तु, जाता मरागा च सुखं विद्दसुम् उए नस्म पिनन्यामहमकचित्ता, पयःप्रदानेन तदा प्रदत्ता। वाद्यवेगन इताऽध विद्यावृता कुमार्यप्यहमस्म्यविद्यात् (द्या) 110011 |विनिर्मित मद्मनि निशॉ, बलाधिमुक्ताश्त्र विमानचने । रात्रिन्दिवं शोकसमुनमग्ना, कष्टेन वर्ते कदखीव जना ॥७॥ अत्रान्तरेऽसौ खचरः समागादृष्टः कुमारः सहसा निरागाः । चविष्ठ श्राकाशतखे बखेन, विद्याता तेन कृतन शा बनातेवात्यमुखं अजन्ती, हाहारवं स्वीयमुखे सृजन्तो। नमएमवेऽसौ पतिता बराकी,कुमारिका शाइतेष काकी ॥३॥ हाविधायिनी सत्पुरुषक्ष्यस्यावं विखापान सजतीत्यशस्यान् । यो कुमारः खरमुष्टिघातैस्तं जीवमुक्तं विदधे इहा तैः ४॥ पुनः मुनन्दापुरतः समागतः, सनत्कुमारः कुशलश्रिया श्रितः। आश्वासयामास च तां महाद्भुतं, वृत्तान्तमाख्याय निजं बलोचितम् ॥ ०५॥ मा तेन गन्धर्व विवाहवृत्त्या,कशीकृता चेतसि वाचिसत्या। तस्यास्तु खावश्यकयां न कश्विषतुं क्षमः स्यानुवने विपश्चित् ॥६॥ मुखेन जिग्ये ननु पार्वशःशशी,स्फुरन्मयूरश्चिकुरैः कृतो वशी। गरमी पुनविपिरखदर्पणो,जुजौ मृशाखेकतनीसमपंथी पाt 52 Page #65 -------------------------------------------------------------------------- ________________ पाणी धृताम्लोरुद्दकान्तिलम्जौ, कुचौ सुधापूरितहेमकुम्नौ । मृदू तदुरू कदलीदलाली, चतुःप्रदेशौ च तमिलताजी स्त्रीदर्शनप्रेमरसप्रपूर्णः, कीमँस्तया जोगनरैरजूर्णः । उवास तत्रैव गृहे सुखेन, त्यकस्तरां चेतसि शङ्कनेन ॥ ए॥ सन्ध्यावती तत्र तदैव रंड्सा,सा वज्रवेगस्य समागता स्वसा। विलोकयामास मतं महोदरं,निजं धरित्रीपतितं बढोकुरम् रेण केनापि विनाशितो मे, नाताऽत्र वाजीव विशिष्टहोम । इतीव तन्मारणसावधानाजूद्यावता सप्रतिघपताना एशा नैमित्तिको वचनं तदेदं,तस्याः स्मृतं निर्मितचित्रनेदम्।जविष्यति त्रातृविनाशकारी,नोक्ता त्वदीयोनुवि चक्रधारी एशा साऽपि क्रमाम्नोरुहि तस्य खन्ना,क्षणात्प्रदत्तस्वविवाहलग्ना। जार्या कुमारेण निजा सुनन्दाऽनुशावशात्तत्र कृता सजन्दा ए३॥ श्रीचन्धवेगस्य महर्षिवाक्यतः, पतिः कनीनां जवितैप धीमतः। सनत्कुमारोऽस्य यतस्तदाय(तो), राट् चन्मवेगः श्वशुरोऽस्य जायते ॥ए ॥ श्रीचन्श्वेगवशुरेण तत्र, श्रीनानुवेगेन तथा स्वपुत्रः । प्रेष्येकदाऽयो हरिषेण एकः, प्रचएमवेगोऽपि खसधिवेकः ॥ एए॥ ४ तान्यामुलान्यां प्रथमागतान्यां,नूयिष्ठसन्नाहरथैर्युतान्याम् । प्रोकं कुमाराय निशम्य जातं,तं वनवेगस्य सुतस्य घातम् ॥६॥ विद्याधरोऽत्राशनिवेगनामतृत्त्वन्मारणार्थ समुपैति मिनृत् । श्रावां पितृन्यां प्रहितो त्वदन्तिके, ततो घनां धेहि धृतिं हृदि स्वके ॥ए। घावावयोः साम्पतमेव तातौ,समेष्यतस्त्वन्निकटे तथा ती अत्रान्तरे व्योमनि तुर्यशब्दः, समुत्थितः प्रादृषि याहगब्दःए॥ १ प्रतिषस्य कोषस्य प्रठानेन विस्तारेण सहिता. १ सकल्याण्या. 53 Page #66 -------------------------------------------------------------------------- ________________ उपदेश ॥ २७ ॥ | तौ जानुवेगाजिघन्वेगौ, तत्रागती सैम्ययुतौ स्ववेगौ । नरेश्वरौ द्वावपि चारु कर्तु कुमारपार्श्वेऽरिवलं प्रहर्तुम् ॥ एए ॥ + श्रथाधिकामर्षसमागतस्य, विद्याधरस्याशनिबेगकस्य । सैन्यारवेण प्रविधाय मुक्तं, ननोऽङ्गणं तन्मुखरत्वयुक्तम् ॥ १०० ॥ तत्संमुखं व्योमनि तेन गत्वा तदा कुमारेण बलं हि धृत्वा । विद्यानृदालीस हितेन युद्धं कर्तुं समारब्धमतिप्रसिद्धम् ॥ १०१ ॥ आक्रान्तविक्रान्त शिरोमणी कं, समुनलन्चोणितधोरणी कम् । जनमुक्तावृतमेदिनीकं, इन्द्रं करोति स्म तयोरनीकम् ॥ १०२॥ तौ चन्द्रान्वादिमवेगविद्याधरौ तदानेन विमुच्य विद्याः । जितौ क्षणेनाशनिवेगनाम्ना, विद्यानृता तौ रवितुझ्यधाम्ना ॥ १०३ ॥ यो कुमारेण समं चकार, धन्धं स विद्यानृषुरुप्रहारः । विद्यानृताऽमोचि महोरगास्त्रं, मुक्तं कुमारेण च गारुमास्त्रम् ॥ १०४|| श्रमेयशस्त्रं जखशस्त्रमुक्त्या, तत्तामसास्त्रं रचिशस्त्रयुक्त्या । निषेध्य खष्मी कृतचन्द्रहासः, कृतः कुमारेण स विप्रयासः ॥ १०५॥ शस्त्रेण दोय रहितः कोन, कृतो विशाखः शिखरी व तेन । कृतोद्यमो वज्रविमोचनाय नीतो मूर्ति विन्नशिरा विधाय ॥ १०६ ॥ चमूः समस्ताश निवेगसत्का, खन्ना कुमारांहियुगे समुत्का । श्रङ्गी कृता तस्य रमाऽप्यखर्ग, प्राप्ता जयश्रीः सुकृतेन सर्वा ॥ १०७ ॥ सवेगादिनजोगवारः, प्राप्तः स वैताढ्य गिरिं कुमारः । स्थितः पुरे चाशनिवेगनेतुः खेटाः स्थिताः स्वस्वपदे परे तु ॥ १०८॥१ मुहूर्त्तयोगोकुषु सुन्दरेषु सन्नेषु वारादिषु चोत्तमेषु । विद्याधराखी विजुताऽनिषेकः खेदैः कृतस्तस्य शुभातिरेकः ॥ १०९ ॥ अथैष वैताढ्य गिरावपापश्चकित्वमाप्याजनि सप्रतापः । श्रीचररुवेगेन नृपेण तस्य क्सिमाप्यावसरं विहस्य ॥ ११० ॥ मामेकदा भूमिपते ह्यनार्त्तार्चिर्माखिनोक्ता मुनिनेति वार्त्ता । त्वत्पुत्रिकोषादविधेर्विधाता, चक्री चतुओं जविता प्रमाता ॥ १११ ॥ १ चन्द्रवेग एण्ड वेगचैक एव प्रतिमासते. 54 सघतिका. ॥ २७ ॥1 Page #67 -------------------------------------------------------------------------- ________________ जन्मास्तु तासां सफलं तदद्य, त्वदीयपाणिग्रहणेन सद्यः । उक्त्वेति तात्रिः सममस्य सृष्टः, पुत्री विवाहोऽप्यमुना गरिष्ठः ॥ ११२ ॥ अष्टाह्निकां शौक्ट्य जितोकुचके, चत्र्येष वैताढ्य गिरौ विचक्रे । नित्येष्व नित्येष्वपि सुन्दरेषु, श्री मनिाधीश्वरमन्दिरेषु ॥ ११३ ॥ अन्येषु तीर्थेष्वपि तीर्थयात्रां कुर्वन्नयं नाट्यम हैरमात्राम् । एकत्र नीचैः सरसि प्रधाने, प्राप्तः स्फुरवृक्षलता विताने ॥११४॥ निरीक्षते स्माधिककौतुकाने, स्त्रं । वृन्दखोकैः सहितः शुजानि । तत्रागतस्तावदमुष्य मित्रं, महेन्द्र सिंहः शृणुते स्म चित्रम् ॥ ११५ ॥ जीया अजस्रं धरणावमुत्र, श्री विश्वसेन चितिपालपुत्र । सनत्कुमार त्वमवाप्तशक्तिर्नन्दिनजस्तत्र तदेति वक्ति ॥ ११६ ॥ गृह्णन् सरःस्था थिसरोजगन्धं (स्थं), तस्यैष शृण्वन् यशसः प्रबन्धम् । ददर्श फुत्कदखी गृहत्वं (स्थं), सनत्कुमारं सुखकार्यवस्थम् ॥ नवृष्टिप्रतिमं विशिष्टं, तद्दर्शनं वीक्ष्य मनोऽस्य हृष्टम् । नीतः स्वपार्श्वे विभुना वयस्य, श्राखिङ्गितश्चाधिकसौमनस्यः॥ ११८ ॥ श्रागत्य सोऽपि प्रतिप्रणामः, प्राप्तासनोऽस्थात्स विधेऽनिरामः । पृष्ठदेतं नृपतिः सुखं ते, राज्येऽस्ति न च निजेऽतिक्रान्ते ॥ ११५ ॥ मातुः पितुर्भ्रातृकदम्बकस्य श्रेयोऽस्ति मित्रोत्तम मामकस्य । श्रथाप्तपञ्चाङ्गपटुप्रसादश्चक्रे स विज्ञसिमनासादः ॥ १२० ॥ कायेन हे नाम पितुर्जनन्याः, श्रेयः स्थितिस्त्वन्तरहो तदन्या । यस्तावकीनोऽश्वकृतापहारः, पित्रोर्व्यथां राति यथा प्रहारः १२१ त्वदीयं दशदि शोकात्संप्रेषितास्त्वजनकेन धोकाः । धृताघृतिस्ते सविताऽपि वृद्धः, स्वयं भवन् सोऽख मया निषिधः ॥ १२२ ॥ अहं ततः सैन्यचराभ्युपेतस्त्वदाशये प्रस्थित एव नेतः । चिरं परिभ्रम्य घनां तथा गां, निवृत्तसैन्यः क्रमतस्त्विागाम् ॥ ११३ ॥ SS Page #68 -------------------------------------------------------------------------- ________________ प्रदेश २८ ॥ दुर्वारकान्तारपुरकरेषु, प्रोद्दामदेशेषु महीघरेषु । एकाकिनो (ना) वेगवताऽथ मित्र, दृष्टो मया खं न हि कुत्र कुत्र ॥। १२४|| परं न दृग्गोचरतां प्रयातः, कियत्सु वर्षेषु गतेषु दातः । पुराकृतानां तमसां किलान्ते, त्वमय सब्धो निधिवत्सुकान्ते ॥१२५॥ | वृत्तं विजो ब्रूहि निजं समूलं, निःशेषविषेविशिरस्सु शूलम् । तदो कमेतेन ममेति निद्रा, नार्येयमेतत्कथयिष्यति प्राकू ॥ १२६ ॥ । जजप हृच्चित्रकरं तदीयं, तदा चरित्रं कुत्रलत्यपीयम् । प्रज्ञप्तिकायाः प्रकटप्रजावात्, कायेन वाचा सरखा स्वजावात् ॥ १२३॥ मरुजयश्री प्रतिर्षुरन्तः, श्रुतस्तदीयो ह्यमुनाऽप्युदन्तः । सुधारसास्वादसमा दशा सा, तयोस्तदाऽभूत्समनःप्रकाशा ॥ १२८ ॥ यष वैतान्यगिरौ प्रभुत्वाद्राज्यं पुनः पालयति स्म गत्वा । मित्रेण साकं परिवर्जयित्वा सर्वाण्यवद्यानि रिपूँश्च जित्वा ॥ १२९ ॥ महेन्द्रसिंहेन पुनः सुशीतैः प्रोक्तं वचोभिः स्वधियोपनीतैः । माता तवास्ते बहुदुःखतप्ता, विषमहृदेव तथास्ति वष्ठा ॥ १३० ॥ तस्मादतः प्रस्थितिरेव योग्या, बह्री पितुः श्रीस्तु तवैव जोग्या । पाश्चात्य चिन्तामपि मा मुच, स्वीयं कुटुम्बं कुरु सोत्सवं च ॥ १३१ ॥ तदीयबुद्ध्या कृतवान् प्रयाणं, सार्थे गृहीत्वा दक्षमप्रमाणम्। चक्री स युक्तो मसिजूषितानिर्विमानमाला निरिनप्रजाजिः ॥१३२॥ | विद्याधरोद्दामरमा निरामश्चलन्ननस्यद्भुतरूपकामः । प्रापाद्भुतं जूरि सृजन् जनस्य, श्री हस्तिनापुर्नगरं प्रशस्यः ॥ १३३ ॥ पितृप्रसूनागरमानसान्तस्तदा प्रमोदः प्रवजूव कान्तः । तदर्शनोद्दामसुधाम्बुसिक्का, जाता विशश्वासुखदाहमुक्ताः ॥ १३४ ॥ षट्खएमारतवर्षभोक्ता निधीन्नवाप्यंहितले प्रयोक्ता । चकादिरनानि चतुर्दशायं, बजार चक्री दखयन्नपायम् ॥ १३५ ॥ धात्रिंशडुर्बीशसहस्रसेव्यः सोऽनूचतुः षष्टिसहस्र देव्यः । विभूषयन्ति स्म गृहाणि तस्य, दिपाश्वपत्तीष्टरमा श्रितस्य ॥ १३६ ॥ 56 सष्ठठिका ॥ १० ॥ Page #69 -------------------------------------------------------------------------- ________________ वर्षापयपि कादश चास्य दृष्टः, पट्टाभिषेक समजूपखष्टः । गतस्तिमाखीव पटुप्रतापचयेष जातो भरतहमापः ॥ १॥ अधो सुधर्मानिससजायां,शकः सुरश्रेणिनिषेवितायाम् । भोसोमषीनामकमिष्टकृत्य,प्रमोदतःकारयति स्म नृत्यम् ॥१३॥ ईशानतः सङ्गम भाजगाम,तदेनजपा त्रिदशोऽजिरामः । स ज्योतिषां सूर्य श्यापरेषांहरन सुराणां रूचिरूपरेखाम् ॥१३ माहुस्तदाखएमलमादितेयाः,तेजःकसाऽमुष्य कुतोऽस्त्यमेया। ऊचे पाऽऽचाम्सकवईमाने,कृतं तपोऽनेन पुरा प्रधानम्१०॥ खद्योतषसावदय रोऽतिप्रौढ वराः कुतुकं तनोति । युष्मासु यावन सनत्कुमारः, समीक्ष्यते रूपगुणैरुदाराः ॥१४॥ तबैजयन्तो विजयोऽप्यनिष्ट, झौ मन्यमानौ पचनं पटिष्ठम् । सुरी मियो मन्त्रयता सुविष्य, रूपं कभं स्थान्मनुजस्य नव्यम् ॥ १४ ॥ यारजवेत् पक्षिषु खरीटः,स्यादा(सा)गनान्तरितश्च कीटहीनो जवेत्ताश एप मर्त्यः,किं मास्य जिति नुतावमस्पः १४३ प्रजापता सत्यवचोऽपिकशिलास्माहशांवा मनुता कयश्चित् । एतारशांयौकिकमाधिपत्य॑,प्रकुर्वतां सस्पतयाऽप्यसत्यम् १४४ तश्चक्रिरूपस्य तदैव सेखो, परीक्षणार्थ कृतविप्रवेषौ । कौ हस्तिनाचे नगरे प्रयातो. सदूपमाखोकयतस्त था तौ ॥ १४५ ॥ | एवं पुनश्चिन्तयतो मघोनाऽमुनाऽस्य सदपकलोदितोना। साऽस्मिन् घनास्तीति गतानिमानौ, जासौ शिरोधूननसावधानौ ॥ १६ ॥ प्रजापसश्चताऽपि पृष्टौ, तत्कारणं तत्र तदीयष्टौ । त्वां चक्रिय रूपधर तुरीयं, श्रुत्वाऽवहस्प्रेम विस्मदीयम् ॥१४॥ १ इन्द्रेण. २ वेवो. Page #70 -------------------------------------------------------------------------- ________________ रूपदेश ॥ २९ ॥ सातौ सम्प्रति दूरदेशास्वदन्तिके धाःस्थकृतप्रवेशात् । रूपं सुरेभ्योऽप्यधिकं तवेदं दृष्ट्वा मनो नौ मुदितं ह्यखेदम् ॥ १४०॥ तदा नृपेणोकमही युवाच्यां किं मर्दनस्यापसरे शुजाच्याम् । क्षिसे व तैलेन खसेन देहे, प्रेक्षा कृताऽऽगत्य मदीयगेहे ॥। १४९५|| दणं प्रतीक्ष्य प्रविलोकनीयं रूपं शुजालङ्कृतिजृन्मदीयम् । इत्येवमार्य नरेश्वरेण निमर्जितो तोच मदोद्धुरेण ॥ १५० ॥ निर्मापिता मानयुक्तिरेषा, देहे नरेन्द्रेण पुनर्विशेषात् । ततः स दिव्यांशुकसारहारः, सर्वाङ्गशृङ्गारविधिं दधार ॥१९१॥ जिौ समाकारितवान् पुनस्तावुजौ सजायां नृपतिः पुरस्तात् । दृष्ट्वा वितुं रूपमदोपयुक्तं, धत्तो मुखं कृष्णतरं विरक्तम् ॥१५२॥ योः पुनः प्राह नराधिनाथः कुतो विलक्षावधुना विजाधः । निवेद्यतां कारणमेवमुक्ते, तावूचतुस्तस्य पुरः स्वशक्तेः ॥ १५३ ॥ यादृकृतान्यङ्गविध शरीरे, चङ्गत्वमासीत्तव मेरुधीरे । तादृङ्ग शृङ्गारसमाकुखेऽपि, प्रदृश्यते साम्प्रतमुस्वणेऽपि ॥ १५४॥ कुव्याधयः सन्ति तवाङ्गमध्ये, संक्रान्तिमाता बहुला अवध्ये । हो हो ते रूयमानयन्ति त्वद्रूपशोजां विफखां सृजन्ति ॥ १५५॥ बजाए चक्री बहुबुद्धिमद्रयां, ज्ञातं कथङ्कारमिदं भवनधाम् । विद्या कला काप्यथवा निमित्तं, किं वाऽवधिज्ञानमिहास्ति वित्तम् ॥ १५६ ॥ तीन पृष्ठामुखरस्य तस्य, हितीश्वरस्य प्रथितादरस्य । पुरश्चलत्कुण्मलशोजमानौ जातौ सुरी तो प्रकटौ समानौ ॥ १५७ ॥ निवेदयामासतुरिन्द्रवाण्या, मात्सर्यमाधाय मतिप्रहारया । प्राप्ताविहावां नरदेव तूर्णमालो कितस्त्वं गुणरलपूर्णः ॥ १५८ ॥ धन्यस्त्वमत्राभरणं पृथिव्या, यस्य स्तुतिः स्वर्गपुरेऽपि जन्या । मन्दिमं देवपतिस्तनोति, सत्त्वं न ते कोऽपि सुधी मिनोति ॥ १२५ ॥ 58 सप्ततिका. ॥ २ए ॥ Page #71 -------------------------------------------------------------------------- ________________ शारीरिकस्ते सुषमाप्रपञ्चस्तेजश्च रूपं पटु यौवनं च । वृद्धिंगत कालमियन्तमेतदनुक्षणं हानिमश्रति नेतः॥ १६० ।। वितेऽस्मदीयेऽद्भुतमेतदेव, दमामएमसान्तःप्रतिनाति देवाणेन यद्व्याधिवशाक्षिशिष्टात्त्वद्रूपहानिस्त्वियतीह दृष्टा ॥१६॥ अतः परं स्थाचितं यथा ते, तथा विधेयं नृप शुभजाते।उक्त्वेति यातौ निजदेवलोके,सुधातुजौ घावपिनष्टशोके ॥१६शा अथेष चक्री तनुचङ्गिमानं, दृष्ट्वा प्रणष्टं मुमुचेलिमानम् । रूपे दाणेनेयति हीयमाने, वर्षेषु किं लावि पुनर्न जाने ॥१६॥ किं किं न कायस्य कृते मयाऽस्य, पापं कृतं प्राषिगणं विनाश्य । यद्यस्ति तस्यापि दशेशी हा, तर्धेषु राज्यादिषु कीदृशीहा ॥ १६ ॥ एतेन देहेन न कस्य कस्य, सृष्टानि कार्याणि मया परस्य।अष्टान्यवक्त्रं कथमातियुक्तः, स्वकार्यकर्त्तव्यविधावशक्तः ॥१६॥ अजूत्कृतं यत्सुकृतं पुरा तहतं प्रकुर्वेऽथ नवं प्रमातः। धर्म न रुग्व्याप्तवपुः करिष्ये, व्यर्थीकृतात्मीयजवो मरिष्ये ॥१६॥ सञ्जोगनुक्तावसमर्थकायश्चित्ते परान जोगन्नुजो निधाय । ईयो विषादं परमं वहिष्ये,चिन्तातुरः स्वाङ्गसुखं हरिष्ये ॥१६॥ जीवः समास्वादितपूतिवीर्यः, शकुन्मयस्त्रीजवरेऽवतीर्य पावित्र्यवावगं कुरुतेवराकः,स्त्रानश्रिया शोजनयेव काकः ॥१६॥ चिन्तामणिं को दृषदा जहाति, तृणेन का कहपतरं ददाति।कणेन का कामगवीं च राति, कायेन को धर्मधनं जहाति ॥१६॥ अन्तर्विमृश्येति सुतं स्वपट्टे, निवेश्य कीर्युत्सुकन्यद्दे। श्रीश्रर्हद गुरुसहसन्मानाद्यैः कृतार्थीकृतमत्त्य॑जन्मा ॥१०॥ पखालवच्चक्रिरमामपास्य, प्रीत्या सुरश्रेणिकृतोरुदास्यः । गत्वोपकए। विनयधरस्य, जग्राह दीक्षां सुगुरूत्तमस्य ॥ १७१ ॥ अहर्निश स्वीकृतनुवनिक्षः, सम्यकया शिक्षितसूत्रशिक्षः। कृतोद्यमो मोक्षपचाय पर्छ, तपः करोति स्म धृतप्रतिष्ठम् ॥१५॥ Page #72 -------------------------------------------------------------------------- ________________ उपदेश सम निघानरबान्थलिखा रमावः, पेदातबो मनिम्नोऽप्यगवः । पादनमन्तिम सिवान तान् कृतासान् ॥ १३ ॥ अन्तर्मिरचीनककरच, गखस्तनी पिबति स्म तकम् । तपस्य पष्ठस्य स पारवायां, कृठस्फुरगतिवारहावाम् ॥१४॥ अस्मानपःकर्मवशान्सदाई, देह पयःपानवशादिवाईः जाता महर्षेः प्रकटाः कुरोगाः, कुष्टादयो निर्मितकष्टयोगाः ॥१५॥ नपप्रजावादियाय पवित्रजस्त्विवन्ददयतःमदग्धिः। तथाप्यसौ नोत्सहत चिकित्सा, कतुं स्वदेहे प्रवहन यष्याम् ॥१७६|| जानाति यत्पूर्वनवाजिंठानां, स्वकमहामत्र ममोदितानाम् । अवेदितानां न विमुक्तिराते,स्ववेदनायां तदसाबुदास्त ॥१७॥ कुण्यक्षिपीमां परमं ज्वरं च, श्यामं च सं प्रशनारुचिं च। काहमितः सप्तशती समानां, सोढुं स सानो म्यपन रुजानाम् ॥ १० ॥ अस्य प्रसंसा रचितोवोके, पुनः शचीशेन यदत्र धोके । अन्य एवैष मयापि का स्वरप्रनश्चेतसि वेदनाः ॥१७॥ तावेव कतुं मस्ती व दीक्षा, प्रत्युत्मकस्यास्य मुनेः परीक्षाम् । समागतौ निर्मितवेद्यवंशी, कुशस्थतीजेषजसविशेषौ॥१७॥ एकस्य शेख तखे मुनीन,स्वधैर्यनिर्मितसत्करीकास्थितस्तनूत्सविधि विधाय,इष्टःस तान्यां जितरोपमायः॥१०॥ मन्दारयुफागमवर्षमानभित्र न कास्वरशोचमानः।परिस्फुरत्यदधरो मुनीन्दश्शकासिनव्योऽन्युदितो गिरीन्द्रः ॥१०॥ बास्मीवनासा(सा)प्रनिवेशिवालयकाधि निकम्पनुर्जिताःनिवेशितो धर्मनृपय मोहसिखायस्तम्त्रवार्षि(वो)रोहः॥ ३. SR4 6. Page #73 -------------------------------------------------------------------------- ________________ कर्वात एती वमुखेन धोपई, कुज्वरश्वासकुशुक्षशोषखम् । कुर्वः किसाषां जिपजौ महीसशां, प्रोगनाशं च पुनर्गसदृशाम् ॥ १४ ॥ पारितोत्सर्गविधिर्मुनीश्वरः, स प्राह तो प्रत्यसमक्रियोत्करः। कन्येष नावेन पुनर्षिश रुजा, साध्या तदन्तर्युवयोस्तु काङ्गजा ॥ १० ॥ या व्यरुकसाभयकापि हन्यते.नजावरुक्हीशावतावितन्यते प्रदर्शिता दीपशिखेव निर्मलीकृत्य स्वनिष्ठीवनमर्दिताङ्गबी१०६ व्याधिस्फरशाधिनिवारकौषधे. स्वकीयपाधेष्यमप्यहं दधे। प्रतिक्रिया नैव परं विरच्यते, पुराकृतांहःस्वयमेव मुच्यते॥१४॥ अशानिर्षियरुजां क्षितिः कृता, कैरष्ट नो जावरुजोऽन्तिके घृताः। हम्पटपञ्चाशदधिष्ठितं शतं, कर्माष्टकस्य प्रकृतेः पुरा कृतम् ।। १ ।। . पोरक्रिया पार कृता निरीक्ष्यते, न्यादः कषायः कटुको विक्षोक्यते । स्नेहापहारः स्फुटसौख्यकारकः, सितोपखास्वादविधिविकारकः ॥ १८ए ।। एवं यदा नावरुजां विनाशे, सामर्थ्यमास्ते जवतोः सकाशे । निवेधतां तहिं तदेव मह्यमाचर्यते यत्स्वधिया प्रसह ॥१ent श्त्युक्तिमार्य मुनेः पुरस्तौ. जातौ सुरौ धौ प्रकटौ प्रशस्तौ। मजपतश्चेन्ऽकृतां प्रशंसा, तासहिष्णू विरवय्य विंसाम् १५ तावेवपाषां मरुतो पुरागतो, स्वर्गादिमिगत्य पुनः समागतो त्वदीयसत्त्वाधिकतापरीक्षया, न मुखता किं प्रकटीकृतष्यश१९५ मेई प्रहपदिहोचताना, प्रज्यन्त एतेरदना गजानाम् । गुणस्तुति ते रचयनवीनः,सएकएवास्ति शुचिःशचीनः॥१३॥ Page #74 -------------------------------------------------------------------------- ________________ -पदेश सप्ततिका. आषां कृतार्यो तव दर्शनेन, स्याहाकिमन्येन विमर्शनेन । नमोऽस्तु तुन्य मुनिपुंगवाय, श्रेयःपुरीमार्गशुनाध्वगाय॥१५॥ +संसारकाराक्षयकारकाय, स्वचलिश्नीत्यजनोत्सुकाय । विनिर्मितस्वात्महितव्रताय, स्वस्त्यस्तु तुन्य मुनिशेखराय॥१५॥ एकत्र संस्था थिसुपर्वचक्र, यस्य स्तुतिस्ते हरिणापि चके । तथापि धसे न मनाक प्रकर्ष, धत्से मदासौ पविवस्वमर्षम् ॥१६॥ सब्धियनकास्वपि संगतासु, कर्मा चिकित्सां न हि रुम्लतासु।योगी त्वमेवामि मनीषिमान्यस्त्वया सहक्षो मुनिरस्ति नान्यः१ए | समनवैराग्यनिधे महर्षे, कुरु प्रसादं विदिताऽत्र वर्षे । अज्ञानतो यत्तु तवापराम, क्षमस्व सर्व तदयो विराधम् ॥ १० ॥ एवं महर्षेः स्तवनं सृजन्ती, पुनः पुनः पादयुगं नमन्तौ । प्रमोदरोमाश्चितगात्रयष्टी, स्वर्गे सुरौ जग्मतुरादृष्टी॥१ ॥ धीरेयवधर्मधुरां दधानः, सनत्कुमारपिरपि प्रधानः । महकोऽत्रिदशः स नाके, सनत्कुमारे शुजपुण्यपाके ॥ २० ॥ इत्थं समास्यातमदः पवित्रं,सनत्कुमाराख्यमुनेश्चरित्रम् । आकर्णनीय कविनिःश्रवोनिः सुचार्वनुपाससमूहशोजि ॥२०॥ ॥इति श्रीसनत्कुमारचरित्रम् ॥ अथ विरकचित्तः सत्वः सदा सुखी तदन्यस्तु महापुःखीत्येतऽपरि पूर्वकान्यार्थसम्बन्धमेव पई काष्यमाह, तद्यथा विरत्तचित्तस्स सया वि सुस्कं, रागाणुरत्तस्स अश्व पुस्क। ___एवं मुणित्ता परमं हि तत्तं, नीरागमगंमि धरेह चिचं ॥६॥ व्याख्या-विरक्तचित्तस्य वैराग्यापनात्मनः सदापि निरन्तरमेव सुखमस्ति । अथ रागानुरक्तस्य रकारमनोऽतीव प्रकामं जखमास्ते । एवं परमं तत्त्वं मुखित्वा ज्ञात्वा हिनिधितं नीरागमार्गे निःसाध्वनि चित्तं धरत निवेशयध्वमिति काव्याः ॥ ॥३१॥ 62 Page #75 -------------------------------------------------------------------------- ________________ अब बिरकरचित्तानां सुखदुःखफखाविजयकः स्पष्टीक्रियते दृष्टान्तो जिनपश्चिमजिनरहितमरका--- मधुरानो पम्पा दुर्जनजाती सदा निरनुकम्पा | शत्रुजननिष्प्रकम्पा चम्पा नाम्नाऽस्ति वरनगरी ॥ १ ॥ सनहृदयानन्दी माकन्दी तत्र वर्त्तते श्रेष्ठी । जिनपाखितजिनरक्षिमनामानी तस्मृती जाती ॥ २ ॥ नानाव्यापारपराधपरा परकार्यवन्धचातुर्यो । तावेकादशवारानवगाह्येती सुखाधम् ॥ ३ ॥ भूयोऽपि समचतुरात्मीयमगीनवारितावपि हि । प्रवमापूर्य बहुप्रकारवस्तूस्करैः सुतराम् ॥ ४ ॥ यावाखनिधिमध्ये जागमागतावेसी । प्रभसागप्रयोगाचा वत्स्फुटमस्फुटत् पोतः ॥ ५ ॥ यादवफलक घेरुपकण्ठमावन्ती तो । उत्तीर्य प्रचुरपयःपुरं दूरं स्थितो विपदः ॥ ६ ॥ कथमपि रमीपं प्राप्याश्रीतः पचश्चिमफखानि । दुःम्बाद्दीनमनस्की वृक्षवायां निषेवावे ॥ ६ ॥ पाधिष्ठात्री रूमानसा देवी । तत्राप पापमूर्त्तिः प्रत्ययोरुत्खगकरा ॥ ० ॥ 11 टाटा सो पापिष्ठा मुखे स्फुटं मिष्टा । श्राचष्टेति निकृष्टा मार्च प्रोगान् मया भजेतां नोः ॥ ए ॥ दात्रे व नो चेशितामिनाऽमुना अधुना । युवयोर्मस्तकयुग्मं हानिमेषानिष्यामि ॥ १० ॥ श्रीत्या कम्प्रवपुमान्यामन्यागतामितुझ्यान्याम् । प्रतिपेदे वचनं मृत्युजयं सर्वतोऽप्यविम् ॥ afree auntier रोपारुयक्षिणी प्रायः । तावानिम्ये हुवने निजे महापातको प्रवने ॥ १२ ॥ १ माशुगो पायुः २ तृणप्रत्. ११ ॥ 63 Page #76 -------------------------------------------------------------------------- ________________ उपदेश सप्ततित्र. संजरे निहींका निर्जीका देहपुजवानशुजान् । देन्यनयोरस्तदयोदारस्फारोरुङ्गारा ॥१३॥ अमृतमयरसफखानामानीयाहारमेतयोदते । मुझे च कामनोगानजिरामानिष्टसंयोगान् ॥ १४ ॥ साऽथ तयोरित्यवदत्कदाचिदतिसोन्मदाऽमरी क्रूरा । गन्तव्यं मम लवणोदधी सुधानुग्वरादेशात् ॥१५॥ सुस्थितसुरेण साई तृणकषधरकाष्ठखरममृतकाद्यम् । संशोध्योदधिमध्यात् कृत्वस्विःसप्त वेगेन ॥१६॥ यावदहमिहायामि स्थातव्यं तावदन हि युवान्याम् । चिन्ता कापि न कार्यो धार्या चित्तेऽतिनैव ॥ १७॥ यदि हदिन स्फुरति रतिः स्थितिजाजोरत्र मामकीनगृहे । तत्पूर्व दिगुद्याने तथोत्तरे पश्चिमारामे ॥१०॥ प्रावृएमुख्यमृतुभ्यमेकैकस्मिनिहास्ति नित्यमहो । शल्यामुत्तीर्यातस्तत्र स्वैरं विहर्त्तव्यम् ॥ १५॥ न पुनर्दक्षिणदिग्वनजूलागे सर्वाऽपि गन्तव्यम् । यदहो तत्रास्ति महाजयङ्करो विषधरो विषमः॥२०॥ तावपि तथैव तशिरमनीकुरुतः कृतान्ततीत्येव । सैवमुदीर्य जगाम क्षणतः क्षणदेव रविविम्बात् ॥ ११ ॥ प्रतिषिधावप्येतो रममाणो रम्यविपिनवीथीधु । दक्षिणदिग्वनमारात्समीयतुर्वीक्षणोकमती ॥२॥ यावत्तन्मध्यनुवं प्राप्तौ पुर्गन्धदूषितघाणौ । तावत्करुणस्वरपरनरमेकमपश्यतां तत्र ॥ २३ ॥ प्रेतवनस्थितशूलानिन्नाङ्गमिमं महाविद्यापपरम् । संप्रेदय चास्थिपूर परितस्तौ बिन्यतुः सुतराम् ॥ २५ ॥ तत्पाश्चात्पमतुरेतौ पूतैकमानसौ प्रायः। कोऽसि त्वं केनावानीतोऽसि कथं च पुरवस्थः ॥ १५ ॥ १ करवः उत्तरपदे यस्येतिकृत्वा मध्यमपदलोपी समासः त्रिःसप्तपदेन सह कर्त्तव्यः । 64 Page #77 -------------------------------------------------------------------------- ________________ 299% सोऽयादीजमदगी काकन्दीवास्यई वणिक्तनयः । स्फुटितप्रवहणमागामहमिह संवीक्षितः सुर्या ॥ १६ ॥ रमितं तया मया सह पन्चपराधेऽपि कुक्तिवत्येषा । कर्तिकया नित्त्वाचं शूलायामस्म्यहं दत्तः॥२७॥ एवमनेके खोकाः शोकाब्धौ पातितास्तया देव्या । कः कामिन्या वशगः कष्टमनिष्टं प्रपन्नो नो ॥२०॥ तघाक्याकर्णनतः प्रोद्भूतात्यन्तनीतिकम्प्राङ्गौ तं प्रत्याख्यातस्तो चिन्तासंतापसंग्रस्तौ ॥ श्ए॥ त्वपदहोश्रावामपि तया महामायया गृहे नीतौ । तिष्ठावो निगृहीताविव का गतिरावयोर्नवित्री जोः॥३॥ शृणुयामान्यो हि यथा तथा पुमानुकवान् वचः शनकैः । युवयोरपि पुरवस्था नूनं संज्ञाव्यते मघत् ॥३१॥ तस्माद्दीनमनस्कान्यामान्यामुक्तमार्निवर्चिन्याम् । श्रस्मम्मरपत्राणोपाय दर्शय दयामय ! जोः॥३३॥ करुणापरिपूर्णमनाः स ना समाचष्ट कष्टगः स्पष्टम् । एकोऽस्ति जीवितन्योपायः कायस्य चेत् क्रियते ॥ ३३ ॥ शह पूर्वदिशारामेऽत्यनिरामे सेखकाहयो यक्षः। स तुरङ्गरूपधारी परोपकारी सदाऽप्यास्ते ॥ ३४ ॥ पूर्णामावास्यायामष्टम्यामथ चतुर्दशीदिवसे । श्रागत्य वक्ति स नृशं के पश्रिकमवामि तारयाम्यहम् ॥ ३५॥ अस्माँस्तारय पालय निर्माथान् देशपुरपरिनटान् । स करिष्यति वस्तूर्ण मनोरथापूरणं निखिलम् ॥ ३६ । विषयासक्तेन मया तवचनं नहि कृतं सुकृतगम्यम् । न बयां श्रुतवियां प्रमादपरता विधातव्या ॥३७॥ स्वीकृत्यैतस्य गिरं पुरन्तपुःखातिष्ठिघनवृष्टिम् । व्यावृत्य ततस्तत्रागत्य बने स्नानमाधाय ॥ ३० ॥ २ पुरुषः.२ पूर्णवा सहिठामावाला तसाम्. 65 Page #78 -------------------------------------------------------------------------- ________________ उपदेश सक्षतिका श्रादाय धवलकमसान्याजग्मतुरेतको हि यक्षगृहे । पूजोधुक्तमनस्कावमनस्कावङ्गनासते ॥ ३ए॥ अन्य_ चरितक्त्या नवनवयुक्त्युनवादजिष्ट्रत्य । इति विज्ञप्तिमकाष्टोमनिष्टकष्टोजवानीतौ ॥४॥ स्वं याद रदकोऽसि प्रत्यक्षः कदपवृदयाहाता । प्राता पाणिगणानामातोनामाश्रयस्थानम् ।।४।। एवं विज्ञप्तः सन् तुष्टः सुप्तऽपरि यदेशः । सक्त्या न हि कस्तुष्यति रुष्यति न हि कः परुषवाचा ॥४॥ प्रोवाच वाचमनयोर्विनयोधतचेतसोरसी सुमना सारयाशिलाहारागिडि सादल,कुखितम् ॥४३॥ अवतामेता से कारुणिकशिरोमणे ! महायद । वदेशिकावशरणावावां तारय तथा रद ॥४॥ यणाख्यायि तदा सर्वमिदं सुस्थता नयियेऽहम् । सुदृढतया मत्पृष्ठारूढान्यां खखु जवस्यां जोः॥४५॥ तस्या मायाविम्या मानिन्याः फेटके समेतायाः। न हि ङ्गारोदारा रूपरमा खोकनीया जोः॥४६॥ सजीरप्यतिमधुरा स्मरानुरागप्ररोहसंजननी । न मनाकर्णे कार्यो कटुकाऽपि न मानसे धार्या ॥४॥ यधनुरागवशेषदादयत्व आतमेतपरिष्टात् । कथमपि युषयोस्तीमुष्ठाझ्य निजोरुपृष्ठतटात् ॥४॥ देप्स्याम्यम्तर्जखधेरथ यदि समप्नावतां समालम्ब्य । स्पास्यत उन्नतपदवीं तधुवयोरयिष्यामि ॥धए ॥ युम्मम् ।। प्रतिपदाते तावपि तमुकमत्यादरातत्युक्त्वा । दयानिवर्त्य राग तस्थतुरेकामतरचिसौ ॥५०॥ छात्रान्तरे तुरनमरूपं निर्माय टिति निर्माया तावधिरोप्य कुमारौ वियदध्वनि संमतस्पेऽसौ ॥११॥ १ सपेस्मेवः. २ मामीपवं. W ॥३३॥ 66 Page #79 -------------------------------------------------------------------------- ________________ SACROS+%ER% पवमानजयनगत्या सत्याधारः प्रयात्यसौ यावत् । तावत्समाजगाम व्यन्तर्यात्मीयधवलगृहे ॥ ५ ॥ स्वस्थापि तौ वृषस्यन्ती तत्रैतौ दशा ह्यपश्यन्ती। विषसाद इदि नितान्त कुत्र गती वञ्चयित्वा तौ ।। ५३ ॥ तावदयधिप्रयोगादवगतसम्यक्तदीयकसतत्त्वा। श्रागत्य लवएजलधावेषा तत्केट केऽधावत् ॥५४॥ मिश्रन्यन्तं कालं मत्सयनि जोगनझिमनुजय । कथममिलित्वा चलितावहो जवन्तौ महाघूत्तौ ।। ५५॥ निर्मुच्यैनं वञ्चकमचीजूते कृतान्तमिव जूतम् । मामाश्रित्य पुनर्लोस्तथैव सुखिनौ युवां जवतम् ॥१६॥ नो निशितेनतेनैव कृपाणेन पातयिष्यामि । मस्तकयोर्युगसमिदं प्रवलं कूष्माएमफलवदसम् ॥ २७ ॥ इत्याधुदप्रवचनैर्न कुन्धौ तशुणेष्वपि न बुन्धौ । प्रबढेरप्यनयानरैर्न सह्यव (वि)भ्याघखौ चखतः।। ए॥ निरुपमरूपवती सा ह्यगण्यखावण्यमङ्गमादधती झारोदारगिरं जजदप सङ्कल्पजन्मवशात् ॥ ५॥ हा कथमनाधिकाऽहं दुस्सहविरहाग्निदाहसंतप्ता । अशरशयारण्यगता हरिणीवाई भ्रमिष्यामि ॥६॥ मुक्त्वा मामनुरक्कामवलामेकान्तकान्तकमनीयाम् । प्राप्ती पथिकावस्थामस्थानोद्यानसन्मानौ ॥ ६१॥ न कदाचिनो नवतोरपराधः शोधतः कृतः कोऽपि । हेतोः कस्मादुष्टौ सन्तुष्टौ पैश्यतोऽनिमुखम् ॥ ६ ॥ सौवाङ्गसङ्गसखिलासेकादेकान्तीत्यसमुपेतम् । विरहार्तितप्तमङ्ग मदीयमेतत्मकुर्वाताम् ॥ ६३ ॥ इत्यादीन्यपि नमितान्यवगायित्वा न वै विलोकयतः । एतस्या श्रपि सन्मुखमेतो यावत्सुदृढहदयौ ॥६॥ १ कामाय पश्यन्ती.२ कामबचात्, ३ हीनवळ्यक्षरूपस्थानोगतसन्मानौ. भवन्सी. 62 %A4% Page #80 -------------------------------------------------------------------------- ________________ उपदेश ॥ ३४ ॥ वनुष्वावधित्रोघास विरोघा दीयमानसकोचा । मध्यचैव वविष्यति जिनरक्षित इत्यवश्यतया ॥ ६५ ॥ प्रावर्तत सा वक्तुं युक्तं किमदस्तवाप्यदो कर्तुम् । जिनरक्षित ! दक्षशिरोमणे ! कथं गणयसि तृष्णाय ॥ ६६ ॥ जिनान्त्रितोपरिष्टादिष्टा वाला कदापि मे नासीत् । हृदयाजीष्टस्तु जानेवाधिक्येन तत्त्वतया ॥ ६३ ॥ जिनपखितः कदाचिद्यदि न वदति रुष्टधीर्मया सार्द्धम् । तत्र पुनरेतन्मौनावलम्बनं नैव युक्तमहो ॥ ६८ ॥ त्वधिरहे मम हृदयं निर्दय ! संस्फुटति नृतसरोवरवत् । तत्भीतिपालिकराकारय वारय विषादजरन् ॥ ६९ ॥ नाहं त्वया विरहिता हितानि मन्ये वनानि गेहानि । हानिरियं महती ते यन्मामपहाय यासि रताम् ॥ ७० ॥ चरणरणमञ्जीरा क्षीरादपि मधुरवादिनी वदने । तदुपरि ववर्ष हर्षात्रिदर्शी सौवर्णकुसुमजरम् ॥ ७१ ॥ चत्कतया स तया समुदीरितवाक्यमादराच्छृण्वन् । विधः स्मरशरनिकरैः स्मरस्तदीयाङ्गरूपगुणान् ॥ ३२ ॥ तस्या मायाविन्या विज्ञानममानमङ्गजं ध्यायन् । विस्मारयन् समस्तं शुखादत्ताङ्गिगीः प्रसरम् ॥ ७३ ॥ प्रथमरतास्वादसुखोन्मुखी नव निर्भयत्वमाश्रित्य । सेलगयाख्यातं विषय विषमं समवधूय ॥ ७४ ॥ श्राधाय सुरजिगन्धान् प्राणप्रियकारिणस्तथारूपान् । जिनरक्षितः प्रपश्यति तदनिमुखं विमुखसुकृतौघः ॥ ७२ ॥ चतुर्जिः कखापकम् ॥ विषयामिषवसुधं स्वयं स्वभ्रातृमोह निर्मुक्तम् । अवगत्य सेखकाख्यस्तमपातयदम्बुधौ पृष्ठात् ॥ ७६ ॥ निपतन्तं गगनतलात् प्रवृद्धकोपानला बलादमरी । निःसंशयं मृतस्त्वं प्रपखाय्य मजसि रे दास ! | 99 I 68 सष्ठतिका ॥ ३४७ Page #81 -------------------------------------------------------------------------- ________________ अत्या श्रुताऽपि नाई दृष्या दृष्टापि दुष्ट! पापिष्ठ । नुक्त्वाऽजीरसुखानि प्रपष्टवानस्थयो घृष्ट!॥on प्रलपन्तीति मुनिष्टरमम्बरदेशाधत्त निपठन्तम् । तीशाकुरप्रधाराग्रेश बिजेदास्य सर्वाङ्गम् ॥ १९॥ तदनन्तरं शरीरं निशितकृपाणेन सरमशः कृत्वा । प्रददौ दिग्दवीन्यो बखिमस्यासाबनायासात् ॥ ७० ॥ कुर्वाणा कलकवरवमतिजैरवनरवीव सुर्येपा । बोजयितुं जिनपाडितमगानुरङ्गाग्रतस्तूपम् ॥ १॥ सोऽप्येकानमनाः सन् सेखकमात्मीयसवयसं जानन् । दवी स्ववैरिणीमित्र मन्वानोऽसयन्मागम् ॥ ३॥ संप्राप्य पुरी चम्पामनुकम्पापूर्णमानसो यज्ञः स्वगृहे मुमोच चनं कुशलंन स्वल्पकालंन ॥ ३ ॥ मातापित्रोरग्रे निजानुजव्यतिकरं ग्ररूपयति । श्रमपातपूर्व तावपि कुरुतोऽस्य मृत्युविधिम् ।। ८४ ॥ जिनपातितः कदापि हि सरसंयोगमाप्य निण्यापः। दीक्षा कक्षी वक्रेतरनिर्मदस्वान्तः ॥ ८॥ मम्यगधीत्यकादशमच्चान्यङ्गान्यनङ्गनिःमतः । तमुररीकृत्य चिर हिसागरायुः सुरः समजूत् ॥ ६ ॥ साँधमादायुःक्ष्यमेत्य विदहेऽवतारमासाद्य । चारित्रं सुचरित्वा स सिधिमुपयास्यति प्राज्ञः ॥ ०१ ।। अत्रायमुपनयः खलु विज्ञेयः प्राविनिर्महामाइः। श्रात्मप्रचोघहेतोर्वैराग्यविकाशनार्थ च ॥ ७॥ अत्रार्थे सिझान्तगाथा:जह रयणदीवदेवी तह इत्थं श्रदिरई महापावा । जह साइत्थी वणिया तह सुहकामा ऽहं जीवा ॥५॥ जह तहिं जीएहि दिछो श्रापायमरखे पुरिसो । संसारपुस्कनीया पासंति तहेव धम्मकहं । ए०॥ Page #82 -------------------------------------------------------------------------- ________________ सपदेश सप्तति ॥ ३५॥ CAXस्व जह तेण तेसि कहिया देवी पुरकाण काराां घोरं । तसो सिय नित्यारो सेवगजालान न य अन्नो॥ ए१॥ तह धम्मकहो लवाण साहए दिष्यविरयसहावो । सयलउहहेडनूया विसयाविरत्ति जीवाणं ॥ ए॥ सत्ताण मुहत्ताएं सरणं चरणं जिणिंदपन्नत्तं । श्राएंदरूवनिबाणसाहणं तह य देसे ॥ ३ ॥ जह तेसि तरियो रुद्दसमुद्दो तहेव संसारो । जह तेसि सगिहगमणं निवागमो तहा इत्य ॥ एच॥ जह सेलगपिवार्ड नमो देवी मोहियमई । सावयसहस्सपचरम्मि सायरे पावित निहणे ॥ एए॥ तह अविरई नमि चरणजुङ सुरकसावयाइने । निवमइ अपारसंसारसायरे दारुणसरूवे ॥ ए६ ॥ जह देवीधरकोहो पत्तो सफाण जीवियसुदाई। तह चरणविले साडू श्ररकोहो जाइनिबार्य । । ॥ इति जिनपातितजिनरहितदृष्टान्तः॥ अत्रैवं ये कुर्वन्ति ते संसारपारगामिनः कथं स्युरेतपरि सप्तमं काव्यमाह । पूर्वकाव्ये सरागनीरागतोपरि दोषगुणाबुदाहतो, तदपि सरागत्वं परिग्रहमूलं, परिग्रहस्तु प्रतिषेधुमशक्यः, तपर्जकाः संसारकान्तारपारं प्राप्नुयुः, इत्येतवर्षसूचकं काव्यमाह परिग्गहारंजनरं करंति, अदत्तमन्नस्स धणं हरति । धम्मं जिणुच न समायरंति, नवनवं ते कहमुत्तरंति ॥७॥ व्याख्या-ये नराः परिग्रहारम्लजरं कुर्वन्ति, परि समन्तात् गृह्यते इति परिग्रहः, श्रारम्नएमारना, परिमवार 70 Page #83 -------------------------------------------------------------------------- ________________ जश्च तयोर्नरस्तं, परिग्रहमन्तरेण आरम्नो न स्थात्, आरम्नमन्तरेषु परिग्रहोऽपि न स्यात् घयोरपि पापमूखत्वमावेदितं तं ये नराः कर्तारः तथाऽदत्तमवितीर्णमन्यस्य परस्य धनं स्वर्णरूप्यादि हरन्ति चोरयन्ति, एवमपि कृत्वा यदि जिनोक्तं धर्ममाश्रयन्ते तदा सिद्धिसौधाधिवासलाखताः संजायन्त एव, नास्त्यत्र सन्देहः । विक्षातिपुत्रदृढप्रहारिप्रभृतयोऽनेके प्रबुद्धाः श्रूयन्ते । श्रय च ये परिग्रहारम्पराः परधनस्य पश्यतोहरा अपि भूत्वा धर्मं जिनोकं न समाचरन्ति । नवनं जवः संसारः स एवार्णवस्तं कथं ते छत्प्राबध्येन तरन्तीत्यर्थः । श्रश्र तात्त्विकोऽर्थः गृहिणः प्रभूतं परिमई प्रगु पायन्ति तथा परकीयान्यपि वस्तूनि कर्मवशात्स्वीकुर्वन्ति । प्रान्ते चेकिनोदितं धर्म कुर्युस्तदा जवानोघेः पारं वत्जेयुः ( रन्) एवेति काव्यार्थः ॥ अत्रार्थे शशिशूरदृष्टान्तः--- नरम्मनामे सहायफलदक्षारामे । सोहंततुंगधामे दूरुप्रियवेरिसंगामे ॥ १ ॥ सूरनामधिका तत्थ हुये जायरो परिवर्तति । रायजुवरायच्या सूत्राणुकंपिष्ठो पार्य ॥ २ ॥ सूरो सूरसहावो परजवियम्मि सयक्ष कामि । दोसा दिय चित्तो ससी ससिवुनणकको ॥ ३ ॥ सूरो तहा विहाणं घेराएं निसुऊिण उवएर्स पथकां निरवद्यं परियनो पावनिधि ॥ ४ ॥ पत्तो गीयत्थतं नितम्मि निम्बसम्म वि । नियजातबोत्थं संपतो तत्थ सत्प्ररूई ॥ ५ ॥ याबिंद समाग परियमेण समयुगर्छ । मिचमडुरस्करमाणी लवर्स सूरसुणी ॥ ६ ॥ 71 . Page #84 -------------------------------------------------------------------------- ________________ उपदेश ॥ ३६ ॥ सारा पिप्पखपन्तुष तहा जीवणरूवारी ॥ ७ ॥ जं दीस पच्चूसे तं मञ्जरदे न तारिसावत्थं । श्रन्नारिसं निसाए न एगवत्था पयत्यां ॥ ८ ॥ जरजक्करया थ जया जाया जाया तया न मनंति । तणुयं पिता व जयं श्रवनंती हु तवयणं ॥ ९ ॥ जस्सत्ये बहु श्रत्थं (जि) एसि घड़ि पावकम्मेहिं । जूरिपरिग्गहपूरं दूरं धम्मं पमुत्तूणं ॥ १०॥ जी वियमेयमसासयमवस्समवणीस मुसु मम । अन्नस्स हरसि धणधन्नपुन्नदेसाइयं कड् ॥ १२ ॥ बहुविदि विएसेहिं बोदिउ एसो । न डु परिबुबा सुबइ मुद्देष कुतो य इंगालो ॥ १२ ॥ काणं कारणं जीवविघायमायई विरसं । मिसमसिक तपुं पोसित्ता मऊपणं ॥ १३ ॥ नरयगई पारगं उग्गं कम्मं सभकिकएं । कालकमेण मरिठं रयणप्पनारजे जार्ज ॥ १४ ॥ अन् साहु सूरनामो कामोहिसोस अगसिमो । निरव पब परिपाक्षिय वालियप्पमणो ॥ १५ ॥ संखेदाविदीए समारादिऊण पते । सोहम्मकप्पवासी जासुरबोंदी सुरो जार्ज ॥ १६ ॥ दीपचंजणं नियजायरमाइमाइ पुढवीए । उप्पन्नं जाणिय तरकषेण घणवेयणानं ॥ १७ ॥ छेयनेयणतामणदसणुप्पामापमुरक दुरकेहिं । श्रविदुरियंगुवंगं श्रणुकंपाए समागम ॥ १० ॥ सूरो जासर जाय आऊकम्मं तथा नरयजुग्गं । तुमए बधं सुदढं तेथेरिसवेयो जाउं ॥ १९ ॥ सामन्नमसामनं मए पुणो पाक्षियं मद्दापुन्नं । तेषम्हि श्रई पत्तो तियसोचियरिविवित्वारं ॥ २० ॥ 72 सहतिका. ॥ ३६ ॥ Page #85 -------------------------------------------------------------------------- ________________ ससिणा नणियं किम करेमि पमिऽम्हि पारवस्सम्मि । ससिणेहचेयसा तो सुरेण उप्पामिल सहसा ॥१॥ नवणीयस्स व पिंको जलणुत्तविट जहेह कत्यीरो । गखि गलि निवमा करसंपुम तदा देहो ॥२२॥ जह बाद जप्पक मे अगाहवाहा सुस्सहा बहहा। विसरसरं श्रारसई सुयरं तह तहा स हहा ॥ १३ ॥ साह बंधव मुंचसु मामित्तो निहुराज कचा । जह य निवित्ती हवई कि किसाइ संपर्य जाय ॥२४॥ ताहे अहे विमुक्को संजायकिवेण तेण देवेण । जण्जेि य सहोयर पुवमेव बढुयाहि जुत्तीहिं ॥ १५ ॥ तुममंगमप्पयो किं पोसेसि असासयं अन्तरकेहिं । मंसेहि मझापाणप्पमुहेहि असंखपावहिं ॥ २६ ॥ देहस्स सारमिणमेव वकालीपजीवियोण । जे अजिजाइ धम्मो कम्मोरगजंगुलीमंतो ॥ २७ ॥ श्रमियपरिगहकरणं परधाहरणं परस्थिगमणं च । न हु का जुत्तमिमं जळ नवे नवपरिश्रमणं ॥ २०॥ तो नारएण वुत्तं सत्तं अवलम्बिकाण गाढयरं । तं मह देहं गेहं सवाणत्याण पावाणं ॥ २५॥ जिंदसु निंदसु कुमुसु गंतूणं तत्य मुरिकर्य कुण्सु । जोगाई होमि इहं सुहि उइवेयणुम्मुको ॥ ३० ॥ तियसेणुलवियं तो निक्रीवेणं किमंग अंगएं । श्रमुणा मुहीकएणं निधणजएदमणेषुब ।। ३१॥ जश् पुर्व सलिला धिकाइ पाखिया त सुहानहु पाणीयप्पसरे सक्किका वधिलं सा य ॥ ३ ॥ संप पुण किं किडाइ कमाण कम्माण अपमिकताएं । पुद्धिं बुञ्चिन्नाणं वेश्त्ता अस्थि नणु मोरको ॥ ३३ ॥ न पुणो अवेयश्ता तवसा वा कोसश्च मुको यएवं नपिकप सुरो संपत्तो अप्पणो गणं ॥ ३४ ॥ 73 - - - -- Page #86 -------------------------------------------------------------------------- ________________ उपदेश ॥ ३५ ॥ इत्यं जे नए जीवा पुर्ब कुतणेगरूवाई । पावाई ते पत्रा पणुतावं वर्हति जिस ॥ ३५ ॥ farar यमकि सर्व जे धम्ममरिहसंदिहं । पतेऽचि तु न कुएंति तेर्सि कमित्य नित्थारो ॥ ३६ ॥ ॥ इति शूर शिद्दष्टान्तः ॥ ७ ॥ ये परिग्रहादत ( अ ) विरतिभाजः श्री सर्वज्ञाझाविमुखास्ते संसारजान्तिनाजः प्रोकाः, प्राक्तनकाव्ये प्रातिकूध्येन दृष्टान्तदर्शनादधानुलोम्येनामेतनकाव्यमाह--- जिया सिरसा वदति, घोरोवसग्गाइ तहा सहति । धम्मस्स मग्गं पय कति, संसारपारं न ते सति ॥ ८ ॥ व्याख्या—ये जना श्राज्ञामादेशं जिनानामईवां शिरसा मस्तकेन वदन्ते, ये च पुनघोराश्च ते उपसर्गाश्च धोरोपसर्गास्तान् सहन्ते, अथ च धर्मस्य मार्ग प्रकटं निश्वद्मतया कथयन्ति ते, नन्विति निश्चितं संसारपारं वनन्ते । तचब्देन यछन्दोऽपि सूचित एवेत्यर्थः । अत्र काव्ये संसारपारप्रापणोपायः पदत्रयेण त्रिघा दर्शितः, एतैखिभिः प्रकारैरनेके सिद्धि प्राप्ताः ये जिनाशां पुरस्कृत्य घोरोपसर्गसोढारस्त एव सिद्धिसौख्यजोकारो, न पुनः श्री सर्वज्ञाज्ञाविमुखाः सर्वथाऽनिष्टजू यिष्ठवपुः कष्टस्रष्टारोऽपि पारप्रापकर, बालतपस्विजनवत् । तथा सद्धर्माध्वनः प्राकव्येन कथयितारो जूरिशः सिकाः । ईदृग्विवाचारचारिमधरा नराः संसारावारपारपारगामिनः स्युरिति नावार्थः । ये पूर्वमेव जिनाशारा - 74 सप्त विका. ॥ ३५ ॥ Page #87 -------------------------------------------------------------------------- ________________ कास्ते सुखेनैव सिद्धिसाधकाः स्युरत्र किमाश्चर्य ! ये तु जन्मनैव घोरकर्मकारिणः पश्चात्री जिनाशाधारिणस्तदनु तीनोपसर्गानुजूत्या जीवितान्तकारिण इति चित्रं! एतेऽपि केवखश्रीनोकारः श्रूयन्ते श्रीजरतादयः। अत्रार्थेऽर्जुनारामिकदृष्टान्तः सूय्यतेइत्येव नारहे वासे पुरे रायगिहालिहे। श्रासी पासीकयारामो अच्छायो नाम माखिठ ॥१॥ पुषपूरुससेपीए अभिया रस्कसमिया तासधि वाभिया रमा पामियाणेगपछवा ॥३॥ सोय बंधुमाईजासहित सुहिले जिस । पाखे नियमारामं काम्बुद निरंतरं ॥३॥ त सुमाई बाणेसा विकिणे पुरंतरे । विढवे बहुं दवं सर्च कळं पसाई॥४॥ अन्नया सो सपत्ती वलित्ता वणमिट । जागवश पुरै पुप्फपमतीविग्गपाणि ॥५॥ तस्सारामस्स पासम्मि कुखकमसमागयं । जरकमुग्गरपाणिस्स अस्थि देवख महं॥६॥ खोहस्स पलसहस्सनिम्मियं मुग्गरं करे। धारे सप्पजावो सो त मुम्गरपाणि ॥७॥ तस्स पूरं पसाहेच तमिळूतं सनारियं । पासित्तु जस्कगेहम्मि पुर्वि चेव पविघ्या 1000 इन्नाणं नंदा उच्च जुबणुम्मायझिया । सनिया कामसक्षेणं महोष श्राइन्नया ॥ए। वन्नोग्नं गोभिकत्तारो मंतमेवं कुएंति ते । रमामो रमाएं एयर्सतियं माषिर्य वखा ॥१०॥ बंधिचा श्य मंतिचा पछत्रीय संतिया । जस्कगेहकबामस्स पिच्छं विमुच्या ॥ ११ ॥ 25 Page #88 -------------------------------------------------------------------------- ________________ ॥३०१ बोर्ड ॥ १३ ॥ दाजु बानि दद्दा कामिव न १३४ कार्डको निनावं १५ नईतं तन्मन्छ ते मुंईनिन्द्रायनिन्दु दुख व वर नावा १० ॥ ॥ १३ ॥ कुदिन्छ निम्ति एवं १ जुहा एयन्स नेत्राय काखदा verif तत्प्राज्र्यभिनं नवा पञ्च सुरेशने पाणिनि मु १८ १९ ॥ निनि॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ रोम र २ विवाहं ॥ २२ ॥ Te ३० Page #89 -------------------------------------------------------------------------- ________________ एवं विनाय रायावि सेशि हु सुसकिड । पमहफालहापुर्व घोसाव पुरंतरे ॥ २६॥ रायायो वावि रंका य जो नो कम्मकरा नरा । सवे सुपंतु निस्संक साबहाणेष चेयसा ।।१७।। श्रणो माखिर्च जो जरोसपजाशिर्ड य सो। दाखि पुचपुनहिं पावपूगेहि मालिट ॥२०॥ सत्तजीवविधाएष सबहा वेरिचवनो। संजाई वट्टए एयपुरस्स नणु संपयं ॥२॥ तच पुरान मा कोइ निग्गनुन गुरू खडू। श्रप्पहो जीवियं सचे ररकंतु पुरवासिहो ॥ ३०॥ तदा चेव पकुवाणा जपा चिति नायरा । धपान तह धन्नार्ड जीवियं खलु वह ॥ ३१ ॥ जन पावइ सो पावो पुरवासिजणे तई। पहिए वि हु इम्मतो बट्टा दुस्सहावर्ड ॥३२॥ अन्नया धन्नपुन्नंगिचक्कवायदिवायरो। सायरो सग्गुणस्सणिमामीणं महिमागरो ॥ ३३ ॥ वझमाणोरुतेयस्सी जसंसी सुकिवालुढे । समोसदो जिस्सामी वक्षमाणो पुरा बहिं ॥ ३४ ॥ युग्मम् ।। संकमावमियागरोगसोगावहार । तार जबढीवाएमएताण नबंदुणो ।। ३५ ॥ तबंदणकए कोवि नेव निग्गनई जयो । अङ्गणारामिछप्पन्नसमसायमाएसो ॥ ३६॥ ताव सधे विधम्मित सक्किायारधारया । संकर विय जाब निश्रम होबजायई ॥ ३७॥ जिणिंदागमर्ष नच्चा हरिसंकुरपूरिन । सुदंसपो महासिची सइंसणगुणाबर्ड ॥ ३८ ॥ जमहीजण्यापम्गे विनवे जिसरं । वंदिर जामि ते बिति वंदादि यह पेव जो ॥ ३॥ AL 22 Page #90 -------------------------------------------------------------------------- ________________ सप्ततिका पाखडे सुद्धधम्मस्स निग्गई नियमदिरा । मुंदरायारसोडिको रहरुहो य चशिर्ड ॥४॥ जिहाजिनमणाकखी एगागी जा पुरा बहिं । निमगाम महाससो पावणग्नेसिड तया ॥४१॥ सनायो बुदाहाणेव वद्दयणेब चंदढ । तेहा सो दिमत्तो वि करे काका मुग्गरं ॥ ४२ ॥ जेमिट जीसहायारधारिणा विग्यकारिणा । धाविच कमर ताव दुरपा निराहमो ॥ ४३ ॥ युग्मम् । जावागवड वगेण ताव सही सुदंसपो । अनी मणममि रहा उत्तरिचं खर्दु ॥४४॥ न मणागपि संखुधो होकण जिएममुहो । पासनम जयवं वंदमाणमझायसंठियं ॥४५॥ एवं संयुशमाहो सो कार्य सागारमएसएं । पमिमाए संविट सेटी मेरुसिंगुब निच्चयो॥४६॥ इन त समतो सो सिथियो य चचदिसि । धम्मप्पजावसंरुयोन सक्को काट विप्पियं ॥४॥ दणाणयो य निधिन्नो सिडियो य पुरोविड । पसन्नं सोमविवुव सिब्लिो पिस्कए मुइं ॥४८॥ सिध्धिम्मप्यनावण नको सो वाशमंतरो। मुन्नानिमीखियत्रो (श्र) कुलो पमिळे नुविधए। खपण खनचेयनो किमक मए कयं । श वाया जंपतो का पसा मग भूदया ॥२०॥ सिधिया पारिचस्सग्गेसो एवं वियाहिट देवयाहियिंगेणं जो जहाजवया कर्य ॥५१॥ तं नो सरसि किं चित्ते जं नरा निवाश्या । रमणीमत्वमा रोसावू(चरियारूपदिक्षिा ॥२॥ निसम्म दारुई कम्ममेयमप्पविशिम्मियं । इहन्नत्याविषुस्कोहदायगं धम्मपावकं । १३ ।। 78 ॥३ ॥ RS Page #91 -------------------------------------------------------------------------- ________________ aa मह कई सुदी एयम्हा पाचकम्मुणो । णायारपरेपेत्य हारियं जम्ममप्पो ॥ ५४ ॥ कामि गिरिसिंगा विसामि जांतरे । करेमि अपणो घायं चर्वधेमि किमप्पयं ॥ २५ ॥ पखवतो सो वारि सिधिए तो । सामिं पेल दिडीए वीरं तेखुक्कवंधवं ॥ ५६ ॥ पावोवसमोवायमापुचसु परिष्फुरुं । जनुं तुमं सुही होसि इत्थ वान्नत्य वा जवे ॥ ५७ ॥ एवमेति तेंगीकए तवया खणा । दोदि संचत्रिया सामिसमोसरसमुहं ॥ ५८ ॥ बासमाई जिरिद्धिं तु पासिया । पमोयपुल्याइन्नदेदा जत्तिनरेण ते ॥ एए ॥ पंचगशिवाय पण मित्तु जयप्प । चचियाणमासीणा विषया एयमत्यया ॥ ६० ॥ सुहारसस्त रेलि पारया धम्मदेखणा । पहुणा मंजुघोसेस सवाणंदकारिणी ॥ ६१ ॥ पाविचं समयं सामिमात्र अणे । जीरु जपाचा दबाब महागाई ॥ ६२ ॥ जीवसंचारसंहारकया श्रहं कई । मुंचिस्समिह संसारे सारे पावकम्मुखा ॥ ६३ ॥ गोवायरस मज्जम्मि जढ़ा वो समायरं । तदेव कम्मं कत्तारमपुजाइ असंसयं ॥ ६४ ॥ वेत्ता कम्मो मुरको वेश्या पुणो न दृ । कोसत्ता तवेणं वा मुरको जीवस्स नन्ना ॥ ६९ ॥ जो पद पचकमणवक मणुद्रयं । काचं तिवाशि कम्माणि निसु खसेवि ॥ ६६ ॥ १ मनसः पावल्येन यो यस्त 79 Page #92 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥४ ॥ --- ** - एवं गुणगणोवेयं सुणित्ता पहुनासिर्य । अवगम्म पह सम्मं मोस्कस्स सुइसाहगं ॥ ६॥ अक्षुणेणाह विनत्वं जोमियंजविणाऽमुणा । सुप्पसार्य करेजण नित्थारसु नवोदहिं ॥६॥ पवित्तं देसु चारित्तं सकरनोरुहेण मे । जेपाइं जरमचूर्ण न गणेमि जयं मणे ॥ ६ए । एसो वयस्स जोग्गुत्ति विनाय जगसामिणा । दिलिज मिरिकल गुनास्थमिक न तरकणा॥ १० ॥ वेरग्गमग्गमावन्नो धन्नो पुनोदएण सो । तिर्व तवं करेमापो बम्माला सुहलावणो ।। ७१ ॥ जइ धनं तो न पाणं सो जश् पाएं तो न जत्तयं । एवं परीसह सम्म सइमाणो निरंतर ।। १३॥ सत्तुबग्गे न रूसेश मित्तलोए न तूस। पोसे मुहकाणेएमप्याणमणुवासरं ॥ १३ ॥ सो एसो अझणो पावो पावोदयसमन्निए । जेणुबद्दवि खोज निकारणपुरारिषा | ॥ अहुणाश्नपासंमो चमो मोबषयस्सिः । श्मं मारेह तामेह तबाह जणवेरिएं ।। ५ ।। एवं तिगचलकेसु चच्चरेसु य सबडे । वयणाई सुणेमालो माणोलियमणंतरो॥ ३६॥ पुबवेरियखोयाणमुक्वेयस निबंधणो । सहमाणो महापोरोवसम्गे पुस्सहे मुणी ॥ ७॥ खंति चिचे निवेसित्ता अप्पाणमणुसासई । जासए संमुहं नेव मणागमवि निधुरं ॥ ॥ घाझ्या जं जहाहोगे तुमए तिबरोसिपा। तक्रम्म समुश्क ते सम्म सदसु सबहा ॥ ए।। चवेमामुखिजीहिं तामिआंतोऽवि निठुरं । सो दुहिं निकिहिं सुख क तितिरस्कई ।। ७० ॥ * याझ्या जजानवसिचा अप्पाणमण । सहमाणो मो . Page #93 -------------------------------------------------------------------------- ________________ सुक्कामम्मि संपचो खवगस्हिमासिट । उम्मासपरियायते जावं अंतगमो जई॥१॥ जिणिंदाणं सिरे किच्चा जे सइंति परीसहे । खविता पुचक्रम्माईते सिज्कंति जइयो ॥३॥ ॥ इति पदयोपरि कथानकमार्जुनम् ॥ अथ “धम्मस्स मार्ग पयमंकइंति' इति पदं व्याक्रियते-ये धर्मस्य मार्ग प्रकट निर्व्याजतया निवेदयन्ति, नन्विति निश्चितं. ते संसारस्य पारं पर्यन्तं खलन्ते । यदुकम्-"उम्मगदेसपाए मगं नासंति जिणवरिंदाएं । वावनदंसहा स्खलन हु। खन्ना तारिमा दछु।।१।।फुमपागममकहंतो जदयि चोदिवानमुबहणजह जगवर्ड विसालोजरमरणमहोनही श्रामिाश अत्रार्थे शिवनषत्रीयकोदाहरणमुदाहियते-- अत्यस्थि पुरी कोसबिनामिया नामिया न वेरीहिं । जा हरिमन रहाइ सुतरकपमुन्नत्रवनदा ॥ १ ॥ तीए पुबदिसिध्यि चाणु गश्यनिविछो । अइनिसियपरसुपाणी वट्ट जरको परमुपाणी ॥३॥ तन्नवणमऊदमे काढस्सग्गं मुनिच्चलं काळं । साढू सुदंसणो सो अइन्नया संवि अस्थि ॥३॥ तस्सेस तवोनिहिणो जस्को पञ्चरकवरि जाउँ । श्रश्योरुबसग्गाई करइ तच्चित्तखोहत्यं ॥४॥ अहिरवेणं (सोना) सइ घ (घ) सइ काच इथियो रुवं जीमट्टहासमासयनिही कुगड रस्कसो हो ॥५॥ तहवि दु सो न हु बीदर ईहा सिवमुस्कमस्कयमबाई । अह मुण्ठिं तम्मपगयजावं समुश्नहरिसजरो॥६॥ १ कृष्णसभेव. २ गरुडपद्युम्नबलभद्रा यस्सामेठानी कृष्णसमा नगरी तु मृताक्षकामसैन्यमद्रवती. 84 Page #94 -------------------------------------------------------------------------- ________________ रुपदेश सप्ततिका. ॥४१॥ AAAAAAABESEX तुममुहविच बादादाकष सम्पवर्ष । किरिये जमिश्रानिछरषद॥॥ तंखमसुखमानिहिणोतुह पयपतमस्स सेवम्हि श्रहं । श्रक्रप्पनिश्शनीयं मुणिमेयं विन्नवइ जस्कोत्रिनिर्विशेषकम्। इत्यंतरे पुरोहियपुत्ता सिवनइसिरियनामाणो । तत्थागया किसंगं नियंति मुणिमुम्गतवनिरयं ॥५॥ किमहो मुणिंद अप्पा दप्पाइ विवजाश्तु सबमवि । खिचिजे उठे कठे निठुरतवचरणकिरियासु ॥१०॥ किं जो सहसि परीसहवर्ग सग्गं च मोकमहिखससि । श्रत्थे अदिस्समाणे को एवं सामइ सुमई ॥११॥ तवकएं धम्मो धम्मेण धणं घणं जवे नुवणे । तत्तो थारंजजरो त अएंतो य संसारो ॥१३॥ तम्हा तुइ धम्मकाणमजुग्गमुग्गोरुबंजयारिस्त । इय मुणिजवहासपरे ते दछुमणिध्वयपि ॥ १३ ॥ तबारणिकताणो जरको पसरंतचित्तबहुमन्नू । उप्पामियखरपरसू तन्निहणणदेचमुससिः ॥ १४ ॥ युग्मम् ॥ तयणंतरं सुतरखियनयणा दीपाषणा मुवे ते य । अधीणा मुशिचक्षणे पदु ररकसु श्रम्ह श्य जणिरा ॥ १५ ॥ अम्हाण तुमं सरणं मरणं समुवडियं अयंडेवि । एया वसणार्ड जीवियमम्हाण देहि पहो ॥१६॥ तहवे ते दहुं जरको तेसिं पसन्न जाउँ । तो पारिय उस्सरग मुषिणा ते सिम्पमिश् वुत्ता ॥ १७ ॥ मुञ्चरचारित्तनरं चरति जश्णो सिवत्थमेव फुम । तं पाविजाइ नीरागदोसमोदेहिँ पाणीहिं ॥ १७ ॥ जो पुण सरागधम्मो सो य समप्पे सग्गरलाई। जायइ परंपराए परमपयपसाहणो धषियं ॥ १५॥ धम्माट धणयालो जंजशियं वुत्तुमवि न जुत्तं तं । जं सोऽवि पुमत्या धम्मार्ट सिधिभुवति ॥ २०॥ 82 X ॥४१॥ Page #95 -------------------------------------------------------------------------- ________________ - -- -- ...... ...... ... . ... . .. सत पाला चारपाता. जं रजोगमाई जणिय संसारहेउजूयमहो । गुरुकम्माएंगीणं तं पुष न दुखदुयकम्मा ॥१॥ रकसिरिखंजिरा बिटु एगे सोयग्गगणमझीणा । जिस्काएवि लमंता एगेनमिया जवारने ॥॥ सुच्चंति जरहसगराणो महाजोगिणोऽवि मूवश्णो। संपत्तसिधिसंगा निस्संगा सुक्ष्मणजोगा ॥ १३ ॥ इच्चाइ सोनमेएहिं गरुशवरग्गगुणसमेएहिं । पमिबुफिय खामिय मुणिमुरीकया जावट दिस्का॥२४॥ जश्जएजुग्गा किरिया धरिया चित्तम्मि तेहिं गुरुपासे । सुत्तर कोसनं सुमहक्षमिमेसि संजायं ॥१५॥ तिर्ष तवंति सुतवं खवंति पुधाम कम्मरासी । सज्कायकाणरया सुन्निवि विहरति जूवखए ॥१६॥ वह पावकम्मसमुदयबस ससनब कायरमणो सो। विस्सरियसाहुकिरिन सिरिन सिदिखो अनू चरणे ॥२७॥ वह मणे जाश्मयं श्रमयंपिच सुगुरुवयामवि वम । रम पमायम्मि सया गम मुहा काखमविपी ॥२॥ श्रह सिवनहो जप तं पद किं नाय परिसं कुणसि । वहसि अविए यत्नावं जाश्मरम्मत्तनब तुम ॥ श्ए ।। जीवो जाश्सु सबासु ससु य कुलेसुवि । सवासुवि हु जोणीसुं सबधाणेसु सवया ॥३०॥ अकयारिहधम्मो सो नमिर्ड य नमिस्सई । को कीर मयं जाईविसए विसए तहा ॥३१॥ श्रम मया बुद्धिमया न हु कायदा कयावि रकमया । सेविता अमया पन्ना विसर्जवि अजहिया ॥ ३२॥ हरिएसिबलो साहू सिरिवीरो तड्य चित्तसंजूया । चाणो श्रणेगे जाश्मया होणजाश्खा ॥ ३३ ॥ तत्तो नियदोसमिमं सम्म गीयत्वगुरुसमीयस्मि । श्राखोसु उमणो होई. जम्हा नवे सुद्धी ॥ २४॥ 83 Page #96 -------------------------------------------------------------------------- ________________ उपदेश 11 12 11 वाजं च च चखः । तं तद् खोका मायामयविष्यको व ॥ ३५ ॥ डोहापरिएड सम्मं संपछि गुरुलासे । जइ अंतरात्रि कार्ड करिय श्रारागो तहरि ॥ ३६ ॥ खातुं गुरु जो पवई अत्तलो दोसे । सो जइ न जाइ मुस्कं अवस्स वेमानि होड़ ॥ ३७ ॥ ate सम्मं न दु झरे नियस । वलेवो तो तो निसीहताहिं ॥ ३० ॥ nees जूनी उह श्रतो याति त । तत्सनादेश महीनाहो बाजे सहसो ॥ ३९ ॥ तम्मंकुराए दीसंति सुंदरा खेतुरगसंदोहा । वत्थसत्यकलिया जाया हा ॥ ४० ॥ कुठागारा जंमागारा धन्नहिं तह हिंपि । तसाता चरिया वह नइयूरेहिं जलनिदियो ॥ ५१ ॥ वह सीमामा नवा असूयागया इय जयंति । सोऽवि को अस्थि जो जो इलमस्सं अषहरेका ॥ ५२ ॥ इ चाहरियं तो तीरहिए िनरपंजरंतरगजे सो । नो केसवि हरिवंसको सोऽवि जइ एइ ॥ ४३ ॥ वह जंपर एगनरोज घाविवेऽवि तत्बेलो। राया डंपर एवंपि होत न बहेर बगाएं || तत्तो ते सरग्गसि खुदेव कंटएहस्तो । वियो मम्मपरते कहमति समयं बहे ॥ ५५ ॥ सुमेश तेल सह सचि पक्षि व कम्मि । परिहायश पइदिवदं चारितोऽषि अवचारिं ॥ ४६ ॥ राजeिd कह एस जसो बलवि वरतुर । घोरुयवालेचं नाह तयं न तु विभासेमो ॥ 99 ॥ T १ महाधनः. 54 सप्ततिका ॥५१॥ Page #97 -------------------------------------------------------------------------- ________________ बेटा नीरपाणं घासग्गासस्स दिखाए खार्ण । तहवि जइ दुबई एम असमको धुर्व वाही ॥४॥ - तो रमा सो विजास्स दाविर्ड वाविध य तदनिमुहं । तो यकरियमाणेणं न कोवि रोगुम्नयो चंगे ॥ ४९ ।। श्रवत्तमस्थि सने तुरयस्सेयस्स रजसारस्स । तत्तो तरकणमेमो उछितो सुहमपंकण ॥ ५० ॥ सक्षमणे उन्हत्तपेण मुक्के जहग्गितावेण । नाडं कयि सबैखपेण सजीक सुरळे ॥ १ ॥ जह घोम य वनो अणुभियंगठिरुसवादो। नए संगामसमत्यो तदा समझो मुगी नई ॥५॥ मुचिरं पाखिय चरणं सरणं नयाण नबन्नयत्ता । हारेसि मोरडमा समनमरण मुणिवसहा ॥ ५३ ॥ तुर्ड वा पेठ या वेयालो वा श्रही व रोसिझो । तं न क ज अप्पं पिसाबमा अणुवरियं ॥ ५४ ॥ श्य बडुवार विपिचारिवि सिरिलं सनाचा मुषिणा । अपमिकनो मरिच नुवणायऽमुं ममुष्पनो ॥ ५५ ॥ सिवनदो पुष जदयपरिणामएप्पापो यथयारे । वासोश्य निस्मयो समाहिणा मरणमणुपमो ॥ ५६ ॥ सोहम्मे कएल जासकार्ड जाने सुरो मुकंतिधो। पूरिय तत्थ सुरा उणनो पत्य नरहम्मि ॥ ५ ॥ वेयवगिरि सिरध्यिजणवागयणवशाहपुरम्मि । निवकणयकेटपणइणिदेवश्नामा कुशीय ॥ ५० ॥ संपत्तो पुचतं सिवचंदो नाम कामसमरूवो। परिणितु यमंतसिरि नियघूयं मुंजई जोए ॥ ५५ ॥ युग्मम् ।। सिरित तनहुबंधू जाठ तसो चश्व थारखए । कयसोमचंदनामो जुषणमुक्षणगुणं पसो ॥ ६ ॥ १ मुपा. २ अल्पमपि. 85 Page #98 -------------------------------------------------------------------------- ________________ सप्ततिका ॥ ३॥ अह तस्स पहियनिरपपरविकस्स सोमवंदस्त । मायंगिश्वसुरषिकासाहरुमेहा समुपला ॥१॥ तीसे एसो र विही चंडालिखिगेहसंविएत हि । कवि विही बिहेयो मायंगसुये विवाहिता ॥६॥ एमितिको निवेवं सहोयरेखाधि वारिट सोमो । घश्यविशारसिड गळ कुणालाइ नयरीए ।। ६३ ।। सत्य पणदयविवरणपूर्व मागिर्षि विधाहे सिरिषीकयपधिकायापारो सुझमहि ॥ ३४॥ अधषियकुवायारो घामकायकिई बाई । ताए भासतो जाउँ पुप्तापरिवारो ॥ ३५॥ तेह कुमग्गाधमिए कम्मनभिएस ताबनाया। दूरे पत्ता वसा जइवए गोधरस्सेव ॥६६॥ वह सिरदो दोब निस्मयो निककमंझला सबकलाकोसोक्षगडे सुश्सीखसीबल॥६॥ कश्यादि कोटहार अतुषमासवं बहतो या धारूहिब वरविमाएं सुंदरिमितजसपसरो॥६॥ सिरपरिवधषतरत्तो पसो जगई जंबुदीवस । महया विधवं किहुँ कार्ड स परियरिज ॥ ६ ॥ किलित्ता तत्व मिहं पचशि सखियकुंमपाइरहो। कहषि नयरी कुणाला सरि बचत पत्तो ॥१०॥ नेहेण समुत्तरिड जरिड पुनोदएण पुष । निवजावरं पक्षोय अश्नेहसनयएजुयलेणं ॥ ११ ॥ श्य जंपिकमारक विरूपमेयं कर समायरियं । तुमए अहो सहोयर सोधिनु कुखकम निययं ॥७॥ मषितीकडे करपा तुमए निंदियकुले वसंतेख । मागकलेवररत्तो काउच तुमं अहो जा॥३॥ चरहिरहतनासर्वदर पहस्पते । किन पस्ससि पोरं असिनया दरडे अंतं ॥ ५॥ Page #99 -------------------------------------------------------------------------- ________________ 96 एंकरका एए दीसंति गेहपासम्मि । मन्त्रीहिं जहता जंमा कुंमा य तुड़ सवे ॥ ७९ ॥ सोऽवि तुम जा का कार्ड महीचि तुममहवा । कप्पूरोऽवि खवणे महाखाचि नि ॥ ७६ ॥ यानिय सोमोसोमती व विज्ञानं । काजरन मिरसिरो पर्यपिचं एवमाढसो ॥ 99 ॥ पुवजव कियदुक्कम्मदोसत्र हं हं पत्तो । जहानिंटि द सिमासंकुलनिवासमहो ॥ ७८ ॥ हर करम या िकिमहं नियधुलो विरमसहं । पतोहि पावत्रस जूहन्नो जहा दरिणो ॥ ७५ ॥ यह सिवचंदी विड़िया रोहिसिडि सरिनु पुछे । नामिणि साइतु सवनं महवंधत्रपुत्रजवचरियं ॥ ८० ॥ उहिनाएं जालिय तप्पुबजम्मवृतं । श्ररक रोहिह्रिदेवी पुरचं त्रिचंद ॥ ८१ ॥ नइ जामयं का जमाखोऽयं पुरा बम्मे । चंमालकुले तेणं पता हु विचशा एवं ॥ ८२ ॥ श्रमपि खखियं नुमए सम्मं विसोहियं जम्दा । तेषुत्तममुहनोई इय कड़िय तिरोहिया श्रमरी ॥ ८३ ॥ डु सोनं सिवचंदो पुषसिदेए जायरं जइ । कुकुकुंबप्पण्यतरं श्रवि सुख जाया ॥ ८५ ॥ चरियाई जो काळ निच तवचरणं । एयस्स समूहस्स देसु सखितंजलि नियमा ॥ ०५ ॥ चव सोमचंद जाया निस्सोमिया कह होही । श्रासन्नप्पा मह मिंजाई कहवि वहति ॥ ८६ ॥ कुमाउं निवमेियं मुष्किल सकाएरिहं । नियनयरं संपतो स सोमैचंदो महीनाहो ॥ ८१ ॥ १ निःखामिका. २ सोम्पेन चन्द्रः शिवचन्द्रनामा महीनाथः 87 Page #100 -------------------------------------------------------------------------- ________________ चपदेश ॥ ४४ ॥ सोमुख सोमपई सोमो कईयावि सुगुरुपासम्म । वारेसमणुचरिता अस्कयसोरकं गर्ज मुकं ॥ ७ ॥ it अन्न सुनो पुनेहिं सेवितं बहु पात्रं । पत्तो युगगइमले जमिदी उत्तरजवंजोहिं ॥ ८ ॥ एवं जह सिवन साहा सिरियनासाडुस्स । निम्मे धम्मरकराई पयमीकया तथा ॥ ए० ॥ दोमुवि जवेसु तद् चैत्र पुनवंतेश धम्मजवएसो । दायशो दरिकनं कायवं नेत्र इद विसए ॥ ५१ ॥ ॥ इति धर्ममार्गप्रकाशनोपरि दृष्टान्तः ॥ अथ स धर्ममार्गस्तदैत्र प्रकटी स्याद्यदाऽसत्या जाषा नोच्यतेऽतो व्यमनुगतमेवेदं । तद्यथानासिकए नेव सञ्चनासा, न किजए जोगसुद्दे पित्रासा | खंगिए नेत्र परस्स श्रासा, धम्मो य कित्ती इय सप्पयासा ॥ एए ॥ व्याख्या–नाष्यते नैवासत्यभाषा जाप्यते जापावर्गण्या पुजलोपादानेनेति भाषा । सयौ हिता सत्या तद्विपरीता त्वसत्या, वचस्तथ्यमेव वाच्यं महासङ्कटेऽपि न पुनरसत्यं कदाचित् । विशेषतस्तु धर्मविषये नानृता वाग्वकन्या कालिकार्यवत् । छाथ सिद्धान्तोकं जाषास्वरूपं कथ्यते-- "सच्चाएं जंते जासा ( पत्तिया ) कविहा पत्ता ? गोयमा चलविहावि पत्तेयं ] दस विहा पन्नत्ता । तंजहा [ सत्या जाषा दशधा ] जणवय १ समय २ वा ३ नामे ४ रूवे ९ पकुच्चसच्चे ६ छा । ववहार 3 जाव जोगे । दसमे बम्मसच्चे १० य ॥ १ ॥” कुंकणादिषु पयः पिचं नीरमु१ शान्तः २ शिवचन्द्रविलक्षणः. 88 सप्ततिका. ॥ ४४ ॥ Page #101 -------------------------------------------------------------------------- ________________ दकमित्यादि जनपदसत्यं ।। कुमुदादीनां समऽपि पसंचवे खोकस्यारविन्दानामेव पङ्कजत्वं मम्मतमिति सम्मतसत्यं । खेप्यादिषु अईदादिस्थापना स्थापनासत्यं ३ । कुखमवर्धयन्नपि कुखवईन इति नामसत्य ४। विङ्गघायपि प्रतीत्युच्यते तपसत्यं ५। प्रतीत्यसत्यं यथाऽनामिकाया इतरतरामाश्रित्त्य दीपत्वं इस्वत्वं च ६ । तृणादी दह्यमाने गिरिदह्यते इति व्यवहारसत्यं ७ । भावसत्यं यथा गृलय बलाकेति, सत्यपि हि पञ्चवर्षभनव शुक्रवणन्योत्कटत्वात् । दमयोगाइएमीति योगसत्यं ए। समुवत्तटाक इत्योपम्यसत्यं ।। श्रसत्यापि दशधा-"कोहे १माणे २ माया३ लोने ४ पिढे । तइंच दोस य ६ । हान ७जए ८ अरकाश्य एउबघायानिस्निए ! दमौ ॥ २॥"क्रोधन अदासमपि दानं बदतः कोप-1 निश्रिता । निःस्वमपि स्वमान्यं वदतः २ । इन्जाबकादीनां नष्टोऽयं गोठक इत्यादि वदतां ३ । वणिजादः कुटक्रियादि वदतः ।। अतिरागाद्दासोऽहं तंत्रत्यादि बदतः । गुणवत्यपि निगुणोऽयमित्यादि बदतः । इद छामजये प्रतीत 3-0 । आख्यायिकादिषु रमणानं वदतः । अचारेऽपि चौरोऽयमित्यादि बदत उपधाननिश्रिता १० । सन्या मृपापि दशघा-"उप्यस्य । विगय २ मीम जीव ५ श्रजीव य ५ जीवनीव ६। तह मीसगा एंता ? परिन ८ Hशाय ए बझा ॥३॥ दश दारका अद्य जाताः, अत्र तन्यूनाधिक्य सत्यामुषा नत्पन्न मिश्रा ।। एवं मृता| इति विगतमिश्रा । उत्पन्न विगतमिश्रा यथा अत्र दश दारका जाता दश च मृता इत्यादि युगपध्दतः ३ । जीवन्मृतकृमिराशो जीवराशिरयं ।। तस्मिन्नव प्रजूतमृत स्तोकजीवनि कृमिराशी श्रजीवराशिनिति ५ । प्रजूतमृतकृमिराशा एतावन्तो जीवन्त्येतावन्तश्च मृता इत्यादि वदतो जीवाजीव मिश्रा ६ । मूलकन्दादौ परीत्तपत्रादिमत्यनन्तकाथिकोऽयं KAMAMMALA Page #102 -------------------------------------------------------------------------- ________________ सप्ततिा . सर्वः । अनन्तकायन्वगादा मर्वपरीचोऽयं । परिशनाये चामरे कार्योन्मुक्यादी रजनी जाता इत्यामिश्रा उपदेश14 अशा दिवमा रजनी वा तदेकदेशः मदरादिरशाझा, यथा दिवमस्य प्रहरेऽप्यनिकान्ते मध्याहममयः मंजान इति ॥४५॥ श्रमत्यानृपा बादशधा-... "शाप्ति : मनपी मायधिस पुडणी य ४ पनवाही । पचम्काही व तहा। लाया जापयामा य॥४॥ श्रएजिम्गड़िया जामा ज्ञासा य अन्तिम्गम्मिोषवा । मंगयकरही१.जामा वागम" अवागमा १५ चंब ।। ७ ॥' हे देवदत्तत्यामंत्रि(ब)मी । इदं कुर्वित्याद्याज्ञापनी २ । इदं मे देहीति कथमिदमिनि। हिमादिप्रवृत्तो पु:खितादिः स्यात् ५। इदं न ददामीन ६ । माधुपाचे गवामीति प्रश्ने सुष्ठिदमिति 41 अननिमृया योच्यते रिश्रादिवदिति ८ | अश्रमजिम योच्यन घटादिवदिति राथनेकार्थस्य साधारण यांच्या मधवमित्यादिवदिति । व्याकृना स्पष्टाया देवदत्तस्यैप जानत्यादिवत् अव्याकृताऽस्पष्टार्या बाखलीदीनादीनां अपनिकत्यादिवन् १३श्य जापास्वरूपमवगन्य मत्या, अमन्यामृपा च १ विवेकवतिः सर्वदा वाध्या। तदन्या त्वमन्या ! मृत्यामृत व २ मिश्रस्सा न वकम्बा । तया "न किकार इत्यादि, न क्रियते जोगमुख वैषयिकमुखे पिपामा तृपहा, नृपया न काप्यय मिडिः, केवा पानककदम्बकमेवोपचिनोत्यात्मा । यदुवं श्रीचपदेशमाखायाम्-"अपवधि मझो अस्म काय बाईब्रहमहाई । H किंस्विं च न यह मंचिहई पावकम्माई॥१॥" सुथा खरयनं नैव पाम्य मार्गझस्य श्राशा मनोरयः । एवकारो । निवार्य एवं पदत्रयोलमत्कृत्वकरके प्राधिनां धर्मः प्रगुतीकृतः स्यात् । अब ब्व कीर्तिरपि सर्वदिम्गामिनी सप्रकाशा Page #103 -------------------------------------------------------------------------- ________________ KARAAR स्यात् चन्द्रादित्यजातवेदस्तारारमतेजःप्राग्जारजासुरतरेति कान्यार्थः । एतावता ऐहिकामुष्मिकफवं दर्शितं । अधाद्यपदोपरि श्रीकाखिकार्यकयोच्यते पण्यापूर्णविपण्यामगएयतारुण्यरोचितरमण्याम् । सुरुमिण्यामजवत् पुरि जितशत्रुरिति हमारमणः ॥१॥ स्वकुटुम्ब विहितजा जसा तत्र दिजन्मजन्यजनि । तत्पुत्रो दत्त इति ख्यातोऽनपतिपुरोधाः॥३॥ तन्मातुखोऽतुलोन्नतिपात्रं श्रीकालिकार्य इत्यासीत् । यच्चेतःसरसीरुहि जिनेन्गीघ्रमति नीव ॥३॥ मदिरापानी मामी व्यसनी पिशनैः सहति सांगत्यम् । दसहिजातिरीहग्ज यज्ञेषु तत्परधीः ॥४॥ सोऽथ प्रधानपुरुषान् स्ववशीकृत्य प्रजूतदानाधैः । स्वयमेवाजनि राजा चिरंतन नूपमुछेध ॥ ५ ॥ तेनारग्धाः कराः कृतिना कृतिनामतीव वैरनृता । नानानेदाः क्रतवस्तत्र वसु स्वं व्ययीकृतवान् ॥ ६॥ तत्रान्यदा सदागमकृतमतयः सुप्रशस्ततरमतयः । पावस्थितवरयतयः समाययुः कासकाचार्याः ॥ ३ ।। तानित्युवाच गत्वा सत्वाईतधर्ममत्सरी पापः । जगवन् जण निपुणतया फसमिह जो याज्ञिक किं स्यात् ॥७॥ ते प्रादुराहिताः किं धर्म पृष्ठसि प्रसन्नतया । कथितेऽय धर्मतत्त्व सत्त्वेषु प्रगुपितमीती ॥॥ पमठ पुनस्सदसी नरकाध्या किमिह पृष्ठपसे जवता । तदनूक्तमधर्मफर्ख नूयः स हि पूर्ववत् मोचे ॥१०॥ किमशुजकर्मोदयपृष्ठकोऽसि तस्मिन्नपि प्रकथितेऽथ । तेनान्यधायि किं यज्ञकर्मणां घोषणां हि ।।११॥ गुरुजिरवाधि वचस्विनिरिज्यायाः वनगमनमेव फलम् । तचसा रुटमनाः सचिवान् प्रत्ययः कोऽत्र ॥१॥ Page #104 -------------------------------------------------------------------------- ________________ उपदेश ॥ ४६ ॥ मात्मदिवसे पतिष्यसि त्वमिद्द शुनककुम्न्यस्तः । तदपि कथं ज्ञेयं खलु दसेनोके गुरव छचुः ॥ १३ ॥ यदि पतति सक्षमेऽस्मादुधखेऽवश्यं जवन्मुखे विष्टा । दुर्गन्धेन निकृष्टाऽनिष्ट सत्यं तदेदं जोः ॥ १४ ॥ इष्टो रुष्टोऽवादीत्ततः स दत्तः कथं भवन्मृत्युः । गुरुराख्यत्सुचिरमं संयममाराध्य शुरूधिया ॥ १५ ॥ यातास्मि तेनलोकं लोकं सर्वदापि निःशोकम् । श्रुत्वेति रुषितचेताः प्रेताधिष्ठित श्वारुडकू ॥ १६ ॥ युग्मम् ॥ aana ranaदीन्महाविषादी स्वकीयमृत्युजयात् । एनं रुन्छ विरोधिनमहो जटा उत्कटास्तूर्णम् ॥ १७ ॥ रुरुधुस्तेऽपि तदुक्त्या स्वयं जगामैप रोषणः स्वपुरीम् । श्रथ पौराः प्रवृनं चिरंतनं नृपतिमाजुदुवुः ॥ १० ॥ वयमेनं निर्बुद्धिं दृढबन्धनवमाशु दास्यामः । इत्यवगम्य स राजा गुप्ततया तीरगस्तस्थौ ॥ १५ ॥ विस्मारित दिवसोऽसावसावधानत्वतः सुखावेशात् । सप्तमदिने दिनेशितुरुदये न दयेरितः कापि ॥ २० ॥ राजपथं संशोध्य स्वमानुषैस्तत्र रक्षकान्मुक्त्वा । सप्तमवासरसमये विनिर्ययौ यतिविनाशार्थम् ॥ २१ ॥ त्रान्तरे प्रजातप्राया यावत्तमी समस्ति तदा । कुसुमकरएक हस्तः प्रविशति नगरी मरीषजनाम् ॥ २२ ॥ कोऽपि दि पुष्पाजीची कृतवानुच्चारमुदर चलनेन । तमुपरि पुष्पान् दिवा स्वयं ननाशेष तस्करवत् ॥ २३ ॥ निर्गञ्चन् यावदयं पुरात्तरस्वी तुरङ्गमारूढः । तत्रयातस्तावत्तुरगखुरोत्खात मुञ्चलितम् ॥ २४ ॥ तदशुचि तन्मुखविवरं प्रविवेश गुरोर्विनिग्रहे जाषा । येनाभाष्यत परुषा तत्र हि युक्तस्तदापातः ॥ १५ ॥ युग्मम् ॥ वदनेऽनिष्टा विष्टा यदा निविष्टाऽस्य गुरुजिरुपदिष्टा । ववले बलेन समया रयान्निजं धाम स जगाम ॥ २६ ॥ 92 सप्तविका ॥ ४६ ॥ Page #105 -------------------------------------------------------------------------- ________________ तावत्प्रधानपुरुषैरबन्धि दृढबन्धननिगृह्य धनैः । श्रानीय पूर्वरूपः स्वस्थाने स्थापयामासे ॥२७॥ तेनैष कुम्जिकायां निचिक्षिपे पापपुलजाम्दत्तः । पूर्वविरुधाः प्रायः कदीनां किं न कर्तारः॥२८॥ मध्ये शुनकान् विश्वा कुम्नीकारं च बन्धयित्वायो। तदधस्तादस्ताघ वझिं प्रचालयामासुः॥२९॥ ताप्यन्ते जषणगणास्तथा तथा चिचिसायकलीप नरगिरनमामाहानि लोढाऽसौ ॥३०॥ प्राप विपद्य श्वनं सूरीन्काचरनारमाराध्य । प्रापुस्त्रिदशीजावं स्वलावतः प्रकटबक्तारः ॥ ३१ ॥ यथा महासङ्कटसङ्गामेऽपि,न कालिकायेंर्नृपतेः पुरस्तात् । असत्यनापा गदिता तथाऽन्यर्मिय्या न वाच्यं ननु धर्मका॥३ ॥श्त्यसत्यनापापरिहारे श्रीकालिकार्यकथा । अथ "न किडाए ति" वितीयपदोपरि दृष्टान्तः सूच्यतेकुत्राप्येकोऽजवधिमः प्रायस्तुधनार्जनः । कान्ताविपत्तिदुःखानः ससुतो निर्ययौ गृहात् ॥ १॥ वैराग्यापन्नचित्तः सन्मोछमार्ग समीहते । साधुपाश्र्थोपवधाईधर्मश्चारित्रमात्तवान् ॥ २॥ शीतवातातपाद्युग्रोपसर्गोपदुतस्तराम् । पित्राऽसी खुलकः साधुः कृष्णव प्रवत्यते ॥ ३ ॥ कियत्यपि गतेऽनेहस्यसौ वप्तारमत्रवीत् । व्रतं घर्तुमशक्तोऽहमस्मि तात कयं क्रिये ॥४॥ बाधन्ते विषयग्रामाश्चेतो मे कपिचापलम् । घत्ते मत्तेनवचेतस्ततो धावति निर्जरम् ॥ ५ ॥ सेविप्ये तेन गाईस्थ्यमित्येष प्रतिपादयन् । तातेनात्याजि न श्रेयस्कर्यस्य प्रतिपाखना ॥६॥ Page #106 -------------------------------------------------------------------------- ________________ देश ४७ न हि धर्मे मे कार्य धनेनैव प्रयोजनम् । मत्वाऽसौ निर्जगामाशु साचिपुरं ययौ ॥ १ ॥ झतो द्विजातिभिः सर्वैरमुकस्यायमात्मजः । कस्यचित्सदने तस्यां दौस्वं ज्ञातिः सुखङ्करः ॥ ८ विज कन्यां तस्मै तत्सनः पुनः । कुरु सर्वकृत्यानि परं जोगेषु खालसा ॥ ए ॥ कदा सप्रियः स्वैरं वैषयिकं सुखम् । सेविष्ये मानसे ध्यायन्निति वाक्स तिष्ठति ॥ १० ॥ बाधित्राहखाऽऽगादकत्मात्तावदञ्जसा । घाटी पात जिह्नानां तथा तन्मिथुनं हृतम् ॥ ११ ॥ लोया मृत्वा तीव्राध्यानवानिति । संजज्ञे महिषः कापि ग्रामे ग्रामेवकाचे ॥ १२ ॥ उपचयं परित्रज्या तत्व जनकः पुनः । दिवि देवत्वमापेदे सस्मार शग्नवं निजम् ॥ १३ ॥ नन्दनं सरजीचतमवगम्यात्रछात् । तत्रागाद्भुतमेवैष रूपं शौकरिकं दधत् ॥ १४ ॥ गोदान कुटादितिः । त्वा हजारेह तं खखोल्यांमचालवत् ॥ १५ ॥ ततः साधुपितु रूपं कृत्वात्मानमदर्शयत् । देवः कारुवमात्राच सुतस्व हित सम्वया ॥ १६ ॥ पश्यतस्तादृशं रूपं चिन्ता चेनस्वजायत । दृष्टपूर्वं मवेद कापि रूपं पुरा जत्रेत् ॥ १७ ॥ तदावरहदुष्कर्मश्वोपशमाचतः । जातिस्मृतिरथोत्पेदे त्वत्व शुभोदवे ॥ १८ ॥ ततः स्वरात्रीचात मामव दुःखतः । तठस्तखनकोऽवादीछे रे सौकरिकाघम ॥ १९ ॥ सैवं मारब निशंक कोऽयं मदचः । उठो माहिष्किजूट होति न वरम् ॥ २० ॥ 94 सष्ठविका ४७ Page #107 -------------------------------------------------------------------------- ________________ ७५ त्वं तूर्य दूरतो याहि येनैष चसति स्वयम् । ततस्तदन्यर्षनया मुमुचेऽसौ सुमुत्कखः॥१॥ ततो इष्टजयोद्धान्तः प्रपेदे धर्ममाईतम् । प्रतानि सम्यगाराध्य कृतजकविवर्जनः॥॥ प्रपनामशनसस्वान्मृत्वा दिविषदादिमे । स्वर्गेऽजूजनधर्मो हि सुरदुरिव सौख्यदः॥१३॥ तिर्यग्गठनिवार्यष पित्रा पुत्रः सुरीकृतः। जैनधर्मप्रदानेनासीमशमविधायिना ॥ २४॥ बमा तेन कृता तृष्णा कृष्णाहिरिव जीपणा । दीक्षामपि प्रपद्यैवं विधातव्यं न धीपनैः ॥ २५॥ ॥ति जोगपिपासोपरि विजसुतदृष्टान्तः ॥ "खंभिडाए नेव परस्स श्रासत्ति" तृतीयपदं कथ्यते-परस्यान्यस्याशा वाया न खएव्यते । यत उक-"देयं स्तोकापि स्तोकं न न्यपेशे महोदयः । श्वानुकारिणी शक्तिः कदा कस्य नविष्यति ॥ १॥ वसहीसयणासहजत्तपायजेसमा वत्थपत्ताई। जविन पहात्तधाएं थोवा वि दु योवयं दे ।।३। बोधयन्ति, न याचन्ते, जिक्षाहारा गृहे गृहे । दीयतमदीयतां दानमदत्तफखमीरशम् ॥ ३॥ एतपरि दृष्टान्तो यथा ___ मारवेषु विशाखायां विशालायां श्रियां नरैः । श्रासीत्सविक्रमोदएकदोर्दएको विक्रमाधिपः॥१॥ तस्थान्यदास्थानसनासीनस्याहीनसंपदः । जहः कोऽपि समागत्य नरवाहनपतेः॥॥ चकार सामवाघां तां निशम्याय विक्रमः । प्राह किं जोः समस्त्येष मचोऽप्यधिकसजुगः ॥३॥ बदेवं मत्पुरस्तस्य ख्यातिरेवं विधीयते । का शकिस्तख ! का किः का भतिस्तस्य ! का स्थितिः। ॥४॥ gs Page #108 -------------------------------------------------------------------------- ________________ उपदेश समम्पि ॥४०॥ जनाख्यायि नूजचः सावधानतया गणु । वर्तते महती-तस्य कीर्तिः स्फूर्तिमती मुवि ॥५॥ हिरण्यरूप्ययोः कोटीमेकैकामर्पयत्यसौ । श्रापजातानवेधावत्सन्ध्यार्थिच्यः कृपापरः ॥६॥ रात्रौ चाशोकवनिकावध्यशाखामुपैत्यसो । स्वदेहं खरमशस्तित्त्वा तत्रायाताय रक्षसे ॥ ७॥ दत्ते पखवलिं नित्यं ततस्तृप्तः स राक्षसः । प्रयति सदैवास्मै कोटी हेमहिरण्ययोः ॥ ८॥ युग्मम् ॥ राज्ञोचे तत्तया नैष कुरुते तर्हि किं नवेत् । तेनोक्तं तन्न दत्तेऽसौ स्वकीयाङ्गश्तान्यो ।ए। सजीकरोति सरोहियोषध्या वसुधाधवः । ईदृशी शक्तिरतस्य परेष्टापूर्तये प्रनो !॥१०॥ संप्रक्षिप्य महानिष्टकष्टेऽप्येष महामतिः। पराशाः पूरयत्येव धनः पानाशनधनः ॥ ११ ॥ ततो विक्रमजूपाखस्तस्य मुःखापनुत्तये । अग्निवेतालसान्निध्यादुड्डीय ब्योम्नि परिवत् ॥ १३॥ क्षणाआगाम सुस्थामा नरवाहनसन्निधौ । रक्षःस्थानान्निषिध्यतं सायं तत्पदमासदत् ॥ १३ ॥ अत्रान्तरे नृचक्षाः स क्रूराकारजयङ्करः। अन्धकारजरश्यामः पापपुञ्ज श्वाङ्गत् ॥ १५ ॥ श्राययावत्र पृथ्वीशस्तदीहापूरणोद्मतः । शूरः साहसिकश्रेणीयामणी स्ववपुःपलम् ॥ १५ ॥ श्राकरवमर्पयामास शस्त्रेए विद्य पाणिना। ततः पसाद आचख्यावक्षामस्थामसेवधिम् ॥ १६ ॥ किमर्थ व्यर्थमात्मीयप्रास्वं नो मुमुक्षसि । तेनोक्तं विक्रमादित्योऽड्मस्मि करुणावशात् ॥ १७ ॥ १ कोटीद्रव्यम्, २ राक्ष 96 ॥1 ॥ Page #109 -------------------------------------------------------------------------- ________________ नरवाहनकार्यार्थं विमुञ्चन्नस्मि जीवितम् । तत्सत्येनैष तुष्टात्माऽवदधाजन् परं वृषु ॥ १० ॥ ततस्तं प्रत्यवग्वाग्मी नरवाइनदेहजम् । पसं विनैव तद्रूप्यस्वर्णकोटीं प्रपूरय ॥ १५ ॥ तथैव प्रतिपचैष वर्णयैस्तरुणोश्चयम् । आससाद निजं स्थानमस्थानमसमापदाम् ॥ १० ॥ श्रीविक्रमोऽप्युअयिनीमेत्याद्भूतिजाजनम् । अहो पराशासंपूर्तिसाहस नरवाहने ॥ २१ ॥ ततोऽपि विक्रमादित्यः सात्त्विकः परिकीर्त्तितः । येन स्वदेददानेन तोषितो रजनीचरः ॥ २२ ॥ त्यैवं नरबर्मराजचरितं सर्वोत्तमं मार्गण श्रेणी वाञ्छितपूरणे तदनु च श्रीविक्रमोर्वीशितुः । दुःस्थाशापरिपूरणे सुकृतिनः सकीनवन्तः सदा धर्म चापि यशः शशाङ्कविशदं सद्यो खजध्वं बुधाः ॥ २३ ॥ ॥ इति परमनोरथपूरणोपरि नरवाइनदृष्टान्तः ॥ श्रथ पूर्वोक्तधर्मस्याराधका एव सिद्धिसौख्यसाधकाः स्युर्नापरे इत्येतदुपर्युपदेशकाब्यमाह - डुरन्त मिष्ठत्तमधयारे, परिष्फुरंतंमि सुटु निवारे । न सुद्धमग्गा चलंत जे य, सलादषिका तिजयंमि ते य ॥ १० ॥ व्याख्या - दुःखेनान्तो यस्य तद्दुरन्तं तच तन्मिथ्यात्वमेव महान्धकारं तस्मिन् परिस्फुरति विस्तृते सति । किं १ सुपुनिवारे- सुतरामतिशयेन दुर्वारे वारयितुमशक्ये । ये शुरुमार्गान्न चलन्ति, ते च खाघनीया खिजगत्यपि । 92 Page #110 -------------------------------------------------------------------------- ________________ पदेश ४ ॥ " छात्र आस्वाभ्रष्टाम्भः सूच्यते १ ॥ २ ॥ श्रास्तेऽत्रैव हि जरते वसन्तपुरपत्तनं प्रमोदिजनम् । कौसुम्नवस्त्रारैर्यत्र वसन्तः सदा वसति ॥ तत्र यथार्थाहयजाग्जितशत्रुरिति क्षितीश्वरो जयति । यस्य यशः शशिमएमखमुज्वलमुद्योतते विश्वे ॥ तस्य सखा प्रास्तमृषाभाषाख्यानो जिनोतधर्मज्ञः । जिनदास इति श्राखः सश्रयः सत्यनामासीत् ॥ ३ ॥ तत्राम्यदाऽश्वपाखैरश्वाली सुन्दरा समानीता । प्रीता सर्वा परिषन्नृपतिस्तलक्षणाभिज्ञान् ॥ ४ ॥ आह्नाम्यापृचदहो कीदृग्लधरा इमे तुरगाः । तैरेकोऽश्वकिशोरः सगुणः परिवर्तयामासे ॥ ५ ॥ राज्यावृिद्धयेऽसावित्याकार्याग्रहान्नृपो जगृहे । स्वगृहेऽबन्धि स नीत्वा दत्त्वा तद्रव्यमसमानम् ॥ ६ ॥ तदनु व्यचिन्ति च वित्तेनैतावता गृहीतोऽश्वः । परमेतदीयरक्षा दशात्मतया विधातव्या ॥ १ ॥ नदि जिनदासादन्यो विज्ञोऽत्रार्थे मतो वयस्यो मे । स तु विश्वासैकगृदं सुनिःस्हः परधनग्रहणे ॥ ८ ॥ अस्थापयदिति गत्वा सत्त्वाधिकमेतमश्वरक्षार्थम् । राज्यसर्वस्वमेष प्रपाखनी यस्त्वयेत्युक्त्वा ॥ ए ॥ प्रतिपद्यादेशमसावसाधुना त्यक्तवामनोवृत्तिः । तत्किङ्करपरि ( करि ) तं तुरंनं निन्ये निर्ज धाम ॥ स्वयमेवास्मै यति स घृतगुरुग्रासचएकदास्यादि । पाययति च पानीयं सरोवरे पृष्टमारुह्य ॥ ११ ॥ अस्ति जिनस्यायतनं पुरातनं पुरसरोविचाखाध्वे । सरसि व्रजन् जिनकः प्रदक्षिणीकृत्य नित्यमसौ ॥ १० ॥ १२ ॥ 98 सप्ततिका. ॥ ४५ ॥ Page #111 -------------------------------------------------------------------------- ________________ 98 % 44-% अश्वस्थ एव देवान वन्दित्वा याति पाति जात्य(त्या)श्वम् । मैनमपहत्य कश्चिद्रजतीति हृदन्तरे ध्यायन् ॥१३॥ श्रद्गदगृहसरसापधामुन्मुच्य जात्यतुरगोऽसौ । वेत्त्यन्यं पन्धानं न हि वहिरन्तस्तथा कापि ॥ १५॥ शिक्षादात्मानं तार्य विधाय जिनदासः । तमपासयदिवानिशमपास्तनिजगेहकृत्यजरः ॥ १५ ॥ राज्यसमृख्याऽवर्धत वसुधापतिरश्वरक्षोनेन । ज्ञात्वोत्कटसैन्यबर्स तं सीमाला महीपासाः ॥ १६॥ अवहन्नतुष्पमत्सरमेनं चक्रुर्विमर्शमेकत्र । कथमप्यस्याश्वस्यापहृतिः स्यानोजनं तनोः ॥ १७ ॥ एकस्याख्यत्तावन्मन्त्रं (श्री) उमाप्रपञ्चचक्षुरधीः। अहमस्य राज्यसारं हयं हरिष्ये हवाजेहात् ॥१७॥ तघाशानुज्ञातस्तथेत्युरीकृत्य कपटपाटवजाक । साधुसमीपे श्रावकधर्ममसौ चारु शिक्षितवान् ॥ १५ ॥ गत्वा च वसन्तपुरं चैत्यमथो साधुवृन्दमनिबन्ध । जिनदाससद्मचैत्यप्रणतिचिकी पार्श्वमस्यागात् ॥२०॥ तत्रत्याईत्प्रतिमाः प्रणम्य सम्यकूतया विनिर्गत्य । श्रायोचितवन्दनयाऽवन्दत जिनदासमेष मुदा ॥२१॥ सोऽपि तदन्युत्थानप्रतिपत्तिपुरस्सरं सुखं पृष्ट्वा । को हेतुळे जवतामत्रागमने तमित्यूचे ॥१॥ कपटाटोपी लोपी सुकृतस्यान्तस्तरामसौ कोपी। प्राहाहो सुश्रावक ! संसारोग्निचित्तोऽहम् ॥ १३ ।। सर्वत्र तीर्थयात्रामाश्यार्थ निवेश्य धर्मार्थे । दीक्षां गृहीतुकामोऽस्मि प्रेमस्थेममुक् स्वजने ॥ ४ ॥ मध्ये जवतामागामय जिननृत्योऽवदन महानाग ! । स्वागतमार्येण समं गोष्ठीमिष्टां करिष्यामि ॥ ३५॥ मां. २ फसचिवाक %* *ॐ*% Page #112 -------------------------------------------------------------------------- ________________ उपदेश सरिता +%AXSACH तेनापि प्रतिपन्न न दाम्जिकैश्वध्यते जनः को वा । गणिकानिधर्ममिषादलयः सहसैव निगृहीतः॥२६॥ - स्वानादिदेश परिकरनरानरं सादरस्तदन्वेषः । समीजवन्तु जो जो मकानजोजनविधावस्य ।। २७॥ जुक्त्युचरकासमथो विकथोपरतौ जिनेन्नसाधुकाम् । कुर्वन्तावनवरतं तस्थतुरेतो सुखेनैव ।। २० ॥ मिनदासह समाये हुहरातः लेडा वात्मा । उखमीक्तेऽश्वहरणे मुग्धास्वादे यौतुरिह ॥ १९॥ सपरिकरः स श्राशस्तन्मधुरालापलालसमनस्कः । तं कपटिनमाचष्टे समानधर्माऽस्यहो त्वं यत् ॥ ३० ॥ तस्माद्घोटक एष सुरक्षितः स्याद्यथा तथा कार्यम् । न हि मोक्तव्यः शिश्रितः कमप्यहं याम्यहो प्रामम् ॥ ३१॥ आयात एव अवता सजीवता तुरङ्गरक्षार्थम् । अष्टव्य इत्युदित्वा स्वयं बहिनिर्जगाम गृहात् ॥१५॥ कौमुद्युत्सव श्रासीत्तस्मिन्समये समस्तपुरखोकः । निशि ररमीति सुचिरं ततः प्रहृष्टः स पुष्टात्या ॥३३॥ यम श्व जीवितमनादगारतस्तुरगरलमपहृत्य । प्रस्थितवानहहाऽयं धिग्धिग्विश्वस्तधातित्वम् ॥ ३४॥ निर्गत्य ततस्तरसा सहसा साहसिकपाश श्रायातः । थारुह्य यावद जिनसमोपास्तिकं तावत् ।। ३९ ॥ तत्परिततिः कृत्वा प्रदक्षिणां तेन वार्यभाषोऽपिकासारं प्रत्यचखत् स्वज्यस्तै विस्मृति किमिह याति ॥३६॥ तस्मात् पश्चावसे बखेन निज (जिन) धाम यावदस्माश्च । निजगृहमागागादहो सुशिष्यत्वमिदमीवम् ॥ ३ ॥ रष्टपवादन्यस्मिन् यातु नैहत् स सर्वथा तुरगः । तेन प्रमोदितोऽपि हि ततः स निर्विवान्मुक्त्वा ॥३०॥ १ विपमिदममृतसान्तः प्रकाशपूरे त मोभरप्रसरः । माधु- कटुकमिदं धर्मविधी या इस्ते. {0.0 . Page #113 -------------------------------------------------------------------------- ________________ * ते धनिकवेश्मनि बाक् स्वयं प्रणश्य प्रयातवान् दम्जी। नापुण्यप्रगुणनृणामाशाःप्राप्तावकाशाः स्युः ॥९॥ अत्रान्तरे दिनोदयसमये समियाय वेश्म जिनदासः । तावक्रगदुः पौराः समपरजनीं त्वयाऽधायः॥४०॥ प्रामित इत्युक्तेऽसावाइ श्यामास्थलाक क्षणत एव । एवमिति प्रतिपाद्य प्राप स्वं धाम सविषादः॥१॥ तघीयोद्घटितकपाटसंपुटं मानसेऽतिसंज्रान्तः। यावदपश्यत्सुरगस्थानं तावत् पश्रश्रान्तम् ॥ ४॥ हरिगाकसय्य सहसा हर्षविषादध्यासमाश्लिष्टः । चिन्तितवानिति सन्मतिरहो उसं धर्ममार्गेऽपि ॥ ३ ॥ ध्रुवमस्त्यगण्यपुण्याच्युदयो ने कश्चनाप्यनिर्वाच्यः । व्यपहृत्य पापबुझ्या व्यमोचि यजात्यइयरत्नम् ॥ ४५ ॥ यद्यम्नसि दाहकता सूर्यान्युदयेऽपि तीव्रतिमिर स्यात् । चन्छेऽङ्गारकवृष्टिस्तत्किं करणीयमत्राः ॥ ४५ ॥ ईगपि धार्मिकत्वं धृत्वा कृत्वा च तीतरमायाम् । दुष्कर्मेद्दकर्ता धा कस्तत्करक्तियम् ॥ ४६॥ परमेष एव सुषु श्लाघ्योऽनोरुसझुणस्तादयः । येनोत्पथेन पादा न धृतास्तत्तर्जितेनापि ।। ४ ।। सुष्ठुतरमिति विदित्वा नत्वाऽजिज्ञः सदैव जिनदासः । तमपासयत्प्रयलासुसाधुरिव सत्त्वसंघातम् ॥ ४० ॥ अथोपनयः यथा स जात्यस्तुरगोन यातः, कुमार्गमात्यन्तिकतामनेऽपि । तथान शुधावन सत्तमाना, कदापि हि स्यात्स्वखनाऽपकापि ॥४ए॥ 304 **5.4 Page #114 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. अत्र जात्याश्वकरूपाः साधवः अाझा वा । अथ च मिथ्यात्वान्धकारतरः सर्वत्र प्रस्तोऽस्ति । तत्र ये गुजमार्गात्रुघ- दर्शनरूपान्न चन्ति न घ्रान्तिलाजो जवन्ति त एव श्लाघासदं जवन्तीति जावार्थः ।। नि जात्याश्वदृष्टान्तः शुझमार्गाचरणोपरि ॥ अथ संसारासारताप्रतिपिपादयिषयाऽप्रेतन काव्यमाहअसारसंसारसुहाण को, जो रजाई पात्रमई श्रवड़े। अप्पाणमेसो त्रिवई किलेसे, सग्गापत्रग्गाण कहं सुई से ॥ ११ ॥ व्याख्या-संसरणं संसारः, श्रसारश्वासौ संसारश्च तस्य सुखानि वैषयिकादीनि तेषां कार्ये तदर्थे यः कोऽपि मन्द-1 धीनरः पापोपरि बश्मतिः अवद्ये पापकर्मणि रज्यते रागं प्रामुयात् । श्रात्मानमैष लिपति क्लेशे अन्यजावनेदजिने, अथ च स्वर्गापवर्गयोः कथं सुख स्यात् 'से' तस्येत्यवरार्थः ।। यः संसारसुखं बहु मन्यते तत्र खालसः सन् सिझिसुखं च न तात्त्विकं मन्यते सोऽत्रापरत्र च क्वेशनाक् प्रचुरमुःखप्रयासलागी भवेदिति समुदायार्थः ।। स्तोकखानकृते बहुतरं न हार्यते इत्येतदुपरि दृष्टान्तयमुद्यते श्रीउत्तराध्ययनस्थम् एगो दमगो कत्थवि वासी श्रासी सया दरिदमाही । परदासविसिषा तेण श्रखियं नाणयसहस्सं ॥१॥ सो तंगहाय सगिहालिमुहं संपनि सुसत्येण । जोयपदेजमणेष रूवगो जिन्न कागपिए ॥३॥ दिवसे दिवसे कामिलिमे सो मुंजई किविषयाए । अवसेसो तस्सेगा कागथिया शत्यि पालिका ॥३॥ 302 Page #115 -------------------------------------------------------------------------- ________________ . . . - -.- -- 2014 इई बशिवस्म लिया जिन्सग्निा चहिए न मन्त्र । विना मोबाढ़ सौ रुक्समो जिदिको नि एनन सपस गाविना नट म दन्यज : निधिवालाई वा इलिई विखस्कमुहोरा . बलरने र मुना कामिव तंब बसिन्धानाईनो ननश्योति मधिमएम दिने अवियतोn सो त यदि नो रिसंवाई पोजलं दरगोनाही गवई शुञ्झकिमिद् डा . ति घरकदृष्टान्तः॥ खोज्वेनदसूचकं दृष्टान्तं सारनाकामिदिर महलं हाईरो।वष्वं चंदन जुबा रावा र हरए ॥१॥ अब राष्टान्त तदसूचक जिनीयमादचंच्याजिकल रो विश्वा बाया । मा तत्म मुस्विहिं मइया कच्च्य निम्ममिया अचिन एवं कम साहिमिवादितो विक्षसहित तम्स व काशिवजष्पिवाहितेवर महीवड्या निवदले नमिता अंवसलाम अत्रया रावा । इववादविवादलु विधिगई मद श्रमद॥३॥ अस्म बदरिड बढसम्मक्खिंघाव परिमंतो। सहमा गई व तो अंचवर्ण खई पत्तो.an अलावारस मंतिम अरिजवि विझिविचे। तस्स यहि दिषि तेन नाक्कासादि मित्राक्सिरामुखद सो करे ताहि मईया अन्याय सम्स मंचलोदेवा. Page #116 -------------------------------------------------------------------------- ________________ छपदेश ॥ ५१ ॥ वारितोऽवि श्रमचरण नरके ताणि सो राया । रसखोज सेष गर्ज निहलं हा हा अश्रिं ॥ ७ ॥ एतावता दृष्टान्तषयेनैवं संसारसुखानां निस्सारतोचा, मोक्षसुखानां तु सारतान्तरङ्गवृत्त्याऽवसेया । sa स्वर्गापवर्गसाधनोपायभूतं जिनार्धनमेव प्रतिपादयन्नाह- नरिंददेवेसरपूश्याणं, पूयं कुतो जिणचेश्याणं । au जावे सुहं चि मनमोहं तह निजि ॥ १२ ॥ व्याख्या - नरेन्द्रा राजानो देवेश्वराचेन्द्रास्तैः पूजितानामर्चितानां पूजां कुर्वाणः श्रीजिनचैत्यानां जयन्ति रागादी - निति जिनास्तेषां चैत्यानि चेतःप्रमोदजनकानि प्रतिमालक्षणानि तेषां इन्येण गन्धधूपपुष्पादिना, अथ च भावेनोमविहाराापालनादिना शुनं कर्म चिनोति श्राखः साधुर्वा, अत्र कर्ताऽनुकोऽपि स्वयमन्यूाः कर्त्तव्यवखात् । मिध्यात्वमोहनीयं कर्म तथा निर्जरयति जीएं करोतीत्यक्षरार्थः ॥ यथाऽनाजी स्मार्कवस्वानलगुटिकादशादिना जीयेते तथा कर्माजी एमपि जिनार्चनमन्तरेण नो (जिनार्चनेन) जज्यत इति जावार्थः ॥ यदुक्तं श्रीमहानिशीथे " पुरे वि वीवरागाणं परिमार्ज चेश्याखए । पत्तेयं संधुणे वंदे एगग्गो प्रतिनिप्ररं ॥ १ ॥ तेसिं तिखोगमदिया धम्मतिष्ठंकराय जगगुरुषं । दवचणजावणदेव हच जहि ॥ २ ॥ नावमुग्गविहारया य दवणं तु जिसपूया । पढमा जई निषि गिट्टीस पडमचिय पसष्ठा ॥ ३ ॥” विधा शुरक्षा चारित्रकष्टानुष्ठानधाविंशतिपरीषाद्युपसर्गसहनं तत्सर्वं जायाचनाधिकाररूपं बोद्धव्यं । मान्धः 104 सप्ततिका. ॥ ५१ ॥ Page #117 -------------------------------------------------------------------------- ________________ हरिया गन्धाम्नया जिनप्रतिकृतीः प्रदाय कपायाम्बरा वपुष्पयिन्या महन्दनकृयुमन्नगाग्रेयंददापक्रम विषणे, नामर्द च्यानुगतं मन्नयं । त्रायें श्रीरकचकांदाहनिमदाहियने - अशिष्ट नरहम्बित मिदिममम्मसुपविना पुरवि विजयवःगपनयरं नवग्हरि ॥ सधि नियो नियममा (मधा) गणामि मुरण्यागो । भियग्यगामेडागको मिरमादियाघमंडा॥३॥ मपणया नपणा वजनाममा मुधम्मकास्मि । ग्यणावधि निम्मत निचिामा मा दिनमयधरा ॥३॥ रयणाधिन थापी दामीच जगमिमा पुगे । गहजागरी किन खोयामि ॥४॥ ग्यशिव चंदममा मकवंजणवायणयमायकर । ग्यणमिव व्याणगरजा मुर्य पस्या ग्यमाचंद ॥ ५॥ पदियममेहमाणो ममिव पियरमगहों य म जाते । बाट मकवाट ना नाणु मिम्कियाई य ॥६॥ थानी पोरवयं मानावाहिट नियंगमा । बग्मयवाई कन्नं पुग्नंगि मुंदरगुणहिं॥2॥ गुबगयपए कवि माया म मट्टमवण नवगा । किनम्म धनं नाणु मगुमो जी नेदयों ना ॥ ॥ थदयनयामा माययाणियाए निगई मगे। यगण गंतुरंगणं मुग्गामयिं म्यगा नीले || पहा पमिया मधे नवाणुग सम्मवारया पुrिमा । पनी रायमार्ग मुखमयम वियामि ॥ १० ॥ रायमुपणाम (मो) मी निम्मुखी विपीयमीमोच। गुरुणु (गा) बनाकर्षणं को मुणः पनाम का ॥"॥ गिरिनिरनिवार्य मुमीय निम्मा माईनस नबहागध पीय मुमाठ श्रमयंत्र नो मुश्ते ॥ १३ ॥ Page #118 -------------------------------------------------------------------------- ________________ उपदेश ॥ ५३ ॥ फलमूला तरूणं नरकंतो सो जमत त । पिव‍ बेरकरं जिएहरमुत्तुंग सिहरधरं ॥ १३ ॥ . पचममिव बप्प सो दोसोदयव निरुचंकमणो । तम्मज्कमणुपविद्यो सुकयसुगंधम्मि सुमो ॥ १४ ॥ द दिविजुयल जिएविंधमिंसुंदरयं । अप्पाणमिमो मन्न वनं कयपुन्नसंभारं ॥ १५ ॥ देवा दाणवाणवि एसो देवो सयावि नमणिको । रमणिको रुवेशं संतो दंतो सुहागारो ॥ १६ ॥ जस्सेरिया मुती दीसइ सोम्मं (मं) मुहं ससंकुत्र । नो वे सबाई तिरकाई इयरदेव ॥ १७ ॥ इस्समहमिमं ता एवं चिंतिनु भूमिवकुमरो । सुनू सलिलेणं सुगंधकुसुमाथि गिहिता ॥ १८ ॥ चित्तु सिनाई दाई उस्करस निम्महेमाएं | नीहरिय तर्छ चाहिं आसीयो मंगवुद्देसे ॥ १५ ॥ frees a re (u) मिसनो जिएमुहसमुहमईवह रिसेल । ता तच समाया अविरो विक्रादो एगो ॥ २० ॥ तेला व वानियाए न्हाणं सुद्धोदय निम्माय । परिहियसियसिचएणं पुष्फेहिं जिसे सरो महि ॥ २१ ॥ चियवंदणमेस तर्ज करितु विदिशा गुलोमणिनिदिणा । थुथुत्तेहिं युषित्ता विणिग्गर्ट जिणहराज तर्ज ॥ २२ ॥ vaast हिमो मंत्रममि तो कुमारोऽवि । गंतूण तत्र पणमिय बुद्धमिमं पुचितं लग्गो ॥ ३३ ॥ कारिय महो जिहरमुत्तुंग चंग सिह रिक्षं । को च वि देवो कत्तो तुमम्मागर्न एव ॥ २४ ॥ ini तु क य क निवासो य मे इमं कहसु । निसुल्सु सुयण तुमं जो नहचारी जडिमारभई ॥ २५ ॥ गिरिस्तुवरिं नरंभि य गयणबलहे रम्मे । सूरप्पहाजिहाणो तचासि पियामहो मऊ ॥ २६ ॥ । 106 सक्षतिका ॥ ५३ ॥ Page #119 -------------------------------------------------------------------------- ________________ 1 कारवियं तेोयं जिहर मिष्ठचि नानिनिवपुसो । देवो सेवोचियपयकमखो कमखोदवुअरो ॥ २७ ॥ अमागऽम्हि तम्हा पुराच नतु गयणवचहाउ इदं । न हु कवि गहिस्सं मरियमत्रस्सभित्र मए ॥ २० ॥ गयवासरे समेळ विचारणमुखी महानासी । वंदित्तु श्मो पुछो मए पमाणं नियाजस्त ॥ ३५ ॥ dyaबियं तुह पंच वासरा अष्ठि जी वियवं जो । तुरियं कुरु अप्पदियं परिद्र आरंजसंचारं ॥ ३० ॥ तवयणम सुचित्ता समाग इल सिग्धमेवाई | विदिशा मरणं परिबक्षिस्सामि इड् सेले ॥ ३१ ॥ तुज्हषि परं नारिहं देवो सुसासरे गुरुणो । धम्मो रम्मो केवलिकहि दिययम्मि वहियवो ॥ ३५ ॥ निम्मंतुनिवदा न हु थूला सवहा निरंतबा । वत्तवं न डु अलियं न गिरिहयवं निधणं ॥ ३३ ॥ परिहरियवा बिया नस्स परिग्गड़ो न बहु को । असीयं न तु मंसं मां पंचुत्ररेर्हि समं ॥ ३४ ॥ न हु आहेमयवित्ती न हु रत्ती जत्तमवि विहेयवं । मुत्तवमविन्नायं न फखं सफलं जर्ज जम्मं ॥ ३५ ॥ वचरिया अका नेव अजाण संगई नक्का (कका) । एसो सावयधम्मो सम्मं दियए धरेयवो ॥। ३६ ।। तह मंतमेगमहुणा गिहाण सुषिहाराज्यमुत्तमयं । पंचनमुकारमहो जस्सास जए गरु ॥ ३७ ॥ तस्साणावसवलियो नरगणा देवावि सेवापरा, जरका ररकपिसायसाइणिमहासू न जीइप्पया । संगामे न जयंकरा करिवरारूढा महावेरियो, जच्चिसम्मि निरंतरं रश्करो सारो नमुकारो ॥ ३० ॥ छावणी पदिवस सिद्धमेवो गुषाच सुनिवेसो । जेष्ठाजिमयस्यायं सिद्धी रिद्धी थ विष्फुरद ॥ ३९ ॥ 107 Page #120 -------------------------------------------------------------------------- ________________ सरिय. उपदेश॥५४॥ मावि पाणवायस्क मणे सापहाणयाहे । नवकारो वायवो खपमा नकाक्यो ॥४.n तह मह पासे विनाजुपर्ख पुण पाटसिझममि अहो । एगा धागासगमा बीया बदुस्वकरणीय ॥४१॥ से तुमए गहिया रहिय पासवत्तिणाव । मफ दिणपंचय जा सबयणमणेण पवित्र ॥ ४२ ॥ पुणरवि जण कुमार सिपहसार सहोयरा मऊ । धेय संति बह परोप्पर नेहपमिया ॥ ४३ ॥ परमेको थिय अहये पत्तो सुहमरणमप्पणो का अकहिता संपूर्ण शह सेखे म साहि॥४॥ कुणसु महापुरिस अहो तहत्ति तेयोश्प महामणा । सो धम्मगुरु जाई योमचरो रायकुमरस्स ।। ४ ।। तत्तो पुवेऽवि संविग्गमाणसा माणसाहणोम्मुका । यि कुसुमनरेण पूरत्ता तिवयरर्षिय ॥४६॥ चियबंदणं विहीए निम्मिय दोऽथि दुश्मे विशिजाया। दम्किएदिसाबिनागे तस्सेय जिप्पिंदगेहस्स ॥ ४ ॥ युग्मम् ।। मुपमबिय सुविसावं सिखायले तो भईव सुकुमाख । सिरिसूरतेयखयरो तस्योषषसिय (विसिय) समाहीए ॥ ४०॥ श्रणसषमुश्चरिय त सबभूमिसापचारकं । यनुमिम पारेने मुमदुरगंजीरघोसेण ॥४ए । युग्मम् । अत्यु नमो अरिहाणं जगताणं सर्यसुबुधाण । श्चाईसमयमः परं पुणवि सो जप ॥१०॥ वंदे आदेशामदेणाणागए चईए य । संपश्यषहमाणे जिणेसरे तिजयनमहिने ॥ १ ॥ यह दे गणनाइ उत्तीसगुणिकियाइसयसणारे । पारणपरमोहिपुखायजेयजिने भोगविहे ॥ ५॥ परखे दसपनाये जाया मग जेवईयारा । तेहिं पमिकमामि प्पमायमयराम (ग)सम्मुको ॥ ५३॥ ॥ ४॥ Page #121 -------------------------------------------------------------------------- ________________ उप. १. सुयमासाश्य मह जं विकाससमयम्मि पढणपादेहिं । उस्सुत्तमणुवइदं जं सिद्धं तमवि निंदामि ॥ ५४ ॥ सत्ता संतई जं हथिया लिया मुसा व जं जासा । लिमनिघणं जं रमिया अं महेखाई ॥ ५५ ॥ जं मे लिप परिग्गदो मोह (लोह) मोहलुझेण । जाया क्याश्यारा अन्नेऽवि हु तेऽवि निंदामि ॥ ५६ ॥ पावोवगरणवारो दुबारो मीलि अपारो जं । नववि जम्मे सो सवो अक बोसिरिचं ॥ ५१ ॥ कोहो महाविरोहो केणावि समं न मक्क सत्तेसु । माणो माया लोजो असुनो जो सबहा चत्तो ॥ २० ॥ जं जी दारसलोयाइ असणं पाणं तदा खाइमं, जं वा साइममुत्तमं जमसियं मंसं च माईयं । मूखं पुण्फफलाश्यं बहुविदं जं निकसुरकाइथं, उत्तं नत्तमऐगहा तदखिलं निंदामि निस्सल ॥ ५९ ॥ सिसाहूणमुत्तमं सरणमरिधम्मस्स । काऊ तिवितिविद्धं पंचपरनिधिसरणपरो ॥ ६० ॥ पमिजागरिकमालो मालोज्जियमापसेषु कुमरेण । सज्काषिकमलिनो पंचरह दिवाय पद्धते ॥ ६१ ॥ संप कालधम्मं समाहिया सूरतेयखयरिंदो । पत्तो पंचमकप्पे सक्कसामाईिदत्तं ॥ ६२ ॥ सकरिय तस्स देई त स संपछि रयणचंदो । चचर दिसाइ संमुहमद दिर्घं तेण वयमेगं ॥ ६३ ॥ तमज्जे उच्चरं पासायवनंसयं स पासित्ता । तत्थारुदिय कुमारो सुरूवावन्नपुन्नं ॥ ६४ ॥ कन्नायमप तं पुढं रयणचंदना मेण । के जवईन कि नामधिज्ञाया जगह सबमिं ॥ ६५ ॥ युग्मम् ॥ aम्मका एगा जंपर जयकंपमाणसावंगी । जो सुपुरिस सुसु तुमं संखित्तगिरा. कहिस्समहं ॥ ६६ ॥ 109 • Page #122 -------------------------------------------------------------------------- ________________ i | उपदेश ॥ एए ॥ वेयङ्कदाहिणस्सेणिम॑रुणे गगणवइहपुर म्मि । सिरिमचंदनामो निवसइ बिक्राहारादिवई ॥ ६५ ॥ तस्संगरुहा श्रयं सम्मं जातादि मयासुंदरिया । नेमित्तिसिद्धपुत्तो मऊणएनया पुजे ॥ ६० ॥ एयाइ मह सुझाए को जत्ता जाविजे जसु नद्द । तत्तो वेशाइको मणिसेहरजू मिनाहस्स ॥ ६९ ॥ तजम्मरचंदो भूमिचरो तो अहं नियघरम्मि । चिचामि सुहे चिय श्रन्नस्संती कला सवला ॥ ७० ॥ दिवा अन्नयाई विकाद्दजाणुवेगत एएए । जाप्यहेण वम्महसराणु विशेष ते तनुं ॥ ११ ॥ हरिय एत्थ व वयम्मि मुक्का सयं स पावप्पा । विक्रासाइण्ट गर्छ गर्नुबंकुत्रिमुको ॥ ७२ ॥ एसा पुणो का कन्ना पुन्नाणुजावर्ड सब्जा । चंपा दिवस्स घूया नामे रयणमेहलिया ॥ ७३ ॥ सेवेसाधित उप्पा रित्ता मर्मलिए मुका । मायानिजाया करसवि न गति खखु लजां ॥ ७४ ॥ नियतो तो एसो सबो मएवि विकप्पो । तुममवि पथमी कुरु नियगुतं नामाइ नीसेसं ॥ ७५ ॥ साहियमे पुरो सबोदतो निर्ज जहावुत्तो । तस्सवात इमानुं हरिसियहियवान जायाई ॥ ७६ ॥ श्रम्हाण वक उवरि श्रमयजल हो वुहो । तुछो बिही अशिकोवच संचुनि सिग्धं ॥ ७७ ॥ जं तु तकिये न संजायें दंसणं महाजाग । तं बहु पसायमाधाय कुणभु वीवाहसम्हाई ॥ छ ॥ पचास दुरायारो खयरो एही इमं निसामित्ता। परिणीया कुमरे ता धन्नात कन्नाउं ॥ १९ ॥ ससरी राखिंगणघणबुडीए तुहिमासु नीया । जामिशिवणावणी विरनिदादेष तविया ॥ ८० ॥ 110 सक्षतिका. ॥ ५५ ॥ Page #123 -------------------------------------------------------------------------- ________________ शाचगभगा .पापागाणा . . . . . . . ... . .. . . - - - - जा चिच्य तत्थ खणं मणम्मि साणंद कुमारो सो । वेगेण गयणमग्गे ताव स जाणुप्पहो पसो ॥ १॥ तं पिरिकय सो अरका रोसारुणखोयणो घणुवेगा। रे रे खहुँ करे कुरु खग्गमई मारइस्सामि ॥ ५॥ इस विरजापिसो पासमुवागम्म मुंचई खगं । गाढप्पहारमुग्गामिळण कुमरस्स निस्सक ॥ ३ ॥ वंचित्तु तप्पहार सार पुनोदय स धारतो । जब पमिप्पहार खग्गस्स महाउदग्गस्स ॥ ४ ॥ पंचत्तमणुप्पत्तो तम्घायवसेण तरकणेणेसो । जाउ रेजिया पश्पोरिसमसरिस दई ॥५॥ गिरिहत्तु जारिया तत्तो तुरियं स चलिर्ड कुमरो । सोबद्दबाएतिई न सुंदरा होइ कस्सावि ॥६॥ जाव गर्न थेवंतरमत्यमिर्ज ताव पासराहीसो। तो वंसजालियाए गेहागारं धरती ॥ ७ ॥ गाविसु जारिवा तम्मज्के सो हुठे सुनिच्च (चिं) तो । तरवारिं करिय करे सयं शिल तहुवारमि ॥ ॥ जाए पनायसमए जा पिड पपणीजुयं कुमरो। ताव न पिस्कर तत्थ च्यिा ताजे समहिलाए॥ ता विम्हयमाषनो चिंतश् ता गया कत्थ हो । केषवि अवहरिया नीदरिया अहव ता॥ ॥ एवं वीमसंतो जा बल रायनंदणो चित्ते । पाठवभूव तावेगसुरो स नोश्यदिगंतो ॥१॥ पुर विच्चा सो अबकी य जाणासि मं न वा सुजग। कुमरेणुतं नाई मुणामि तो बोझए अमरो॥ ए॥ निसुणसु सुयस नई जो तुमए निजामिळ पुरा खयरो। जो सो श्रहं मरित्ता पंचमकप्पम्मि संजाल ॥३॥ दस्स समापिडी देवो सेवोधि मुरगणस्स । जिपधम्माराहप किं किं न दुखलए सुरकं । ए॥ Page #124 -------------------------------------------------------------------------- ________________ उपदेश * सप्ततिका ॥५६॥ मा कुणसु नणु विसायं गयं वियाणितु पेयसीजुयलं । तं मिखही तुह अभरा गयरावसमाखदाहस्सएए॥ गिएहसु चिंतारयणं चिंतियसपत्थसाहग जद । जेण मणे मह तुजी संजाय तुह वयंसरस ॥ ए६॥ दिनो पुन्नोदय गहिट चिंतामणी कुमारेण | च (ब)वियं सुरेण गवसु ा तुम सेखवेय ॥ ७॥ चिन्सिासु तुम तिदिगंतु नियमदगेम्भि। सत्यहिचस्स सर्व संपकिस्सइ तुह मणि ॥ए । धम्मे जिपप्पणीए तुमए निचुजमो विहेवबो । जम्हा धम्मायत्ता सवेऽवि य सुरकसंजोगा | जह जखहरवुडीए वजीउ समुहसंति पत्तेहिं । तह पुनसमुदएणं रिछीबुद्धीसभिची ॥१०॥ शश जंपित्ता तत्तो पत्तो अमरो सुरालयं तुरियं । कुमरोऽवि गयणवतजनयरे चिंतश् श्मं चित्ते ॥११॥ न दु ससुरगिहे गंतु मह जुझर लाहवं जर्ड तत्थ । तो मयाणमंजरीए रूर्व कार्य जगाम तिहिं ॥१०॥ जपणीजण्या मिलिया कंठविलग्गा रुयंति गाढयरं । कत्थ गया श्रासि तुमं केणाणीया पुणो अहुणा ॥१३॥ दुर्च ती सर्व जहनीया खेयराहमेषाह। श्राषितु रयणचंदेण रयणसेहरसुपणेच ।। १०४॥ मुका कत्थ गर्न सो संपर तेहिं कुमारिया पुच । सा श्राह में वारे मुत्तुं कञ्चवि ग न मुणे ॥ १०५ ॥ कहमेस श्रपाहूई धागहर मग्गिहमि श रन्ना । तस्सन्नेसएकडो सुहमा सचत्य पविया ॥१०६॥ चन्ने य अस्सवारा तेहि समग्गेहिं कत्यवि न दिछ । तत्तो वखित राया विनविड नेव सो खयो ॥ १०७॥ तवचावि न सुणिया को जाणइ कत्व सो तिरोहू । तो जा सविसा सह पियाए महीनाहो ॥ १० ॥ 112 ॥५६॥ Page #125 -------------------------------------------------------------------------- ________________ शाह कहहार्टऽनिगई स जामातऽम्ह गेहार्ड । अहवा चिंतारयणं कह गइ पुरे अपुग्नावं ॥ १० ॥ तो तेहिं सुआ वुत्ता करे धरित्ता कहं स नाणी तस्सासि सुमं दिना वरिसम्मैयम्मि य विवाहो ॥११॥ अह लिहिय खेहमवणीनाहो संपेसए नियं दूध । पुरविजयवशणम्मि य स रयणसेहरमहीसस्स ॥१११॥ तस्स कहिनासु सुया अम्हेहिं मयामंजरी श्रासि । दिना तुम्हंगयरयणचंदनामस्स सो इत्य ॥ ११॥ खदु पेसियवर्ड सों वीवाहो इत्थ बरे होही । इय तेण तत्थ गन्तुं कहि संदेस तस्स ॥ ११३ ॥ श्य सुणिय सो सखे उत्तरमेयं पश्वर कुमारो । तुरयारूढो केएवि अवहरि वेरिणा मज्क ॥ ११५ ।। कत्यवि तदीयवत्तावि टु नो पत्ता नरिंद श्रम्हेहिं । श्य सिरकवि दूरी विसक्रिउ तेण वेगेण ॥ ११५॥ खेहं वाश्य राया इय काय कीपहीणचित्तो सो । संसारो दु असारो रोकरमुब विन्ने ॥ ११६॥ गण्डुगेऽवि उरखं तिरके समकालमेव संपन्नं । सुयजामानश्रताने किं किजाइ कम्मवेरि पुरो ॥ ११७॥ सामा खामा काणा खुका कश्यावि कुचियकुरुवा । जाया सुया तमिरिकय सुरिकया हेमसुन्दरिया ॥ ११० ।। रायावि विम्हियमणो तेहिं दोहिनि सुंदरी पुष । तुह किमिह विसरिसाई रूबाई कुमारि दीमति ॥ ११ए। तीए उत्तं समए रहस्समय कहिस्समवियप्पं । नाणाविहरू पयासियं नणु नमीश्च ।। १२० ॥ तम्मि य व दिणे सा रत्तीए अंजणा अदिस्संगी। जमिया पश्गेइमिमा पुरे जणुत्तिं निसामंती ॥११॥ १ नानीतः. २ वर्षे एतस्मिन् 113 Page #126 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. एगंमि गिदे जणियं सुयाइ विज्ञाहरीए श्य वयणं । बजे संखिसतया पठणीकुरु समसामगि ॥ १५ ॥ मच्चित्तानंदानंदणेण कयमेघनादनामेण । पन्नत्तिनामधिडा विझा संसाहिया श्रधि ॥ १३ ॥ तेण सिरिनाभिनंदणजत्ता असा प्पबत्तिया रो । अन्नं च कनयाजुयमवणिचरीखेयरीनाम ॥ १२ ॥ श्राशीयमस्थि लायन्नपुनसबंगुवंगकमणीयं । नट्टकताकोसमाहारं सारं मणुयसोए ॥ १५५ ।। तझुग्गं नेवत्यं जोयणलोगोवजोगमाश्यं । तणयाएसेण मए नेतवं तब वेगेण ।। १२६॥ सम्हा सीकुरु पुत्ति अज सामग्गियं समग्गमधि । तीए वुतं बिहिया त मा गयषमग्गेण ॥१७॥ चलिया सखियायारा तजे ऽयं मयणमंजरीवि मणे । कोहङ्गमतुलं धारती पच्यिा तयणु ॥ १२० ॥ महियसमवलोयंती संपत्ता मंद(दि)रे जिविंदस्स । खेयरखयरीनरनारिसकुलं सुरहिगंधयरं ॥ १२ ॥ दिदिजीइ इमाश् श्राजिएरायविवमुबाउयं । सुकयसमुझसरासिरश्यमिव वेहसा न(नुवखे ॥ १३०॥ तो ती रयणचंदस्स मुस्करूवेण कमलकुसुमेहिं । अन्नचिट जिणिदो समुग्गउँ किरि दिपिञ्च ॥ १३१॥ तो संधुणेउमेसो जग्गो मग्गोबएसई सामि । तुम मिल जयवग्गरस धम्मवरमग्ग(लग्गरस ॥ १३ ॥ निबंधवाण बंधू असहायाएं सुमं सहाऽसि । निस्सामियाण सामी गामी निवाणनयरस्स ॥ १३३॥ युग्मम् ॥ चाइ अविव देवं सेवं सारितु सञ्चजायेण । पेलाममवमागम्म विघरम्मी समासीणो ॥ १३४॥ इंतरम्मि सारालंकारा रयणमेड्या कुम । अमरीव रूवसोहग्मअम्गवा नचिया तव ॥ १३५ ।। x ॥५॥ Page #127 -------------------------------------------------------------------------- ________________ CAKCARSAXXX तस्सच्चनच्चएकखाकोसक्षमणनतुचमिरिकत्ता । जाउँ रंजियखोयणमणो जणो जिणहरे सयखो ।। १३६ ।। 'तत्तो जिजत्तोत्रागयाण लोयाण मणचमकारं । जयंती नच्च सञ्चवेइ तिहिं मयणभंजरिया ॥ १३७ ॥ तीरवि तहा विहिट खो चित्तम्मि वितसिरपमोड । जह तप्पुरन श्रमरीत किंकरीब स गणेश ॥ १३ ॥ नच्चित्ता जिणपुर पिपासं मयणमंजरी पत्ता । तेषवि(य) सिणेहिललोयहि दिन य पुच य ॥ १३ए । जण्याएंदणि नंदिणि जासु तुम अप्पाडो चरियमखिलं । तो ती नियसलवं सबमविय साहियं पिठणो ॥ १४०॥ मग्गेह तुह सरिसा कन्ना का अस्थि तुन्ज नामेण । समए समए नवनववेसधरा नणु नमिब स्थि ॥११॥ सा का कहनार करवई सन्द गगनचरिणा'तीए बुत्तं नाहं मुणामि तविलसियसरूवं ॥ १५॥ धुत्ता सत्ताणेगे धरति रूवाई विधिहरूवाइं। कूमकबमाण तेसिं को पारं जाइ धीमंपि ॥ १५३ ॥ खंत ताय तर महिकाविलसिय महाराय । जमणापुचिय पियरो श्रप्पा परणाचं य मए ॥ १४॥ रन्ना नणियं नंदिणि सुखकर्य समयमपणो मुबि । सो संपइ तुज्क पई कत्थ गढ दिवस्वमर्च ॥ १४ ॥ तत्तो तीए दिने साहावियरूवधारल जत्ता । तपाससमासीका हिका तइ रयणमेलिया ॥ १४६॥ जाणाविले य जपले ताय श्मं पस्स पुत्तिनत्तारं । तो तेणाहून सो समाग सविहमेयस्स ॥ १७॥ तेणुत्तमहो ना रयणर्षद कत्तो जवं तमाह इमो । परितो परिजमंतो सुबेलसेलरस कसाबसा ॥ १४०॥ जिपनवसमागईऽहं वुत्ते सुसहितुप । सिरिहेमचंदराएगाणी नियपुरं कुमरो ॥ १४ ॥ 415 Page #128 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥ ८॥ मा गुणियनेह बना केणावि तो सकरचो रन्ना पासाए ठाविउ रयणचंदो । सो ताहि समं जोए मुंज रंज मयं तासि ॥ १०॥ पिता पुत्र श्रह मयषमंजरी कहसु अजा मह वच्छे । तुह स्वधरो को श्रासि मम्गिहे नवख्वधरो॥ १५१ ॥ का गड सो एरिंद वत्तामित्तंपि मज्फ अकहिता । विनायवश्यरा सा पियरं पड़ जंप कुमारी ॥१५॥ तुह जामाजयविलसियमेयं सर्वपि ताय जाणाहि । तत्तो रेजियचित्तो राया तस्सत्तिमलियुग ।। १५३ ॥ सूचारिणोऽवि एवं स्वपरावत्तकारिणी विजा । श्रहह कई संपज परमेस सुखपुचद ॥१५॥ तत्तो मुगुणियनेहं वहूवरं नरबरो अपासिंसु । नियपुत्तिनिरवसेस बहुमन्न रयाणमहलियं ॥ १५ ॥ अह हरिय मेघना ना केणावि नेव विकाए । तन्नारयणमेहरमामुत्तवमुच्चसेखंमि ॥ १५६ ॥ सुवसंतसेलनामे करतनिकरणनीरअजिरामे । श्रश्चन्नमखमहतदंगरूवसावन्नबुधमणो ।। १५७ ॥ युग्मम् ।। संपन्नचिचखेएण हेमचंदेण सबमपि विश्यं । विजाबलेष तस्स य जपावि विखसिय कुमरो १५८ ।। गणा गणादागन्चमाणस्वथरे नरिंदनिद्देसा। पमिसे हित्तु कुमारो एगागी चलिन सासी ॥ १५ए। पत्तो वसंतसेखे दिचे धिो य तत्य घणनाई। पश्सोएष रुयंती पलोश्या रयणमेहलिया ॥ १६० ।। रे खयर पस्सर्जहर सब्जीनव श्रङ्ग जुज्कककम्मि । इममकोसिय एवं तप्पासमुवागर्ड कुमरो। १६१ ॥ तत्तो लग्गमुदग्ग जुज्जं तेर्सि परोप्परमसज्कं । निछुरपहारविहुरं ते किच्चा तस्कमा जिच्चा ॥१६॥ १ आमुरुवान् २ सयासीत् . 116 मे । प्रश्न तस्स य जणा चचित सास Page #129 -------------------------------------------------------------------------- ________________ FRA%AKERAKAR तस्साचहमपकरे श्रकरिंसु कुमाररयणचंदरको । नियघायवेयपत्तं सनीकुण सकरुपप्पा ॥ १६३॥ तं खयरमोसहीए संरोहणीया मीषणबलेणं । सबछववारपरा धरायले उत्तमा पुरिसा ॥ १६५ ।। तत्तो रंजियचित्तो खयरो आणित्तु अत्तणो जाण । पप्फुसकमलनयाण परिणाविय रयएमजरियं ॥ १६॥ शप्प पमोयपुखयकियका रयणचंदकुमरस्स। अइपुकलं धणोइं डरकगकोमी परिसंखं ॥ १६६॥ तो संपत्तकलत्तो जुत्तो खयरेहिं अणुचरेहिं च । स समाग नियगि ससिणेहं राणा दिणे ॥१६७।। नजातियसंजुत्तो सुद्देण काखं गमेश्तोसो । रयणत्तयसंजुत्तो मुणिब मणमा निम्मुक्को ॥ १६ ॥ अह जोहारिय रायं कुमरो विन्नव देव गवामि । पियरो मबिरहाहग्गिदूमिया तस्य बद्दति ॥ १६॥ जं तुब्नहिं ऋदिन्ना कन्ना एसा मए नियमईए । नबाहिया मपहिया तं खमियवं खुनिस्सेसं ॥ १७॥ सर्वसहुध वंसहा महामाणवा श्हं इंति । रयणायरेण रयणा पत्थरया विदु सुसंगहिया ॥ १७१।। अश्ल मवियमबादब्लधयवम(एदि)कउंसिरसोई। रययुजाखरुप्पसुवन्नसुंदरं सुकयकयसोहं ॥ १७ ॥ दिर विमाणमेयस्स नासुरं हेमचंदजूवश्णा । तबारुहितु चलित कुमरवरो वोममग्गेण ॥ १७३ ॥ युग्मम् ।। विजारेहिं खयरीहिं परिवुमो गिरिपुराई पिळतो। पत्तो खषण पुरविजयवक्षणे जायगेम्मि ॥ १४ ॥ मापियराण मिलि कलिडे नजातिएम रम्मेण । पणमिय तच्चरणेसु विनवई वश्यरं निययं ।। ११५॥ रूवसिरिसुरवहून व खग्गार्ड सासुयाण पए । श्रासीवयहि सुपेसोहि अभिनंदियार्ड य ॥ १७६ ॥ 117 Page #130 -------------------------------------------------------------------------- ________________ देश ५ए ॥ म दिघम्मि दिहिजुयलेण । हरिसुन सिरसरीरा माया पियरो सर्दु जाया ॥ १५७ ॥ सम्मायि बहुमालि य सवोऽवि सय जणवग्गो । बन्नालंकाराईपयार्ड परमविषएण ॥ १७८ ॥ बोगस मिद्धिं समधुवंतस्स तस्स कुमरस्त । जाया तया विश्यालकियतपुणो सुरुवा || १७९ ॥ asari विड़ियंत्रणा विजयवऊणपुरम्मि । अप्पा धन्नतमं श्रन्नदियं मन्नमाषेण ॥ १०० ॥ विणिवेत् कुमारं कयावि रम्मि कोससम्मि । धम्महासु तदेव हीदी ऐसु नियदवं ॥ १०१ ॥ दमघोसायरिया तप्पुन्नप्पेरणागया वो । पासे पवन सिरिं पवन पुन्नदरण ॥ १०२ ॥ युग्मम् ॥ चिरकालं पालिय संजमं च परकालियामलपूरं । तियसायमालयसयण मोहर हि समपत्तो ॥ १८३ ॥ मणुदरयणचंदो चंदोब समुद्रालो जसकरेहिं । श्रदइ चटरघउरचकमरिचकडुडो ॥ १०४ पास समासो दाल रिजवरसकसमसेसं । बहुमन्नइ धम्मियजएमलग्गलं रकमणुकलइ ॥ १०५ ॥ पुरिसेोगेण स अन्नयंत्र दिवसे समेच्च विन्नत्तो । देव दयासुंदरनामयम्मि समपुन्नाऐ ॥ १०६ ॥ संपत्तो सत्तामदमोदह रियालिसजलजलवाहो । दमघोसमुणिवरिंदो चंदो इव सोमखेसागो ॥ १०५ ॥ पितु पारितोसियममस्स दाएं धांसुयपदाएँ । यह एस सयं चलित बंदवमियाइ सुगुरूणं ॥ १०० ॥ तिपया हि करिता वंदित्ता सग्गुरुण पयकमखं । समुचियजूमिपएले श्रासीणो विषयपणयसिरो ॥ १८५ ॥ १ चतुरचकोरचक्रम् २ रिपुवर्गजं भयम् ३ अन्यदाऽन्यदिवसे. ४ घनांशुकमधानम्. 118 सप्ततिका. ॥ ५ए ॥ Page #131 -------------------------------------------------------------------------- ________________ aisa जो धनो तत्थ निसझो सया सुकयपुन्नो । पारा धम्मका सुहासमापाइ वाणी ॥ १५० ॥ जो जो जया सवारेण धम्मम्म कुपद लीये । नोयं पावमहातिमिस्ससंचारसंदरये ॥ १७१ ॥ सम्मं सम्मत्तधुरं धरेह करयरं धुरीणुब । जह उदु सिद्धिपुरीए लदेह वासं निरायासं ॥ १७२ ॥ निम्मrri निम्मायचेयसा घियवंदपं च तिक्कालं । तप्पटुपूया पुष्यमजब सिवसुरकखाजकरं ॥ १५३ ॥ या परिणामोऽवि जव जवावारपारतरणाय । इरणाय हस्याएं संपकाइ सुरककरणाय ॥ १५४ ॥ जो जयपणो पयपूयम्मि निरर्ड जवाल तह विरजं । अर विसयसुहम्मी धर सो लहइ परमयं ॥ १७५ ॥ तह पंचनमुकारो सारो संसारसायरे घोरे । रयतेव अश्लदारो घरियो बहुपयते ॥ १९६ ॥ एसुचिय मुहसंचयहरणो सरको अतसत्ताणं । नवकुवसमुद्धरणो मरणोवदवहरो होइ ॥ १९७ ॥ जो काइ तिसकं वियतियचचवारमसयमध्वा। सो रजारिद्धिसिद्धी सिमिद्धी सदइ धन्नो ॥ १५८ ॥ सदस्यमुज्जित्ता बुज्जित्ता परमतत्तनूयमिणं । मराखणे जो सरई असरई सिवसिरिं सो च ॥ १९९ ॥ जो न सदर मंतमिणं दीपो दीपो दरिद्दि (६) च सो छ । रोगी सोगी जायइ दोहग्गी जमड़ रिजर्व ॥ २०० ॥ गुरुवयणमिणं सुच्चा बहुत खोल सुसक्रियपमोठं । जिणपूयशिकतायो जाउं पर मिठिकाणपरो ॥ १०१ ॥ वह इसम राया समए भए पुरा पुनं । किं कयमेरिसरिद्धी (एँ) य नायणं जं जए जार्ज ॥ २०२ ॥ चार गुरू चलनाणी पुषन्नवे रायगिहपुरे आसि । आरंजी तह ज य माखिजे रायसेहरई ॥ २०३ ॥ 119 Page #132 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ।६०॥ KARE सो अक्षया समेळ घेत्तुं कुसुमाई जिपहरसंतो। एडवणुसक्वेखाए सावयजएविडियमेखाए । २०४॥ पियदंसपमवलोक्य जिबिंब तस्स अति उन्नसिया । तो सुरहिपुप्फमावश्माक्षाए मह जिएनाई ।। २०५॥ बहुजसीए नमिले गमिल पावोदई पुरा विहिले । बदुविनोगसमिद्धी समजिया रकासंपत्ती॥ २०६ ।। संपप्प काखधम्म पुत्तत्तं रयणसेहरनिवस्स । पत्तो पुन्नुदएणं श्रनंगसाहग्गसंसगं ॥ २० ॥ जिणपूयाइ जमनियमइपुन्नमनधहिमगिरिसरिन्छ । तं संपऽ तुह नरवर इत्यवि धम्मे धिई जाया ।। २०७।। पावित्ता अमरत्तं हित्तु तत्तो नरिंदतपयत्तं । संजममाराहित्ता गंता तुममरकयं वाणं ॥ ॥ ३०॥ श्य सोच्चा नियवित्तं रंजियचित्तो नरेसरो जाउँ । श्रन्नायपदविरतो धम्मभिरत्वं चिरं पत्तो ॥११॥ सूरि नमित्तु नियगिहमागच्च सुसञ्चमग्गबधमई। सावयधम्म सम्म जदुत्तविहिणा अपाख्सुि ॥११॥ श्य रयणचंदचरियं जिकिंदपूवरि निसामित्ता । कुषह जिणचणमणहं अणुहवह जहा सिवसुहाई ॥१२॥ ॥ति श्रीजिनार्चायां श्रीरशचन्छदृष्टान्तः॥ अब मागते प्रमादपरिहारोपदेशमाहपुलं सुतिवं नरए सहिता, पंचिंदियत्तं पुण जो सहिचा। पमायसेवाइ गमिङ कालं, सो संघिही नो गुरुमोहजालं ॥ १३ ॥ 10 ॥ ६ ॥ ॐ Page #133 -------------------------------------------------------------------------- ________________ व्याख्या - पुरक मिति दुःखितानि खानि इन्द्रियाणि यत्र तत् दुःखं, सुतरामतिशयेन तीक्ष्णं कंटकवदुःसई, नरान् कायन्तीति नरका जातावेकवचनं, सहित्वा विषय, सप्तसु वनेषु दुःखान्यनुभूय ततः क्रमेणैकेन्द्रियादिजातिषु परिभ्रम्य ततश्च द्वित्रिचतुरिन्द्रियेषु ततोऽपि पञ्चेन्द्रियतिर्यदु, ततश्च प्रभूतसुकृतान्युदयेन पश्चादमानुष्यजनमासाद्य ततोऽपि श्रामण्यमुपचर्यैवमुत्तरोत्तरपदवी मुवमारुह्य यः पुनः पुमान् प्रमादसेवया गमयेत् कालं स दुर्मतिः कथं मोहजालं खङ्घ यिष्यतीति काव्यार्थः । यतिना विशेषतः प्रमादसे विना न जाव्यं । अत्रार्थे मथुरामाचार्यज्ञातमुत्कीर्त्यते अत्रास्ते मथुरा नाम पुरी पृथुतरा श्रिया । राजते मन्थरो गत्या यत्र योषिजानो घनः ॥ १ ॥ यस्यामश्यामवदना न हि शून्यपदाश्रिताः । धनिनोऽचपलाश्चित्रं घनायन्तेऽस्ततप्तयः ॥ २ ॥ तत्राचार्यः साधुचर्यावर्यः पर्यायशाखिनः । मथुरामनामाऽऽगाविहरन् भूमिमलम् ॥ ३ ॥ श्रवेत्य क्षेत्रमास्थानृत्सश्रयश्राजबन्धुरम् । तस्थिवान् सपरीवारो विहारोग्निमानसः ॥ ४ ॥ साज्यैज्ये रसम्राज्यैः पक्वान्नश्च सदन्नकैः । यथा यथाऽऽस्तिकव्रातैः पोष्यते जतिरागतः ॥ ५ ॥ तथा तथा प्रमादाम्नः पूरैरग्नोधिवद्भुतः। मानमायोर्मिसंकीर्णः क्रोधोद्यधरुवानलः ॥ ६ ॥ वसतिर्वासयोग्येयं शीतवातातपापड़ा । प्राप्यते वस्त्रपात्रादि सुखेनास्तिकवर्गतः ॥ ७ ॥ १ सप्रमादोऽष्टचा-माओ उ जिगिदेहिं मणिओ अनुभेवओो । अन्नाणं संसओ चैव मिच्छानाणं तहेब य । १ । रागो दोसो मइव्सो धम्मंभि य मणायरो । जोगाणं दुप्पणीहाणं अट्ठहा बजियव्वभो । २ । 121 Page #134 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥६१॥ वन्यन्ते सुग्घदयादिमध्वाज्यादीनि सादरम् । रसर्धिसातसं सगौरवैः सतरां श्रितः ॥ किमर्थ व्यर्थमात्मीयवपुःशैदिवानिशम् । श्रात्मासौ क्रियते सुखी विहारोत्यश्रमैनुशम् ॥ स्थानस्थस्यैव मे श्रेय इत्यवेत्य निजे हृदि । श्रार्यमाः सदैवास्थात्तत्रैव प्रतिबन्धनाक् ॥१०॥ अनालोच्यापि पर्यन्ते तत्प्रमादविचेष्टितम् । विपद्य व्यन्तरो जज्ञे पुरीनिर्धमनाध्वनि ॥११॥ यक्षमूरधिष्ठाता ही प्रमादोदयो महान् । ताहम् युगप्रधानोऽपि येनेत्वं हि विमम्व्यते ॥१॥ विनयज्ञानतो ज्ञात्वा प्राग्नवोदन्तमात्मनः । पश्चात्तापपरः सूरिनिनिन्द स्वीयचेष्टितम् ॥ १३ ॥ हा मया गृहमुत्सृज्य प्रपद्यापि जिनप्रतम् । रसकालौट्यमाचर्य प्रमादवशवर्तिना ॥ १४॥ नारायः सधिया धर्मोऽशर्मोदयविनेदकः । इद्दा कथं चविष्यामि साम्प्रतं गतिं गतः॥ १५॥ चिन्तयित्वेति चतोऽन्तर्यको वक्षोऽतितामयन् । यक्षविम्वास्यतो दीर्घा निष्कास्य रसनां स्थितः ॥१६॥ बहित्तिा यतीनां स दर्शयत्यनुवासरम् । तं तादृशमवेदयेतं मादुर्विस्मितमानसाः॥१७॥ योऽत्रास्ते राक्षसो वान्यो यो वा व्यन्तरः सुरः । स ब्रवीतु किमेवं स्वामुखावयसि (ति) खोखिकाम् ॥१८॥ ततः स प्राह खार्त श्रार्यमबरई गुरुःजवतामीदशावस्थामाप्तोऽस्मि किमह क्रिये ॥ १५ ॥ प्रमत्ततामहादोषावसकारसलालसः । गौरवत्रिकायारामोऽहं पुर्दशामिमाम् ॥२०॥ १त्सास्वमात्मनः पाठान्तरम् । 122 1.६१॥ Page #135 -------------------------------------------------------------------------- ________________ जिह्वां संदर्शयन्नस्मि जवनधोऽहमनारतम् । सर्वोऽप्येतत्कृतो दोषः पोस्फुरीति मही स्पृशाम् ॥ २१ ॥ सुष्माकमपि चेत्कार्यमार्याः परजवश्रिया । दुरापं तद्वतं प्राप्य पापव्यापापहारकम् ॥ २२ ॥ जात्र्यं जाडुकस्याशा वर्त्तते वेदसंशयम् ॥ २३ ॥ अहं पुनरिदानी जोः किं करोमि क्क यामि च । स्ववृत्तं शूरयन्नस्मि देवदौर्गत्यदूषितः ॥ २४ ॥ चदित्वैतत्पुरस्तेषामदृश्योऽनूत्स गुह्यकः । उर्दशामीदृशी माप हृदि ज्ञानधरोऽपि सः ॥ २५ ॥ तदन्यैः साधुनिर्धन्यैस्तत्त्वार्थज्ञैर्विशेषतः । न दातव्यः प्रमादस्यावकाशो लेशमात्रतः ॥ २६ ॥ ॥ इति प्रमादपरिहारे दृष्टान्तः ॥ साधुनिः श्रश्च प्रमादपरित्यागकृतोद्योगैर्घमद्यममनोरथाः प्रत्यहमनुष्ठेयाः, इत्येतमुपरि काव्यचतुष्कमन्यान्यध-र्मकृत्यावरणप्ररूपणाप्रवणमाह- वाणा करितु पुढं, कया गुरूणं च पणामपुवं । सुतं च श्रत्थं महुरस्सरेणं, श्रई पढिस्सं मयायरेणं ॥ १४ ॥ व्याख्या--तपांस्याचाराङ्गोपाङ्गरुपिनापितप्रनृतिसूत्रसत्कानि सिद्धान्तोक्तानि, उपधानानि च श्रीमहा निशी बसूत्रप्रोकानि कृत्वा पूर्व दीक्षाग्रहणानन्तरं कदा गुरूणां च प्रणामपूर्वकं वाचनावसरे वन्दनक क्रिया मासूत्र्य, सूत्रं वः पुनरर्थे अर्ध टीका जाप्यनिर्युकिचूर्विप्रतिकं मधुरस्वरेणाहं पतिष्ये महता आदरेष प्रयशेनेत्यर्थः । यत चतं श्रीजीतकस्पे 123 Page #136 -------------------------------------------------------------------------- ________________ सप्ततिका. ॥६ ॥ * "काखकमेह पत्र संवटरमाश्णा छ ज जमित तम्मि व धीरे वाश्वा सो य कालो य॥१॥ तिवरिसपरियायस्स चायारपकप्पनाममायणं । पनवरिसस्स य सम्म सूर्यगर्म नाम अंगति ॥२॥ सकम्पबवहारो संवडरपणगदिस्कियस्सेव । गणं समवाऽवि य थंगे ते श्रध्वासस्स ॥३॥ दसवासस्स विवाहा श्कारसवासयस य श्मे छ । खुड्डियविमाणमाई अज्जयणा पंच नायबा ॥४॥ पारसवासस्स तहा श्रासीविसजावणं जिणा बिति । पन्नरसवासगस्स य दिछीविसलावणं तह प॥५॥ सोखसवासाईसु य इक्कुस्तरवलिएसु जहसंखे । चारबजावणमहसुमिएजावणातेयगनिसग्गे ॥६॥ ' एयूषवीसगस्स य दिछीवा जुवालसममंग । संपुन्नवीसवरिसो अणुवाई सबसुत्तस्स ॥ ७॥" श्रीमहानिशीथेऽप्युक्तं श्रकासाविनयाबहुमानाद्यष्टविधज्ञानकुशीखानां मध्येऽनुपधानकुशीखस्य महादोषत्वं, यथा (न्ह)पि एयाएं गोयमा जे केई अणुवहाणेणं सुपसत्थं नाणमहीयंति अझावयंते वा समणुजाणंति तेणे महापावकाकम्मा महासुपसत्यनाणसासायर्ण पकुवंति । से जयवं जश् एवं ता किं पंचमंगखस्स पं उवहाणं काय गोयमा पढौ नाणं व दया, एयाणं सबजगकीवपाणज्यसत्ताणं अत्तसमदरिसित्तं जाव सबुत्तमसोरकंति ता सब मा व अन्नाहा पवे(व)तिद्धा जाव गोयमा श्माए विदीए पंचमंगलस्सई विवहाणं काय" इत्यादि। एतावतोपधानतपःकरणपूर्वक सिमान्तार्थपठनपाठन युक्त, अन्यथा तु महत्याशातनानिहिता । "एतविधिना कदाहं सूत्रपाठी स्यां ?" इति मनोरथः 124 4%A4 ॥६ ॥ Page #137 -------------------------------------------------------------------------- ________________ श्रसाधुनिर्विधातव्य इति तात्पर्यार्थः । श्रीसत्तराध्ययनेष्वप्युक्तं – “बसे गुरुकुखे निर्थ जोगवं उवहाथवं । पिवं करे पियं वाई से सिरकं खडुमरिहई ॥ १ ॥" इत्यादि । तनकाव्येऽपि मनोरषानाह- कमवादीहरणोसदाणि, सामाइयावस्सयपोसदापि । त्रिऊंतपन्नत विद्वाणपुत्रं, श्रदं करिस्सं विषयाइ सवं ॥ १५ ॥ व्याख्या --- कर्माष्टकमेव व्याधिस्तस्य हरणे भेषजोपमा नि । सामायिकं च आवश्यकशब्देन चतुर्विंशतिस्तववन्दनप्रतिक्रमप्रत्याख्यान कायोत्सर्गपौषधानि । कदा सिद्धान्तप्रज्ञठ विधानपूर्व सूत्रोक्त विधिमुख्यतया । श्रमेतानि कावश्यकानि करिष्ये' ? अथ चायंतनकाव्यवक्ष्यमाणविनयदशकवैयावृत्त्यादि सर्व धर्मकृत्यं कदाऽहमाचरिष्ये ? इत्यपि मनोऽजिलाषः श्रेयस्काम्यया कर्त्तव्य एवेति जावार्थः ॥ १५ ॥ भूयोऽपि धर्मकृत्येवामाचष्टे श्राणं गुरूणं सिरसा वहिस्सं, सुत्तत्य सिरकं विजलं ल हिस्सं । कोदं विरोदं सय चस्सं, क्या श्रदं मद्दवमायरिस्सं ॥ १६ ॥ १ (सामायिकं च ) चारित्रेष्वावश्यकेष्वपि च मुख्यं तेनादावुपन्यस्तं । २ केशोत्तारण मल्पमल्पमशनं निर्व्यखनं भोजनं, निद्रावर्जनमि मज्जनविभित्यागश्च मोगश्च नो । पानं संस्कृतपायसामविरतं येषामिद्देत्थं क्रिया, तेषां कर्ममहामयः स्फुटवरं पुष्टोऽपि हि क्षीयते ॥ १ ॥ 125 Page #138 -------------------------------------------------------------------------- ________________ ६३ ॥ न्याख्या-श्राज्ञामादेशं गुरूणां धर्मदादणां शिरसा शीर्षेण वहिष्ये । एतावता गुरुपारतक्यमुक्तं । शूथ च सूत्रा- सप्ततिका. र्थयोः शिक्षा विपुखां गुरुमुखानप्स्ये। अन्य च क्रोधं विरोधं च सकलं त्यक्ष्यामि । कदाऽहं मृदोनीवो मार्दवं सौकुमार्य-10 माचरिष्यामीति शुजाजिखापः प्रगुणनीयः ॥१६॥ बच दर्शनमूलाणुप्रतपासनाभिखापमुखासयन्नाह. सम्मचमूत्राणि अणुव्वयाणि, अहं धरिस्सामि सुहावहाणि । त पुणो पंचमहत्वयाणं, जरं बहिस्सामि सुवहाणं ॥ १७ ॥ ल्याख्या-सम्यक् तत्त्वावगमः सम्यक्त्वं झायोपशमिकौपशमिकसास्वादनायिकबेदकलक्षणं पश्चधा, तन्मूखान्यणु(महा)प्रतापेक्षयाऽपूनि सूक्ष्माणि व्रतानि प्राणातिपातविरमणादीन्यग्रे वक्ष्यमाणानि सदृष्टान्तानि कदाऽहं धरिष्यामि । सुखावहानि सुखकर्तृणि । ततः पुनः । पंचमहाप्रतानां साध्वनुष्ठेयानां जरं जारं वदिष्ये सुर्वहाणां सुतरामतिशयेन सुर्धराणां धीरानुचीर्णानामिति काव्यार्थः । यथा श्रीस्थानाङ्गेऽप्युक्त-"तिहिं गणेहिं समणे निग्गंधे महानिकारे महापजवसाणे जवइ । तं जहा–कया एं अहं अप्पं बहुं वा सुर्य अहिजामि ? कया णमहमेगनविहारपमिम पमिवस्सिामि । कया पमहमपश्चिममारणंतियसंखेहणाकूसणासिए जत्तपाणपमियाइरिकए पाठवगए कालमणवकंखमाणे विरिस्सामि ॥३॥ एवं समएस्स मलसा पयसा कायसा पागममाए समणे निग्गंधे महानिकारे महापजावसाणे नव । तिहिं गयेहिं समपोषासगे महानिकारे महापरूवसाणे नव । तं जहा-कया एमहम वा बढुं वा परिग्गइं परिचश्स्सामि ! कया समह । 126 Page #139 -------------------------------------------------------------------------- ________________ मुंमे विचाबगाराएगारय पवश्स्सामि । कया धामहमपष्चिममारणंतियसंखेहपासणासिए कार्स अपवर्कखमाणे [विहरिस्सामि ! एवं समससा सवयसा सकायसा जागरमाणे समयोवासए महानिकरे महापावसाणे नव" । तथा| श्रीहभभूरियाउप्युक-"त्यकसको जीर्णवासा मखनिशकलेवरः जन्माधुकरी वृत्तिं मुनिचर्या कदा श्रये ॥१॥" अथ प्रारब्धमेव प्रस्तूयते । उपसंहारकाव्यमाहएवं कुर्णताण मणोरहाणि, धम्मस्स निवाणपहे रहाणि । पुन्नाणं होसुसावयाणं, साइण वा तत्तविसारयाणं ॥ १० ॥ व्याख्या-एवमुक्तरीत्या कुर्वाणानां मनोरमान मनोनिलाषान् मनोरपशब्दस्य प्राकृतत्वेऽपि नपुंसकनिर्देशः । कस्येति ४ साका पदं तदर्थ धर्मस्येति पदं । किंजूतान् मनोरथान् ! निर्वाणस्य पन्था निर्वाणपथस्तत्र रथप्रायान् । यथा रथारूढः पुमान् सुखेनाध्यानमुनस्य पारं प्रयाति तथा शुजमनोरथैरपि संसृतिपारःप्राप्यते। श्रथ तत्करणे किं फलं तदाह-'पुन्नआप मिति' पुण्यस्थार्जन पुण्यार्जन जवति । सुश्रावकाष साधूनां वा । किंजूतानामुलयेषां ' तत्त्वेषु जीवाजीवादिषु विशारदा माझास्तेषां तथाजूतानामिति कान्यार्थः। अथ सुमनोरथोपरि दृष्टान्तः प्रथ्यते अस्थित्थ सुप्पसत्या सुत्थावत्था पहिजणसत्या। विसंतरयणपगरा मगरायरजूभिसारिका ॥१॥ -दीसंतसजलोहा संतोसियपासियंगगोविंदा । पसरंतसत्सरंगा अचंतचरंतवरपोधा ॥३॥ गरा नामेष पुरी मुरीतिमं (सं) पत्तनागरनरोहा । जोहाननरिंदा नदियखोया धिगयसीया ॥३॥ 327 Page #140 -------------------------------------------------------------------------- ________________ सप्ततिका सपदेश॥६५॥ SEXECX झासी तत्व निवासी जासी मडुरस्कराण वयलाइ । सुपज्यकंचणवतू वसू सुविकायसिरिसेडी ॥४॥ जाया तस्स सविणया सेहो सिको य नाम तणया । धम्मम्मि साहिखासा सपिवासा परुवयारम्मि ॥५॥ तत्यन्नया कयाऽवि हु संपत्ता सीलचंदसूरिदा। नुवपम्मि नणु दिषिंदा इव जे जबबुरुहबोहे॥६॥ पमिवन्नो तप्पासे पासे मोहस्स विदिऊण खटुं । सेणो सुपितु धम्म दिरक कम्मारिपमिवस्कं ॥ ७॥ वुटवयजयजएणीपाखणपनो गिहम्मि निवसे । सिद्धो सुविसुधमई अईव श्य चिंतिचं खग्गो ॥॥ कश्या नझियगिहवासपासमुम्मूलिकण विसयाणं । गिएिहस्समहं संजममसंजमं दूरमुज्तो ।। ए॥ परिचत्तमित्तसंगो अंगोवंगाई गोविऊण दढं। कुम्मुख सुहकणुशासजलमम्मि चिस्सिं ॥१०॥ कश्याऽहं सुगुरूणं नूणं विणयं समारिस्सामि । पयर्पकयनमरतुलं सेवारसि धरतोय ॥११॥ कश्या सुगुरूहि समं रमंतन संजमम्मि पारामे । नाणाविदेसेर्मु अप्पमिवयो चरिस्सामि ॥१३॥ कश्या परवावारं दुबारं वारिऊप नीसेसं । निस्सेयसपुरमग्गं पविलिस्सामि निरव ॥ १३ ॥ होही दीहो सो कोऽवि कोविर्ड सुझाणेहिं गिरा । उवसमरसनिम्मग्गो रोसकसावं चश्स्सामि ॥ १५ ॥ काळणुबहाणाई महानिहाणा पुन्नरयणाणं । कश्या अंगोवंगाइसुत्तमहयं पढिस्सामि ॥ १५॥ कश्याइमप्पदेहे निरी इलार्व धरित्तु धीरमणो । उवसग्गवग्गमसहं सहिस्समुन्डाहमावनो ॥ १६ ॥ समिईच पंच तहा गुत्तीच तिमि महबए पंच । सीखंगाणारससहसा कया वहिस्सामि ॥ १७॥ 123 ॥६५॥ Page #141 -------------------------------------------------------------------------- ________________ E%sy - कश्या गहित्तु चरणं चरणं सुगुरूण सेवमाणोऽहं । गामागरनगरेसुं चप्पमिवको चरिस्सामि ॥१०॥ कश्या गयावराहो नाहो होऊण सधसत्ताणं । पत्ताण पत्तरेहो देहोवगरणसुनिम्मुखो ॥१५॥ वेरग्गरंगवासियचित्तो सत्तोवयाररंगियो । सिवरमणिरमणकविनय अहयं जविस्सामि ॥२०॥युग्मम् ॥ इवाइसुहमणोरहमालामालंबिलं सयाकालं । कालं अश्क्कमेई सिधो सुपसिझमाहप्पो।।१।। अह अन्नया समेड सामुणी सिझनायरं दर्छ । तत्थ पुरे पोरगणाइने धनेहिं पमिपुन्ने ॥ २ ॥ सेको सयं पमाई माई वाई अलीयवयणाणं । वह न तहा सम्म चरणे सरणे सपुन्नाणं ॥ २३ ॥ ते दोऽवि एगवाणे मिलिया सद्धियाइ महरवागीए ! अजुन उवएस दिता बटुंति जा तत्य ॥२४॥ श्रह दिबजोगवस ताणुवरि निवमि श्रसणिधाई । तन्निग्यायवसेएं खापण निचेयणीजूया ॥ २५ ॥ तहुकमुस्कियमणो जाई परियएगणो समग्गोऽवि । किमर्कमे हा जाय दुवेऽवि पंचत्तमावन्ना ॥ २६ ॥ तस्थन्नया समे गे निम्मलगुणेहिं देवाणं । केबसनाणप्पवरो जुगंधरो नाम सुमहप्पा ॥ २७ ॥ तप्पयपणमण सिकी वसुनाम समाया । सुणि धम्मुवएसो पावपवेसोवसमहेक ॥ १० ॥ अह सिक्षिणा मुलिंदो पुणे हिण सुयग विसेस । सोहम्मकम्पगमा कहियं सिद्धस्स गिइवश्णो ॥ २ ॥ सेको महिहिवंतरसुरेसु श्रवयारमासु संपत्तो। किं कारणमित्य पहू ? गबिसेसो जमेरिसडे ॥ ३० ॥ सियो सुझसहायो श्रासी निवसंतऽवि घरवासे । जश्वम्मधरणरसिद्ध तिसिङ तह समयमांगग्मि ।। ३१ ॥ 129 - - AARAMM. Page #142 -------------------------------------------------------------------------- ________________ पदेश सप्ततिका. ६५ ॥ सेणो मुणी विजाले सपमा सषया सिद्विवचित्तो।न मुणिघम्मे रम्मे रश्मावन्नो मणागमवि ॥३॥ एएण हेक्षणा तेसिमासि एयारिसो गविसेसो । एगे सामन्नं पिटु पत्ता पत्ता न वेरग्गं ॥ ३३॥ अवरे घर विसंता संता दंता जिईदिया हुँति । तेसिं अप्पिलिमहिहिनिहाराणं गई जणिया ॥३४॥ ते धन्ना कयपुग्ना गिहिणोऽबि हु जे धरति वेग्गं । मुणिणोऽवि सप्पमाया न साहुरेहावहा दुति ॥ ३५ ॥ एयं निसम्म सम्म गिहवासविरत्तया जणा जाया । नाणी जुगंधरोऽविदु विदरइ अन्नत्य महिवखए ॥ ३६॥ एवं ये सुमनोरधान् शिवपुरी संप्रापणे सज्थान् , कुर्वन्तीह गृहस्थिता अपि रताः सर्मकर्मोद्यमे । ते शुधस्थिरमेधसः सुमनसः श्रेयःसुखं शाश्वत, सेवन्ते खलु सिझवत्तदितरे स्युः संसृतौ नामकाः ॥ ३७॥ ॥ इति सुमनोरथोपरि सिष्टान्तः।। अथोत्सूत्रपदोनाक्ने महादोषसंजवमाहहवंति जे सुत्तविरुधनासगा, न ते वरं सुवि कहकारगा। सछंदचारी समए परूविया, तईसणिछावि अश्व पाविया ॥ १५ ॥ ब्याख्या-जवन्ति ये सूत्रविरुष्पनाएका सूत्रं सिझान्तस्तस्माविरुवं विपर्यस्त भाषन्ते ते तथाविधा उत्सूत्रवतारो नरास्ते न बरं न श्रेष्ठाः । किंजूतास्ते ? सुष्टु सुतरां कष्टसोढारोऽपि शीतासपवातकुत्पिपासाद्यतनुतनुलेशकारका अपि 1.30 ----- -- - - --- ..- . . -.-- -- - - - - -- - - - Page #143 -------------------------------------------------------------------------- ________________ सन्तः । ते किंजूता केवाः । स्वजन्दचारिणः स्थलाविहारः समये सूत्रे प्ररूपिताः प्रोक्ताः । श्रथ च तदर्शनेहापि तन्मुखावेक्षणमनीपापि कृता सती अतीव पापैव पापिका दृशं दुष्कृतोत्पादिकति काव्यार्थः । यत सबै श्रीबृहत्कड़पे "उस्सुत्तनासगा जे ते मुक्करकारगा वि सर्वदा । ताणं न दंसणं पिदु कप्पइ कप्पे जर्ज जणियं ।।१॥" "जे जिएचयणुत्तिन्नं वयम् जासंति श्रइव मति । सम्महिती तइंसणं विसंसारबुद्धिकरं ॥१॥" अत्रार्थेऽनार्य (कस्फुरचातुर्यसावधाचार्यस्वरूपं प्ररूप्यतेपवळं निरवली सनिय जो जासई य सावळा तस्सुत्तमणुवउत्तो सो सुग्गश्नायणं जवा ॥१॥ जह सावलायरित तरिऽवि हु रुद्दजवसमुदम्मि (इंतु)। पुणरवि नवम्मि पमि महानिसीहम्मि वागरिवे ॥२॥ सिरिवीरेणं गोयमपुरळ तस्सेव पंचमज्जयणे। तह तस्सरूवमइयं मंदमई विहुँ कहिस्सामि ॥ ३ ॥ युग्मम् ॥ किं तेणं पावियमेरिसम्मि पुचम्मि सामिडे वीरो । गोयममुहिस्सेम पयमत्यं कहिनमाढत्तो ॥६॥ - चवीसियाइ एया श्रासि अश्कतप्तकालम्मि । अन्ना किर चळवीसी सीसीकयदेवमणुउहा ॥ ५॥ तीए चलवीसश्मो जाउँ धम्मरिसिनामतित्थेसो । वन्नेए य मागणं मगफ सरितो पसंतठो ॥६॥ तित्थे तस्स य जाया छेरा सत्त चित्तचिसयरा । श्रह सिधिसुहं पत्ते चरमजिणे पपयदेवगणे ॥७॥ नायमसंजयपूचानार्म नुवि विप्फुरतम रं । बहुयं खोयसमूहं जापितु असाइजाजतं ॥७॥ अह तेचं कार्य तेवं समएणमासि एरिसर्य । नामायरिया बहुसष्टगेहि पमिगादि दवं। ए॥ 132 4. Page #144 -------------------------------------------------------------------------- ________________ एपदेश सप्ततिका. ॥६६॥ - ते कारर्विति ईहराई सुमणोहराई नयरम्मि । नीयावासम्मि रया दयाविरुणा अजियकरणा ॥१०॥ युग्मम् ॥ सिदिखीकयचारित्ता रित्ता तवषियमसञ्चसोएहिं । दूरुफियखोयलयासंका वंका गुणविमुक्का॥ ११॥ निवसंति सुहेणं चेइएसु अञ्चति धूवकुसुमेहिं । देवे सेवंति य सबया वि पंचप्पमायाई ॥१२॥ , सबे सत्ता पाषा जीवा जूया य नेव हतबा । सुहमा य बायरा तह मुणीहि नोवद्दयवा ॥ १३॥ एयं पवयएनिस्संदकप्पमरिहंतदेसियं क्यणं । विक्रवणुच गएहि नहिं विस्तारियं नितम् ॥ १४॥ खंमियपमियाई समुति ते घेझ्याई सयमेव । न गएंति जीवहिंसं समयायारं अवगणिति ॥१५॥ मेहुणमेगतेणं बजियमह तेलाचारनं । साहूण साहुणी समयम्मि य मुलियतत्ताणं ॥१६॥ धारिसु समाएलिंग संगतिविहेण नो विवत्तिा । पूयंति जे जिकिंदं सयं विचित्तहिं मनेहिं ॥ १७ ॥ ते अपहिगारदोसा पन्नता मिवदिक्षिणो दुध । बखिजोश्यो य देवञ्चगा य वीरेण निद्दिा ॥ १०॥ युग्मम् ।। तेसिमणायाराएं शायरियाणं पमायनरियाणं । मज्के मरगयसामसवन्नो कुवषयपहायरि ॥१९॥ परमुबालो गुणेहिं इंसुखचंतचरपरामिझो। पंकाल विरत्तमणो न जमासयसेवन नवरं ॥१०॥ युग्मम् ।। अलाइ सुलतवस्सी अणगारो सारचरणकरणर । संसारजमणजीरुहियां हिय य ससाणं ॥२१॥ न कयावि हुस्सुतं वजारई घर सुकमग्गम्मि । जिणवयणामयवासियचिनो रत्तो चरित्तम्मि ॥॥ वामयायारिखं बुद्धतं हासखिडवयणाई। जपमन्नं पासत्वं खणं पिन सद्देश् सो सूरी ॥ १३ ॥ 132 -- - Page #145 -------------------------------------------------------------------------- ________________ प० १० गाभागरनगरेसुं वितो दुकयं परिहरतो । संपत्तो तत्थ पुरे चियवासिमुखी मावस ॥ २४ ॥ सकारि य तेहिं अन्नुघाणा इषा य विएणं । धम्मकाकणपरो सुप सो संवितत्य ॥ २५ ॥ वय दिपाणि विच्चा तत्तो सो पुरावि बिइरिचं खग्गो । नेगरिकसम्म लिई चिरं सुसाए सोहकरी ॥ २६ ॥ तत्तो झुरंतपंतंगखरका तस्करणात ते मिलिया । दुतलियायारमुणीण चकवाला महाबाला ॥ २७ ॥ जर तुन्ने इत्थ पुरे जयवं गुणवंतयाए सिरमुरिलो । इक्कं कुपद पसन्ना वासारत्तस्स घटमासं ॥ २८ ॥ तो तुम्हाssत्ती बहुश्राणं चेश्याण निष्पत्ती । संपकाइ किइ समृगेहिं अम्हेहिं तह महिमा || २७ ॥ युग्मम्. इय दवलिंगियान्नपानं यमित्य सरीदें । जवि दु जिणालयाएं सेणी सिवगे निस्सेली ॥ ३० ॥ तद्विदु सामिमं मम निम्मम वेत्तिवत्तिको समया । वाया मित्तेवि नाहमेयमिह खायरामि श्रहो ॥३१॥ युग्मम् एवं पक्यासारं निस्संकं तेण वागरंतेय । कुवलयपण गोयम समक्षयं तित्ययरगोन्तं ॥ ३२ ॥ गजवावसेसक महाडुत्तरोऽवि नवजलदी । श्रद् ते तत्थ दियो असमंजससंघमेलावो ॥ ३३ ॥ खिंगियालिंगी हिं मिधित्त एगत्य तालिया दिना । दंहो इमस्स दिछं पंमिचं सच्चवान्तं ॥ ३४ ॥ एवं पर्यपिरेहिं निचं शिरेहिं अप्पचरियस्स । कुवलयपहस्स विहियं सावजायरियनामेति ॥ ३५ ॥ fiers संगो असावग्गस्स । तहवि दु सो नंवि रूस तूस विड़िएऽवि नेव हिए ।। ३६ ।। घ १ समूहाः. 133 5% Page #146 -------------------------------------------------------------------------- ________________ उपदेश सप्तहिका 4-04-0-0 40% -34 अह तेसिमणायाराण (तत्य) सिंगोवजीविसाहूण । श्राश्नो पावणं संपन्नो श्रागमवियारो॥३७॥ सम्हाणमसन्नावे नावणं साहुणोऽवि जिएनुवर्ण । पमिजागरंति खंमियपमियं च समुघरंति तहा ॥३०॥ अन्नमवि चेश्याणं कहां सांतयाण समणाएं । नस्थि किर कोई दोसो कोसो सुकयस्स चेव जवे ॥ ३९ ॥ अह तेसि तेऽवि नबिलं लग्गा सग्गापवग्गदायारो। जणि खलु चरणजरो नरो हब जेए बहुसुदिल ॥४०॥ छान्ने कहंति केई सह किं एत्व मोरवशाली। सारं धम्मस्सवि जीवियस्स जिएपूयएं धणियं ॥४१॥ मुस्कंगमसंदिछ बुद्ध सितमज्यामि । उस्सिंखलवयणाणं ताणं को कुपश् नणु गणणं ॥४२॥ जार्ड सत्यविवाढ झुग्गगमणम्मि जो महोचा । परमस्थि नेव कुसलो तम्मके कोऽवि तत्तन्नू ॥ ४३ ॥ तत्थेगे श्य जणिरा श्रमुगे गचम्मि अमुग आयरिठ। अन्ने वयंति अमुगो साहू जं नए तं सनं ॥४॥ केबि दृ जंपंति श्मं किमित्य बहु पक्षविएण एएण । श्रम्हाणं सबेसि पमाणमायरिय सावलो ॥४५॥ तषयणं पमिवन्नं सहिवि एवमेव होउत्ति । इक्काराविति त खडुमेए सूरि सावलं ॥ ४६॥ सो संपत्तो तत्तो ससहि मासेहिं दूरदेसाठी निम्ममनिरहंकारो सारो चरणुजालगुणेहिं ॥७॥ दिछो तत्थंगाए श्रबाए धम्मकलासकाए । तवसा तणूकयतणू घणुष लगिसिहिसुहा ॥४॥ तसएखपविम्हियमणाइ एया चिंतियं चिचे। किं एस मुसिमंतो अरिहंतो कंतिदिष्पंतो ॥ए। १ को 134 11६॥ Page #147 -------------------------------------------------------------------------- ________________ वह धम्मो रूबधरो अहवा निकारतरू सुरतरू वा । इयचिंतिय तिपयाहिएपुदि सा पणमिया पाए ॥गायुग्मम्। संघट्टि य सहसा निउत्तमंगेण हरिस विवसाए ।न दुपमिसिका मुका तेणय सा साहुणी गणिणा ।। ५१ ॥ दिो मुच्मणेहिं समणेहिं तेहि ती वेलाए । तत्थागएहिं तबंदणस्थमचंतपावेहि ॥ ५॥ अह सो सूरी चि तत्वाऽवितहसिद्धिपहदाया । मायानिम्मुक्कमणो गुणोश्रही मुणियसुत्तत्यो ॥ ५३॥ मियमदुरमंजुलाए सोमालाए गिराइ नबाएं । सुत्तत्थमुवसतो खंतो दंतो कह धम्मं ॥ ५४॥ तह चेव सदहति य वहति तस्साणुवित्तिमंगेमु । संसारुबिग्गमणा समणोवासगगणा तत्थ ॥ ५५ ॥ तस्स य वरकाणखणे चलदसपुवंगसारमायायं । गवाचारपवत्तगमहानिसीहस्स पंचमज्जयणं ॥ ५६ ॥ एसा तग्गयगाहा समणायारम्मि जा निराबाहा । अत्रइन्ना पनिपुग्ना गुणेहि समणाण बहुमन्ना ॥ ७ ॥ अस्थित्थीकरफरिर्स अंतरिय कारणेऽवि उप्पन्ने । अरिहावि करिजा सयं तं गच्छं मूलगुणमुक्कं ॥ ५० ॥ तो गोयम सावकायरिएणं अप्पसंकिएगेव । चिंतियमेवं चित्ते सुत्ते निस्संकिरणावि ॥ एए । जा इह एयं गाई जहज्यिं नणु कडेमि जमज्जे । तो तश्या असाए वंदणवमियाए महपाया ।। ६०॥ संघट्टिया सिरेणं तं दिमिमेहि समणेहिं । जह मह सावकायरियनाममारोवियं सहसा ॥६१॥ सहकिमविश्वप्नमवि मे काहिंति कुनामधिजमाधुवाको वा खखमनगउँ साहूविन हासमिह वहाशत्रिनिर्विशेषकम्. १ निर्जस्तरः, देदीप्यमानदेवः 135 Page #148 -------------------------------------------------------------------------- ________________ उपदेश ॥ ६० ॥ सुतमन्ना जइहं निरूवेमि गधि संतो । श्रसायणा य गरुई तो जाया जाएगस्सावि ॥ ६३ ॥ ता किं कि इस फुरुमेयं संकरं महावमियं । एगदिसाए बग्घो नश्पूरो वदइ न || ६४ ॥ वरकाणेमि किमनद अहवा हा हा न जुत्तमेयं मे । जो सुयनाणस्स मुवाखसंगरूवस्स एयस्स ।। ६५ ।। विवि पमायनसा न साहए सच्चमत्यवित्धारं । सो उत्तरजवजवहिं न हु तर असंतसंसारी ॥ ६६ ॥ युग्मम्. जं हव होत तं चिय जहद्भियं चैव पन्नविस्सामि । गाइत्थं परमत्यं जाणंतो नेव बुड्डिस्सं ॥ ६७ ॥ वीमंसं मं तेणावितो निरूबि त्यो । सुगुरूवएसमग्गाणुसार (रि) यं न हु मुयंते ॥ ६० ॥ एम्मि खणे तेहिं नियंतेहिं द्रप॑तेहिं । फुल्लरकणेहिं समोहिं चोट सूरि सावो ॥ ६ए ॥ सो म सच्चो तुममेव ताव पल्जको । मूखगुणेहिं संजरसु तद्दिणे ती संघऽिसि सिरसा तरसा पाएसु निवकमाणीए । निस्संक मिमेदुत्ते जार्ज विश्वायक्यणो सो ॥ ७१ ॥ युग्मम् . एवं नायमिमे पावहेएहिं मह कथं नामं । सावङायरिचत्ति य तदा करिस्संति श्रमवि ॥ १२ ॥ ॥ १० ॥ " तो सावओशिमला तकयन्नामधिजजीएए । चिंतियमेयाणमई जड़ा तहा उत्तरं देमि ॥ ७३ ॥ • तो पुणरवि एसो दोसोऽषि लिंगी हिं । एयारिसचिंताएं चियाए पञ्चविष्ठमाढतो ॥ ७४ ॥ गोयम आयरिया गवाहिवई व सुयहरो हो । जे केऽवि डु तित्यंकरवय मयव सुकुमानं ॥ ७५ ॥ न समायरंति हु सयं न हु अणुमति मंदपुन्नत्ता । तत्तावबोहसुझा पुन्ना तिर्हि गारवेहिं सया ॥ ७६ ॥ 136 सप्ततिका ॥ ६० ॥ Page #149 -------------------------------------------------------------------------- ________________ कोहेणं माणेणं मायाए खोजहासदपेणं । जाए पमायखखिए दिया व राज व एगे वा ॥ १७ ॥ परिसागए व सुत्ते जागरमाणे वतिविहतिविणे । एगमवि विराहिला से जिस्कू निंदणिो या चतुर्जिकलापकम् . से बढुवेयणपरिगयदेहे गेहे समग्गकाणं । उक्कोसटिई संसारसागर परित्नमित चिरं ॥ ९ ॥ तो मह पमाश्णो हीएसत्तसत्ताण खलु सिरोमविलो । आमिया युहनमिया हयं नणु श्रावई महई। ००॥ जेण न सकमि अहं पवियणं नणिमित्थ घणियमहो। ता कहमन्नत्य जवे बुट्टिस्सं दारुणमुद्दाणं ॥१॥ श्य कार्यतो सूरी दूरीकयदेउजुत्तिदितो । उबलरिक विवरकीचून जूनब दिवसम्मि ॥२॥ तेहिं पुरायारेहिं तो तं पर एरिसं समुधियं । हंहो श्रम्हाणेगोऽवि न चिन्नो संसर्ट तुमए ॥ ३ ॥ • जइ तुक अस्थि कावि हु विजा चुकारिहा सविजाणं । ता परिहारगमनावि वरमु असंसयं श्रम्ह ॥ ४ ॥ अविश्नजुत्तउत्तरमेए मं अरकमति जाहिता । श्रवही रिस्संति हहा दादामि किमुत्तरमिमसिं ॥ ५॥ एयमिमो चिंततो बहुहा अप्पं मणे बिसूरंतो । वागरिले गरदियदसणेहि तेहिं पुणो सूरी ॥ ६॥ कि जो मुत्तरचिंतासायरमजाम्मि नियमिऽसि तुभं । किंचि कहेसु उत्तरमवजियारि प्पयत्ता ॥ ७ ॥ परितप्पिकण सुरं रुरं परिताविऊण अप्पस्स । वुत्तमिमेणमसंकियमणण निसुणंतु लो नुन्ज ।। ।। सम्बन्नुहि पवैश्यमयं जंन दुवजुम्गवग्गस्स । सुत्तत्यो दायबो कायद्यो नेव विस्सासो ॥ नए | १ आश्चर्याहा. 137 Page #150 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. | ६९। श्रामे घमे निहत्तं जहा जखं तं धर्म विपासेई। श्य सिझतरहस्सं श्रयाहार विपासे॥ ॥ तत्तो पुणोऽवि साहियमेएहिं किमरिसाई वयागाई।अरमबरमाई जंपस कंपसि न हुबलियदोसाई। ए१ ॥ पञ्चुत्तरं न दाउं जइ सक्को गोणचन थक्कोसि । उप्पामेसु नियासणमोसरसु तहा तुरियमित्तो । ए॥ देवस्स उ रूसिका जत्य तुमंपि पमाणय घेत्तुं । आहूजे संघेणं यापुढे समयनावं ॥ ए३ ॥ गोयम सुइरमणणं रेऊणं माहाम्मि अप्पाणं । उत्तरमन्नमदहुं सवसी कार्य जवमणंतं ॥ ए॥ संखत्तमपण जउ उस्सग्गववायमग्गजुयखेण । घट्ट जिणसमयलिई मई श्मा श्रम्ह संपन्ना ॥ए ॥ युग्मम् . तुब्जे न यापहेयं जत्यगंतो य तत्य मिलतं । श्राहारिहापणेगंता तत्तमिमं मणे मुबह ॥ ए६॥ तत्तो हरिसियहियएहिं तेहिं मोरोहिं सजलमेहुव । दिशो सिणिशदिनी मन्नियं तस्स तं वयएं । ए७ ॥ मेरुधिमेहिं मुणिले थुणि वयणेहिं अमयमदुरेहिं । वणरुस्कुध धणेणं अम्हे जीविया तुमए ॥ए । श्चाइनियपसंसं निसुणतेयं तदेगवयणेणं । सितविरुघेणं नपिएणमश्वमुघेणं । एए॥ एगेजिमेण सूरिस्स दीहतंसारया समजूया। अपमिकामिछ तत्तो मरणावत्यादि अनी ॥१०॥ उम्मग्गपरूवणपाणिरुपावप्पसंगठे मरिछ । उववन्नो सो वंतरसुरेसु तत्तो पुणो चविलं ॥११॥ पवसियवाह पभिवासुदेवसुपुरोहियस्स पुत्तीए । कुळिसि अन्नया तं जाषिता ती जपणी ॥१०॥ हाहा गरुधमकर सजियमेयाए मक धूया। पावेष पूरियाए अजहजहापसूयाए ॥ १०३ ॥ त्रिनिर्विशेषकम् . ॥६ ॥ Page #151 -------------------------------------------------------------------------- ________________ *- 40% साहियमेयं च पुरोहियस्स तेणावि करिलं सुचिरं । निविसया य कया सा पाववसेणं दुश्च निरासा ॥१०॥ कत्थवि न खद्दर गएं खाएं पाणं न यावि सम्माएं । सोचएहपिवासाहि विज्छमिया कम्मवसनमिया ॥ १०५ पमिया दुन्जिरकम्मी दासत्तं पाविया रसवणिस्स । तत्थ पुष मक्रपाणे रसियत सुजु संपत्ता ॥ १०६॥ मंसोवरि मोहख जाट चित्तम्भि बिसयजम्मा । पमिया य कुसंगणं असइ सया पिसियखमाई॥१०॥ तस्सेव वाणियस्स य गेहा मुसिय किंचि दविणरं । विक(किणिय बन्नवाणे सा मुंजा विसयसुरकाई॥१०॥ वाशिकरोए नायं तच्चरिय साहियं च नूवश्णो । वज्का तेणाचा धिता कुका य पाविध ॥१०॥ मिलिङ नायरखो सोउवग करेइ विन्नति । एसो दु रायधम्मो गज्जवई नेव हतया ॥ ११०॥ पसवर जाव न बालं ताप पयत्तेण रस्कियवेसा । श्रह तं निलंगिगेहं भूवश्वयणेण नेकणं ॥ १११॥ खोएप पसबसमयं जाव नियंतियघरोयरे धरिया । अह दारयं पसूया याहिगडव कंपतणू ॥ ११ ॥ तस्कणमेवाणीया श्रीया रायंगणम्मि गुणहीणा । शाररकगाणा दि िवंचित्ता ताव नणु ना ।। ११३ ॥ मुणियं सूमीवणा जिसं गवेसावियावि नो खा । तो श्राप रन्ना तत्तणु पाखियो य ॥११॥ दिना पंचसहस्सा तप्परिपा(वा)लएकए धणस्समुपा । सो पंसुखी तण्र्ड पुरक संवनिवि म ॥ ११५॥ अह सावि मरिकम् तम्माया पाषकम्मछे जाया। तत्व पुरे सूपाहिवत्तखे तस्स तो रना ॥ ११६॥ 139 Page #152 -------------------------------------------------------------------------- ________________ सप्ततिन. तस्सेव बाखगस्स य दवावियं दविणजायमखिलंपि । पंचसयाएं सो नाइत्वं सूखाण पाखे॥११७॥ कुणमायो तारिसजीवधायपमुहाई पावकजाई। पंचत्तं पावित्ता पूरित्ता पायगेणप्पं ॥ ११ ॥ गोयम सत्तमपुढीपयजाणम्मि पत्थमे पत्तो । सावजायरियजिन पर(रि)वरि पावकम्मेण ॥ ११ ॥ तित्तीससागराई तत्थ पगाढाउ घोरवियणाई । विसइंतो मुसहा उचट्टित्ता तऽवि पुणो ॥ १० ॥ संजा अंतरदीवगेसु एगोरुगाण जासु । तत्तोऽवि हु मरिकाएं अवश्नो तिरिवजोणीए ॥११॥ नारयसरिसहाई अणुहविचं वनराई बीस । निहणं पावितु त नप्पन्नो वासुदेवत्ते ॥ ११ ॥ तत्यवि बदृश्रारं घणपावपरिग्गरं करित्तु पुणो । सत्तमपुढविं पत्तो सित्तो घणपावपंकण ॥१३॥ तत्तो समुझरिचा अप्पं दप्पंधलोयणो जा। गयकन्नमणुअजाई माई मसाइ मजापित ॥ १२ ॥ सत्तमपुढवी(ऍ)य गऊ म तर्ज पावकम्मि बहुसो । चविड तऽवि महिसो संपत्तो तिरियजाईसु ॥ १५।। जारुवहणाई सहंत तत्थ पुण गर्ने निहणं । बालविहवाइ माहणसुयाइ तह पंसुखीए य ॥ १२६ ।। कुछीए संजूळ नूठविव गरहिड सदोसेहिं । पन्नगन्जसामण पामणपमुहहिं पुरकेहिं ॥ १७॥ बहुवादिवेयणासयकखियंगो मुचकुच्चाहियो । किमिजालखङ्गामाणो नीहरि गन्जमजा ॥ १० ॥ कडकडमवि बुमिगत निंदिरातो य पामरजणेहिंगरहितो बहहा तामिळांतो य बाखेहिं ।। १२ए।। १ पातकेनात्मानम् - 140 to॥ Page #153 -------------------------------------------------------------------------- ________________ 8635 सावजायरियजिन पठसकलुसिङमाणमाएसि। सत्तसयवजराई दो मासे तह दिणे चहरो ॥ १३ ॥ अणुहविय(तिधारक)वो सो जा वाणमंतरचाए । तत्तोऽवि हुमणुयत्ते तत्तो सूणादिवत्ताए ॥ १३१ ।। तत्तोऽवि सत्तमीए तत्तो नवदिलाए तिरिएस । उप्पन्नो घकिगिहे बसहत्ताए स कम्मवसा ॥ १३॥ हलसगमचक्कककसनारजबहएपञ्चलसावि । मुसहा खंधपएसे संजाया वेयणा तस्स ॥ १३३ ॥ किमिकुससंकुलदेदो भेहोवरिनिवमणेण संपन्नो । संपुनपुन्नोदयवसङ धपिएण परिचत्तो ॥ १३४॥ परिगलियसमियचम्मो काएहिं कुक्करहिं खऊतो। एगुणतीसवासे जीवियपाहिं परिचत्तो॥ १३ ॥ तत्तो महाधरणस्स य इन्जस्स गिहे स नंदणो जाउँ । वाहिजरविदुरियगो बहुत्तणाऽवि बलिर्ड ॥ १३६ ॥ घमणविरेयाएकरणेहिं कमुअकसाएहिं तित्तखारेहिं । सो काढगेहिं पितएहिं अवि श्रामयाजन्नो ॥ १३७ ॥ अस्सह हवेयणपिक्षियसंसधियंगुर्वगनिई। निधम्मो सूरिजिन हार मणुश्रतणं विहवं ॥ १३० ।। श्य जम्मणमरणेहिं सबत्यवि रोगसोगसंकिन्नो। चउदसरापमाएं खोयं परिपूरिकणेसो ॥ १३ ॥ मणुछत्तमणुप्पत्तो तत्तोऽएतेण दीहकाण । अवर विदेहे गेहे कस्सवि इन्नस्स पुन्नक्सा ॥ १४ ॥ तित्थयरपघमणत्यं जमाणुवत्तीए सो गर्ने ता । पमिबुद्धो वरकाणं सोचा नच्चा परमतत्तं ॥ ११ ॥ पचल पथ निरवङ सकिजण जिएपासे । तोमिसु कम्मपासे श्रासेविय केवखन्नाम् ॥ १५॥ सिक्षिपर्य संपत्तो तेवीसमतित्यनाइपासस्स 1 एवं संजायमिहं अबेरं सूरिजीवस्स ॥ १५३।। 441 Page #154 -------------------------------------------------------------------------- ________________ उपदेश सप्तत्तिका. वीरो वागर पडू बहूसवेहिं सुरेहि महियपर्छ । एयं जामसु गोयम संजायं पासतित्यम्मि ॥ १४॥ तो पुन्चे पहुं पुण जगवं सिरिगोयमो नमो किच्चा । एयारिसमश्योरं कई मुहं पावियं तेण ॥ १४५॥ जाए थीसंघट्ट तेहिं पञ्चारिए रिचमुणीहिं । चस्सग्गुववाएहि विड जिणिंदागमो एसो॥ १६॥ एगंतं तं मिला जिणाणमाणा हवइ श्रऐगता । श्य वयाणपरूवण तेणनियमश्वर्ण कम्मं ॥ १४ ॥ एवं पडणा नलिए उन्नवियं गोयमेण पुण एयं । जयवं किं उस्सग्गाववायमग्गे विर्य न सुयं ॥ १४॥ गोयम जस्सग्गमी अववाए वट्टए खु सितं । जणियमगंतं पुण घत्युतिगे नवरमेगतं ॥ १४॥ वाचकायारंजो तेलकायाण तह समारनो। मेहुणसेवा य तहा पमिसिझा वीयरागहिं॥ १५ ॥ निजय निष्ठयां बाढं सबप्पयार बाढं । एगतेणं वजियमजनूयं तियमवस्सं ॥ ११ ॥ इयं सुत्ताश्कमसम्मग्गविलोवर्ड कुमग्गस्स । अश्जकरिसो रा त जिवाणा नंगो य ॥ १५॥ तत्तो भएतसंसारियत्तणं विहियमप्पणो तेष । तत्तो बहुपुरकपरंपराइ संघट्टमावमियं ॥ १५३ ॥ सावधायरिएणं किं जयवं मेहुर्ण समानं । श्ररका सामी गोयम निसेवियासेवियं तं च ॥ १५ ॥ नो सेविय नविय असेवियं च कहमेवमस्कियं ! सामितीए श्रकाए पाए संघहमाणीए ॥ १५५ ॥ सणुफासे जाएऽविदुन तेण श्राजंटियं न संवरियं । न मयागंपि निसि श्मेण खलु सूरिणा जम्दा ॥ १५६ ॥ एएवं अध्यं गोयम एवं पवुच्चई नवरं । इत्तियमिसस्सवि धुवमेरिस कमुश्विागो जं ॥१५७ ॥ 142 **%A4%AR यरिएणं किं जयवं मेडणं समा ॐ* ॥३१॥ सामि ! । ज तीए शकाए पारिणा जम्हा ॥ १६ ॥ Page #155 -------------------------------------------------------------------------- ________________ पट्ट्त्रयणामयरसजरपाणसमुल सियरोमकूवेणं । सिरिगोयमेष वृत्तं तदत्ति न टु अन्नहा एयं ॥ १५८ ॥ पुते पहू कम्मं तित्ययरम किये आसि । ते गिजबावसेसी कर्ज य संसारनीरनिही ॥ १५५ ॥ किमतं संसारं जमिर्च व मिरुधम्मपरिणामो १ । गोयम तेणं निययप्पमाय दोसप्प संगे ॥ १६० ॥ तदा मुलि एवं संसारुचार मित्रमाणेणं । गोयम गुलिया गणिणा सुदिवसमयत्यसत्थेणं ॥ १६१ ॥ गवादिवे सङ्घप्पयार सवदा पयसे । ऋचंतमप्पमत्तेषु अवियवं चरित्तवया ॥ १६२ ॥ ॥ इति चत्सूत्रपरिहारे महानिशीथ श्रुतस्कन्धपथ माध्ययनस्थं सावधाचार्य कथानकम् || जिनाशातिक्रमकारिणामुत्सूत्रोकारिणां कष्टानुष्ठानधारिणामपि सर्वं व्रतनियमाद्यपि कृतमप्रमाणमेव स्यादित्येत परि काव्यमाद इक्कमित्ता जिणराय आणं, तवंति तिवं तवमप्पमाणं । पति नाणं तद् दिति दाणं, सबंपि तेसिं कयमप्पमाणं ॥ २० ॥ व्याख्या - प्रतिक्रम्य समुहस्य जिनेन्द्राज्ञां तपन्ति तीव्रं तपः षष्ठाष्टमादि श्रप्रमाणं प्रचुरतरं । पठन्ति ज्ञानं आगमरूपं । तथा ददति यवन्ति दानमजयदानादि [ तथा ] इत्यादि सर्वे तेषां मिथ्याभिनिवेशग्रस्तदुर्मतीनां कृतमप्रमाणमेव न प्रमाणपदवीमाटीकते सर्व निष्फलमेव स्यादिति । जिनाहातो बाह्या भूत्वा यदाचरन्ति स्वमत्या सुचरितं तन्निष्फलमेवेति काव्यार्थः । 143 Page #156 -------------------------------------------------------------------------- ________________ छपदेश ॥ ७२ ॥ त्रायें जमाखिकयोग्यते दसवासेहि गएहि नापती वीरनाहस्स पढमो निन्दब जाउँ जमालितं तस्सरूवमिषं ॥ १ ॥ ते चिय काखेणं तेणं समए कुंकपुरनयरे । सिरिवीर जिधनी सुदंसणा तस्सुय जमाखी ॥ २ ॥ मया विणं सोप जिदिप (घ) मूले । रायसुयपणस्रएहिं तन्नका सामिणो च ॥ ३ ॥ aara (कासी बीयं पियदंसशिन्ति विरकाया । सावेि तमपचड़या सहस्स निवइन्नजुवइजुया ॥ ४ ॥ जह पन्नत्ती तद् नणियबो वित्यरो समग्गोऽवि । इक्कारसंगधारी वीराणुन्नाइ सावत्थिं ॥ ५ ॥ सो सो पंचसयाग संपप्प विंगुजाएं। नियपरिवारसमेट सकोगे चेइ वाइ ॥ ६ ॥ कश्वय दिपते अंतप्ंतेहिं बुरकनरकेहिं । तस्सुप्पन्नो सहो दाहजरो देहदाहकरो || 9 || न तर सो सवविसिद्धं सकतपुर्ड मुलीए इय जइ । मह संथारं पठणह तेहिं तनुं काउमारो ॥ ६ ॥ पुरवि कहर कर्ज जो कि वा ते जयंति सामि कर्ज । तो उहि स पिव तदेव कितसंधारं ॥ ए ॥ तो चिंता जाया जन्नं जयवं जोड़ सिरिवीरो । चसमा नणु चलिए निकिन्ने निरंते य ॥ १० ॥ त मिठा सबं दीसर पचरकमेव एवं तु । जं किकमाएसंथार य न कर्ज इमं पयमं ॥ ११ ॥ चमाणेऽवि चलिए जिने निकरियमाणेऽवि । एवं स मणे वीमंसिऊण समणे इमं जइ ॥ १२ ॥ जो जो सुबह नियंग आइरक जं पहू इमं वीरो । चसमा नषु चलिए निक(जि)न्ने निक्रिरिजमाणे ॥ १३ ॥ 144 सप्ततिका ॥ ५३ ॥ Page #157 -------------------------------------------------------------------------- ________________ पञ्चस्कमेव दीसइ तं मिला कोऽपि नेत्य संदेहो। एवमिणं तन्वयम् केहिंपि दुनिबियं मुणियं ॥ १४॥ केहिं पि न सद्दहियं दहियं जह कनुनचुन्नसंमिस्स । जेहि तत्ति तवृत्ती पमिवन्ना मंदपुग्नेहिं ॥ १५ ॥ तेहिं सो चेव गुरू कर्ड पमाणं तडे पुणो भन्ने । बहुविहजुत्तीहि वियोहयंति जाहे न सो गई॥१६॥ असमंजस बुवंतो तो तं मुत्तण सामिमझीणा । अह सा सामिपसूया नियपश्नेहापुरागिला ॥१७॥ दकस्स कुजकारस्स समृगस्स परे पिया। अजाणं पसवेमाषी ढंक पिपमिबोहई॥१०॥ श्रायरि श्रम्ह फु नास न तहा पहू जण सम्मं । तो ढंकेणुत्तमिणं न बिसेसमिणं मुणामि श्रहं ॥ १ ॥ श्रह श्रन्नया कयाधि हुतीए सुत्तस्स पोरसिपराए । उजोवंतो नियजायपाणि ढंको सुसकूयरो ॥३॥ वीरपडुपहनिसेहणपराए पश्मग्गलग्गचित्ताए । इंगाखं परिकवई समुहमेई बोहकए ॥१॥ संघाभिएगदेसो दो पजए किमेयमायरियं । मह संघामी दम्वा तत्तो ढंको समुन्नत्र ॥२२॥ . जयवई तुम्ने चेव दुजणह जहा मज्माण न दुदहुं । को दद्दई पावरणं तुम्जाणं नणु निहींएयरो ।। १३ ॥ उनुसुयनयमएणं सिरिवीरमयाणुगामिसमणाणं । जुत्तमिमं खलु वुत्तं न हु पुण तुम्हाण निस्संकं ॥ २४॥ श्य तथयणायन्नणसमएंतरमेव सा तर्ज बुशश । पमिवार वीरमयं तत्ति जत्प्रेरिस वियारो ॥२५॥ अको सम्म पमिचोयणचि वुत्तूण तह य गंतूण । पत्नणे सा जमाhि सो नहु मन्ने तवयम् ॥ १६ ॥ 'वाहे सहस्सजश्वीपरिकिन्ना सामिपासमनीषा । न दुस्सुत्तपराणं सह संवासो गुणाचासो ॥२५॥ 145 464 Page #158 -------------------------------------------------------------------------- ________________ उपदेश ॥७३॥ तो वेग पपुरिं निन्ह‌गो जमालित्ति । तिचा समीवदेस पहुं जाइ निठुर गिराए ॥ २० ॥ तुम्हाणं निग्गंथा बहवे जह संति किर बमत्था । न हु तारिखो श्रहं खलु चमत्थियजावमावन्नो ॥ २५ ॥ रूप्पन्नकवल्लन्नाणदंसणवगयविस्तसजावो । अरहा जिसके लिये मुहरमुद्दे जमाखिमि ॥ ३० ॥ * गाय जयिं कत्थवि नो केवलिस्स खलु नाएं। वसंके व गिरिम्मिवि उवघायं सह लवमित्तं ॥ ३१ ॥ जड़ पुए केवल तं सयमुखविषण तो इमं मज्छ । बागरणडुगं पचासु लोए हिचे अपि वा ॥ ३२ ॥ या वा जीयो सिरिगोयमेण इय बुत्ते । संकियकं खियहिय न किंचि पनि मोणपरो ॥ ३३ ॥ ता स्वङ्कोउ॑ उक्कोयनासुरो जाव जाभिणितमोहो । वासरमम्मि उदिए सुनिप्पो सो छ हुआ ॥ ३४ ॥ तो सिरिवीरो जास पायं ससु सरिससन्नावो । बहवे मह नए सीसा बलमत्यावि हु मुति इमं ॥ ३५ ॥ न पुणो तुमं व स (ज) स्काइवाइणो जास वि (ठ) न्नवन्दिसमा । जो जो जमालि जनं (नो) कयाइ नासी तहा जव ३६ नया ं (ए) विस्स जुबि जावि नविस्सई सयावि हु जं । एस धुवे खलु निचे सासरूवे हवइ खोए ॥ ३१ ॥ निचं सree पु सप्पिएजेय मुद्दा वुत्ते । जीवो निवानिचो हावि पि न संदेहो ॥ ३० ॥ दवच्या निचो पकाएहिं पुणे ोि सो । देवत्तं मणुतं बहुं तिरिनार जवइ ॥ ३५ ॥ इय सिरिवीर गिरं सो न सद्दह वह मरमतुनं । पडुपासार्ज दूरं श्रवकम रन्नहरिणुब ॥ ४० ॥ वासाई बहुआई परमप्पाणं च मिचपंकजरे । पाकित्तु समजावं धरितु बघछमे किवा ॥ ४१ ॥ 146 सहतिका. ॥ ७३ ॥ Page #159 -------------------------------------------------------------------------- ________________ 1.46 नाणं पदित्तु मिनानिनिवेसमणुजिकई महाघोरं । जीवाणमजयदाणं दाखं कार्ड तवं घोरं ॥४॥ संलेहणक्षमासियमुरीकरित्ता य तीसन्नत्ताई। बेश्त्तापसणवसा तमणालोश्तु सस्सुत्तं ।। ४३॥ कालं किच्चा लंतयकप्पे तेरसमियायर विसु । किनिसियनिहारेसुं उप्पन्नो निन्हवजमाती ॥४॥ पन्नरस जवाई त जमित् संसारमज्याम्मि । अंत काही सोडविपन्नतीए अमानणियं ॥ ४॥ एवं नचा सवं जिणोव खु सद्दडेयवं । कायबो न कयग्गलेसो कयमुक्कयपवेसो ॥ ४६॥ ॥इति जमातिस्वरूपम् ॥ श्रथ ये जिनाझाराधकास्ते सुखेनैव सिधिसमृद्धिसाधकाः स्युरेतपरि काव्यमाहजिणाण जे थापरया सयावि, न खग्गई पावमई कयावि । तेसिं तवेणं पि विणा विसुद्धी, कम्मकएणं च हविजा सिजी ॥१॥ व्याख्या-जिनानां श्रीसर्वविदां ये जना आशाराधन विधौ रताः सदापि सर्वकाखमपि न खगति पापमतिः कदापि चित्त तेषां तपमा विनाऽपि विशुद्धिः पापपंकप्रदकालनं नवेत् कर्मणां क्षयेण चः पुनरर्थे स्थात् सिद्धिरिति काव्यार्थः । अयन्ति रागादीनिति जिना गृहदासे वसन्तोऽपि ये नीरागमनस्काः स्युस्तेषां तपःकरणमन्तरेणापि शुद्धिः सिविश्व स्याद। अत्रार्थे धीपृथ्वीचन्घोदाहरणमुदाहियते- 147 Page #160 -------------------------------------------------------------------------- ________________ सप्ततित्र. उपदेश॥ ४॥ परैरयोध्याऽयोध्याऽऽस्ते विरोध्याशाविजेदिनी। पुर्यत्र जरते वर्या समृख्या सुप्रसिझ्या ॥१॥ प्रतिपक्षहरित्राससिंहः पृथुपराक्रमः । इरिसिंहः क्षमापाखस्तत्र पाखयति प्रजाः ॥२॥ उन दोर्वखं यस्य कणेराकर्य वैरिणः । दौर्बल्यं परमं जेजुरसमाधानधारिणः ॥ ३॥ पद्मनाजस्य पद्मेव तस्य पद्मावती प्रिया । यया पद्मान्यजीयन्त दृग्मुखक्रमरोचिषा ॥४॥ पृथ्वीचन्द इति ख्यातस्तयोः सूनुरनूनधीः । पृथ्न्यां चन्ड श्वोद्योतं यद्यशश्वकरी त्यहो ॥५॥ यो यौवनेअपि नोन्मादी विषादी चापि नापदि । प्रसादी स्वानुगवाते प्रमादीघत्वमीयिवान् ॥ ६॥ सोऽन्यदा मुनिमद्राक्षीदक्षीणाज्ञानसेवधिम् । तदैव जातिमस्मार्षीदात्मनः प्राक्तनीमिमाम् ॥ ७ ॥ प्रपन्नमासीचरण, मया प्राग्जन्मनि स्फुटम् । इत्यवेत्यात्यजत्तूर्णमपूर्वा जोगसंपदम् ॥७॥ नोनटं कुरुते वेष, न क्षेचं वहते हिते। न कीमति तथा स्निग्धैः, साझ मुग्धान्न सेवते । ए॥ . न हस्तिनश्च सुरगान, दुर्दमान् दमयत्यसौ । न कठोरगिरं वक्ति, बदने सदनेऽप्यहो ॥१०॥ जतिमात्यन्तिकी धत्ते, जननीजनकोपरि । न कोपारुणताऽस्यासीदृशोरप्यपराधिनि ॥ ११॥ जिनार्चासत्तचेतस्कः, साधुसंसेवनोधतः । तन्मतिः शास्त्रचिन्ताब्धी, ममजाजरे न हि॥१५॥ | , नवीनयौवनारम्नसंजवद्रूपसंपदम् । न तं स्मरविवाधातिळवाधत मनागपि ॥ १३ ॥ १दीर्षदर्शित्वम् 148 ॥१४॥ Page #161 -------------------------------------------------------------------------- ________________ न हस्तिष्वपि शस्तेषु, तस्यासीत् प्रीतिरात्मनः । न रयाः सत्कथास्तस्य, तुरङ्गा न तु रङ्गदाः ॥ १४ ॥ हर्षोलासा न चावासा, न गीतिः प्रीतिदायिनी । नाङ्गभूषा सुखायासीन्न पोषस्तोषकृन्मनाक् ॥ १५॥ निहितोपत्तयस्तस्य, पत्त्यः प्रीतये न हि । सहेवा थप्यनूवश्व, सावहेला महेखिकाः ॥ १६॥ श्रन्यदाऽचिन्तयश्चित्ते, वसुधाशसवस्तराम् | राज्यघारसंचार, कथमेष धरिष्यति ॥१७॥ यतिवीतरागत्वं, धत्ते निःसङ्गतामपि । यो यौवनवयः प्राप्य, युवतीजनरञ्जनः॥ १७ ॥ यद्यस्य कायते नार्याः, करग्रहमहो महान् । तदा तशमासाद्य, सद्यः स्याविषयोन्मुखः ।। १५॥ तावन्मानी तथा दानी, तावड्यानी हि मानवः । तावद्योगी तथोद्योगी, यावन्न स्याशावशी ॥ २० ॥ विमृश्योवीश्वर इति, स्वान्ते शान्ते तनूजवे । कसत्रसङ्घहस्यार्थे, चकारोपक्रम क्रमात् ।।१॥ पित्रोरत्याग्रहादेष, तपचः प्रतिपन्नवान् । दाक्षिण्यनिधयः प्रायः, सन्तः पितरि किं पुनः ॥ २ ॥ ततस्तदेव नूला, धत्ता प्रमदसम्पदः । अयाचत धराधीशकन्या धन्या मुदाऽष्ट सः ॥ २३ ॥ सममेच समारब्धे, कुब्धे हर्पाम्बुधौ नृशम् । पाणिग्रहमहोत्साहज़रे नूवासरेण (वेन) वै ॥ २४ ॥ नृत्यत्सु नटचेटेषु, गीयमानासु गीतिषु । योषानिः स्फारवेषानिर्मिलितासु जनाविषु ॥ २५॥ खसन्मङ्गखतूर्येषु, निनदत्सु सुनिर्जरम् । ताज्यमानेषु निःशङ्क, पटहेषु च यष्टिनिः॥ २६॥ १ निहिता दूर स्थापिता आपत्तयो यस्ते. Page #162 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका रः स्फारङ्गारोदार भूपधारिणी । वारिणी ॥ ५॥ या जन्म, निष्फलत्वं जवाणाम् अष्टान्निरत्यनीष्टालिः, कुमारीनिः परिवृतः । श्रचकात्रिदशाधीश, श्व दिव्याप्सरोवृतः ॥श्शाचतुर्तिः कलापकम् कुमारः स्फारशृङ्गारोदारपणजासुरः। यावदास्ते चतुरिकामध्ये मानध्यवेषजाक् ॥ २७॥ तावत्प्राक्तनपुण्यदुमारी रूपधारिणी । वारिणी दु:खलदाणां, कारिणी मुक्तिसम्पदाम् ॥ ३ ॥ इति चिन्ता समुत्पद, हृदये राजजन्मनः । फलेग्रहिर्यया जन्म, निष्फलत्वं जवस्थितेः ॥ ३० ॥ त्रिनिर्विशेषकम् श्रहो मोहमहाराजचेष्टितं स्पष्टमीक्ष्यताम् । केयमझानधीखना प्राणिनां गुरुकर्मणाम् ॥ ३१॥ अतत्त्ववेदिनः सत्त्वाः, पूर्यन्ते मोहनिष्या। यया धर्मधनस्यासौ, नाशः सपदि जायते ॥ ३ ॥ किमेतैः स्फीतसङ्गीतरीतिजातैरिवोदितः । नायविमम्बनाप्रायैरपायरिव पूर्यताम् ॥ ३३ ॥ न राज्यनामुना कार्यमनार्याकार्यहेतुना । शस्त्रीजिरिव न स्त्रीनिरर्थोऽनधौंघहेतुतिः ॥ ३४ ॥ मानुष्यं चापि वैष्यं, सगुरूपास्तिरुत्तमा । हा हार्यतेऽपि संप्राप्ता, सामग्री मुग्धचेतसा ॥ ३५॥ समग्रजोगसामग्री, मितिता ललिताऽप्यहो। महात्मनां न धर्माध्वप्रस्थाने विघ्नसाधिनी ॥३६॥ न येषां लोगयोगोऽस्ति, मनागपि हि सद्मनि । अनिरुधमनस्कानां, कर्मबन्धस्तथाऽप्यहो ॥ ३ ॥ इहा कथमई मोहचेष्टितानि विदन्नपि । स्नेहपाशेन बोऽस्मि, यथा वागुरया मृगः ॥ ३८ ॥ दाक्षिण्यं पितृमावणामकृषं मयि केवखम् । नो चेत्कथमई स्थाता, नवोदारदवानखे ॥ ३९ ॥ १ पित्रा सहिता मातरः पितृमाठरस्तासाम्. 150 ।।७५ Page #163 -------------------------------------------------------------------------- ________________ अपूर्वकरणं प्राय प्रणाधिकेव तिमोयाचा संसारबन्धनमा कदा चिदानन्दमयीमहीनसुखसम्पदम् । खप्स्येऽहं ? सन्मुनिवेन, संयमाध्वनि संचरन् ॥४०॥ कदा गुरोः पदाम्लोजरजः स्वशिरसा स्पृशन् । वपुः पवित्रयिष्येऽहमहङ्कारपरामुखः ॥४१॥ पदप्राणमनप्रहमतिर्यतिततेरहम् । कदा मुदा सहिष्यामि १ःसहाँश्च परीषहान् ॥४२॥ विचिन्तयन्निति स्वान्ते, शान्ते रागोदयात्ययात् । अपूर्वकरणं प्राप्य, निष्पापव्यापमानसः॥ ५३ ॥ घातिकर्मक्ष्यं कृत्वा, छित्त्वा संसारबन्धनम् । संप्राप केवलज्ञानमझानोग्रतमोऽपहम् ॥१४॥ गुणब्धिकेवखिमोच्यमानमाश्चर्यमीदृशम् । सुधनः सार्थपः श्रुत्वा, चेतसीति व्यचिन्तयत् ॥ ५ ॥ अथापृच्छन्महीशका, कुतो हेतोस्तवोपरि । श्रस्माकं स्नेहसम्बन्धस्तता प्रोवाच केवष्ठी ॥ ४६॥ स्वं राजन् ! पुरि चम्पायां, विजयी जयनामराट् । श्रासीः प्रियमतीजा, धर्ता गुणगण श्रियाम् ॥१७॥ कुसुमायुधनामाइमजूवं त्वत्सुतः पुरा । सुरः संयममाराध्य, विमाने विजयोऽजनि ॥४॥ श्रई पुनस्ततः सर्वार्थसिद्धे त्रिदशोऽजवम् । श्रावयोरत्र संजरे, संयोगस्तुष्टिपुष्टये। ए॥ तस्मान्ममोपरि स्नेहः, स्वामिन् । युष्माकमञ्जतः । मिथः प्रजापतामित्थं, जातिस्मृतिरजायत ॥५॥ ततः कर्मक्षयावाप्लकेचवज्ञानशाखिनाम् । श्रमरैमहिमाधिक्यमकारि प्रमदोडुरैः॥ १ ॥ समग्रेऽपि पुरे पौराः, प्रचुरानन्दमेराः । श्रराजन्त वसन्त पादपा श्व पुष्पिताः ॥ ५॥ १ गुणसागर. २ विशेषेक अयो यस्यैताहक नयनामराट-15 Page #164 -------------------------------------------------------------------------- ________________ चपदेश ॥ ७६ ॥ सुधनः सार्थवाहोऽथ, गुरोर्नत्वा पदाम्बुजम् । शशंस जवतः स्वामिन्! गुणाब्धेस्तुयता कुतः ॥ ५३ ॥ इत्थमाख्यातरि प्रोचे, मुनीन्धः प्राग्भवे ह्ययम् । पुण्यकेतुस्तनूजो मे, समजुच्चाग्रही इतम् ॥ ५४ ॥ मया साऊं गुणाश्रीर्णा मत्समाचरणाश्रयात् । अनेन ननु धन्येनाजिशेन शिववर्त्मनः ॥ ५५ ॥ स्तनू कृताशेषकर्मा धर्मात्मताश्रितः । श्रनुभूयामरं जन्म बभूव गुणसागरः ॥ ५६ ॥ पुण्यानुवन्धि सुकृतं परिणामस्तथा सभः । सुखाकासिंस्तथा तुझ्या, करग्रहमहोऽपि मे || १ || ममाप्येतास्तथा वध्वः, पूर्वजन्म प्रियाः स्फुटम् । ततश्वीर्णव्रताचारा अनुत्तरसुरा बनुः ॥ ५० ॥ प्राक्तना वनिता एताः संप्राप्ताः केवलश्रियम् । सामग्री माप्य दुष्प्रापामपापात्मस्थितिं श्रिताः ॥ २५ ॥ समाकार्येति बुबुधे, सुधनश्रेष्ठिपुङ्गवः । श्रावकं धर्ममन्येऽपि, स्वीचकुर्बहवो जनाः ॥ ६० ॥ इस दरिया सूनुर्हरिसिंहस्य विश्रुतः । स्थापयित्वा निजे राज्ये, स्वात्मा निन्ये कृतार्थताम् ॥ ६१ ॥ पृथ्वी चन्द्रमहाराजर्षिर कुब्धमनःस्थितिः । व्रतं सुचिरमाराध्य, प्रबोध्य जविकमजम् ॥ ६२ ॥ स्वकीयमायुः प्रतिपाय पूर्ण, तूर्ण समुत्पादितकेवखः । पृथ्वीन्कुनामा मुनिराजहंसः प्राणेश्वरोऽनूत्किख मोक्षलदम्याः ||६३ || ॥ इति श्री पृथ्वी चन्द्रराजर्षिकथानकम् ॥ पूर्व जिनाहाराधनं प्रतिपादितं । श्रथ जिनाहाराधनं बहुश्रुतगुरूपास्तिमन्तरेण सम्यग्नावबुध्यतेऽतस्तदुपदेशं क्रमागतमा ख्याति -. 152 सप्ततिका. ॥ ७६ ॥ Page #165 -------------------------------------------------------------------------- ________________ बहुस्सुयाणं सरणं गुरूणं, थागम्म निच्च गुणसागराणं । पुछिड़ श्रद्धं तह मुकमग्गं, धम्मं वियाणित्तु चरिक्त जुग्गं ॥२२॥ व्याख्या-बहु प्रजूतं श्रुतं सूत्र येषु ते तया तेषां बहुश्रुतानां शरणमाश्रयमागत्य नित्यं सदा (गुरूप) गृणन्ति तत्त्वोपदेशमिति ते तथा तेषां गुरूणां । पुनः किंजूतानां ज्ञानादिगुणरत्नसेवधीनां । पृछेत् अर्थ । तथा मोक्षः कर्मवन्धतो मुक्तिस्तस्य मार्गस्तं मृग्यतेऽधिष्यते इति मार्गः, यतो गुरूपास्तिमन्तरेण जीवस्य तत्त्वमार्गोपचम्नो पुर्खन एव । ततः सुबहुश्रुतगुरुमापृष्ठय धर्म च विज्ञाय श्राश्चरेत्समाचरेत यदात्मनो योग्यं स्यात्तदिति कायार्थः । तथा चोक्तं जगवत्यां गौतमपृष्टेन श्रीवीरजगवता-"तहारूवं पं ते समणं या माहणं घा पछुवासमाणस्स किंफखा पखवासा ? गोयमा सबएफला । से एं ते सवणे किंफले? पाणफले। सेएं जंते नाष किंफलेविमाएफले। सेणं जते विहाण किंफले? पच्चरकाएफले । सेनंते पच्चरकाणे किंफले? संजमफले । से एं जंते संजम किंफो? ए-19 पुण्य फले । एवं अपएहए तवफले, तवे बोदाएफले, वोदाणे अकिरियाफले । से एं जंते अकिरिया किंफता ? सिद्धिपक्रावसाएफला पन्नत्तेत्यादि । यत्रार्थे श्रीजयन्त्युपासिकास्वरूपमुन्नाव्यते कोसंबियासोहियरुरकलरका, कोसंबिया नाम पुरी असरका । इत्यस्थि रहंत असंखदरका, लयाफलोदारवणा सदस्का ॥१॥ न जस्स चित्तम्मि रमे माया, निच्चं नमिति निवेहि पाया।जस्सग्गज वेरिगणा वराया, बजूव तत्थोदयणोत्ति राया ॥शा श्रीदशकालिके-"इहलोगपारपहियं जेणं गच्छद समाई । बहुस्सुयं पजुवासिजा पुग्छिजत्थविणिच्छयं ॥१॥" प्रक्षिप्तमिदम्. Page #166 -------------------------------------------------------------------------- ________________ . मतिका. . 20 - माना जण घग्गर्ड सा, सुई निसन्तामग्जिरमुबहित्ता। तदरण, जिन्नाणि दूरेण खाण 2 उपदेश-४ निम्माय जं तुच्मणो पयावई, जीए सुसीसम्मि य निचवा मशन ककस जा वयणं पयंपई,माया य तस्सासि सई मिगावई॥३॥ मणम्मि निचं सरयंबुसब्बा, जूवस्स तस्सेब अजू पिन्छा । सुसाइसिनाअरिया अतुन्ना, जयंतिया नाम तहा अमुडा ॥४॥ 19॥ तत्यन्नया पुन्नजरोदएण, समोसढं वीरजिसरेण । मिन्चंधयाराणि दिणेसरण, जिन्नाणि दूरेण खणेए जेण ॥ ५॥ | ४स (सा) श्रग्गजे सोदयणं करित्ता, निस्सीम जत्तिग्जरमुबहित्ता । तबंदणत्यं जिणधम्मरत्ता, जयंतिया तत्य जवेप पत्ता ॥६॥ वंदित्तु वीरं जिण अम्गडे सा, सुई निसन्ना नणु निप्पसा । सुणे तद्देसणमिझतोसा, समुकियाऽवजयदि(द)त्तमोसा ॥३॥ पहूजलो जविया नवम्मि, कूबम्मि तुम्ने निवमेह जम्मिारागो य दोसोय अही सुरुघा,गसंति जत्यंगिगणं पडा जीवो अजीवो तह पुनपावं, तहासवो संबरतत्तमेवं । बंधो तहा निझारणा य मुरकं, नवेव तत्ताई मुण्ड सरकाए॥ न जीवहिंसा न मुसाविवाद, परिस्थिसंगो कयपच्चवा । श्रदत्तदाणं परिवझियवं, परिग्गडेवाविन सक्रिय ॥१०॥ चावरकाणफुणिं सुपित्ता, जिणुत्ततत्ता मणे मुणित्ता । बंद नमंस पमिवत्तिपुर्व, पुवं तहेसा कुणई अनवं ॥ ११ ॥ कई णु जीवा गरुयत्तजावं, लहंति ते जण सप्पजावं । जयति पाणाणुबघायदोसा, नियास प य मित्रपोसा ॥ १२ ॥ जीवाण ते लवसिझियत्तं, सहावर्ड कि परिणाम तं । जयंति तं जाण सहावडे य, न संनवे तं परिणाम य ॥१३॥ सबेऽवि जया किमु सिछिमेप, जंते गमिस्संति छिया विवेए । जयंति एवंति पडू गणेश, त पुणो पुञ्चमिमं कुणे ॥१॥ सबे घस्संति जया सिवं ते, तबज्जि किं नु जवो दुते । जयति एयं न हुसंजवेजा, नइंगणस्सेणिविज्ञ मुणिमा॥१५॥ किं सुचया जागरिया वते, साढू । कहिस्सामि श्मं धुवं ते। श्रइंमिया जे नणुश्त्य जीवा, धम्मबाणे सति ईव कीवा१६ 454 ॥ ७॥ 447 Page #167 -------------------------------------------------------------------------- ________________ *****८.२२ तेसिं खुसुत्तत्तणमेव रम्मं, जई करिस्संति न घोरकम्मं । जे धम्मिया धम्मपदिकवित्तियो, सुसीखजीवाजयदापसत्तियो॥१७॥ जयंति तेसिं पुण जागरतं, मुसाहु जम्हा नाणु विति तत्तं। तो सुत्तया जागरिया य सेया, एगेसिमेसा नलिया उन्नेया ॥१७॥ पुणोऽवि पुजेश जयंतिया सा, जंते बर्ष मुबलया व सस्सा 1 बछमाईणि सुपुक्कराणि, कुणंति जे तिवतवोजराणि ॥१५॥ तेसि पसरसं सबलत्तमंगे, अहम्मिया जे पमिया कुसंगे। हिंसामुसाऽदचअबंजसत्ता, तेसिं वरं बखया पवुत्ता ॥२०॥ बालस्सवत्तं वह नमित्तं, सुसाद जंते ! मह वूहि तत्तं । जे चोरियापावपरिग्गहेसु, खुधा य गिधा बहुविग्गहेसु ॥३१॥ ते सुभावरुधरा समाधुर्व, जानितु कम्मयं नवं । जयंति जे संजमसीसवंता, बहुस्सुया धम्मपरा पसंता ॥१॥ वरंखु ते नकमियो तवस्सिहो,जे घोरणुाजरा मास्सियो । अजेशगतमिह प्परूविय,सम्मं सुधम्ममि वेहि अप्पयं२३ श्चाश्सुच्चा जिएवीरदेसणं, जयंतिया मुरकसुहिक्कदेसणं । जाया सुसित्ता वणवीहिया जहा, धणेप सुझासवई सई तहा ॥२४॥ पुचित्तु सा उदयर्थ कुमरं जयंती, सम्मत्तमुधिमसमं हियए जयंती । पवनामुल्यमई नणु गिलहई सा, ईसाविसायरहिया जिलजत्तिमीसा ॥२५॥ *चरित्तु चारित्वरं सुबुद्धरं, सा खग्गधारुब महासमुच्चरं । अंगाश्कारस सुत्त तहा, पदित्तु अत्याच भवम्मि निप्पिहा २६ निम्मूखकास कसिलरुकम्मया, खहित्तु सा केवलमिस्थिसंमया।पत्ताय निवाणसुहं महासई, सुत्तत्यवित्थारविसुधसमई॥२७॥ ४ इत्वं जयनस्याश्चरितं निशम्य, सम्यतया चेतसि चाधिगम्य बहमुतोपासनया सदर्थ, सूत्रं गृहीत्वा कुरुतां स्वमर्थम् ॥२॥ 155 ***** Page #168 -------------------------------------------------------------------------- ________________ उपदेश सप्ततित ॥30॥ ॥ इति अयम्स्युदाहरणम् ॥ श्रथ पाश्चात्यकाव्ये बहुश्रुतसेवा श्रेयसी प्रोक्ता, अभागीतार्थसेवाप्रतिषेधार्थमाह तुम अगीयनिसेवणेणं, मा जीव जदं मुण निष्ठएणं । संसारमाहिंडसि घोरपुवं, कयावि पावेसि न मोस्कसुस्कं ॥ ३ ॥ याख्या-रे जीव त्वं श्रगीतार्थनिषेवणेन सेवनेन मा न कुशखं मुण बुध्यस्व निश्चयेन। अतनपदश्येन तत्सेवाफलमाह-वहम विज्ञातसूत्रार्थगुरूपारत्या स्वस्त्याजागी जावीति मा जानीहि, किंतु संसारं घोरकुःखं घोराहिण मुखानि यत्र स तथा तं । श्राहिमसि भ्राम्यसि । तत्सेवया कदापि न प्राप्स्यसि मोहसौख्यं मोक्षस्य सौख्यं मोक्षसौख्यमिति काव्यार्थः। श्रगीतार्थसेवोपरि सुमतिज्ञात श्रीमहानिशीयोक्तमातन्यते पएमिय जिकिंदवीरं सुवन्नसबन्नसुंदरसरी। सिरिसुमश्नावकहं महानिसीहास थकहिस्सं ॥१॥ इत्येव जरहवासे दीसंतापेगखोयसुइवासे । चकिजिएकयनिवास जखहरकिजंतजखवासे ॥३॥ मगहाजिहाएविस वसुबारवेरिनिधिसई । रमणिआपंचविसर्ड धम्मियखोयाण अविसर्ज ॥३॥ • गुणरयणगणकुसत्थल कुसत्यवं नाम तत्थ पुरमत्थि । सोहंतघणकुसत्यखरुरं रुरंजियजयोहं ॥४॥ - तत्थ निवसति अठा सुसावयायारपयरएविया । सिरिसुमश्नाश्वरका सहोयरा निम्मखसुपरका ॥ ५॥ तेसिमसेसंपि धणं बड्नया गखियमंतरायवसा । अन्नपमलव घरपवणाति (त) हिं बसंताणं ॥६॥ 156 IIt sol Page #169 -------------------------------------------------------------------------- ________________ ताणं गुणरयणनिहीए सयणमित्ताण सुरककारीण । न पहुष्पंति मणोरहमालाई अविसाला ॥७॥ श्राहियमहिमा न चेइएसुं न देवपूया । साइम्मियवन का सामत्थमवि नस्थि ॥ ७ ॥ तो तेहिं सखगेहिं विचिंतिय निघणेहि हिययम्मि । जाव सधषो मणुस्सो पसंसणिको जाणे ताव ॥॥ सबोऽवि पासवत्ती संपला संपया घरे जाव । वुचोदयं घणंपि दु विकुलिया नणु परिचय॥१०॥ गम्मइ तत्थ विदेसे सहवासी जत्थ दीसए न जणो । न दु देसिकाइ वयणं सयणाणं निझात्तम्मि ॥ ११ ॥ दूरगयाराहार पुशि मदोरहा कश्यादि । तदलावे पधडा पाविजा मुरकसुरककरी॥१॥ श्य परिज्ञाविय दोहिवि कमागयं नयरमुन्कियं सहसा । जो जम्मि विरयचित्तो सो तम्हा दूर जाइ ॥ १३ ॥ कश्वदिपळते मग्गे बच्चंतयाण नणु ताएं । सावयसहिया मिलिया अणगारा पंच सायारा ॥ १४ ॥ तो नाइलो पर्यपश्तं पड़ जो सुमइ एस मुणिसत्यो । बट्टा अश्मछुतरो एएण समं पवच्चामो ॥ १५॥ तेण वि तहत्ति नणिए मिलिया सत्यम्मि लाजणो दोऽधि । जा जंतेगपयाणगमेए ता नाश्तो नए ॥ १६ ॥ जो जद्द सुणसु हरिवंसतित्यसिरिनेमिनाहजिणपहुणो। मुहकमला निसुणियमिमं मए सुहनिसनेणं ॥ १७ ॥ एरिसए मुणिरूवे इंति कुसीले न ते निर(रि)रिकझा। दिसीएवि दुजाउय एए खलु तारिसे चेव ॥ १०॥ एएहि समं गमणं न जुकाए श्रम्ह अप्पसत्येणं । बच्चिस्सामो ऐए बयतुं समा जहिलाए ॥ १५ ॥ १ एकाकिनौ. २ वजन्तु 157 उप. १४ Page #170 -------------------------------------------------------------------------- ________________ सपदेश 4. सप्ततिका. पाणि हुंति निस्संक ॥ ए॥ वा मुनिसत्या हियर्थमि संतुको ॥ १४ ॥ न करिस्सामो अम्हे जिपवयणातिकम महाघोरं । श्रासायणिक मूलं धूखं पावं विणा हिंसं ॥२०॥ एहिं समं जंताएं बालावादीणि टुंति निस्संक । तेहि विवाश मित्ती सत्तो झुग्गश्ऽहं सुसहं ॥२१॥ श्य पजणिय बाहाए चित्तूर्ण जायरं ।नय सहसा । वास मुनिसत्था जड कुवा सिसुं जगणी ॥ २ ॥ दुरुफियमुगिसत्यो नाइलसको सजाउणा सकिं । फासुश्चमिपएसे विश हियमि संतु ॥ १३॥ इय चिंतिउमाढत्तो सुमई कुमई संग संतो। मायाए तह पिजको वित्तिको जिजणीए ॥२४॥ दिक्राइन उत्तरं हा एयस्स किमुत्तरं पश्वामि । सयमेव किं न सज गुरूणऽवलाइ वयमाणो ॥२५॥ जे खतु असाहुरूवे कुसीखए ते न दिदिच्छे । एए ताव सुसाहू विरिकआतीह पञ्चकं ॥ ३६॥ तमजंपिरं मुणिता अलियकसाएण नाश्लसुसको । तं वारि लग्गो हिउंवएसिक्कनिनाएमई॥ २७ ॥ जाय तुम न दोसो दोसं कालरस नो श्रहं देमिनो अन्नदेसदोसो नेव श्रसंपत्तिदोसोय ॥२०॥ कहिएऽविहिए वयणे सहोयरावि दु जया पकुष्यति । जीवाणं चिय दोसो तो नूणं गरुयकम्मा ॥२५॥ मित्तगग्गहिया सहिया अतिवरागदोसेहिं । बुऊति कई मुछा नवएसगिराहिं सुझाहिं ॥ ३ ॥ तकहियमिमं निसुणिय अमुणियपरमत्थ कुम्मई सुमई । नायखमेव भास तुममेव हि सच्चवाइत्ति ॥ ३१॥ जो साहूर्ण दोसे निस्संकमिदुरबेसि जीहाए । होकणं निश्चको सो परदूसणुग्गिरणे ॥ ३३॥ किं चिञ्यिं न पिछसि एएसि महापुजागसाहूर्ण । उम्मदसमाश्तवकरणे उकरं किरियं ॥ ३३ ॥ 158 24x4%*** ए ॥ ***** * Page #171 -------------------------------------------------------------------------- ________________ 2.久久,农次來众女久,次多次多次久 नाणाजिग्गहधरणं सुनरं चरणमणुसरंताएं । निम्मंससुक्कसोषियदेहाण तहा निरीहाणं ॥ ३४ ॥ जसिं दसएमवि पावलेवखिताण कुणा पावित्तं । तेसिं कुसीलनार्म निरग्गवं जे समुसबसि ॥ ३५ ।। मुष्ठ तुह सावगत्तं नासासमिश्नया का वत्ता । श्श्मुहरमुहे तम्मि य पयंपए नाश्वो बह तं ॥ ३६ ।। कमुत्ताणोऽसि तुम बाहिर वित्तीय जाय साहूणे । दंता गयाण बाहिं जिन्ना अन्ने बयाणम ॥ ३७॥ एए वासतवरसी श्ववस्समीसाविसायविसयपरा । किमकामनिडराए फलं खु अन्नाणकहिं ॥ ३० ॥ उस्मुत्तपयं गरुयं साहणेयाण तं न याणेसि । अन्नं च न मणयपि हु मह रोसो नवरि एएसिं ।। ३ए । मिएहामि जेए दोसे कि तु भए नेमिसामिणा पासे । श्राइन्नियमेरिसयं जं न कुसीला लु दवा ॥४०॥ तो सुमणा पलवियं निबुद्धी तुम खु जारिस । तारिस तित्थयरो सोऽवि परूवेश जो एवं ॥४१॥ दुनासिरस्स एवं सहोयरस्सप्पासो गुणोयहिणा । सिरिनायखेण पिहियं वयणं निय दोहिं हत्यहिं ॥ ४॥ अणियं च जद्द मा रुद्दनिहुरेहिं खरेहिं वयहिं । जगगुरुणो तित्यगरस्स कुशसु पासायणं गरु। ४३ ।। अड्वा लणसु जहिलियमहयं वारेमि नो तुम जाय । तो सुमई वजरई एएऽवि जया महारिसिणो ॥ ४५ ॥ इंति कुसीखा धणियंता श्रन्नो कोऽविनस्थि हु सुसीखो। जसीयर्डन सलिलं ता अग्गी चेत्र संजय॥४५॥ तो नायखण नाणिय जिणक्यणाणुगयबुधिणो धीरा । नो वालतवस्सी किरियाई सुप्पसंसति ॥ ६ ॥ खेसोऽविदिकाए एएसुन विकाए सुयमएएं। दीसंति नः कुसीखे बाहिररिया नियमेषं ॥ ४ ॥ 159 *400-50RRENAKAM Page #172 -------------------------------------------------------------------------- ________________ उपदेश. || 00 || जो सुभ पिठ व मुतयमस्थि बीयमेयस्स । हियपरिग्गदधरशेोस घुवं ताव पुस्सीखो ॥ ४० ॥ परिमियपरिग्गदेहिं होयवं निचमेव साहूहिं । इमव मन्त्रिय मरतवयणममयव मरयरं ॥ ४९ ॥ नायममुखा खु एवं अइ एगा पुत्तिया गमिस्सर मे । होहामि ता कदमहं ईसिं गपि न वयजंगो ॥ २० ॥ कविगणा इव रूतलहिं । सुचिरं निष्काश्य खोयदि नालोइयमले ॥ ५१ ॥ एएस संपयं चि (त) य तह सोया नियेण इत्थे । गहि श्रन्निवारो सारो गमि चरितस्त ॥ २२ ॥ तुमए दिमिपि हुकलं सूरोद अजाएऽवि । जो जग्गई दिसो वच्चामो तुरियमुछेह ॥ ५३ ॥ एपि ताव से हो तो ज्याषी श्रणुवत्तो ॥ ५४ ॥ बिए फुसिएवि कप्पग्गणं कथं न एएए। तहय पजाए मग्गे कप्परगेणं च हरियतां ॥ ५५ ॥ निस्संकं संघट्टियमशेष सीउदगंपि परिजुतं । पवणस्सवि संजाया विरादया मुझभावेण ॥ ५६ ॥ पायजुयं मयि संकमिट एस खारथंमिनं । पद्मविनेश जर्ज जयणा करस्यवहिं गंतुं ॥ ५७ ॥ इरिया परिक्रमणं निद्दि जीयकप्पसुत्तम्मि । तब चिधियबे सइयवे श्रासियवे य ॥ ५८ ॥ तह चैव वट्टियां क्कायजियास न हु जहा थाहा । पश्यामिमेसि चरितलेसोऽवि न तु दियो ॥ ५९ ॥ मुहांत गप मिले कुष्माणो श्रविदिया पुणो अज । सो चोइट मए जो साडु कई कुसि परिखेदं ॥ ६० ॥ फरुफरुसद्देश पके बिराढ्णं वाटणो न हु गऐसि । कमणुवचचित्तो परमत्यपसाङ्गो होसि १ ॥ ६१ ॥ 160 सप्ततिका. ||do|| Page #173 -------------------------------------------------------------------------- ________________ परिसपमायठाणा जेसु कं ते हवंति नए समझा । इमुह तुझा एए बकायनिम्मा ॥ ६५ ॥ हवा एएहिंतो नूपोऽविदु सग्गुणो न जस्सत्थि । सुदुमोऽवि नियमनंगो एए पुष सजदा वक्ता ॥ ६३ ॥ eadहिं इमेहिं दिहिं नियम सुदिधीए । सरमाणो जिणवयणं को एसिं बंद कुखा ॥ ६४ ॥ नं च संगमो न इमेसिमम्हा विष्पसादेइ । सावयधम्मरयावि सिढिखचं चरणकरणेसु ॥ ६५ ॥ हिंकामो जेणं जवावीए श्रईव वियमाए । इय श्रणुसिकोऽवि हु नायखेण विविहाहिं जुसीहिं ॥ ६६ ॥ मई पलवे इमं तमवस्समम्द मेएहिं । गहियचा पचका निरवका वह मए एत् ॥ ६७ ॥ तुलसि जं पुण तं कार्ड कोऽवि किर न सके । ता मुयसु मह करं तुह न बलकारो करेयबो ॥ ६० ॥ एए वयंति दूरं मह तयं इमेहि खलु सद्धिं । तो नायले जलियं न गमास्स तुह जदं ॥ ६ए ॥ हियमहियं कमि तुइ जं दियं तमायरसु । दुरकाकरोमि नाहं को कस्स करिक किर वयणं ॥ ७० ॥ न वि तरसंगार्ड विविहोवाएहिं वारिवि तु सो । चंदामुज्जिय कुहियं पयाड़ नछु मन्त्रिया वा ॥ ११ ॥ गोयम स मंदजग्गो पर्छ साहुपासपासम्म | लग्गा य पंचमासा वचंताणं पड़े ताणं ॥ १२ ॥ अह अन्नया घासवहरि ग य दुब्जिको । निरकायरावि निरकं न तत्थ पार्वति मणयपि ॥ ७३ ॥ पमिकतालीयपाचा कालदोसर्ज मरिजं । विमला न ते समता श्रमणा जिलधम्मसेवाए ॥ १४ ॥ १ साधुपाश पार्श्वे. 160 Page #174 -------------------------------------------------------------------------- ________________ उपदेश ॥ ८१ ॥ चवना गयपुन्ना जूयपिसायाण जरकररकाएं । श्रही पाहते तऽवि चविऊण मिष्ठकुले || ७५ स कुणिमाहारं नुंजिय असुहज्जबसाहट तर्ज मरिठं । सप्तमनरयम्मि गया गयाहया पुरकसम दिग़या ॥ ७६ ॥ तत्तो उघट्टित्ता इत्तो चत्री सिगाई तझ्याए । सम्मत्तमुत्तमं ते बहितु सुस्सावयकुलेसु ॥ 99 ॥ तत्तो यम्मि जवे चउरो न सिज्जिहति ते मुलियो । सिकिस्सर न हु एगो पंचम ताए जो जेो ॥ 30 ॥ एतमिदि जल जई सो तहा अजबो य । जबो हव छाबो ! जयवं मह कहसु सो सुमई ॥ ७ए ॥ गोयम जो जइ एस तारिखो तो मर्ज समायो य । उप्पन्नो कट्सु कहिं गोयम परमादमियगेसु ॥ ८० ॥ जयवं किं वा परमादम्मियगई खु संजवइ । एवमियं जे पुरिसा समझरा दोसरोसिला ॥ ८१ ॥ मिचदपणं हि संधि कहियमेरिसयं । अवगणिय बारसंग सुनाएं सुकयगुणठाणं ॥ ८२ ॥ मुयि समयसरूवं निचमणायारसंसणं काळं । चचप्पियं तमेव य जहा सुमइषा कुसीखा ॥ ८३ ॥ एगंतपरकवार्ड कर्ज जर्ज होइ जूरिजवजमणं । एएऽवि जइ कुसीला ता न सुसीखो जए कोऽवि ॥ ८४ ॥ गात दिरका पासे एएसिमेस मह नियमो । निब्बुधि जड़ा तं तदा धुवं सोऽवि तित्थयरो ॥ ४५ ॥ इममुच्चरमाणे महानिमाण सुमरणा तेण । बऊं चिकणकम्मं धम्मंमि पर मुदत्ता ॥ ०६ ॥ कम यिमा पला सिलाइ सिढिलमुखिपासे । परमाम्मियनिकरगई गर्ल श्वयि ततोऽषि ॥ १ ॥ १ राता- 162 सप्ततिका, 11 03 01 Page #175 -------------------------------------------------------------------------- ________________ कमोवविही सो जयवं! गोयम कुबुधिणा तेण । विडियमवायारपहाणुकित्तपोप्पणाइ मर्नु ॥6॥ तकम्मदोसचसई अर्पतसंसारियत्तमणुपत्तं । कत्तियनवे जमिस्सइ सोऽणेगे पुग्गखपरि(र)हे । ए॥ अविनमिय पाचगश्याई नस्थि संसार सुनित्थर । तहविदु संखवणं सुण गोयम तन्नवन्नमणं ए॥ शणमेव जंबुदी परिवेढिय संगि लवणजखही। एयस्स जम्मि गणे सिंधू य महानई पमिया ॥५॥ दाहिणदिसाइजागे त पएसात घेझ्या मज्के । पणपन्नजोयणेसुं करिकुलायारमवि थकं ॥ ए॥ नामेणं पमिसंतावदायर्ग मुस्कदायगं वहुसी । अझतेरसजोयणमाणं गई च वरियाणं ॥ १३ ॥ श्राद्धजोयणाणि य उस्सेहो तस्स लवपजधनवरि। श्रच्चंतधोरतमसंधयाररूवाठ तहि चेव ॥ एच ॥ घमियाखगसंगणा सीयाखीसं गुहाल वट्ठति । एयाण मज्जागे जुगे जुगे जलयरा मणुया । ए॥ निवसति ते य रुद्दा संघयणं वझरिसहमणुपत्ता । सपरि(र)कमजुयदंमा अझतेरसकरपमाणा ॥ ए६ ॥ संखिऊवचराक मखामिसमपिया य श्रीखोखा । बन्नविरुवंगा इरिब अश्योरदिघीया ।। ए॥ मायंगविकयवयणा असहिष सुनिफुरप्पहारी या जमार्किकरुष घोरायारा ते तत्थ चिति । ए॥ तेर्सि जार्ड पुण अंतरंमगुखियाल ताज गिरिहत्ता । चमरीण धवलपुछायवालेहिं गंथिकण वढं ॥ एए॥ कन्नयु(जु)गखंमि वंधिय महग्घरयणस्थिणो वणियखोया । सायरमणुपविसंति यजखयरजीवहिं निब्जीया॥ १० ॥ सयखंपिजलहिजखं सुईण पाहिमिकच गेण । अथरयसाहिचिटुंबागचंति य नियधणं ॥११॥ 163 Page #176 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. तेसिंच अंगोलियगहपखणे दुस्सहा अगाहा य । जाय बाहा देहे जारिसया जीवियंतकरी ॥१०॥ तं अणुहवंति नणु ते नरा वराया सुदीमणवाया । पुखजवजियश्रश्वोरकम्मसंपन्नऽहकाया ॥ १३ ॥ जयवं केणणं ? गोयम तेसिं तु जीवमाणाणं । गिरहेलमलं नणु को ? अंतरंमाण गुखिया ॥ १० ॥ विप्पंति न ताल जया नियंतणाहिं तया बहुविहाई (हिं)। सन्नजबकवया करासकरवाखकुतिया ॥ १०५॥ बहुसूरधीरपुरिसा बुद्धिपङगेण केणवि बलेणं । सह जीविएण दोलाई गिएइंति श्रश्वकरणं ॥१०६॥ तग्गहणे पुण तेसि जाइं नवंतीह.तिरकपुरकाई । ताई सवाई नारयहि जश् पुण सरिलाई ॥१७॥ जयवं के पुण ता गिएिहसा अंतरंम्गुलिया। गोयम लवणसमुद्दे तत्व य रयणदीवरकं ॥ १० ॥ शथि अंतरदीय पमिसंतावगयखाच तस्सेव । इगतीसाए जोयएसएदि तबासिणो मणुका ॥१०॥ कयरेण पडंगई ! जयवं! खित्तस्सजावसि (ई)णं । पुवपुरिससिएं पयमएं नणु विहाणेणं ॥ ११ ॥ तत्य य रयणदीवे बीस एगणवीस अचार । दस बस सत्त य धणूमाणा य घरट्टसंगणा ॥ १११॥ अश्फरुसककसतरा वयरसिखासंपुमाय वति । ताईच विहामेछ रयणद्दीवध्यिमणूसा ॥११॥ खित्तस्सहावसिफेण चैव जोगेण मल्लियामहुए । श्यन्तिसरे उ अञ्चतखेवामाई करेकण ॥ ११३ ॥ ततो तेर्सि बहुपक्कमसखमाणि मकामदुयाणं । पत्ताहि पस्किर्वति य अश्दीइमहाकठेहिं ॥ ११ ॥ , थारुजित्ताण सुसाचपोरापमकपम्पुिने । पहुए बाचगपचे गहाय दोहिंपि इत्थेहिं ॥ ११५॥ 164 रा ॥ Page #177 -------------------------------------------------------------------------- ________________ SSC श्रागति य पमिसंतावदायगयखं महाविजलं । तत्यागए समाणे पिञ्चति गुहानियासिनरा ॥ ११६॥ तेर्सि ताव वहत्वं रयषदीवगनिवासिमपुत्राणे । धावति त ते तेसिं मल्लापनिपुन्नलायफसे ॥ ११ ॥ दाऊणं खोनकए अत्यपउँगई तमगर । एग व सुवे वारा कजाणं खवेकपा ॥ ११ ॥ रयणद्दीवाजिमुहे वच्चंति परे य त मडमसित्ता । धावति पुणो वेगेण सुयरं तेसि पिसीए ॥ ११ ॥ ताहे गोयम बच्चासन्ने जा ऐति ताव सुस्साय । महुगंधदवसक्कयपोराणयमातुंबागं ।। १२०॥ मो (नो) तूणं सुछुयरं तेसि पिजी5 ते पधावति । पुणरवि ते महलरियसाउयमेग विमुंचति ॥ ११ ॥ महुमकालोलुया ते जीहारसमुखिया महातुबा । तावागवति सुहं पयरसिक्षासंपुर्जी जाव ॥ १२ ॥ आसन्नासन्नधरापएसमागम्म सणियसखियमिमे । तावागचंति जहिं विहामियमुहं तयं अस्थि ॥ १३ ॥ तत्थ महुमहापुन्नाई जाई बदरियसेसतुंवाई। तेर्सि समिरकमाणाण ताई मुत्तूण ते पुरिसा ।। १२४॥ वचंति नियघरेसुं श्यरे मममसरसलुघा । तत्थ पविसंति जाव य हे गोयम पुवनिम्मुक्के ॥ १५ ॥ ताच परिपक्कामिसख महमहापुन्ननं य । महलितसिलासपुममवि निस्किय हरिसिया इंति ।। १३६ ॥ तत्थ च्यिाण तेसिं झुंजताणं महं च विसियं च । सत्तर दस दिया जा वच्चंति गुहानिवासी ॥ १५७ ॥ तो रयणदीववासी परा सुतिकोरुधारखग्गधरा । अंगमि बकवया रजद्दयरजससेअकरा ॥ १० ॥ त वयरा सर्व परिवेदिकण सत्त काच पंतील 1 वंछति न मेलेलं वयरसितासंपुमं ताव ॥ १२॥ 1.65 MAMATA ** Page #178 -------------------------------------------------------------------------- ________________ छपदेश ॥ ८३ ॥ पुण निकरुणा (निकरुणा) जियाण बहदेवं । तं भेजयंति कक्कसघरट्ट सिरजुयलमेकरुं ॥ १३० ॥ तं िय मिक्रिमा तेसिं इक्कस्स वावि दोपि । निप्फे खु प्रवेशा खम्मसद्देण रुद्देण || १३१ ॥ त ितर्ज भरावं समग्रम्यमंदिराह यहमित्ता । तेसिं इत्था संहारकालमत्रि हो जड़ कवि ॥ १३२ ॥ तेसिं घरट्टसंपुरुमज्जगयाएं तखमनिरे । दलिएऽवि पीसिएऽवि हुन डु पाणाइकमो हुडा || १३३ ॥ वयर मित्र खलु ते श्री अह घरट्टसंपुरुए । कण्ड्वसहे निर्जुजिय जमातिं चकमिव सययं ॥ १२४ ॥ खति वरं जाताहे अन्वंतदारुणं दुकं । विसति ते वराया वायामणकाय संजू ॥ १३५ ॥ नो जायंति दुखंमा तहविडु अडिच्या सरीराएं। फुईति न तुतिय जयंति पुष जऊरीजावं ॥ १३६ ॥ ते तारसे पलोय परिसमुविंति रयादी वनरा । पविदामिण य सिला संपुरुयाई घरद्वा ॥ १३७ ॥ ता तेसिं न अंतरंगुनियाच गिण्ड्यि बलेण । बहुए दबिणजाएण विकती इमे तत्थ ॥ १३० ॥ वागिति य अंतरं गुझिया । ते रयादी ववासी मणुया श्रकूरकम्माणो ॥ १३५ ॥ यवं कमेव (वं ) पुण तारिसदुरको मणुवंताबि । आहारपाएर हिया गहिया पीकाइ दुसहाए ॥ १४० ॥ पाणे धारंति कह दिया महासंकने तहारूवे । जा वच्चरमरिहत्थे चकिया नकिया सकम्मेहिं ॥ १४१ ॥ गोयम पुनवयकम्मवसा (परवसा ) बराया ते । जयवं मए समाणे तचेऽवि सुमती कई जाए? ॥ १४२ ॥ तत्त्व पतिावदायगे विखे धसे । गोयमा सतवारा सो, तदेव वहि ॥ १४३ ॥ 166 सप्ततिका. 11 02 11 Page #179 -------------------------------------------------------------------------- ________________ 166 विकुसाते, तर्ज कण्हत्तणं गए। तल॑ऽवि यंतरत्ते य, तत्तोऽवि डू वणप्फई ॥ १४४ ॥ ततो मजाईए, इमिजावं लहिस्साई । तवि पुढवीए, सुमई हु गमिस्साई ॥ १४५ ॥ त नरे कुठिते, तत्तोऽवि छु वाणमंतरो । गयजूहा हिवे तत्सो, मरिचं मेहुणत्तर (खातुरे) ॥ १४६ ॥ ततो वाणस्तं तं कासम स्विचं । माणुसत्तं तजे पत्तो, संजयत्तं तऽवि य ॥ १४७ ॥ नरो नमिति तत्तो, सत्सभार तनुंविं य । चरमोय हिमúमि, महामत्तं त ॥ १४० ॥ नारर्ड सत्तमाए य, तर्ज गोलो विस्साई । तर्जऽवि साणो य, तर्जुऽवि वणकोइलो ॥ १४९ ॥ विडु जखोयतं, महामनुत्तणं तनुं । तर्ज तंमुलमन्नुत्ते, सत्तमाए त त ( ग ) ई ॥ १५० ॥ रासो य त साणो, कि मिसंकुलगत्ततं । तऽवि दद्दुरत्तम्मि, तेलकार्य तर्ज गर्नु ॥ १५१ ॥ त कुंथू य जमरो तर्ज य चमर्ज मर्ज । तर्ज उद्देदियत्ताए, गर्छ दत्तो वणस्सई ॥ १५२ ॥ ततकासा चक्कित्थी रयणन्त्तये । नारजं तद् बडीप, जार्ज तसो करे ॥ १५३ ॥ पट्टणं मंमियं नाम, चवका य वहई । तग्गेदासन्नदेसम्मि, लिंबपत्तत्तणं गर्ज ॥ १५४ ॥ विमानो तो मणुश्रपंकु (क) गो। तनुं य ( द ) मगसम्म, सर्ज यू पुढवाइसु ॥ १५५ ॥ तो मम बालतवस्सी य तचऽषि य । अंतरतं वर्ड पत्तो ऽवि य पुरोहि ॥ १५६ ॥ तऽवि सत्तमं पत्तो, व गोणो व चद्धरो । माणुसचे तरं जाएं, चचित्ते सम्मदितिं ॥ १२३ ॥ 167 Page #180 -------------------------------------------------------------------------- ________________ नपदंश मप्ततिका. पुरुषो । पुषसंघयणी होणासमोनू गो (पसमायोजन 11 ४ ॥ जहोवा चक्कि परिन पढमे नरए ततो, तर्ज इन्जस्स नंदयो । त य समणो(णी)नून गोयसमणो नूनगो (पसमणो चुठ) तजे ॥१५॥ अणुप्तरसुरो तत्तो तर्ज चकहरो पुरषो । पुषसंघयणी होणं, निविगणो कामनोगन ॥ १५ए ।। जहोवा चक्कि, चरित्ताचरणं वरं । गोयमा सुमई सो य, गनिस्सइ परं पर्य ।। १६० ॥ तहा य जे इह जिस्कू, जिस्कुषी य गुणोत्तमा । पासमीणं पसंसार, कुजा तय संथवं ॥ १६१ ॥ अणुकुवाई वासिङ्गा, निएहगाण य जे इहिं । पविसिजा तदागारं, निएमाणं पयस्करं ॥ १६ ।। गंथसत्यं परविजा, तेर्सि तिवतवोगुणे । पसंसिका व पंमिच्चे नाणविन्नासजमे ।। १६३ ॥ सहामऊगए संते, सलाहिजा निरंतरं । परमादम्मिएK से, जाजा सुमई जहा ।। १६५ ॥ जयव सुमजीवेण, सम्मत्तमणुपाखियं । तदावि कहमुद्दामदुरकेहिं सो पत्रीमिले ॥ १६५ ॥ गोयमा खिंगियो जे य यग्गामविहिसंगा । केवलं देनमेवेर्सि सयर्स क्यपासणं ॥ १६६॥ तस्संसग्गी पसंसा य, वक्रियबो य संथवो। तस्सलावो य श्राखावो, चश्यबो हु सबहा ॥ १६७॥ तमेव निम्मियं तेण, वजिमय जं जिपागमे । कुसीलाएं पसंसाए, संघवेण य गोयमा ॥ १६० ॥ तम्हा फुस्सीखसंजोगो, न कायबो पयत्त । मुणीहि सावरहिंपि, मेहावीहिं सुनिलयं ॥ १६ए । जहा सुमश्णा खना, कपरंपरा । वन्नेऽवि हु खहिस्सति, तहा उस्सीखसंगिणो ॥ १७॥ नायखस्स व बंदेष, जयवं ते किं सुसाहुणो । कुसीला सुसजुत्तीए, बहवा जए निलयं ॥ १७ ॥ 168 10न्ध Page #181 -------------------------------------------------------------------------- ________________ गोयसार सहरस, होइ एवं वियद्धिमा । सवदत्ताए जेपो(णे)सो, सुसाबूण तवस्सिाएं ॥ १७॥ अवन्नवायं नासिज्जा, मुहरित्ताइ सघहा । परं तेए पहू नेमी, हरिवंससिरोमणी ॥ १७३ ॥ धम्मतित्थयरो बावीसमो निम्ममनिम्ममो । गएण वंदणाए, थायारंग वरागमं ॥ १७॥ सहाए पनवेमापो, माणोयहियकुब्जवो। दियो तत्थोवविधो य, पण मित्ता जिणुत्तमं ॥ १७५ ॥ वत्तीसं तत्थ श्रायारे, निइंसिर्जति सामिणा । तेसिमिकपि जो साइ, साडुणी वा विनिवयं ॥ १७६।। श्रकमिका अायारमनयरं पमाय । गारत्याहिं समे से एं, परूविता व अन्नदा ? ॥ १७७ ।। दुका श्रपतसंसारी, से दुणो पारगामिए । गोयमा जिरकुणा जेणाहिगं तु मुद्दणंतगं ॥ १५८ ।। जेण संगहियं तस्स, पंचमबयर्खरणं । इत्थीए अंगुबंगाझं, पलोश्त्ता सचरकुणा ॥ १७ए । सम्मं नासोश्यं तेण, बंजगुत्ती विरादिया । तबिराहणदोसेएं, एगदेसे जहा पमो ।। १०० ॥ दको दलोत्ति भनिजा, जग्गं सीलबयं तहा। नई जण सह्त्यणादिना तु पमिनाहिया ॥ ११ ॥ श्य तेणवयं जग्ग, सग्गं वा देश सिर्व । अणुग्गए वि सूरम्मि, जग्गठन्ति पयंपियं ॥ १२॥ तस्स बीयबयं न, क जह हुयासणा । श्रफासुगोदगेणं तु, जेणचीणि कुबुझिया ॥ १०३ ।। धोवियाणि तहा मग्गे, अविहीए य पश्चियं । बीयकायं च श्रक (क) तं, संघट्टिय वणस्सई ॥ १७ ॥ नेण चेलेचलेणं तु, न दुबालोश्यं तहा । विङ्कए फुसणं चेक, तहा फफफमकुणी ॥ १० ॥ 169 Page #182 -------------------------------------------------------------------------- ________________ ट्रसप्तति का. उपदेश॥ ५॥ CAMA अविहीपमिलेहाए, बाउका उदीरिख । विराहणारखेसोऽवि, गणित नहु माणसे ॥ १६॥ पढमं वयमेएण, जम्ग निम्गंथरूविणा । तच्नंगेणावि पंचावि, जग्गा जुग्गा महत्वया ॥ १७ ॥ तत्तो श्रागमजुत्तीए, एए नणु कुसीलया । साहुणो गोयमा वुत्ता, तत्वावगमवझिया ॥ १० ॥ तत्तो एएण श्रशेण, गोयमा पवियारिज । मस्ययाणि गिमाणि, सुसाटुजसंगमे ॥ १८॥ जयवं केण श्रेणं ? जेणं निसुण गोयमा । सुसाहू वा कुसलो वा, तश्यं नो जवंतरं ॥ १०॥ अश्कमिडा अहवा, साहू साइत्तमुत्तमं । साव सावगतं च, जहुत्तमणुपाखिया ।। ११ ॥ नो विराहिज साहु, साहू नो सावउँ तहा । नियं सावयधम्म च, स जवे सिधिनायणं ॥ १५ ॥ नवरं साधम्मो च, अश्च पुरणुच्चरो । कम्मरकयकरो बुत्तो, जगदसीहिं सबहा ।। १५३ ॥ जहोणावि पाविबा, साडू श्रमजवंतरे। श्वरकयं मोरकसुरकोहं, निराबाई निरामयं ॥ १ ॥ साययत्तेण सुभेण, देवत्तं माणुसत्तम् । परंपराइ मुस्कस्स, साहर्ग तं वियाहियं ॥ १५ ॥ तं सन्नई परित्तेप, ते पुणो निरवकार्य । सक्कायति नरा धीरा, दसनेयमणुत्तरं ॥ १६ ॥ उवासगाएं तह खरकपाणि, सहस्सरूवाणि सुए बुयाणि । जं सकई त खलु पाला , गयाश्यारं वयमायरेण ॥ १७॥ उप्पन्न नाश्खसावर्ड सो, कहिं पडू साह वीरनाहो । सुऐहि सो गोयम नेमिपासे, वएप पाडवगमा सिधे ॥१॥ परिसश्चा हुकुसीयसंगई,गईगया सिधिमऐगसो जहा। जिपागमुद्दिविही सबहा, रमेह जो साहुसुसीखसेवणे ॥रए। 170 ॥ ५ ॥ Page #183 -------------------------------------------------------------------------- ________________ :0+ 104 44 जमिरथ सस्सुत्पर्य पयंपियं, मए महामंदमई अपणो । तं सबसिकतविसारया नरा, पसन्नचित्तापविसोड्यंतु नो॥२०॥ ॥इति श्रीसुमतिनागिलचरितं श्रीमहानिशीथाऽद्धृतम् ॥ अथ कुमार्गसंसर्गजनानामतीवैहिकामुष्मिकखाजहानिमुपदर्शयन्नाहकुमग्गसंसग्गविलग्गबुद्धी, जो बुज्मई मुखमई न घिकी। तस्सव एसो परभो अक्षाहो, अंगीक जेण जणप्पवाहो ॥ २५॥ व्याख्या-कुत्सितो मार्गः कुमार्गस्तस्य संसर्गस्तत्र बिलग्ना मना बुधिर्मेधा यस्य स तथा यः पुमान् श्रन्यायवशंवदः। परोपदेशे श्रुतेऽपि बुध्यते जानीते मुग्धमतिर्मन्दमतिर्न हि तत्त्वं हितवार्ता तं फुर्मधर्म धिक् धिक् । स कुत्रापि न श्ला६ घ्यः । तन्मापि धिक् । तस्यैव एष परमः प्रकृष्टः श्रलालो महत्त्वराज्यलालादिहानिः । येनाङ्गीकृतः स्वीकृतः खोकप्रवाहो खोकानुकूखोऽन्यायमार्गः प्रतिश्रोतोमार्गस्तु पुष्कर एवेति तत्वं ॥ २४॥ अवार्ड सूरचन्मयोः कथानकमुपदर्यते पुरं जयपुरं नाम, तत्र शत्रुञ्जयो नृपः । दिपबहानघोरण्या, सिञ्चन् विश्वनरातखम् ॥१॥ सूरचकान्निधौ पुत्रौ, तस्यास्तां रूपशाखिनौ । बृहत्सुते ददौ यौवराज्यनियमिदापतिः॥२॥ गणितो न पदातित्वेऽपि चन्छः क्रोधनाक् ततः। जगामापरदेशीयजूमि रजपुरान्तिके ॥३॥ तज्यानतरुठायामाशिश्राय सुखेन सः। तावत्सुदर्शनं नाम, मुनिमीक्ष्य (निं वीक्ष्य) ननाम च॥५॥ १ पतकचौर्यकत्साव्यामानसधीरसौ । बम्वोच्चपदस्योऽपि, किमुच्चैयोति वै पयः ॥ ३ ॥ प्रक्षिप्तोऽयम्. 171 2%3054 Page #184 -------------------------------------------------------------------------- ________________ * उपदेश सप्ततित्र. ॥ ६॥ तधर्मदेशनासारसुधामापीय हर्षतः। नियम जीवहत्याया, जग्राह गुरुसादिकम् ॥ ५॥ कृतमन्सुरपि प्राणी, नूपादेशं विना मया । न हन्तव्य इति स्वान्ते, निश्चित्यैष पुरं गतः॥६॥ जयसेनमहीज स्तन सेवां व्यधादसौ । दक्षदाक्षिण्यवत्त्वेन, वचजोऽम्महशितुः॥७॥ चन्झोऽन्यदानाणि रा.कान्ते शाम्तेन चेतसा । कुजः पक्षीपतिर्वध्यस्त्वया योऽन्यैर्न साध्यते ॥ on श्रीगोब्रह्मशिशुमातवासीय पातकी नृशम् । प्रवन स निहन्तव्यः, सुप्तः सन् मत्कृताशया ॥ए॥ इत्युक्त जयसेनेन, सोऽजणन रणे विना । हन्म्यहं नियमोऽस्त्येष, मम निष्कपटात्मनः ॥१०॥ तषचाश्रवणालाजा, रञ्जितो नृशमात्मनि । स्थापयामास तं स्वाङ्गरक्षक क्षितिवासवः ॥ ११॥ प्रविवेशान्यदा नीमस्तस्करोऽङ्ग इवामयः। देशमध्ये ततश्चन्छः, क्षितिपाखनिदेशतः॥१॥ ससैन्यः सत्वरं तस्य, धावित्वा केटके हवात् । रुरोध जुर्गपन्थानं, सङ्कटे पातितस्तराम् ॥ १३ ॥ ततोऽन्यत्राणनिर्मुक्तस्तस्यैव शरणं ययौ । नमस्तेनापि सन्चके, वस्त्राद्यैः परिधापितः ॥१४॥ समानिन्ये स्वसार्थेन, प्रातृवत्कृतवत्सखः । प्रसादपात्रं भूपस्य, कृत्वा प्रैक्षिष्ट (प्रैषीच) तं गृहे ॥१५॥ पुत्रादयधिक मन्ये (मेने), राजा चन्दं प्रसन्नधी । सुखेन तस्थिवानेष, राजसेवावविदः ॥१६॥ श्तःकरण सुरेण, राज्यतृष्णानाऽधिकम् । विश्वस्तोऽवधि जूलर्ता, प्रविश्य क्षपदाक्षणे ॥१७॥ घातको यात्यसौ पसेवकैः पूत्कृते सति । स नश्यश्चौरव, धिक् धिक् कुष्कर्मकारिणम् ।। १०।। 172 ***ANXXX Page #185 -------------------------------------------------------------------------- ________________ तावत् कण्ठागतप्राणः, क्षितीशः प्रोचिवानदः । एष इति विज्ञेयः, प्रबुद्ध सुतचेष्टितम् ॥ १९॥ देशानिर्वासितः सोऽथ, जीवन्मुक्तश्च मत्रिनिः। रसपत्तनतश्चन्धमानाय्य नगरीजनाः॥२०॥ राज्ये निवेशयांचक्रुर्गौरवं गुणिनां न किम् । न जूमौ पतितं तिष्ठेत् , पुष्पं किंतु शिरः श्रयेत् ॥१॥ अथ शत्रुञ्जयो राजा, सुतोपरि समत्सरः। बनान्तश्चित्रको जज्ञे, पश्चत्वं प्राप्य तत्क्षणात् ॥ २॥ सनिः प्रचोधितोऽप्येष, सूरः पितरि वैरजा । स्वकृतं कोऽपि नो वेत्ति, परस्मिन् दोषकृतवेत् ॥ १३ ॥ ततः सूरः परित्राम्यन्नश्रान्त पितृपातकी। तमेव देशमायासीद्यत्रास्ते चित्रकः पिता ॥२४॥ तेनाकस्मात्समुत्थाय, दृष्टमात्रस्तनूनवः । पूर्वजन्मोत्यवरेण, कृपायापादितस्ततः ॥ २५॥ पुत्रः पञ्चत्वमासाद्य, निमोऽजूत पश्चिमध्यगः। मृगयां कुर्वता तेन, चित्रका प्रापितो मृतिम् ।। १६॥ पावप्येतो विपद्याथ, शूकरौ प्रबनूवतुः । युध्यमानौ मिथस्तौ तु, निर्वाणैर्निपातितौ ॥ २५ ॥ मृगत्वेऽयो समुत्पन्नी, परस्पर विरोधिनी । किरातः करुणाहीनीनौ ही तो निपातितौ ॥ २० ॥ ततो विपद्य कुत्रापि, करिपोती बनूवतुः । दन्तादन्ति युध्यमानावमर्षारुणितक्षणी ॥ २५ ॥ निर्वध्वा चन्धराकः, समानीयोपढौकिती । तत्रापि हि मिश्रः क्रोधात् युध्यतस्तौ (युध्येते ती) समुझतौ ॥३०॥ रक्षिती ती इस्तिपकैर्महाकष्टात् कथञ्चन । श्रश्री केवलतृत्तत्रागात्सुदर्शनसाधुराद ॥ ३१ ॥ तन्नमस्याचिकीभूपः, सावरोधः समेतवान् । श्रवणातिथिमानीय, देशनामष पृष्टवान् ॥ ३३ ॥ 173 Page #186 -------------------------------------------------------------------------- ________________ उपदेशकिमतयोमहावर, जगवन् करिणोण । पूर्ववृत्तान्तमाचष्ट, ततः स्पष्टगिरा प्रनुः ॥ ३३ ॥ मितिका. 1090 तदाकर्ण्य स्वकर्णाज्यामन्यापतिसंवरः । राज्य संस्थाप्य पुत्र स्वं, स्वयं दीदामुपाददे ॥ ३४॥ वर्धमानमहाक्रोधी, प्रपद्य मरणं गजी । जम्मतुः प्रथम श्वन्त्रमदंत्रासुखसंकुलम् ॥ ३५ ॥ तम्वा श्रीचन्धराजर्षिश्चिरं तीव्रतरं तपः । सिधिश्रीरमणो जझेऽनन्तसौख्यश्रियो गृहम् ॥ ३६ ।। कुमार्गसंसर्गपरा नरा ये, न धर्मतत्त्वप्रतिवोधनाजः । ते सूरवत्क्रूरतया प्रपन्नाः, स्युःखिनस्तीत्रकपायजाजः ॥ ३७॥ ॥ इति चन्द्रसूरदृष्टान्तः ॥ । श्रथ सांसारिकजीवानां कषायोदयवर्तिनां समापन्नमहादास्थ्यावस्थे गार्हस्थ्ये बसतां सतां न हि किञ्चित्सौख्यमास्त । *यदि च महापुःखलांमागार जबकारागार किंचिठ्ठास्ति तदा साधूनामेवेति दर्शयन्नाह बडीवकाए परिररिककणं, सम्मं च मि; सुपरिरिककएं । सिकंतअत्थं पुण सिरिककर्ण, सुही जई हो। जयम्मि नूणं ॥ २५ ॥ व्याख्या-षड् जीवनिकायान् कित्यम्नस्तेजोवायुवनस्पतित्रसरूपान् परि समन्ताजयित्वा पालयित्वा । श्रथ चट सम्यक्त्वं सम्यक्तत्त्वरूपं, मिथ्यात्वं तधिपरीत सुतरामतिशयेन परीक्ष्य सम्यग्विवेधनं कृत्वा । श्रय च सिधान्ता श्राप्तो- ८३ । कास्तेषामर्थ व्याख्यानरूपं टीकालाष्यनियुक्तिचूर्णिप्रतिपादितं पुनः शिक्षायित्वा समवबुध्य सुखी स्यानुरुविदितः प्रकारे-11 येतिनं निश्चितं जगति नापरः कश्चिदिति काव्यार्थः ॥ २५॥ एतदर्थोनावकं शाखदृष्टान्तमाह 174 जगति नापरः कश्चिदिति चर्णिमतिपादितं पुनः शतम्याग्विवेचनं कृत्वा । श्रय Page #187 -------------------------------------------------------------------------- ________________ श्रस्तीह जारत वर्षे, हर्षेणापूरिते (ध)नैः । शालिग्राम इति प्रामः, शालिनिष्पत्तिशाखितः॥१॥ अनाजूत क्षत्रियः शाखः, शालमानो गुणैर्निजैः । ग्राम्यखोकर्माननीयो, प्रामणी जेन सर्वदा ॥२॥ आसन्नसिधिकोऽप्येष, कुप्रामवसतेर्वशात् । घातकोऽजनि जन्तूनां निर्मन्तूनामविणात् ॥३॥ मृषावका परमव्यहो जोक्काऽन्यसुनुवाम् । लघुकर्माऽप्यसत्कर्मासक्तोऽजनि निरन्तरम् ॥ अन्यदा तेन पापप्रियातेन पुरात्मना ।प्रामादायान् वहिष्टः, पत्रीवासधारिया । लुटित्वा सर्वमप्यस्य, स्वमेकान्ते प्रगृह्य च । जघान खगपातेन, मघातां वेत्ति कोऽपि ना(नो).६॥ किश्चित्सध्यानयोगेन, स मृत्वा व्यन्तरोऽजनि । संस्मृत्य प्राग्नवं स्वीयमपश्यन्चालवैरिणम् ॥ मत्पुरस्तात् प्रयासैप, क पापात्मेति चिन्तयन् । तत्समीपमनुप्राप्तः, सुनिप्रमुवाच तम् ॥७॥ मां निहत्य क यासि त्वं, रे पुरात्मनई रुपा । त्वत्केटके विलग्नोऽस्मि, जस्मग्रह श्वाङ्गवान् ॥॥ इस्युदित्वा विवेशानमेतदीयं स राक्षसः । मुसहा वेदनामाशु, सर्वाङ्गेष्वस्य निर्ममे ॥ १० ॥ नरकादिकःखौघमसावनुलवस्ततः । स्वजनैहमानिन्ये, पापपुजैः पराजितः॥११॥ याक्रन्दाभिरं कुर्वन्नसातोदय:खितः । वैद्यानाहूय दत्वा स्वं, सगीनैर्दर्शितस्तदा ॥१॥ मशिमत्रोषधैर्नानाविधैः प्रगुणितैरपिन गुणोऽस्य मनाग्जक्के, दीनवृश्चिमुपेयुषः ॥ १३ ॥ भार्या प्रकिपरा नास, ने माता मन्यते वचः । पापि सरुमा गाई, भ्रातरोऽपि पराम्मुखाः ॥१४॥ 175 Page #188 -------------------------------------------------------------------------- ________________ उपदेश सप्ततित्र ॥ ०॥ सर्वः परिकरोऽप्यस्य, बैरिजावमुपेयिवान् । मुष्कर्मएयुदयं प्राप्से, न हि पावं शरीरिक्षाम् ॥ १५॥ सर्वः परिजनो वक्ति, योग धियते तदा । जायामहे वयं तर्हि, सुखिनः स पोति च ॥१६॥ देवो नवनवा वाघां, विधत्वेऽङ्गास्य पापिनः । पूचकार नृशं सोऽपि, जनश्रुतिकटुस्वरैः ॥१७॥ इतस्तत्प्राक्तनाचीशुजकोपशान्तितः। तस्मिन् ग्रामे तदीयौकापावं केवड्युपाययौ ॥१८॥ स्वाध्यायध्वनिमाकर्ण्य, गाउसहोराष्ट्र (ए) एसाधनामदचित्ते, चिन्तयामास शाखकः ॥ १॥ पृलाम्येतान् यदा गत्वा, तदैते सणावहाम् । काञ्चिविहां प्रयन्ति, यथाऽहं स्यां सुखी धुवम् ॥२०॥ विमृश्यैवं गुरूपान्ते, कश्चित्सोऽथ जग्मिवान् । वार्विनाजो नराः प्रायः, स्युर्देवगुरुसेविनः॥१॥ पप्रल स्वष्ठधीरेवं, स्वामिन् कश्चिन्निशाक्षणे क्षणोति तीक्ष्णशस्वैमोमत्राणं सर्ववमणि ॥१॥ गुरवः प्रोचुरेवं नोः, प्राकृतानां हि कर्मणाम् । वेदयित्वाऽस्ति वै मुक्तिरजुक्तानां पुनर्न हि ॥२३॥ तसेन तपसाऽश्रान्तमग्निनेवातिनिर्जरम् । दंदह्यन्तेऽअसा पुष्टकर्मोद्यत्तृपराशयः॥॥ पूर्व हत्याविधातारोऽनेकेऽपि परिनिर्वताः । ज्ञानक्रियातपाकष्टैरनुष्ठानैरनेकपा ॥१५॥ ततः सविनयं सोऽवक्, जघन्येनाष्टमं बिना । न नोकव्यं मया स्वामिन्नपरं चावधारय ॥२६॥ यदि कश्चित्समागत्य, वक्ता जो जोजनं कुरु । तदा चोदयेऽकृतं नापि, कारित प्रामुक स्वतः॥२७॥ १ याम्भवे हताः सत्त्वातत्त्वार्थविकलात्मना । त्वदा संजिना तेनागाधा बापाऽभवदृचम् ॥ २४ ॥ पक्षियोऽयम्. 176 1600 Page #189 -------------------------------------------------------------------------- ________________ यदि सो नविष्यामि, प्रजिष्याम्यई तदा । स्थाताऽस्मिन्न हि गाईस्थ्ये, नियमोऽस्त्येष मे तया ॥२॥ साम्प्रतं न हि शक्तोऽस्मि, व्रतादाने च पाखने । इत्थं निश्चयमादृत्य, शाखः स्वगृहमाययौ ॥ २९॥ तस्थुर्दिनत्रयं तत्र, गुरवो जाग्ययोगतः । कियत्यपि गते काखे, तत्तपस्याप्रजावतः ॥ ३० ॥ करुणापूर्णहृद्देवस्तं व्यमुश्वधराककम् । किमेतेनार्दितेन स्यात् , (फलमिति ) फवं चेति विमृश्य सः॥३१॥ ततः स पार्श्वमासाद्य, गुरोदीदामुपाददे । षट्कायरक्षाणे दक्षः, सम्यक्त्वाधिष्ठितात्मका ॥३॥ कृतोदग्रतपाः पापनिर्मूलनसमर्थधी । सिद्धान्तार्थावबोध्या च, क्रियायामुद्यतोऽनवत् ॥ ३३ ॥ अधीत्यैकादशाङ्गी स, गीतार्थोऽजूअरोगिरा । वैयावृत्यं च साधूनां, साधयन्न श्रमं गतः ॥ ३४॥ अनेका लब्धयस्तस्य, संपन्नास्तपसः श्रिया । गुर्वनुज्ञामुरीकृत्यैकाकिमतिमयाऽचरत् ॥ ३५ ॥ इस्तिनापूर्महोद्याने, तस्थौ प्रतिमया स्थिरः । तत्रस्थच्यन्तरेणास्योपसर्गाः प्रवितेनिरे ॥३६॥ मनःशुख्याधिसोढुं स, खनो मन्नः शमोदधौ । पकश्रेणिमारुह्य, केवलज्ञानमासदत् ॥ ३७ ।। महिमानमधो देवाश्चरस्य महाभुतम् । वन्दनार्थी समग्रोऽपि पौरखोकः समेतवान् ॥ ३०॥ केवड्यथो समाचख्यौ, स्वोदन्तं पर्षदः पुरः। दृग्योरोरुकर्माहमचाजनि सुखास्पदम् ॥ ३५॥ श्रहहीकाप्रजावेण, धर्माराधनयोगतः । तत्र धर्मे विधातव्यो, धीरधीभिः समुधमः॥४०॥ ॥ इति शासष्यन्तः॥ 177 Page #190 -------------------------------------------------------------------------- ________________ उपदेश मसहगता वहिबारत विषादा इत्ययुगीजाजावे नारोत्तात्मेति गाथार्थः ॥ अध सामाग्येन कषायपरिहारोपदेशमाह ५ सप्ततिका. इमे चोति जया कसाया, तया गया चित्चगया विसाया। पसंतजावं खुलाहिजा चित्तं, तत्तो नवे धम्मपदे थिरतं ॥६॥ व्याख्या-कषः कर्म संसारो या तख आयो खानो येन्यस्ते कषायाः क्रोधादयः । श्मे प्रत्यक्षोपलक्ष्यमाणाः । यदा यात. अात्मसहगता वहिमातगोखकन्यायेन, दूरीक्रियन्ते तदा गता एव निनेष्टा एव चित्तगता विपादाः पश्चात्ता-1 पादयः विपीदन्ति प्राधिन एनिरिति विषादा इत्य।। कपायानुगतः सत्व:प्रायो विषादजागेव स्यात ।यदा ते त्यक्तास्तदाssrमा समाधिमधिरूढ एव कारणानावे कायोजावः "बीजाजावे नाङ्करोत्पत्तिः" इति न्यायात । ततः कोपायला प्रशान्तला ख निश्चित बन्नेत चिर्स ततः शान्ततापन्ने चित्ते धर्मपथे स्थैर्य खतात्मेति गाथार्थः ॥२६॥ पतपरि (सेचनक) दृष्टाम्तमाहपगाए अमवीर महलयं हथिजूहमावसइ । जाए जाए कलहे जूदाहिवाई विणासेई॥१॥ एगाए हस्थिीर सगन्जयाए विचिंतियं चित्ते । मा मारिखान हा हिवण मह पुत्त नाम ॥२॥ ॥जए॥ जहा सरिता पयदोसेएव सपियमेश् पहे। पडावनिया नमिया मायाए अहह जिस ॥३॥ कालपपग्गे जहाहिवई जूहं पयार सा मिखिचे । पुणरवि पाला पामई वियतश्यदिणाण अंतरये ॥४॥ १ बीजाईए विरिवसणेऽवि पसंतु कूडकवडिचं । जे परहुआ सपुतं परिवार कागिणीमाले ॥ ॥ 178 Page #191 -------------------------------------------------------------------------- ________________ काजप पुषो मिखाई थी जाणे पायदोसिज्ञा।रिसिधासममेईए दिई सरणारिई रो॥५॥ तस्थायासी सीसंमि पूक्षयं सा धरिनु करुणाए । तेहिं दिशं गणं सा तत्थ सुर्य पसूक्षा य ॥ ६॥ ते तत्य विचमेसा समागया करिकुखस्स मम्मि । न हु केणवि विन्नाया इत्थीणमहो महामाया ॥ ७ ॥ वकृतो गयकखहो सिसूहि सकिं स तावसाण वणं । सिंच मुंमादम जरिय जणं गिरिनई ॥७॥ तन्नाम सेचण्ठति जायमुहामधाम समजू । मारित्तु जूहनाई जूदाहिवई सर्य जाउँ ॥ए॥ रोसेण तेण शरिष सविई आल्यो सारखी दि कावि मेवे काही करपित्ति चिंतिता ॥१०॥ ततो रुसिया फखफुलपाशिणो ताबसा गया पास । सेणियनिवस्स साइंति इस्थिषो तस्स तुतंतं ॥ ११ ॥ एगो परकणवतो अस्थि महंता (तो) वणम्मि गंधगढ । सेयणसि पसिनो त स गंतूण पूर्वेष ॥ १३॥ निग्गहिकणाणी बको आशाखखंजदेसम्मि । घागंतूर्ण रिसियो जति शकमुश्चयवाई ॥१३॥ सोमीरया गया तुह गयराय झ्याणिमेत्य कह बयो । अविष्यतरुषो फखमेयमुन खा संपन ॥ १४ ॥ सोलापमेयमशरोसनिकतरो करिबरो तयं खेले । चम्मूखिकण ताणं स पिच्छ धाविड सहसा ॥ १५॥ ते दहदिसि पण जीव घेत्तूण तो गर्छ र । स ग जग्गो बासमवयसको पुरवि खपेणं ॥ १६ ॥ पुषरवि ग ससिनो राया तं इत्थिरायमाणे । सो देवयाबहिमियदेहो छहिं पहुंजे ॥१७॥ एबाट संकमा नदु बहिस्सं मणम्मिश्य मुषिन् । अपषिसुरीप जाधाविय तुह पुत्र दंत ॥१०॥ 179 Page #192 -------------------------------------------------------------------------- ________________ सतविकत्र. उपदेश- (सतन्तं ) संत सेयम अपरं रोसमासु परिहरिसु । अप्पाषं दमसु सयं विवर्ष परकयं कह सहसि P श्य माकर गिराए सयमेवाखापखंजमधीणो। श्रागंतूण गइंदो थिरयं पत्तो गिरिंदो॥२०॥ ॥एका इति सेचनकदृष्टान्तः॥ अंथ यौवनधनधान्यकुटुम्बकदम्बकाद्यनित्यतामुजावयन्नास्यातिधणं च धन्नं च बहुप्पयारं, कुटुं (दु) वमेयंपि धुवं असारं । ' जाणितु धम्म कुरु सववार, जर्ज सहिता लहु पुरकपारं ॥२७॥ व्याख्या-धनं रूप्यहाटकनापकादि, धान्यं गोधूमयवशाझ्यादि चतुर्विशतिधा, कुटुम्बमप्येतातपुत्रकखत्रात्मजाघासनदेशवर्ति, ध्रुवं निश्चितमसारं निःसारमेवास्ति, यदा तत्त्वधिया पर्याखोच्यते प्रायः सर्वोऽपि जनः स्वार्थवशादेवामीमिवदिति चिन्त्यं । एवं ज्ञात्वाऽईभम कुरु रे जीवेत्यनुत्तमपि सम्बोधनपदमूह्य, सर्ववारं सर्वकालं, यतो यस्मात लघु शी पु:खाना पारं फुःखपारमिति काव्यार्थः॥१७॥ शत्रार्थे श्रीज्ञाताधर्मकयाख्यातं थावचापुत्रकथानक प्रस्तूयतेअस्थि सुरक्षाविसए विसए सुपसस्थतिस्थजत्ताए । वत्ताएवि हु पार्य महुरुखावी जणो जत्थ ॥१॥ तमिणीतोयं तित्थं तंबोखं तारस्पतरुणी । तोयरेमा तवषीय के रयणाण जत्य इमं ॥२॥युग्मम् ॥ १सतचम्. २ मतः परम्. 180 ए.॥ Page #193 -------------------------------------------------------------------------- ________________ तत्थ पुरी धारवई वणमज्के सिंधुवारवारवई। धवखियघरवारवई वारवहूसारवारवई ।। ३ ।। विलसंतवामवोहा सन्नागा सुरवणा सुतोया य । जिण्दुसिरीइ समेया सविडुमा अणमिसगणा ॥४॥ सद्दीवुऔषमई अश्चनपुरकाणप्रिया । जा तु जलहिवसुहातुबा अश्दीदवाइ(हवा ॥ ५॥ त्रिनिर्विशेषकम् र तत्यस्थि सत्यवाही साहीएधणोहर जियजाबोहा । यावच्चाश्यनामा पश्मरणे तस्सु जाउँ ॥६॥ अश्स्स हसोयवसा तीए न सुयाजिहाणमिह वियं । तो थावच्चापुत्तोत्ति विस्सु श्रजणि जएमके ॥ ७ ॥ उदणजुधाएसमए विवाहिने सो महाधिइए । इजाणं कुमरीन रूवसिरीहसियश्चमरी ॥७॥ सममेस ताहि विलसनोगे पुन्नोवक्षग्नसंजोगे । न गयंपि मुष कावं जह देवो देवलोगम्मि ॥५॥ तत्थन्नया समे जिए दिएब पावतिमिरहो । सुरककरो जबजणंजोरुहवपसंझरासीए ॥१०॥ तच्चरणपएमएत्थं सयं हरी हरसि तजे चविष्ट । अमेऽवि सेसेिपावणो पुण तदणुवत्तीए ॥११॥ विहियंगचंगसिंगारसंगयं पुरजणं तर्ज दउँ । पुछा नियपमिहारं यावच्चापुत्त तत्तो ॥ १२॥ कत्थेस जाइ लो सपमोर्ड सब पहे मिखिळ । सबथवि अरकखि लसिउँदारोरुनेवत्यो ॥ १३ ॥ सो साह नेमिजिणागमणं तन्नमपहेलमेसोऽवि । आरुहिय रहं तुरियं सपरियणो पस्थिळे कुमरो ॥ १५ ॥ जत्तीय पहूं वंदिय आएंदियमाणसो सुपर पहुणो । वाणिं बहुगुणवाणिं महरसुहासारणिसमाणि ॥ १५॥ तहिं रज करइ निवो कन्हो मोरो गुणेहिं परमेसो । साइयसंमत्तधरो जो बारसमो जिणो भावी ॥ ६॥ प्रक्षिप्तोऽयम् . 181 * हुप. १६ Page #194 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका MAR अत्यासह शिवसुरक्षाशी तो पुष्ट संसारासारत्तं परिजाविय नुवणजाणुनेमिगिरा । तत्वं चरित्तधम्म परिचिंतिय अत्तको चिचे ॥१६॥ संबेगरंगरसिद्ध पदुमेसो विनवे विषएप । जयवमहं नवजी वयं गहिस्सं सुयरहस्सं ॥१७॥ भायरमायुवित्ता त परमण व सुश्मं । एयम्मि धम्मको तुमए सोण होय ॥ १०॥ अपमा कायवो न दुदायको कयावि श्रवयासो। विसयाण महाविससोयराण चिरसेवियाए अहो ॥१५॥ अंजमविलंवमेसो श्रागंतूर्ण जण विण्यपुर्व । दिकं सिवसुरककए सामिसगासे गहिस्सामि ॥२०॥ नयणंसुवारिधारापसरहोरत्थलं सुसिंचंती । ससिणेहमणा जपणी तो बुला सबलवला ॥२१॥ वछ (बलस्सविदिखा उरकावहघोरकष्णुणा । सुहलालसस्स तुद्द तह अश्व खलु मुक्करा होही ॥२२॥ कह में मुयसि सुनिरचित्तो होर्ड हयासयापन्नं । घरभिव एगत्थं न मणं मह वा तुह विरहे ॥ २३ ॥ रमणीया रमणी बत्तीसेमा सुदढपिम्मा । अहह कह चंदरहिया रयीन व जविरसंति ॥२५॥ पुर्व जं किंधि कयं सुकंयं तेणुत्तमा इमे पसा । मोगा मुसहजोगा अगुरुद्दामसोहग्गा ॥२५॥ हुँजसु इत्थेवविले एए हत्यागए गुणोवेयं । वायरसु दाणधर्म सम्मं करुणं कुणसु जीवे ॥१६॥ वहिहिचा निवर्स पढा जुबाजरे अश्कते । साहिल मुस्कमग्गं पञ्चङ गहिय निरवकं ॥२७॥ तो तं पर सो जंप पइकणं तुट्टए अणिचमिएँ । जुन्नवरुष था किकाइ को तत्य पमिबंधो ॥ २८ ॥ जह यवतमजखिजखं तहेव खलु जीवियवयमसारं । रोगा मुहसंजोगा बहवे तत्थंतरायजरा ॥ २॥ 182 Page #195 -------------------------------------------------------------------------- ________________ एमाइ पमिउत्तरक्यणेहिं मुणिय निच्चखं तणुयं । अणुमन्नइ दिरककए श्रावच्चा कहवि ममा(डा)ए ।। ३०॥ सर्वपि पुत्तवत्तं तत्तो सा कह विएडयो गंतुं । बचाई चामराई जायइ दिरकामहिमकले ॥३१॥ पुरिसुत्तमो पयंपश् सो धन्नो सुकयपुन्न तह य । तारुझेऽवि मणुन्ने एरिस निस्संगया जस्स ॥ ३ ॥ निच(चिंता होसु तुमं सेहिणि तञ्चरणगहणमहिमाणं । अहमेव महामबरपुबमलवं करिस्सामि ।। ३३ ॥ तम्मंद(दि)रमि गंतुं जणदणो बागर इमं वकं । अणुहवसु बढ जोए रणुवसे (चरो) नणु चरित्तजरो ॥ ३४ ॥ पमिलत्तर हरिं सो जोगा रोगाउरा सुपभिकूला । तह निन्तरजयसंका कयाचिन दु जलाए मग्छ ॥ ३५॥ मह छत्तलायाए तुह वसंतस्स जो नये कत्थ । न हु नश्दहजलमज्ने दवग्गिदाहो दहश देहं ।। ३६ ॥ जर पुण जीऽसि तुम सा मह दंसेहि तं जयं तुरियं । जेण निवारिता तं निब्जयजावं तुम नेमि ॥ ३७॥ श्य हरिणा संलते थावच्चापुत्त तमरकाई । जइ एवं देव तया जरभरणजयाई वारेहि ॥ ३० ॥ पडा सिलाइ अहं नोए विलसामि निन्न हो । तो कहा तस्स कन्दो न चकवट्टी य तित्थयरा ।। ३ए । जरमरणा जयाई जेई सक्का जर्ज श्महि जयं । सयलंपि दु विनमिक तं को वारे वीरोऽवि ॥४०॥ सर्व कम्माहीणं सुदामुई तह जरा य मचू य । तो उसवइ कुमारो सामिय कम्माई वाई ॥४१॥ उम्मूखिस्स मूखा श्य निलयमस्स मुलिय सिरिकतो । तुघ्मणो सुख सुमं सिझन तुह वंबियं एयं ॥५॥ श्य सुपसंसित्तु इमं मैद(दिरमागच अप्पडो विश्हू । सयपम्मि पुरे कारइ पम्हणुग्योसणं गाई ॥३॥ 183 Page #196 -------------------------------------------------------------------------- ________________ चपदेश सप्ततिा . ॥ २ ॥ % "विरचिचो यावश्चापुचो पत्तो अनंगवेरम्गं । पमिवलाइ पखवां कम्ममहासेखसिरवा ॥ श्रन्नोऽवि कोवि धन्नो जइ. तस्सत्यमि मिख दिकत्वं । राया तस्स कुकुंच पाखिस्स गरुश्रवठहो ॥४५॥ राया व रायमंती सो सजीवन श्रद्धा मुरकथी। श्रानिय घोसण्यं पुरिससहस्सं मिलियमासु ॥ ४६॥ एएसि पषामहूसवं कारवेइ नरनाहो । बह थावच्चापुत्तो समं सहस्सेण पवळे ॥४॥ पडुपासम्मि श्रहीया पदसपुत्री सुधेवकालेष । किमगम्ममहो मेहाजुयाण गुरुजत्तिरत्ताण ॥४॥ सो चेव साहुवग्गो तप्परिवारम्मि गविन पद्धपा । संपावियसूरिपळ सो बिहर भूमिवलयम्मि ॥ ४ए । सेखगपुरम्मि पत्तो कमेण तन्नाइसेखगनरिंदं । सयपंचसचिवसहियं उवएसेहिं कुण सई ॥५०॥ धम्म पयासमायो नाणोवग पपध्मयमाणो । ततो सूरी सोगंधियाइ नयरीइ संपत्तो ॥ ११ ॥ हस्लुप्फलिउँ खोजे सपमोजे तप्पयाण नमणत्वं । नीहरइ नयरिमका धवलमहामहमालुव ॥ ५३॥ कोकहलि चखि तं पिवित्चा सुदंसणो सिधी । मिष्ठादिचीवि दु तं पणम लोयाणुवित्तीए ॥ ५३ ॥ तो तीसे परिसाए सरसाए मेहमडुरसगिराए । उवश्स सूरिरार्ज धर्म कहलाणसुहजण्यं ॥ २४॥ जो जो जवा सघायर वंह जइ सिवाणं । तो सुकयझाएपळणं निवणं सेवेह पाययणं ॥ ५५॥ तं पुण मुणह सुसाई साई निस्सीमसमदमगुणेहिं । जस्सेवाइ गुणोड़ा घणसित्तवणोष वति ॥ ५६ ॥ साडूणमुवासण्या विषयाउत्तेहिं किकए जेहिं । रयणचयमेएहिं निकाइ साहीपयं घणियं ॥ ५ ॥ 184 4 ॥ २॥ EX Page #197 -------------------------------------------------------------------------- ________________ सिटी सुणितु तुच्छ कहर त तुम्ह केरिसो जयवं । धम्मो किंमूलो तो जण गुरू विषयमूलुत्ति ॥ ५ ॥ विएड हा नवे सो सुसाइदिए य सडविण य । श्राश्क्षे बारसवय बीथम्मि महबया पंच ॥ ५ ॥ तुम्ह सुदंसण धम्मो किंमूलो वक्रर त सोऽवि। श्रम्ह पुण सोयमूर्ख तं सो(मो)रकफलं तले सिग्धं ॥ ६॥ तं पश् अरकाश् गुरू जीवहिंसातिबदोसेहिं । कह सुनाइ नणु जीवो रत्तेए व रत्तरत्तपको ।। ६१ ॥ श्ममाइझिय सम्म सिही पमिबोहमाग कत्ति । बारसवयाई गिएडा दमणमूखाई पाखे ॥६॥ तत्तो कमेए निसुयं सुएण लोयाए वयषमाताए । विप्पमिवन्नो श्रन्नो मह धम्मा सुदंसबर्ड ॥ ६३ ।। तो तत्थ मऊ जुत्तं गमणं धमएं च सादिका५ । कारिय अल्धिारियमह निव(य)धम्म निश्चलं देमि ॥ ६ ॥ एवं वीमंसित्ता सहस्सपरिवायगन्नि (सु) सिग्धं । सोगंधियापुरीए आगन्ना ताबसावसहे ।। ६५ ।। नंगाणि तत्थ मोतुं परिहियरतंबरो ससीसेहिं । सम्झि सुदंसएगिहं पविङ सुकु रुख्मणो ।। ६६ ॥ इंतमिणं स निरस्किय नो अन्नु नो समुहबई । जो जत्तो सुधिरत्तो न सो तदागमणरंगियो ॥ ६ ॥ संचि तुसिपीन पीई न दु वंदणापवित्तिं । आनासि सुएणं तो तेण पुरहिएणेवं ॥ ६॥ जो नो सुदंसहा तुममित मं दामिघ्मणुयव । श्रन्नुतो नत्तिं कुणंत श्रज किं जायं ॥ ६ए । नो वंदसि नो पुछसि कस्मेरिसविणयमूलधम्मर । जाऽसि त तेणं अन्नुचिता समुनविन ॥ ७० ॥ इंहो देवाणुप्पिय अरिघ्नेमिस्स जगवर्ट सीसो । सिरिथावच्चापुत्तयनामो अणगारसीसमणी ॥ ११॥ 195 Page #198 -------------------------------------------------------------------------- ________________ उपदेश %* सप्ततिका. ॥ ३॥ % % % %% नीलासोलाणे गणे अश्फासुए गिने अस्थि । तप्पासे विषयलो धम्मो करीक रम्मो ॥३॥ तत्तो सुढे वयासी वच्चामो णं सुदंसणा अम्हे । तुइ धम्मायरियंतियमापुवामो सुपसिणाई॥३॥ जश् मह पुछापभिनत्तराई दाउं जया न सको सो। अहिं हेकाहिं निरुत्तरं तो करिस्तमहं ॥४॥ सावससहस्सजुत्तो तत्तो सह सिलिणा सुन चलिई । पत्तो उजाणवर्णि थावश्चासुयमिएं जण ॥१५॥ जत्ता जवणिकंपिय अबाबाहं पहुं जयंत जण । तह फासुयं विहारं तुम्ह सुर्ड अस्कए सूरि॥१६॥ नंते का सा जत्ता ? थावच्चापुत्तले तमाश्सइ। जो सुय निसुषसु जं नाणदसणाईहिँ जोएहिं ॥१७॥ मह जागाजा साह मिलनहिनाय ? तयपि सुण । तं जवणिज विहं पन्नतं तस्सरूवमिएं ॥१०॥ इंदियजवणिक जो नोइंदियजवणिज(य)जश्क तु । तं कह कहसु बढुं मह जो सुय सम्म निसामेह ॥ ७॥ सोईदिया पंचवि ज मह नशु इदियाइं ताणि यजं । वसवचीणि तहा निरुवढ्याई तं करण्जवणि ॥७॥ किं नोदियजवणिकयं च सपि पजणेमि तुगत थई । जं कोहमाणमायालोहा खीणा य वसंता ॥१॥ नो छदयति हो सुय नोइंदियनामयं तयं मुणसु । कह पुण बाबाई । सं मह सम्म पयासेसु ॥ ५॥ जं मह वाश्यवित्तियरोगायकेहिं संजमाईहिनदु पीमिबार देई तं शबाबाहमवधेहि ॥ ३ ॥ फासुयविहारमह कहसुजं खु उकाणदेउखाईसु । इस्थिपसुपंकवक्रियवसहीसु य पीढफलगाई ॥ ॥ सिबासंथाराई गिरिहत्ता अन्नजपपरेहिंतो। विहरामिजं सया सुय सुरकसु त फासुयविहारं ॥५॥ 196 % % % 1% Page #199 -------------------------------------------------------------------------- ________________ 156 पुण पुवा सन्मयो गुणोयहिं तवनिहिं स सूरीखारिसरमा किसे पारदा माजपया अहवा? ॥६॥ जरकावि बजरकावि य दुविहा ते तं कहं खु संघमा । जाणगमणो बियाणसु सरिसत्रया ते मुहाऽनिहिया॥ श मित्तयसरिसबया अन्ने पुण हुँति धन्नसरिसवया । श्राश्ना तिविहा ते वुत्ता अवधारसु मापम्मि || | सहजाया तह सहवलिया य तह पंसुकीखिया चेव । ते समषाण अजरका जे पुण धमेसु सरिसवथा ॥ए। विहा पक्षता ते सत्येहिं परिपया तदियरे य । जे पुण असत्यपरिणय बजरकया ते दु समपाएं ॥ ए.॥ जे सत्थपरिणया से चुदा मुया फासुया शफासुयगा । जे पुण अफासुगा ते साहूणमजरकया नलिया ॥१॥ जे फासुया इमे पुण मुहा अहो जाइचा अजाश्यगा । जे पुण अजाश्या ते अजरकणिका सुसाहूणे ॥३॥ जे जाझ्या बुहा ते इहेसणिका अणेसणिका य । जे पुष श्रसणिजा ते दु अजरका जईण सुया ॥ ३ ॥ जे नणु इहेसणिखा तेऽवि बुहा सध्या अखया य । जे य अखझा ते न दु नरकणजोग्गा मुणीप सुया ॥ए। जे खधा जिरकार ते निग्गंधाण जरकणिका य । एएए हेलपा सुय सरिसवया जरकश्यपरका । एए॥ एवं इत्य कुखत्याधि हु जाणियबा हा य ते नणिया । इत्यिकुखत्था तह घनकुखत्थया ते समाश्का ॥ ए६॥ इत्यिकुखत्या निविदा कुसकमा तह कुखस्स माऊ य । कुखवहुया नेयवा धनकुखत्था य पुषिव ॥ ए॥ पुख सो सुई पन्नासइ कश्ययारा पषिया मासा । ते ति तिजेया जो यावच्चापुच रसइ॥ए॥ ते सुहस काखमासा तहत्यमासा य एमासा य । तत्याश्मा छुवाखसजेया सर्म समरकाया ॥ एए॥ 187 - KHARA Page #200 -------------------------------------------------------------------------- ________________ सष्ठतिच. उपदेश ॥९ ॥ सावपळ श्रासादं जाव अजस्का श्मे समुलविया । विहा य अत्यमासा सुवक्षमासा य रुप्पस्व ॥ १०॥ ते मासा य अजस्का पनयमासा व पुषमिव नेया। एगे व ज्वे जयवं ! अस्कए अथए व जवं। ॥ १०१।। जयवमवध्यिरूवे ? श्रलेगलूए व एगनूए वा जावि जविए व नूए ? सुया श्रगे व एगे या।। १०३ ॥ अहमेव वेऽपि तिगं जा बयपमऐगयजविएऽवि । से केपण अहो जाव एगेव अहमेव ॥१०३ ॥ दवघ्याइ एगे मुवे अहं नाबदसणविईए। तह अस्कए य अधय श्रवभिएवावि अहमेव ॥ १०४॥ उवयोगविजीर याज्ञा शिजुसिरिरिपरि दिन्नेहिं तोसिन सो सुन हियए ॥१०५॥ के रिसया एयमई निस्सीमा चरिमा य एयस्स । जश् किन एस गुरू ता किं नणु सुरतरू मिलिउ ॥ १०६॥ - किं एस मुत्तिमंतो सिरिंकतो श्रह धुंडप्पई वादि । श्रवा चउरो चनराणुत्ति चिंत्तित्तु श्य चित्ते ॥१०॥ विन्नव गुरुं पमिबुपमाणसो सो य सोयपरिचत्तो। जयवं तुईतिएऽहं सह परिवायगसहस्सेण ॥१०॥ निरवळी पवळ गिपिहाडमि(नामि विरमिलं) मिला । सल्बासयाण जम्हा अविसंवायत्तणं वयणे ॥ १० ॥ म (न) पमा कायबो श्रमेयंम्मि झ्य गुरू जए। तो सो अईव मुल सु सु जह रसासवणे ॥११॥ प्पल कुलिंगिविंग दिकं करकीकरे सपरियषो । अह सो अहिगयसुत्तो तत्तोवगढ़ नियपयंमि ॥ १११ ॥ संताविङ गुरुहिं सयं च ते साहुसइससंजुत्ता । पुमरगिरिमारुहि मासमुववसिय सिद्धि गया ॥११॥ अद मुयसूरी दूरीकयफायपूरनरितिमिरोहो । सूरुष दिसते परिवोदित्ता जबियपनमे ।। ११३।। 188 ए ॥ Page #201 -------------------------------------------------------------------------- ________________ सुचिरं विहरिय महिमंगल म्म मुणिवरसाएपिरि । मिद्धिमिरी वरिल चकित सिरिबिमल गिरिसिइरे ॥११४॥ ३ श्री थावच्चानन्दनस्येति वृत्तं चेतःशुद्ध्या धर्मबुद्ध्या विमृश्य । संसारस्यासानावं विदित्वा चारित्राघ्वस्थैर्यमङ्गीकुरुध्वम् ॥ ११५ ॥ ॥ इति श्री थावञ्चात्मजचरित्रम् ॥ विषयाणामशाश्वतत्वं तेषु प्रतिबन्धप्रतिषेधं (च) प्ररूपयन्नाह - सासए विसएस सको, जो मुक्कई मिठपड़े को । सो चंद रककए दहिका, चिंतामणिं कायकए गमिया ॥ २८ ॥ व्याख्या - अशाश्वतेषु स्वपकाजाविषु विपयाः शब्दरूपरसगन्धस्पर्शाख्याः प्रतीतास्तेषु सक्रः सावधानः सन् यः प्रातरः पुमान् मुह्यति मोहं प्राप्नोति । मिथ्यापथेऽतत्त्वमार्गे । अनार्यः (चारात् हेयधर्मेन्यः यातः) पापादित्यार्थः तद्विपरीतस्त्वनार्थ इत्यर्थः । यस्तु दीक्षितः सन् विपय व्यासक्तमनाः स्यात्स कीटविज्ञेयस्तदाह--- चन्दनं श्रीखणमं रक्षाकृते जस्मकृतं दहेत् । श्रय च चिन्तामणि काकोडायनार्थ का संग्रहार्थं वा गमयेत्रित्रस्यदिति तात्पयार्थः ॥ २८ ॥ तथा विजय प्रीशितानेकश्रावकं श्रीलापुत्र चरित्रमुदाय्यते (हियते ) - पन्निवविर जई पमाई हबिक जो माई । सो परजवम्मि सो इत्य जात आहरणं ॥ इत्थेव जरवासे वसंतपुरनामधिजनयरम्मि । तत्थासि अगिसम्मो विप्पो सप्पोव रोसिलो ॥ २ ॥ १ ॥ 1809 Page #202 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥ ५॥ अविराणं विराएं नायागुणाण सो य पासम्मि। अंगीकरे दिरके सिरक पुण खहा सुत्तस्स ॥३॥ तन्नारियावि तन्नेहलारिया सारिया व महुरफुणी । जश्णीण पायमूले जाया जणी गुणुझणी ॥४॥ जह जह तम्मुहकमलं (कमल) व पखोयए स रागवसा । अणुसरि(वि)या पुर्व तह तह सो सर सुरयाई ॥ सा साहुलीण मज्जे चितीवि दु सकतनिधासु । करचरणे परकालश् टास मलमंगसंलग्गं ॥ ६॥ सफा नहु जाश्मयं तबाया साहुणी खु सपमाया । तमणासोश्य उकयं ते दोऽवि य मरणसमयम्मि ॥ ७॥ एसएमणुपाखिचा वेमालियनिकरत्तमावन्ना । तसो चवित्तु इत्येव पसिझे जारहे वासे ॥ ७॥ नयरम्मि इखावधानामे अजिरामसीशलारामे । धणकोमीहिं पगलो इन्नो नामेण वरसिही॥ए॥ गुणधारिणी सुरूवा दश्या तस्सस्थि धारिणी नाम | ताणं पुण नस्थि सुई सुळेच जो वंसवएसके ॥१०॥ तत्येव श्खादेवी नाम सुरी सप्पजावपन्जारा । सपमोया पुरखोया तं बहुमन्नंति श्रञ्चति ॥११॥ इन्नेव सिडिया वह नंदणसंपतिमीहमाणेण । माणेष वकिए एवं उवज़ाश्य तीए॥१३॥ अ मह होही पुचो तोऽहं सकतत्सर्ड य जत्ताए । श्रागम्म मणजिराम तुह नाममिमस्स गविसं ॥ १३ ॥ सो माइसमुखिजीवो इत्तो तप्पणश्मीए फुजीए । पुत्तत्तेशुप्पलो धन्नो पुनोदयस्स वसा ॥ १४ ॥ वह सब सो पसूट पसत्यवेक्षाश्मम्मदेखाए । विहियं वझावणयं तकम्मे सिक्षिणा गरुचं ॥१५॥ १ प्रशासकावामनबा महेलया. 130 5 ॥ ५॥ Page #203 -------------------------------------------------------------------------- ________________ पारसविषसे पत्ते नाममिखापुत्ससि से दिसं। जं जह जधियं हुक्का तहेव नणु तं जो कुता ॥ १६ ॥ बतच कखाहिं ससिब पियदसणो स संजाऊँ । पार्य नरा सयुन्ना सबहिबातीह सबेहिं ॥१७॥ पिचाश्जाश्मयदोसदूसिया तप्पिया य जा पुर्व । संजाया नमवसे पुत्ती सोहग्गरूविना ॥ १०॥ संपत्ते तारुके तरुणजाणविमोहणे गुणावासे । सा तह तदेव नच्च जह रुवाइ सयखलोयाणं ॥१५॥ नच्चंती गायती अन्नया सरयमाससमयम्मि । दिशा सिसुिएणं नमी गुणाएं कुमी सा य ॥२०॥ अणुवमरूवसिरीप तीए दिन सिन्तिणु सो । तह मोहिउँ जहा सो न दिमिग्गा उसरई ॥२१॥ विनाणचनरिमाए सुचंगिमाए तदंगरूवस्स । अद्भजिट जिले सो मारेण दढप्पहारेहिं ॥२॥ रोगो सुविप्पाउंगो यपिसायग्गहो सुनिग्गर्छ । सहिंतोपि हं सुजाउँ मयणम्मा ॥ १३ ॥ पिछ चीहिं जहा जहा महामोहमयएसंजएणिं । तह तह तितिं न खद नीरेण महातिसाबुब ॥२४॥ श्रलं पाणं न्हाणं गाएं दाणं तहेय सम्माणं । विम्हरियं तस्स मछे तज्काणं धर पुण एगं ॥ २५॥ विस्समसेस पस्सइ तम्मयमेवेस रागरत्तमणो । न बह रई मणागं निकालदेसम्मि जद मीणो ॥२६॥ मुका कुखमनाया जाया खडा सुदूरमेयस्स । वम्महवाही बुद्धिं गउँ हुयासुब वणगहणे ॥२७॥ नो विवेगदीवो जीवो जेणेस पावतमपूरे । निवम्झ नडु धरणियले रयपीए वा विदेसम्मि ॥ १० ॥ तचो स श्वापुचो तत्तो कामग्गिणा छदग्गेण । चंदपरसोवखेवोवमं पश्यं श्ममकासी ॥ ३९॥ 191 Page #204 -------------------------------------------------------------------------- ________________ 50 । उपदेश सप्ततिका. गए६ ॥ *** जइ एये नमहियं अहं विवाहित नष्पर्ग मुहियं । सुहियं न करेमि अहो दहेमि तो देहमग्गीए ॥ ३०॥ तो मित्तेहिं स नीठ नी गेहे सिमुख करेण । कहमवि पुरकेणेसो संचि गमा दोहाई ॥ ३१ ॥ तो जणएणाचा इन एयस्स निययतणुवस्स । चिंतालरुव दीसा हीएमणो कहमयं विमणो ।। ३ ॥ चक्कुत्तिजुत्ति तम्मणस्स नावं सुगूढमवि मुणिलं । विवायवयएसोहेहि गरुअमोइहि मित्तुबारें ॥ ३३ ॥ तेहिं तस्स सरूवे कहिएऽवहिएण तो श्मो पिलणा । उमविय कह नवया पार धम्मियविरुद्धं ॥ ३ ॥ किमु इजकुलुप्पन्ना कन्ना खायन्नख्वगुणपुन्ना । न दु संति इत्य खोए जे एस असग्गहो गहिजे ॥ ३५ ॥ श्रारुहिचं धवलद्रं मड्डाए को पमेश खड्डाए । पिच्चा पीयूसरसं को पियई कंजियं कुहियं ॥ ३६॥ जा संपार हत्यी को चन्मय रासहम्मि ता चमि । जुत्ताजुत्तं जाणसु अणे मा घिई धरसु ॥३७॥ तदसम्गहमानिय माया जाया व इरकनरखिन्ना । अनीणा तप्पासं सुयमेवं जाणिजमादत्ता ॥ ३७ ।। रे बच सक्षमश्णा मयणारजावमागएणावि । न दु लकामायाहरं खु कम्मवि कायचं ॥ ३ ॥ नवणंसुवारिधारानरेण दिययस्थाचं खु सिंचंती। विलव लव गिराए कहं कलंक कुले देसि ? ॥४॥ परणेसु कनयाणं सर्य सर्व श्रन्नमिन्जकुखनूयं । तं नणु कवड्डयाए को कोमि परिचयसि ॥४१॥ जाहिं सह हसियनासियोसोवि हु दोसपोसमावह। असुश्त्याणवि तासिं घिद्धी संबंधमहिवससि ॥ ४५ ॥ १ सजामदानाशकम् . ** ॥ ६॥ 192 Page #205 -------------------------------------------------------------------------- ________________ मिनार जय जाच अंगजा जा सको अवाकाम्मि । ता जणणीएमवमो पटणीजूठ जाम्मि धुर्ष ॥ ४३ ।। कहमुप्पहम्मि वचसि रचसि नीयंगणंगसंगम्मि। तुममेगो मह पुत्तो कत्तो मह माणसे सुखं ।। ४४ ॥ नियनंदणघणसमए अंबरबरविरायमाशी गऊंति सच्चाणे अंबा कार्यविणीख ॥ १५॥ नियपुत्तरायारालीयणपुस्सहनिदाइविया । रंति उहज़रेणं जगणीन सिमिणी उच॥ ४६॥ श्रम्ह कुलमेरुसलो सन्चार्ज सीयलो य संजाई । एगेण नंदणे तुमए नंदवणे णुब ।। ४७॥ जो बहुएहिं महोरहसएहिं नवजाइएहिं विविहेहिं । पत्तोऽसि तुमं पुत्तय सो श्रम्ह परम्मुद्दो होसि ॥४॥ में मन्नसु अवमन्नसु मा मायरमायरेण विलबंति । मह उवरि घरसु करुणं सरणं मह कहसु को श्रनो ? | Ek इच्चाश्माइलबएसामयसित्तोऽवि तस्स कामग्गी । नडु उसममावन्नो श्रहिययरं जविसमाढत्तो ।। ५० ॥ जो माय ताय निसुबह उवएस देह मोरनमा मा । जाणामि सबमेयं श्रदयं तुम्हाण जलवियं ॥ २१ ॥ शपिरम्मि तम्मि य इखासुए नियसुए निरासंकं । मोणमवलंबिलं ते विया जहा चित्तमंसिदिया ।। ५३॥ नो मायामि पियरन नायर मुहियरपि गति । कामाउरा मणमा इहपरलोएसु जयजीओ ।। ३ ।। तो अवगणिट एसो तणंव सषेण सयणबग्गेण । चिंतामणीवि कक्करतुदो मन्निकए जा नो ॥ ४ ॥ श्रह न(थ)वजन्मिय माणं नाएं विनाएकाएकोसझं । सो मग तं बालं रंकुछ सदन्नपथ) कन्नं ॥ ५५ ॥ १ मवन्तीत्यध्याहार्यम्, 193 Page #206 -------------------------------------------------------------------------- ________________ उपदंश ॥ ७॥ तत्तणुनारसमाणं कंचणमप्पे सो सरागमको । तहवि नका तं बाखं न दिति चिंतामणीतु ॥ ५६॥ सप्ततिका. तो वक्रारति तमिलासुयं जया तुज्क कक्रमेईए । तो थम्ह मिलसु सत्थे कलंकसक पमुत्तूणं ॥ ५७॥ तत्तो स ती रत्तो मिखि नमपेमयम्मि सिरकेइ । सबाऽवि कला विडायरियान सीसुब ॥ ५ ॥ नविहीकोसळले जाए तं उर्वति नणु नझया। अनेसु बहुयदई कारेमो जेण पाणिगह ॥ ५५ ॥ मनियमिणमेएणवि तदंगसंसग्गवालसत्तेण । हिमश्ग णे गणे नट्टकुखं सुरु पयमंतो॥६॥ यह रिछिमंतमवणीनाई वेनायमम्मि( में नि)सामित्ता । नम्पेमएण सधि समाग सिस्सुिले ॥ ६॥ आया तो रन्ना पिरकणयनिरस्कायमणेए । सबेऽवि नमा तो खद् ते पत्ता रायवाणे ॥ ६ ॥ अमुगदिण कायचं नह तुम्हेहिं श्रम्हपश्चरकं । श्य आश्ना रना हिज तुम य ते जाया ॥ ६३ ॥ तेहि समीकयमवणीयक्ष खवंतीह न दु जहा चरणा । एगो महापमाणो वसो आरोविज तत्थ ।। ६५ ॥ तस्सोवरिक्षनागे गरुयं कवितु तस्संते । दो कीलगा च निहया तजेखानंदगो चमि ॥६५॥ एगत्य करे गहियं खग्गं तह खेमयं तदन्नम्मि । सहिद्दपाउया निहिया चल जुयसम्मि ॥६६॥ - विजी अनिमुहाणि य तहग्गज अनिमुहाणि सग सत्त । दिनाणि तेण चठदस करणाणि मुसिप्पकतिपण ॥६॥5 ॥ करकमी करणंमी दिने बिदमि पाउनासके। अपवेसिंसु स कीले किमसज्कं साहसघराणं ॥६॥ तबहकर्ष विष्ठिय अतुबमछेरमुबह खोटश्रकारह दिसाफझमुखविंदो मिहो एवं ॥६॥ 194 Page #207 -------------------------------------------------------------------------- ________________ सोऽवि जणो चिंतइ जइ पुइईसो पाए दाणं । पढम तो नणु जुर्स श्रम्हेऽवि तर्ज पश्ठामो ॥ ३०॥ ततासत्तमणो श्रह राया जण नो मए सम्म । दिनामयमेयं पुणरवि ता मज्क दंसेसु ॥ ११ ॥ सबो वितरकवयणो सब्जजणो मोणमासिन कत्ति । जकिर निवो पयंप तं सच्चं श्रखियमिद सेर्स ॥ १२॥ मुझो धम्मि सुझो इलाम पुषवि मंझए नई । पुर्वच अपुबयरं नायाविहकरावाहिकुसलो । ७२॥ तहविन दिन्नं दाएं सम्माष वाऽपि मिनाहेण । तो जान जवा एसो राड पसुप्पा ॥ ४ ॥ ईहतो तदेहप्पमिवायं नूमिवासवो पार्य । अकारसुतीयवारं नट्टयमियरोऽवि धणयो ।। ७५ ॥ तत्तो निवो पयंपा तं पइ नचं चञ्चधारमवि । दसेसु जहमणिछियरिधि तुह देमि धरानव ॥ ६ ॥ तस्स कक्षातोयणफुललोयणो तो जणो जण रायं । निरनिकरुणप्पा तुम जर्ज देसि नो दाणं ॥ ५ ॥ कवम्कुमीए वम्महरससंजीवणमणोहरजमीए । लुखोऽसि नणु नमीए खयो अम्हहिं नणु सामि ॥ ७ ॥ नम्नुहियालाजत्थी सासु पुणवि वंसमारुहित । इत्यंतरम्मि एसो पिचर अबीहिं अलरियं ॥ ७ ॥ • कणजमाखश्चंगी नयणसिरीहसियवरकुरंगी। रूवेष सुचंगी मुहससिजुन्हासरंगी ॥०॥ सोवनाहरणा नेचरसद्देण मुहरचरणा । पदृसुयधरणा मयणरसासितकरणार्ड ॥१॥ पीवरथोरपणी रयणुबालयमियसिरुवरिमणी । तरुणी बहुगुणी सिंगाररसिकसरिणी ॥७॥ १ स्थूल 195 Page #208 -------------------------------------------------------------------------- ________________ ! उपदेश ॥ ए८ ॥ पाती मिरासपामोयगाईहिं । दिघार्ज सुदुविदिषा दाल दिंती सीए ॥ ७३ ॥ तहवि न गिरइंति बहुं मुहुं मुहुं न य मुहं पलोयंति । जश्णो इरियासमिया नीरागा एसएासत्ता ॥ ८४ ॥ सवियारासुविवियार माणसा साणो इमे धन्ना । मणयं न रागखेसो जेसिं न उस श्रीसु ॥ ८५ ॥ श्व्अयं पुणो अधन्नो नमीविमोहेण विनमि निविमं । नहं करेमि पुराउं पुरपदुणो इत्यिोस्स ॥ ८६ ॥ अजसो भए न गणित इणि य कुलकमो कुसंगेण । धिदी मं न मुझे बुद्धी जस्सेरिसी जाया ॥ ८१ ॥ इंसुले कुले मे लग्गो मसिकुच मद्दाम लियो । एएए डरायारावरणेणं निंद विक्रेण ॥ ८८ ॥ को मम्मुहं पलोय खोजे सोलदएण किएड्यरं । जो धन्नो कयपुन्नो तहा श्रवन्नोदया जीरू ॥ ६५ ॥ सो सोऽवि कार्ड जार्ज कुकम्मदोसेश । जेण नमी सुकुमी विठु समीदिया जोतुं ॥ ४० ॥ मम पुत्रमहो मतोऽधि नियो नमी जो सत्तो । सुबसु बसुवि सुंदरीसु रुवेण संतीसु ॥ ७१ ॥ जस्सागुरोगा संजोगा सयण मित्तवग्गरस । सोऽवि श्रहो ! सुमो पईए नीयनारीए ॥ ९२ ॥ नारी हिँन के नकिया चकिया जे गोरखंमि इत्य जए । तेऽवि हु घसति प्रकिया मोहमहापाला || ९३ ।। धणजुबदरणेणं रिजूचा जा समम्गलोयस्स । सा नरित्ति कदं न जलिया सत्रे वियदेहिं ॥ ९४ ॥ एए पुण कयपुन्ना समग्गसत्तेमु धरियकारया । समतण मणी हिरक्षा समणा छत्तमकुलुप्पन्ना || ए५ ॥ १ न अरिरिति 196 सष्ठ विका. ॥ ए ॥ Page #209 -------------------------------------------------------------------------- ________________ जे अंगणापसंगा विरया निच्च रया तवोकम्मे । चंञमदल देदे धारिति कति जीवदयं ॥ ए६ ॥ खंता दंता संता दिता धम्मोवएसमुवसंता । एर्सि सलाहणियां परियं लोए कयरियं ॥ ७॥ जइ एरिसो अहं पुण होमि कयाऽवि दु पसंतमुहखेसो । तो नरजर्म सहवं करेमि नणु अन्नहा विखं ॥ १० ॥ श्वदीमसलो पदोलालगाझीपो घोरंधयारमके दीवुडोष्ट अहो जा ॥॥ कमुपम्मि महुरसा अणब्जनहमंगला घणवुडी । मुग्गयगेहम्मि अहो समाग सेयगयरा ॥ १० ॥ अमयं विसं व जायं दवानलो सीयखत्तमावन्नो । एरिसपरिणामो हिययम्मेयस्स विष्फुरि ॥११॥ एएसिं साहूणं जा किरिया सा मएऽवि सीकरिया । संसारो य असारो दिशो दिची निवणाए ॥ १० ॥ पुषनवन्नासा ववसार्ड तस्स जावचारित्ते । संपन्नो कह धन्नो न खहइ सुकयस्स संजोगं ॥ १३ ॥ तरकणमेव स्कीणे अवसाणेण सोहणेएस्स । घाश्यकम्मच के संपन्नं केवलं नाणं ॥ १०४ ।। वसम्मम्मि हावि दुचमि पनि गुणेहिं न मणागं 1 समसन्तुमित्तजोगो इखासु जयन जगमकं ॥ १०॥ बह नमहियाऽवि महीवश्यो चित्तं वियाणिय स्खणेण । चिंतऽ धिरत्थु श्रीजम्मं मे रझ्यघणकर्म ॥ १०६ ।। तववि नवतारुमं पुन्नं लायझनिम्मलजलेण । पत्तं पावणं जणाण पण कम्मबंधयरं ॥ १०॥ निम्नग्गसेहराए सोहग्ग मे धिरज रूवं च । सिसुिन जस्स वसा पत्तो नीयत्तमवियप्पं ॥१०॥ १खीकृता. 197 Page #210 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥ अझो पुण अन्नावरियचित्तो महीबई एसो। सरिकलाइ मज्छुबरि रतो तदणवखाणि अहं ॥१०॥ कजची नणु खोई न वक्षदो कोऽधि कस्सवि श्हधि । सदिखीण अविसया विसया विसमा विसानि ॥ ११०॥ एएहिं पत्तं तत्तं न मुगामि किंपि धम्मस्स । अहमम्मि (म्हि ) श्रहम्मपरा सुत्ता मोहस्स निदाए ॥ १११ ।। सुहलावणं गयाए नऊंगयाए सइंदियजयाए । निजियमोहमयाए केवखवोही समुसि ॥११॥ तत्तो नरिंदलना सझा नचंतकोउहम्मि । तवासीणा श्रासी वाहसंमाषमुश्यमणा ॥ ११३ ।। सावि वियाणिय रायं नमिणीए नवरि धरियश्रणुरायं । दिलिवियाराहिं विचिंति एवमाढत्ता ॥११॥ चावसमतुझमहो मणस्स एयस्स विसयसजास्स । रायं श्रवा रकं सर्वपि विमंत्रए कामो ॥ ११ ॥ कन्जेस रायइंसो काईव वराश्या कह (कहि) णु एसा । रुच्चर एईए घिची तं कामचरियं ॥ ११६॥ कोस रायसीहो नन्नमरिउगयधमायामोवो। हीण कुखायारपरा कसा जंबुतुक्षा ॥ ११ ॥ को कम्मेहि न नमिल अगियविनाणनाणविजोऽवि । एयस्स को णु दोसो विवसियमेयं खु कम्मायं ॥ ११०॥ इंदो वा चंदो वा बंजो रुद्दो मुकुंद खंदो वा । संसारे सबजिया वसीकया मोहराएण ॥११॥ विसयासता सत्ता मुहिया सुहिया पुणो विरत्तमणा । श्य सुहनावपनावियचित्ताए रायकताए ॥ १०॥ तकाखमेव केवलमुजालमुप्पन्नमुभयममोइं । विष्फुरिय सुहकाणं मुहजावेणं महागरुथं ॥११॥ १ अन्यायोपरिकृतचितः. 198 ***% ॥ए । Page #211 -------------------------------------------------------------------------- ________________ H ATRA *% * * * ** %**** घह सोविए पुदईसो पुरखोयं जापिड विरत्तमाएं । एवं मम्मि काय विकायग्गीव निप्पइ ॥१२॥ रडामवर्क खु मं कोसनमतुझसखतुझं मे । जाई मई य हीणा दीपायारो जङ जा ॥ १३ ॥ खोएहिं सरिकर्ड तह सुखसोहि मुक्कमलाई । मक विवेयवियारा घणुव वारण खलु नका ॥ १२॥ सवाणोनही जलेहिं अग्गीय जहिंधणेहि य धणेहिं । श्रप्पा तहा न तुस्सा जुत्तेहिंदि रिजोएहिं ॥१५५ ।। जीए सेवारसिउँ वसि नरूपेमयम्मि इब्नसुने । कुखमुकित्ता विमलं तीए पुण ही अहं खुको ॥ ११६ ॥ दीवे जहा पयंगो मज्जे जासस्स जइ महामयरो। तह निवमिऽमि अयं नमी कजाम्मि जवकूवे ॥१२॥ श्य सोहणम्मि काणे वटुंतो जावर्ड जश्व नियो । आरुहिय खवगसेणि केवखवली सो वरिट ॥ १२ ॥ तसिं नापधराएं चलन्दमवि नियमवचिदेवेहिं । विहिया केवलिमहिमा समप्पिङ साहुवेसोय ॥१३॥ अहह अहो अहरियं पस्सह रागरोसदोसिक्षा । चठरोऽवि चउरमणों जाया वेरग्गरंगिक्षा ।। १३०॥ सर्वेऽवि पणमिया ते सुरेदि खयरेहिं नायरजणेहिं । कंचएपलमारूदा सोईता रायइंसुख ॥ १३१॥ शह य श्वासुयनाणी माणी मण्यपि नेव मणमज्के । अधरियजूयचरिय निययं कहिलं समाढत्तो ॥ १३ ॥ पुषजवेऽहं समापो श्रासी वासीइ चंदणे तुक्षो। नजाऽपि दु पचनासका जाया सुनिम्माया ॥ १३३ ॥ तं पिठंतस्स सया रागो मह माणसे समुसि । तमणासोश्य सम्म संपत्ते जीवियतेऽवि ॥ १३४॥ घेमापियदेव पच्चो सा साहुणीवि खलु तसो । जाश्मउम्मचमई संपला सोयधम्मरया ॥ १३५॥ L-AE % 199 Page #212 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१०॥ तमपाठो फुम एरिसर्वसुन्जवा नही जाया। श्रयं पुष सिमिसुङ एईए उरि नेडियो ॥ १३६ ॥ पुषनवन्नासार्ड सुगंणिकोऽवि चेव निवसंतो। नरपेयम्मि हिरिद अहह महाकम्मगरुश्चत्तं ॥ १३ ॥ अवोऽवि दोसखेसो घम्मे भईयार य जो खम्गो । अपमिकतो सो होइ गरुनदुखहरिखान ॥ १३ ॥ जं जण कयं कम तमवस्समिभस्स एश नणु उदयं । नुत्तम्मि जोयणम्मी जग्गारो पायको होइ॥१३ए॥ तथयणामयपाणा घणा जणा तरकणाच पमिबुखा । किं जखहरवुचीए तुनि दुखदइ वपराई ॥ १४ ॥ निवियनकम्मा धम्मारामं सयावि सिंचंता । बाउयमणुपूरिता पनरोऽवि दु नाषिणो बहते ॥ १४ ॥ संपत्ता मुरकसुई दुई न जत्थस्थि खेसमितमि । सिमा नापसमिशा विति सुई सयाकालं ॥ १४॥ जै पुण बहुस्सुयत्तं बर्द्ध मायाइ गारवेणऽहवा । नाखोयंतश्यारे कह ते सिवसाहगा इंति ॥ १४३ ॥ जे पुरष निस्सझमणा गुरूण पुरले कहित्तु नियदोसे । ते बाराहगनाव सहिऊण सिर्व गमिस्संति ॥ १४॥ सो सम्गे चमिन उहावि नमियाइ रागनमिऽवि । पमि न बुग्गय स इसापुत्तो मुणी जयठ ॥ १४५ ॥ विसयविरत्तो हो मिठापहमुजिक पहे खग्गो। सो श्रको निरवो सासु चंदणिजो च ॥१६॥ पवित्रमेयं परियं मुणिता, श्वासुयस्सुत्तमसंवरस्स । गयाझ्यारं जिरायधम्म, कुषंतु पावंतु सिवस्स सम्म ॥१४॥ ॥ इति श्वापुत्रचरित्रं संपूर्णम् ॥ 200 दर 4 . 1 Page #213 -------------------------------------------------------------------------- ________________ **+ SARKAXXX**** अथ विशुधश्राक्षाचारप्रकटनपर काव्यमाहप्रया जिणाणं सगुरूण तेवर्ष, धम्मस्कराणं सवर्ण वियारणं । तवोविदाएं तह दानदापणं, सुसावयाणं बहपुन्नजायणं ॥ए। व्याख्या-पूजनं पूजाऽष्टनेदा सप्तदशनेदा तथैकविंशतिधा सिद्धान्तप्रतिपादिता व्यजावजेदन्निन्ना वा कार्या श्रीजिनानां रागोषजेवणां । तथा सुष्टु तत्त्वमार्ग गृणन्तीति सुगुरवस्तेषां सेवनं पर्युपासनं । यथा श्रीउत्तराध्ययनेपक्कं"श्रनुजाएं अंजलिकरणं तदेवासणदायणं । गुरुजत्ति नावसुरसूसाविण एस वियाहि ॥१॥" इत्यादिगुरुसेवाक्रमः स्वीकार्यः। तथा धर्ममयान्यक्षराणि धर्माक्षराणि तेषां श्रवणं निरन्तरं कार्य, सुगुरुसेवायाः फलमेतदेव, एवं कुर्वतां श्राव. कत्वं यथार्थ स्यादिति हेतोः । तथा श्रवणस्यैतत्फलं यत्तत्त्वानां विचारणं, विचार क्रियमाणे बुधिगुणाः प्रापुर्नवन्ति । ते तद्यथा-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ १॥" इति । तथा तपसो कादशजेदस्य विधानं । तथा दानदापनं दीयते यत्तद्दानं स्वयं दानं अन्यस्माघा दापनं । एतत्सष्ठकं कृतं सत् सप्तश्वनादत्रातिनिवृत्तिकारकं स्यात् सुश्रावकाणां तथा प्रचुरपुण्यप्राग्जारजाजनं भवेदिति संहितार्थः । न्यासाबस्तु दृष्टान्तेन्यः कथयिष्यत इत्यर्थः॥ श्रय प्रथमतोऽईदचर्चाविषये धनदकथा लिख्यतेप्रयाति दूरे दुरितं समस्तं, भवेत्करस्थायि सुख प्रशस्तम्। निकेतनं संपदवङ्करोति, वपुः शिवनीः स्ववशं तनोति ॥१॥ 201 Page #214 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ॥१०॥ करः कथञ्चिन्न कषिर्छनोति, न धर्मबल्लीमयशः सुनोति । पूजाविधानाक्रगदीश्वरस्य, पदयाननसुरासुरस्य॥॥युग्मम् पुरी मनांझा प्रविजात्ययोध्या, जव्यावती यत्र सुखप्रबोध्या।इन्याः स्फुरद्दानपयःप्रवाहाः, किं प्रावृषेण्या श्व वारिवाहाः॥३॥ श्रीरामनामा पुरि तत्र राजा, कलाकलापेन नवः स राजा श्रेष्ठी धनाध्यो धनदोऽस्ति तत्र, श्रीदोपमोऽनहपरमापवित्रः॥४॥ चत्वार एतस्य सुताः प्रवीणा, जाताः कुटाचारविधौ धुरीणाः। अन्येधुरन्तर्धनदेन शिष्टं, श्रेष्ठिप्रधानेन पुनर्विमृष्टम् ॥ ५ ॥ महाबलान्दोदितकेतुकल्पं, स्यादस्थिर राज्यरमाद्यनरूपम् । अतीव लोख वे जीधिस्य, स्थायौप दुर्दवत्सुदिव्यम्॥६॥ |पाधोजिनीपत्रपत्समान, मानुष्यक कल्पतरूपमानम् । सर्वेऽपि जोगाः क्षणलगुरास्ते, पुण्यार्जनं जीवितसारमास्ते ॥७॥ स्वयं विमृश्यत्यमुना विहारः, नीतीर्थनेतुः प्रहतान्धकारः। श्रिया जितोद्दाममधिमानः, प्रकारितःप्रोच्चनगोपमानः॥णा ततः परं नूरिधनःप्रतिष्ठा, निर्मापिता पुण्यगणाखधिष्ठा । श्रीतीर्थकृद्विम्बकदम्बकस्य, स्पष्टोत्सवैष्टितमो निरस्य ॥ श्रेष्ठ धन्यदा पूर्वजवान्तरायप्रोदामकर्मोदयतो विमायः। बनून निःशेषनिर्वियुक्तः, पद्माकरो वा कमबैर्विमुक्तः ॥१०॥ स्वनिधनत्वादयतां विमुच्य,श्रेष्ठीपुरी धर्ममतिःस रुच्यः। कृत्वा स्थिति तत्पुरपार्श्ववतिग्रामे म निर्वाहविर्षिक्तिति॥११॥ पुनः पुनस्तस्य पुरस्य यातायातेन वृत्तिं कृतवान् प्रमाता।कियन्तमप्येष किख स्वकालं, दौःस्थ्यादतिकामितवान् विशाखम् १२ अयेकदाऽऽयातमवेक्ष्य धुर्य, श्रीमच्चतुर्मासकपर्व वर्यम् । सुतैः स्वकीयः सममाप सारां, पुरीमयोध्यामवनाबुदाराम् ॥१३॥ स्वचैत्यसोपानखताधिरूढः, स यावदास्ते मतिमानमूढः। चतुःसरा मालिकयाऽस्य मासा, पूजाकृतेऽदायि तदा रसाला॥१॥ पुष्पैः समन्यर्च्य जिनाधिनाथ, विनिर्मितोद्दामतमम्प्रमाथम् । चित्ते पुनः प्राप निजे प्रमोद, केकीव दृष्ट्वा गगने पयोदम्॥१५॥ 202 R ॥१०॥ Page #215 -------------------------------------------------------------------------- ________________ रात्री समागत्य गुरोः समीपेऽयतः स्थितोऽथायमसीव नीपे। एकान्तमालोक्य निनिन्द मुस्सा, स्वरोरजावं सुगुरोः पुरस्थः१६। आकर्षकारी गुरुचिः प्रदत्तः, कपर्दियक्षस्य तदातिवित्तः । परोपकारप्रविधानददैमन्त्रोऽस्य धर्माध्वनि बचकहः ॥१७॥ चतुर्दशीनिश्यच संगतायां, कादम्बिनीङ्गकुलासितायाम्।बाराधयामास तमेव मन्त्रं, स यामयुग्मापगमे स्वतन्त्रम् ॥१॥ मन्त्रमनावण कपर्दनामा, यो बव प्रकटः सधापा । तं श्रेष्ठिनं पाह चतुःसरस्य, माध्यस्य देवार्चनयोजितस्य ॥१५॥ त्वयार्जितं पुण्यफवं यदाय, तद्देहि में श्रेधिवरानिवार्यम् । तदोक्कमेतेन ददे शरण्यं, कस्यापि नैकस्य सुमस्य पुण्यम् ॥१०॥ तदीयधर्मादतिरञ्जितेन, श्रीभडिनाशाचरणाश्रितन तुष्टेन यो दयां विधाय, साधर्मिकत्वं हृदये निधाय ॥१॥ याविष्कृताः स्वर्णता विशालाश्चत्वार उच्चाः कलशा रसाखाचतुर्ष कोपेषु महाखयस्यामुण्यार्कनिम्बोदयवत्प्रशस्या कृत्वंत्यदृश्यत्वमवाप यता, प्रज्ञाप्य चैतनदाय दक्षः। श्रथ प्रजाते स्वगृहं जगाम, श्रेष्ठी प्रमोदातिशयाजिरामः ॥१३॥ स्वधर्मनिन्दाकरणोद्यतन्यस्तदा निजेन्यो धनदः सुतेभ्यः । तदर्पयामास रयादगएवं, यक्षप्रदत्तं सकलं हिरण्यम् ॥२॥ पितुः समीपावनखातुं, विपत्पयःपूरनिफ्धसेतुम् । थापच्चच संशतिविमुक्तचित्तास्तेऽपीइ जावाः परिबन्धविज्ञाः॥५॥ । ततः परं याचकदत्तदाना, अईन्मताराधनसावधानाः । पूजाविधि तीर्थकृतां सृजन्तः, संघस्य जति परिकहपयन्तः ॥१६॥ मनावकाः पुण्यपथस्य सन्तः, सुतास्तदीयाः कृपयोक्षसन्तः। तत्रैव पुर्या शशिमएमसानं, चक्रुः परेषामपि चोधिखानम् ॥२७॥ ॥ इति पूजाविषये धनदकया ॥ अब सरोः सेवाफलमुनीर्यते।सरोः सेवाहखोकपरखोकायसार्थसाधिनी स्यादिति अत्रार्षेनीनमिचिनमिझातमातन्यते 203 Page #216 -------------------------------------------------------------------------- ________________ छपदंश- श्रीशवजजिनदीक्षादाने नामिविनमी कलमहाकवराजतनुजौ न तीर यासतां पयादागत्य राज्यश्रीनारात्रिखाको सप्ततिका. स्वीकृतव्रतमपि श्रीयुगादीशमुपासामासतुः। तदनन्तरमनयोः किमनूदित्याह॥१.शा नमिविनमीण जयाणं नागिंदो विजादाण वेयड्के । उत्तर दाहिल सेही सद्धी पन्नास नयराई ॥११ अस्या अर्थः कथानके दर्यतेश्रीशषजानतिहेतोः पन्नगपतिरन्यदा धरणनामा । अायादायासपरौ नमिविनमी कीदृशौ च तदा ॥१॥ कायोत्सर्गस्थस्य मनोः शुनोदयकृतः समौनस्य । पदयोरने पायबटकं दत्त्वा कुसुमपुञ्जम् ॥ ॥ प्रदिप्य ततो नत्वाऽजूतामिति । नित्यमेव तौ स्वामिन् । अस्मन्यमपि हि नागं प्रयच कुरु माऽन्तरं नियतम् ॥३॥श्राकण्यं तदत प्रतुरधुना वत्सते-- तिनिःसङ्गः । न किमपि देयं पार्षे कथं मुधा याचना क्रियते॥४॥शोच्य न किञ्चिदपि जो याच्यं जरताघदीक्ष्यते वस्तु। अनुतनुजूः स तु राजा पुनरावां वाचिकौ पुत्रौ ।। ५॥ नान्यं समाश्रयेवदि दानावसरे तु नागतावावाम् ।कार्यवशारगती| जातौ दाताऽयमेवाथ ॥ ६॥ इत्युक्ते सति तान्यामज्यासपरेण नर्तृसेवाया: । धरणेन्छणावादि प्रसन्नचित्तोऽस्म्यहं युव योः॥ ॥ स्वामिन्यतीव जत्या परिचर्या निष्फला प्रनोः किं स्यात् ।। सेवा सुरदुमस्य प्रदायिनी चिन्तितापानाम् । Mu॥ युषयोर्ददामि विद्या अनवद्याः पालसिझयः स्फीताः । ग्राह्यास्ता हि जवन्यामनुजीवियां जिनेन्नस्य ॥ ए॥ | ॥१०॥ १ मगवत्समीपे. 284 Page #217 -------------------------------------------------------------------------- ________________ उप० १८ श्राददान्मुदाऽष्टचत्वारिंशत्साहस्रिका महाविद्याः । श्रनाता विषद्भिस्तामु चतमः स्फुरधिद्याः ॥ १० ॥ प्रथमा गौर्यथ गान्धारी प्रज्ञप्ती सरोहिणी ख्याताः । गलत यूयं विद्यासमृद्धिमाजस्तकं शैखम् ॥ ११ ॥ स्वजनं प्रयोज्य तात्रिनश्वरं सर्वमपि हि कुर्वाताम् । वैतान्यशैलशीर्ष श्रेण्योः सद्दक्षिणोत्तरयोः ॥ १२ ॥ षष्टिपुरात्युत्तरदिशि पञ्चाशद्दक्षिणाह्नयश्रेण्याम् । विनिवेश्य कुरुत राज्यं समादिदेशेति जोगीन्द्रः ॥ १३ ॥ जिनचैत्यानां च जिनानां च तथा चरमदेहिनां अधिनाम् । कार्यालयकृतामथ पराजविष्यन्ति येऽत्यधमाः ॥ १४ ॥ बलवत्तया नजोगाः परवनिताबुन्धमानसा ये च । मोदयन्ति तान कुशिष्यानिव विद्याः सर्वया सद्यः ॥ १५ ॥ प्रकटितनिश्चल शिष्या (क्षा) मित्यहिनेतुः प्रशस्तिमालिख्य । तौ तत्प्रसत्तिमुदितावानम्य युगादिजिनराजम् ॥ १६ ॥ वन्दित्वा चाहीशं विमानमाधाय पुष्पकाजिख्यम् । श्रारुह्य तदतिरम्यं कचमहाकचयोः प्रदर्श्य पुनः ॥ १७ ॥ श्रीमयुगादिसद्गुरुसेवोरुफखं निवेद्य जरतस्य । श्रादाय स्वजनजनं सर्व गत्वा च वैताढ्ये ॥ १८ ॥ श्रेण्युत्तरदक्षिणयोः संस्थाप्य पुराणि चातिरम्याणि । निष्कष्टकराज्यसुखं नमिविन मिन्याम - नुबभूवे ॥ १९ ॥ बहुकालमाकलय्य श्रियममखामविकलं व्रतमुपेत्य । श्री सिद्धिशैखशीर्षे केवसबोधं समुपलभ्य ॥ २० ॥ कोटिघयसाधुयुतावक्षयपदमा ( पतुस्तकौ ) ससादतुः प्रान्ते । सगुरुसेवाफलमिदमिह वोद्धव्यं समग्रमपि ॥ २१ ॥ यदें हिकामुष्मिक कार्यसिद्धिः, समृद्धिवृद्धिश्व विशुद्धबुद्धिः । स सरूपास्तितरानुभावः, सर्वोऽप्ययं चेतसि वेदितव्यः ॥ २२ ॥ एवमात्मनि विचिन्त्य सुधीतिः, समुरोः पदपयोरुसेवा । सर्वकालममखेन विधेया, मानसेन खषु शुरुमेघसा (मन) ||२३|| ॥ इति सरूपास्तिविषये नमिविनमिदृष्टान्तः ॥ 205 Page #218 -------------------------------------------------------------------------- ________________ उपदेश: • १०३ ॥ we दितीयपदे " धम्मस्कराएं सवणं विधारणं" इति प्रकाररूयमेकस्मिन्नेव दृष्टान्ते समवतार्यते । पूर्वं तावकर्माक्षराणां श्रवणमाकनमेवातीव कुर्वनं । तदनु तदर्थविचारणमतीव दुरापं । सम्यगर्थपर्यालोचनं तु सुकृतिनामेव घटामाटीकते । श्रत्रार्थे चिल्लातीसुतोदाहृतिरुदा हियते सप्ततिका. नयरम्मि खियिनामे फलदसमशोहरारामे । पंमिचविहियदप्पो विप्पोति ( त्थि ) इ जन्नदेवृत्ति ॥ १ ॥ सास चवन्नवाई माईवाईए पढमरेहिल्लो । सो खुड्डए गुरुणा निवारिवि वाचमि ॥ २ ॥ विजित विपिनो गलियमर्ज दिरिक गुरुहिं इमो । साहूवरि रोसिलो सुचोइट सासएसुरीए ॥ ३ ॥ तत्तो तत्तो गर्छ निम्मायशेष कुणइ सो धम्मं । धिकाइमाइजाणं परं मला न मिट्टहे ॥ ४ ॥ तन्नाई बसंता तब्जका तम्मि नेहवा बाढं । परिवायगोवएसा पारणए कम्मणं देई || ए ॥ नियचित्सत्रिवासं मुखी मुषित्ता वस्तु जत्ता संपत्तो सुरलोयं सोयं सा काजमाढत्ता ॥ ६ ॥ पवश्य साडुणी पासे खासेवि मुलिधम्मं । पचितमहालोइय तं पठनं पुरान्नं ॥ ७ ॥ कालं काकण मया श्रमयासिधामुचमपत्ता । श्रह जन्नदेवदेवो चु त सुरकमणुविचं ॥ ८ ॥ श्रलराय गिहे रायगिदे नामयम्मि वरन - यरे । धणसत्यवाहदास चिखाइया तस्सु जार्ज ॥ ए ॥ नामं चिखाइपुत्तोत्ति निम्मियं सिद्धि पहिए । पुत्रकयमुलिगंता कयादि किं निष्फला होइ ॥ १० ॥ तक्कायाए जीवो घणसिप्पिइली जाए। पंचन्ह सुयाणुवरिं संपन्ना ॥ १०३ ॥ | संसुमा धूया ॥ ११ ॥ तीए स नावगाहित्तयम्मि उवि घोष गिरवणा । पायं धणवंताणं सिसि पाति कम्मकरा ॥ १२ ॥ पुरखोबेयकरो मुहरो कलिकखकारगसाए । निशामिल गिहाउं धषेण नतु जग्गविशेष ॥ १३ ॥ अपन 2.96 Page #219 -------------------------------------------------------------------------- ________________ विधवनिप्पसूसंसोहणिजातरुमल्लिं । सो सीहगुहं पक्षिं गउँ गजबेस संफुर्विं ॥ १४॥ पढमप्पहारकारी धारी नित्तंसया बानिस्तक । तकरसेगा हिवाई सार्ड जिम्मि ॥१५॥ सगिम्मि सुसुमा सा इत्तो दित्तोरुदेहकतिज्ञा । जाया जुबएकाले पाखेयगिरिंदधूयब ॥ १६॥ अन्नायपरो अह अग्नयेस श्राहिंसु चोरसेणाए । जामो रायगिहम्मी धषमणि| संपूरियगिहम्मि ॥१५॥ तत्थ घणनाम सिकी हिनीकयतिसिरळ सरिधीए । तस्स य पुत्ती किस संसमित्ति सा मजक तुम्ह धणं ॥ १७ ॥ संपत्ता तत्थ पुरे अन्नया मुन्नयावहा घोरा । श्रग्गे चिलाइपुत्तं काउंदा सबहुमाएं ॥ १॥ धाजवणमणुपविक पाविन सुटि समारचा । श्रवसोशणं पदाङ साहित्ता श्रप्पणो नाम ॥३०॥ चमियो सेगस्त व सा चमिया तकरमिमा रमारूवा । गेहोवरि बढ्ती चिती मरायसिकाए ॥१॥ संगहियगेइसारा तारा व दिएयरोदए जाए । नचा सवे चोरा रोरा श्च गहियत्नत्तश ॥ २॥ तप्पि स को पधाविळ सुंसुमाजु सहसा । संजा| खा सिकी श्रह सबाई घरमणुस्साई ॥ १३ ॥ गठन सव्वं दचं संपास माणुसाण कुसखंति । जा पास नियधूयं ता पितं न सयपि ॥४॥ अह विनवा नरिंदं गिरिहय तस्सुहमसिनपरिवारं । सुयपंचगेण सधि सिकी तप्पुकि| मणुवग्गों ॥ २५ ॥ श्रनगावि हु जम्गा चोरा सबंपि वालियं दवं । नयरं पश् ते वलिया ससुळे सिही चिडायस्स ॥ २६ ॥ जावासनमहीए पत्तो तसो इमो विचिंते। मामप्पासान श्मे गिण्इंति बसेण नणु श्रबर्ख ॥ २७॥ जह मह | तह एयस्सवि मा इयत मा मणम्मि झ्य मुनि । निहणित्तु तयं सीसं गिरिदय सो अम्ग बखि ॥ २८ ॥ पुव१ कुबेरः.२ यथा चरिका श्येनकरे पतति तथा संसुमा चिलातीपुत्रकरे बटिता. 207 Page #220 -------------------------------------------------------------------------- ________________ उपदेश ॥ १०४ ॥ वे कम्पग मारि मुणी ढुंतो । कम्ममुनं तं सुसमा जुधाइ पुराविहियं ॥ २७ ॥ तो विमसम्मशो सो घटो नियतो पुरा निमुग्गे । गिरिहन्तु सुयादेहं पत्तो श्री मारुवी ॥ ३० ॥ जा जिभूखसहिया फुरंतचित्ता लतम यसिरया । सबिसादा य साद्दा नहसिरिसारिया जा य ॥ ३१ ॥ तीए मज्जाव मिर्ज नमि तदाहा जा सिद्धी । दुदियानुसोगचो ता मञ्चहरकणो जार्ज ॥ ३२ ॥ चिंतितमेसो सम्मोकिमेयमसमंजसं समुन्नूयं । पुड़िया इया कह हा पिता खु श्रम्हाणं ॥ ३३ ॥ किं इंदजानमेये किं वा दिवस्स विलसियमतुलं । श्रवा परिकूलत्ते कम्माणं किं न संजइ १ ॥ ३४ ॥ श्रदूरे पिया दिवा न संबलं तह नित्यरियवं कई बसणं ॥ ३५ ॥ इय परिजाविय जलिया तया विषयाणमंत सिरकमखा । मं नरकेण श्रहो संप‍ नियजी वियं धरह || ३६ | नगरं गंतूय त पचा दाणाश्पुन्नकरणेहिं । कुत्र श्रम्पविसुद्धिं मा अम्द कुलस्कचं होत ॥ ३७ ॥ पंचत्तमुवगए पंचसुवि पसत्यवंस तिलएसु । तो पढमसुतं पुो को तुमं ताय ॥ ३८ ॥ किमप्यवियप्पेदिं एयं मयमंगमेव नस्केछ । तो तेहिं तहा विहियं धात्तदुदेहिं सबहिं ॥ ३५ ॥ जोत्यमिह तहेव अतुल मुहार हियमुशिएवि जद नायाधम्मक हाऍ जासियं तद् मुणैयवं ॥ ४० ॥ संपत्तो धसिडी हिडीकयमाणसो नुहाउं । रायगिमिमी तर्ज मयकिचाई कासी य ॥ ४१ ॥ तत्तो नियजिहसुए आरोविय गेहजारमिव खंजे । सिरिवीर जिलेसरपयकमखे जखत्तमुवगम्म ॥ ४२ ॥ पव परिचय वडिय सावजजोगसंचारं । इकारसंगधारी बहूषि वासाणि उग्गतवं ॥ ४३ ॥ काढं सोड़म्मसुरो कोसाऊ सुरो समुप्पन्नो । अइ सो विलापुतो रचो तवया पिलाए ॥ ४४ ॥ अवकोसी कयखग्गो चैतो 2.09 सहका li Page #221 -------------------------------------------------------------------------- ________________ F RE -X- दरिकणानिमुहमेसो । पिठइ एगं समणं कालस्सग्गध्यि तत्थ ॥ ४५ ॥ अवस्करहिं सम्म धम्म मह कइसु जो महास-12 मण । नो चे तुइ सीसमहं चिंदित्तु फसव पामिस्सं ॥ ४६॥ उवउंगर्ड वियाणिय तप्पमित्रोइं मुणी समुन्नवइ । चवसमविवेयसंवरपयतियमिमममयविंऽसमं ॥ ४॥न हु संकिलेसबहुखे वाणे गर्न महोचियमवस्सं । इय विनाय महप्पा विहगुब स वोममुड्डीणो ॥४०॥ तत्तो चिलापुत्तो तत्तोऽवि दुपावपुंजगिम्हेण । सित्तोब पयतियुऊलसीयवसलिए संजा ॥४ए ॥ चिंता चिचे सत्ते कारुममगपमुबहतो सो। पयतियमेयमणग्धं मणिव नणु मुपिवईदिनं ॥५॥ | कोहवसट्टो अयं कत्तो मह उवसमस्स लेसोऽवि । तत्तो जावजीव मए कसाया परिचत्ता॥५१॥धणसयणाविवेगोद कायचो तह भए पमत्तेण । इय नाउं सीसं तह खग्गं हत्थान मिहेश ॥ २२ ॥ मणदियाए निच्चं कायवो संवरो मएऽवस्सं । एवं धीमसंतो निश्चलका छिळ एसो ॥ ५३॥ धन्नो सो नणु समणो तिन्नि पया मज्ज जेण उवा । अह-17 मवि तकहियपद्दे ग सामि नियका ॥ ५४॥ श्य चिंत (ति) रस्स तस्स य रुदिरखरंटियतणुस्स गंधेण । कीमीट निग्गयाई खाश्चमारझमेयादि ॥ ५५ ॥ पायतलं निंदित्ता विणिग्गया तान सीसदेसंमि । तह जकारियं देहं जह जायं चाखिए तुझं ॥ ५६ ॥ देहम्मि दोहराई जायाई सयसहस्सविदाई । मुक्कयरासीण श्माणि किमिह निकाएमग्गाणि ॥५॥ अनिवि तणुपी अहियासंतो चिलाइपुत्तो सो। सुहकाणाडे न चबा मेरुब अश्व निकंपो॥ ५० ॥ नक्किच्च्का -- खिमसरीरेण तेण सिण । श्रष्ठाश्यदिवसते लाग्यपांतमणुपत्तं ॥ ए ॥ संपत्तो सुरखोए सहसारे सारसुस्कसंजार।। बदुपुरकसमुत्तारे चिदात्तो गुणपवित्तो ॥ ६ ॥ तारिसपाविश्वनिही बहीव प्रतिबदोसरोमिचो । जं सोवि गडे 205 %%**** Page #222 -------------------------------------------------------------------------- ________________ सप्ततिका. छपदेश- ॥१०॥ सम्गत धम्मरकरवियारफर्स ॥ ६१ ॥ एय वियाणितु वियारणाए, धम्मस्कराणं फखमुत्तमुसमं । सम्मं वियारेह सुतप्तमगं, सग्गं व सिकी जड़ होइ निलयं ॥६॥ ॥इति धारिश्रवणविचारणोपरि श्रीचिवातीसुतकथानकम् ।। अथ तवोविहाणमिति दृष्टान्तेन रढीक्रियतेकयंगलामहापुर्यामर्यमेवोज्ज्वलस्त्विषा । श्रीवीरः समवासाषींची मणिरिवाङ्गिनाम् ॥ १॥ चतुर्वेदस्मृतिप्राज्ञः श्रावस्तीपुरि विश्रुतः । गर्दलालिपरिव्राजः शिष्योऽनूस्कन्दनामकः ॥३॥स श्रीवीरस्य शिष्येण प्रश्चित: पिङ्गलेन जोः । स्कन्दकाख्याहि किं खोकः सान्तोऽनादिरुतास्त्यसौ ? ॥३॥ जीवः सिद्धिस्तथा सिधाः किं सान्ताः १ किमनादयः। *कन वा मरणेनात्र जीवाः संसृतिचारिणः ॥४॥ केन चान्तकराः सत्त्वाः संसारस्य स्मृताः१ वद । प्रश्नोत्तराएयजाना नस्तूष्णीकत्वमधात्ततः ॥ ५॥हिस्त्रिः पृष्टेऽपि मौन्यस्थात्ततः श्रावस्तिकापुरि । श्रीवीरमागतं ज्ञात्वा जनश्रेणिगमागमात् ॥६॥ ततः स्वयं चचाच स्वसन्देहापनुत्तये । श्रीवीरसन्निधौस्कन्दकपिरत्यन्तदक्षिणः ॥ ७पिङ्गसप्रश्नवाक्यारमवेत्तारमवेत्य तम् । श्रीवीरोक्त्या गौतमेशः संमुखीनः समागमत् ॥ ७॥ स्कन्दक स्वागतं ते भोः प्रश्नवाक्यानभिज्ञताम् । प्रोक्तवाँस्त्वं कर्म वेसि । श्रीवीराविस्मितस्ततः ॥ ए॥ बादं प्रमुदितः स्वान्ते :श्रीवीर स्कन्द भानमत् । ततः स्फुटमयाचष्ट सन्देहार्थान् जगत्पनुः ॥ १०॥ स्कन्दक व्यतो खोक एकमव्यस्ततोऽन्तनाक् । क्षेत्रतः सर्वदिकचके | समाः कोटिकोटयः॥११योजनानां हि विशेयाः सान्तताऽतः प्ररूपिता । जावतोऽनन्त एष स्थादनन्ताः पर्यया 210 १०५॥ Page #223 -------------------------------------------------------------------------- ________________ यतः॥१५॥ एवं जीवश्च सिधिश्च सिधा शेयाः प्रजेदतः । विनेदं मरणं स्कन्द बाखपामित्ययोगतः ॥ १३ ॥ सृजन। बालमृति जीवोऽनन्तयोनिष्वनारतम् । श्रात्मानं मुखितं कुर्यादनार्याचारचक्षुरः ॥ १४ ॥ प्राशमृत्या पुनर्जीवः संसार खायेदखम् । एवं चीरोक्तिमाकर्य स्कन्दकः प्रतिबुशवान् ॥ १५॥ जवारण्यमिदं स्वामिन् जराजन्ममहाग्निना । प्रदीप्तं | जगवन्नास्ते किं करोमि ! समादिश ॥ १६ ॥ यथा गृहे गृहे दीप्तेऽग्निना वस्तुसमुच्चयम् । बहिनिष्काशयेत्सारं तयात्मानमई प्रजो ॥१७॥ बहिनि:सारयिष्यामि युष्मत्पदनिषेवणात् । ततोऽसौ व्रतमादृत्य पालयामास निश्चखः ॥१७॥ वत्स यझेन गन्तव्यमासितव्यं च यत्नतः । नोकव्यं च (प्र) यत्नेन जाषितव्यं प्रयलतः ॥ १९॥ न हि प्रमादिना जाव्यं संयमे संयतात्मना । एवंविधानिः शिवालिः शिक्षितः स्वामिना स्वयम् ॥ ३०॥ एकादशाझ्या अध्येता कृतोदप्रतपा अभूत् । श्रीवीरोपास्तिरक्तात्माऽनगाराध्वनि धीरधीः ॥२१॥ प्रतिमा बादशासी च सिषेवे गुर्वनुज्ञया । ततश्च गुणरज्ञाधवान्तमकरोसरः ॥ १२॥ चतुर्थषष्ठदशमाष्टमघादशसंझकैः । मासाझमासपणैस्तपोजिर्विविधात्मकैः ॥ १३ ॥ मानस जावयन्नास्ते नित्यं कादश जावनाः। कृशाङ्गः सुतरां जज्ञे निर्मासः शोणितोकितः ॥२४॥ यात्यायाति च सत्त्वेन कववेनाङ्गवर्तिना। समुभिरवि गिरं ग्लायत्यग्लानकोऽपि सन् ॥ २५ ॥ श्रीवीरादेशमासाद्यानशनं स प्रपेदिवान् । शोजनाध्यवसायः सन् पादपोपगम व्यधात् ॥ २६ ॥ इत्थं स स्कन्दकः साधुत्रेतं दादशवत्सरीम् । प्रपाट्य काखधर्मेणाच्युतं स्वर्गमथासदत् ॥ २७ ॥ ततश्युत्वा विदेहाख्ये वर्षे जन्माप्य सत्कुखे । सिधि प्रयास्यति क्षिप्रं प्रदीपाशेषकर्मकः ॥ २० ॥ इत्थं श्रीस्कन्दकोदन्तमतिश्री कृत्य कर्मयोः । तपस्यायामविश्रान्तं धन्यः कार्यः परिश्रमः ॥ ॥ गति तपोविषये सन्दकदृष्टान्तः। 211 4.36 Page #224 -------------------------------------------------------------------------- ________________ उपदेश अब गृहस्थानां दानधर्मप्राधान्यख्यापनार्थ दृष्टान्तमाह सप्ततिक शिवधिसमवृषनं वृषलपुरं नाम पत्तनमिहास्ति । गोरसखाखसहदया यत्र प्राज्ञाश्च गोपाखाः ॥१॥ स्तुपकरएमकनामोद्यानं गानं सजन्ति सत्र जनाः । सहारे जनता सरक्षाः अद्यालसमास्तरवः ॥॥ तत्रास्ति पूर्णयक्षायतनं नतन-14 न्दिवृसिंजननम् । यद्यात्रागतसोकाः शोकार्तिनरान्न पश्यन्ति ॥ ३ ॥ वनमिव मालाकारस्तत्प्रतिपाखयति पत्तनं नृप-18 तिः । राज्यसमृधिनावधनावडाख्यः प्रथितनामा ॥४॥श्रस्खलितशीखनीतिस्तत्पशी मालतीति संजझे । चिशीसपरिमलगुणैर्याऽजिनवा मालतीवालात् ॥ ५॥ साऽऽधिव्याधिविमुक्ता मुक्कावतिके व निमसगुणाझ्या । सुखनिशासंसुप्ता पुनरीपजाग्रती किश्चित् ।। ६॥ अन्यत्र दिने प्रातः प्रायः क्षणदाणे नरेन्जर्जनी । मुखकमलमनिविशन्तं शान्तं हयदमघाक्षीत् ।। ७॥ युग्मम् ॥ भूपतिमुपेत्य साख्यत्साक्षाद्राक्षाकिरा गिरा राशी । तं स्वममात्मदृष्टं राज्ञोद्दिष्टं मनोऽजी-8 टम् ॥ ॥ राज्यधुरीणोऽरीको महाप्रवीणो जबद्दहे सूनुः । जावीति तन्निशम्य जगाम निजधाम वामाही ॥५॥ रज-14 नीशेष गमयामास महामोदमेपुरमनस्का । देवगुरुस्फुरफुरुतरगीतैर्गीतैर्निजसखीलिः ॥ १० ॥ प्रातरखकृतदेहस्तूर्णमल-ह हत्य विष्टरं नूपः । स्वप्नविचारणचतुरानरान् समास्य तानूचे ॥११॥ कथयत नोः प्राशनराः स्वप्नस्यैतस्य किं फलं नादि । तेऽप्यालोच्य मिथस्तं तदादुरवधारय स्वामिन् ॥ १३ ॥ स्याता अस्मन्बास्ने चत्वारिंशयीयुताः (शुन) स्वमाः । ॥१०६ विंशत्तेषु महान्तः प्राप्ताः प्राशखोकेन ॥ १३ ॥ जिनचक्रधरजनन्यः पश्यन्ति चतुर्दश विपप्रवृतीन । तेषु च सप्तचतु१ बनी-पत्नी. २ सिंहम्, ३ अनद्धः 212 CSEXY Page #225 -------------------------------------------------------------------------- ________________ ककसयकाँस्तानिह स्वप्नान् ॥ १४॥ वीक्षन्तेऽदातपुण्या हलवृदख (हरिहलन ) मएमखीकराजाम्बाः । देव्या निदिसिंहः स्वमे योजनाकारः॥ १५॥ तस्य प्रजावतः खलु नविता सविता कुलाम्बुजोमासे । राज्यश्रीजरत्नोता है मोक्ता वा समनः समये ॥ १६॥ विससर्ज शूमिजत सत्कृत्य विचित्रवस्त्रताम्बूढः । तेऽप्यापुर्निजसन प्रमुदितहृदयाः प्रदानेन ॥ १७ ॥ देन्यपि बजार गर्न रोहणधरपीव रत्नमन्तःस्थम् । समये प्रासूत सुतं पूर्वाशा रविमिवोद्दीप्तम् ।। १०॥ वर्धापनकमकारि क्षितिपेन निजाङ्गजन्मजन्मदिने । सर्वत्र पुरे सानि तोरणचन्दनघटन्यासः ॥ १५ ॥ करो नन्दि-15 है करो ह्यस्माकमयं स्वयं सुरद्रुमवत् । तस्मादस्यास्त्वनिधाऽन्वर्थतया जनन्दिरिति ।। २८ ॥ चतृधे हरिचन्दनवन्मष्ठयो-16 यामेष सुवपुरावासे । प्रव्याप्नुवन् समग्रं स्ववपुःसौरजनविश्वम् ॥ २१॥ सर्वकलाकौशयं तस्यातुट्यं बलूब देहस्थम् ।। न हि चित्राणि शिखएिमय कृतानि सहजानि किं नु स्युः ॥ २२॥ तारुण्यशिखरिशिखरारुढोऽपि प्रौढिमानमापन्नः ।। न हि सन्मार्गस्खलन मनागपि प्राप्तमेतस्य ॥ २३ ॥ प्रासादपञ्चशतिका स कारयित्वा सुतस्य वासकृते । कन्यानां पञ्च-15 शतं विवादयामास गुरुजूत्या ।। २४ ।। स्त्रीलिः सह रत्तमना धन्वनवकामलोगसौख्यानि । दोगुन्युकदेव श्वाप्सरोजिरुद्दामकामाजिः॥ २५ ॥ स्तुपकरएमोद्यानेऽन्यदा सदा सेवितः मुरैरसुरैः । समवससार स्वामी चामीकररुग्महावीरः ॥ २६ ॥ वीरागमनज्ञापनतः वितिपतिमेत्य सपदि वनपालः । राजसजामीनमयो सन्वरमानन्दयामास ॥ २७॥ सा-11 कादशलक्षानम विस्मेरवदननयनानः। प्रददौ नगवचन्दनहेतोः स्वयमेष निष्क्रान्तः॥ २०॥ कोशिकवधिस्तारामत्वा नत्वा जगत्पति वीरम् । निषसाद सादमुक्तः सन्जानन्दिमहीमघवा ॥ २५॥ योजनविस्तारिएया वाण्या पाण्यात्मजोधका 2-13 Page #226 -------------------------------------------------------------------------- ________________ एपदेश- ॥१०॥ रिया । अनुरुपदिदेश धर्म सम्यग्धर्मावबोधकृते ॥ ३० ॥जव्या नृजन्म फुर्सतमुपक्षन्य बुधा मुधा प्रमादेन । मा हार- सप्ततिका. यध्वमाजवयुक्ता धर्मे कुरुत यत्नम् ॥ ३१ ॥ संसारारण्यगतौ रागषी विषी विजेतन्यो । यो धर्मधनं हरतस्तस्करवधि-17 श्वविश्वस्य ॥ ३ ॥ सम्यगुपास्यः स्वामी सर्वज्ञः सङ्गुरुः समासेव्यः । केवलनृत्प्राप्तः कार्यों धर्मः सदाकालम् ॥ ३३ ॥ पीयूषवदतिमधुरां श्रुत्यञ्जलिना प्रपीय वीरगिरम् । प्रतिपदे कादशधा सह सम्यक्त्वेन गृहिधमम् ॥ ३४ ॥ समया जन-] किन निजं जगाम धाम प्रसन्नधीस्तनयः। गृहिधर्मादानवशान्मन्वानः स्वं कृतार्यतया ।। ३५॥ स्वामिनमानम्याथ प्रोचे । श्रीगौतमस्तमश्छेदी। जगवन्नृजुविनुवदसौ सौजाम्यरमान्निरामाङ्गः ॥ ३६॥ सुन्दररूपश्रीमान् विधुवत्सौम्याननाजाना8 नन्दी साधूनामप्यधिकः प्रबोधकरकेन धर्मण ॥ ३७॥ श्रीनजनन्दिरिति तत्वावसरे स्वरेण मधुरेण । लगवानूचे ते प्रति पुर्यामिह पुएकरी किएयाम् ॥ ३० ॥ प्राग्जन्मनि विजयाख्यस्तनुजन्माऽजनि नृपस्य सुकुमारः। सोऽन्यत्र दिने पश्यनगरमपश्यत्समायान्तम् ॥ ३५॥ जैक्यकृते नमस्थं श्रीयुगबाहुपर्नु शुलं मूर्त्या । मध्यंदिने दिनेश्वरवदतिसतेजस्कमतिर तपसा ॥ ४०॥ सहसा गृहोपरिस्थस्ततः समुत्तीर्य वर्यधैर्यश्रीः। सप्ताष्टपदान्यनिमुखमेत्य तततिः प्रदक्षिण्या ॥४१॥ वन्दित्वा विज्ञपयामास विधाय प्रसादमीश मयि । खागाहारकृते प्रजुरप्यागात् क्षणादेव ॥४२॥ विस्तारितवान् जगवान् करकमखं विमलकोमसं विपुखम् ।। नवरसवती रसवतीमदान्मुदाऽज्युदितरोमाञ्चः॥ ४३ ॥ प्रतिलानयि (बम्जय) ता अस्या त्रिकशुस्याऽनेन तीर्थकरसाधुम् । फसमतुलमेतदर्जितमूर्जितमत्यतं दधता ।। ।। सुकृतानुवन्धि सुकृतं | ॥१०॥ १ अमूनां देवानां विभुरिन्द्रसद्धत्. 214 Page #227 -------------------------------------------------------------------------- ________________ % % % 4 राज्यश्रीसुजगनोगसंयोगाः । बोधेः सुसजत्वमयो नृत्नवः संसारतुम्छत्वम् ॥ ४५ ॥ दिव्यानि तत्र पञ्च प्रकटीजूतानि सारजूतानि । खेलोररूपः समजनि निनेदिवि देवपुन्कुनयः ॥४६॥ दानमहो दानमहो इत्युद्घोषः सुरैय॑धायि दिव। श्रमिलन्महाजनौघः प्रशशंस कुमारवरदानम् ॥ ४५ ॥ विजयो विजयश्रीनाक् प्रजूतकाखं विधाय जिनधर्मम् । दानप्रजावतः खलु समजूदिह जनन्दिरिति ॥ ४०॥ पुनरिन्मन्नतिरवदत्स्वामिन्नेष प्रतं गृहीष्यति किम् । । समये सास्यति । सम्यग्धर्ममसेवी (मसोही) कुमारोऽथ ॥ ए॥ अष्टभ्यादिषु पर्वसु पौषधशाखामुपेत्य सत्यमनाः। संशोध्योचारनुवं कुशसंस्तारं समारुह्य ॥ ५० ॥ अष्टमजकतपोजाक् पौषधमौषधसमानमघरोगे । अकरोदन्यत्र दिने जिनेशपदपद्मषट्परपः ॥ ५१ ॥ तपसः परिणतिसमये रजनीशेषे व्यचिन्तयदिदं सः। धन्यानि तानि नगरपामाकरगिरिवनानीह ॥२२॥ यत्र श्रीवीरविनुर्विहरति हरति प्रभूतपापतमः । दर्षयत्ति भव्यपद्मान् विरिव सझानकिरणपरः ॥ ५३॥ धन्यास्ते राजसुताः सामन्ताः श्रेष्ठिनन्दनाश्च जनाः । प्रनुपदकमलोपान्ते प्रतिपद्यन्ते यके चरणम् ॥ ५५ ॥ यद्यत्र कदाप्यद्य प्रसद्य सयः समेति जगदीशः । तदई तत्पदमूखे दीक्षां कहीकरोमि मुदा ॥ ५५ ॥ ज्ञात्वेति तन्मनोगतमर्थमनप्रयोगहमीरः । समवस्तः प्रस्तयशाः सुरासुरश्रेणिसंसेय्यः ॥ १६ ॥ तत्पदपझनमस्याहेतोश्चेतोऽनिमानमुत्सृज्य श्रीजनन्दिसहितः क्षितिपस्तत्राजगाम जवात् ॥ ५५ ॥ सम्यक् प्रजुमानम्य क्षितिनुक् स्वोचितमहीमखंचक्रे । तापटधामधुरध्वनिना धर्म दिदंश वितुः ॥ ५७॥ नव्या जववारिनिषा चिन्तामणिवत्सुअवलो नृत्नवः । तत्राप्यायों देशम बांसमकुखसमुभूतिः ।। ए ॥ तत्रापि निरामयता दुरवापा पापतो निवृत्तिमतिः । तत्सर्वमाप्य कार्या प्रभादविरतिधृति 215 :04-१६-----54-.. Page #228 -------------------------------------------------------------------------- ________________ उपदंश-शोर्या ॥६०॥ इत्यादि निशम्य जबोगसमुत्पादिनीमनीतिजिदम् । जगवाणी झोषीपाखः संप्राप निजसझ॥६॥ मानित स्वामिनमाह कुमारः प्रमज्यामार्य संगृहीयेऽहम् । पृष्ट्वा पितरौ किं तु प्रतिबन्धो वत्स नो कार्यः ॥ ६॥ इति जगवति ॥१०॥ बदति सति. माप स्वगृहं प्रणम्य पितृचरणौ । श्रीमानन्दिरेवं विज्ञप्ति तंतनीति स्म ।। ६३ ॥ श्रीवीरमुखाम्जोजान्मया-[2 लिनवा तिखालसत्वेन । धर्ममधु मधुरमा (ता) ञ्चितभापीतमतीव सौख्यकरम् ॥ ६॥ तन्मम रुचितं निश्चितमुचित कृत्यं हृदन्तरे विदितम् । श्रुत्वा जगदतुरेवं पितरौ त्वं वत्स कृतपुण्यः ॥६५॥ मिस्त्रिरिति निगदिते सति नृपसूः प्रोवाच मातृपित्रये । जवदनुमत्या व्रतमहमबैच स्वीकरिष्यामि ॥ ६६ ॥ कर्णकटु कंकटुकवाक्यं श्रुत्वा मुमूर्ष तजननी । प्रगु-४ पीकृता च सत्क्षणमेवैषा व्यसपदित्युच्चैः ॥ ६७ ॥ हा वत्स स्वछमते जनितोऽसि बहूपयाचितशतस्वम् । मामशरणामपास्य श्रामण्यं श्रयसि कथमधुना ?॥६॥ ब्रजति त्वयि मत्पाणा यातारस्तूर्णमेव शोकार्ताः। जीवन्ति जलचराः किमु संशुष्के निम्नगासखिखे ॥ ६ए ॥ यावजीवामो वयमिह तावत्तिष्ठ शिष्ट निजकगृहे । तदनु प्रवृक्षसंततिरन्ते यतिधर्मजाग्लूयाः ॥ ७० ॥ इति जणिति निजमातुः श्रुतिसात्कृत्वा नरेन्घसूः प्राह । विद्युक्षताकरिश्रुतिचटुखतरे जीवितव्येऽस्मिन् ॥ ३१॥ स्थैर्याशाप्रतिबन्धः कस्य स्याद्यस्य चेतना महती। मरणमवश्यं शरणं सर्वेपामसुमतां नियतम् । ॥ १२॥ पितरौ-नन्दन नन्दनवनवत्सलायमतीव तावक देहम् । तत्सुखजोगविलासानानूय ततो व्रतं चर नोः ॥७३॥ १७॥ कुमारः-विविधाधिव्याधिगृहं वपुरपवित्रं प्रपातुकमवश्यम् । तञ्जीर्णतणकुटीवत्तदिदानीमस्तु मे दीक्ष ॥ १४ ॥ पितरौ-10 एता पनिताः सुकुलोत्पशास्तारुण्यरूपसंपन्नाः । पञ्चशतप्रमिताः कथमिह नाविन्यश्युताखम्बाः ॥१५॥ कुमारः-विष 216 Page #229 -------------------------------------------------------------------------- ________________ सं• ११ मिश्रितपायसवदिषमान् विषयान्निषेवते कोऽत्र । अशुचीन शुचिसमुत्यान् स्वस्मिन् पावित्र्यमभिलाषी ( कान )||७६ ॥ पित्तरौ - पूर्व जपरम्परागत वित्तमिदं देहि मुझ जोः स्वैरम् । पश्चाघार्थकसमये प्रतिपद्यस्व तंज | प्र ॥ कुमार:विजवे कः प्रतिवन्धस्तस्करस लिलानखप्रलयजाजि । यस्मादिरोधजाजः सुहृदोऽपि भवेयुरिह विश्वे ॥ ७८ ॥ पितरौयद्भभूततरोरालिङ्गनमिह सुदुष्करं पुंसाम् । तघत्सुखोचितानां जवाहशानां प्रताचरणम् ॥ ७७ ॥ कुमारः - ये कातरा नराः स्युस्तेषामिह पुष्करं समग्रमपि । धीरात्मनां तु पुंसामसाध्यमिह किमपि खखु नास्ति ॥ ८० ॥ श्रतनिश्चयमवगत्य क्षमाधिपस्तमनिषिच्य दिनमेकम् । राज्ये महाग्रहीत्यात्मज मित्यूचे मधुरवाचा ॥ ८१ ॥ किं दद्मस्तुभ्यमहो तदनु कुमारस्वमेधमाचख्यां । देहि रजोहो नारयः ॥ ०२ ॥ प्रयमपि द्वितयी दानादानाय्य मेदिनी मघवा यापयदस्मै लक्षं समर्प्य पुनराय दिवाकीर्तिम् ॥ ८३ ॥ चतुरङ्गुलीं (खान् ) विमुक्त्वा (थ्य तु ) केशानपसारयेत्यत्तापत तम् । तेनापि तथा विहिते प्रसार्य परमग्रही देवी ॥ ८४ ॥ संखाप्य चार्चयित्वा पवित्रान तान् बद्धा । चार एकरएान्तर्गन्धव्यैनिंचिप ॥ ८५ ॥ भूयोऽपि काञ्चनमयैः कलशेर तिशीतलैः सखिलपूरैः । स्नानं च कारयित्वा विलिप्य हरिचन्दनैर्देहम् ॥ ८६ ॥ परिधाप्य वखयुगल कनकमयैर्जुषविष्य नृशम् । निजकारित शित्रिकायामारोप्य महीपतिः स्वसुतम् ॥ 09 ॥ पूर्वाभिमुखस्थापितपीठे विनिवेश्य शक्रचदुचिरम् । श्रात्मानममन्यत स कृतार्थ - |मुत्तमसुता चरणात् ॥ ८८ ॥ धर्मध्वजादि खात्वा दक्षिणनप्रासने कुमाराम्बा । निषसाद सादविधुरा धात्री वामस्यपीठाग्रे १ विषादविका.. 2.17 Page #230 -------------------------------------------------------------------------- ________________ उपदेश-H १०ए % ए॥एका तरूणी निदधौ कुमारशी स्फुरत्मजं उत्रम् । सत्यार्ययोः सुरूपे पामरहस्ते स्थिते नायौँ।ए.॥ पूर्वस्यांसप्ततित्र. व्यजनकरा इतनुरशृङ्गारपाणयश्चास्थुः । स्वर्वनिता श्व वनिताः स्व (सु) रूपक्षावण्यगुणमहिताः॥१॥ समरूपयोबनानां समानगृधिवषमम्बरधनानाम् । दिप्ताऽथो शिविका राजसुतानां सहस्रेण ॥ ५॥ पुरतोऽष्टमङ्गखानि प्रत-X स्थिरे मङ्गलैकहेतूनि । प्रत्येकं चाष्टशतं चचाल रयतुरगगजसत्कम् ।। ए३ ॥ असियष्टिध्वजकुन्तपहरणजरधारिणः प्रसूतनराः । जयजयरवमुखरमुखास्तदनु पनि प्रस्थिताः प्रचराः ॥ ॥ कल्पद्वरिव प्रथयन्नर्थजरं प्रार्थनापरनरेज्यः । दक्षिएकरेण नृणामाखिमाखाः प्रतीच॥ ५॥ महिलाजिरअसीनिः परस्परं दर्यमानरूपकखः । प्रोत्फुलोचनजनैर्निरीक (य) माणः प्रसन्मास्यः ॥६॥ संप्रार्थ्यमानसङ्गाः सहृदयहदयैः परिस्फरन प्रीत्या । संस्तूयमानमहिमा हिमांशुरिव सुचतुरचकोरैः ॥ए ॥ संग्राप पापहरणं शरणं संसारजीतजन्तूनाम् । विश्वश्रीजरशरण कुमारराजः समवसरणम् ॥ हपथमुपागते श्रीवीरे तरसाऽवतीर्य शिबिकातः । कृत्वा प्रदक्षिणात्रयमेप ववन्दे मुदा नाथम् ॥ ॥ प्रणिपत्य प्रजुमेवं विकृपयामासतुस्ततः पितरौ । एकोऽयमस्मदारमज इष्टः स च जातजावतः॥१०॥ युष्मचरणोपान्ते प्रव्रज्यामीहते वयं तुन्यम् । दशः सचित्तन्निशामक्षामधियाऽध गृहन्तु ॥११॥प्रणाऽजालिन कार्यः प्रतिबन्धस्तदनु जघनन्दिरयो । गत्वेशानदिशं स्वयममुचपुराजरणजारम् ॥ १.३॥ केशकखापमखुशमिष्ठरतरपञ्चमुष्टिजिरनिष्टम् । दुष्कर्मजा- ॥१० ॥ खमिव स प्रसाचीर्देव्यधत्त पटम् ॥ १०३ ॥ईसविचित्र नेत्रानुवारिधाराप्रवर्षिषी घनवत् । जगृहे साऽऽरवासीमा१खेन विचित्रं चित्रवन्तं पटमित्यत्रान्वयः पटे इंसचित्रमतीस्या, 218 STERS-2055RAEBAR.25%25A-- 25 Page #231 -------------------------------------------------------------------------- ________________ सीनमना जिनाशायाम् ॥ १०४ ॥ अस्मिन वत्सक यतितव्यं मा कृष्ठाः प्रमादजरम् । जननीत्युदीर्य तनयं प्रति सन निजं जगाम ततः ॥ १०५ ॥ श्रह कुमारः स्वामिनेष जवो ननु दवोपमाधारी । यत्रानेके सत्त्वा दुःखाग्निनरेश दान्ते ॥ १०६ ॥ तदुपशमाय घनाघनसर्वोत्कृष्टोरुवृष्टिसृष्टिसमाम् । देहि प्रसद्य दीक्षामर्थ्यार्त्तिविषादतापहाम् ॥ १०७ ॥ तदनु स्वमुखेन विनिरखानि । अनुशिष्टिमित्यभाषत प्रवर्त्तितन्यं यतनयैव ॥ १०० ॥ स्थाने याने पानेऽशने तथा समुपवेशने शयने । वचने विहाररचने प्राणिपरित्राणकृद्भव जोः ॥ १०५ ॥ तव गीस्तथेति नेतः प्रपद्यमानः स मत्रनन्दिमुनिः । श्रध्ययनार्थं स्थविरोपान्तेऽथ स्थापयांचक्रे ॥ ११० ॥ विधिवत्कृतोरुतपसा व्रतपालनतत्परेण नवमुनिना । एकादशाज्ञपधीता स्तोकेनानेइसाऽनेन ॥ १११ ॥ सुचिरं प्रपास्य संयममन्ते संख्यि मासमेकमसौ । आलोचितसर्वैनाः सौधर्ममवाप सुरलोकम् ॥ ११२ ॥ तत्रोपनुज्य जोगानवियोगानायुषः इये च्युत्वा । प्राप्योत्तमकुखजन्म प्रपास्य धर्म गृहस्थानाम् ॥ ११३ ॥ प्रान्ते प्रपथ दीक्षां जावी देवः सनत्कुमारेऽसौ । एवं ब्रह्मणि शुक्रानतनामन्यारखे चापि ॥ ११४ ॥ तत्सा (स्मा ) त्सर्वार्थाख्ये चतुर्दशस्त्रेषु जन्मसु सुरेषु । विषयसुखान्यनुभूत्वा ( य च ) ततो विदेहे नरो भूत्वा ॥ ११५ ॥ प्रतिपद्य प्रत्रज्यामज्यायः स्थानवर्जनोद्युक्काम् । प्रक्षिप्तसर्वकर्मा केवलमासाद्य वरबोधम् ॥ ११६ ॥ प्राप्स्यत्यक्ष्यमोहानतमु ज्ञानदर्शनसहायः । ज्योतिर्मयतामयते यत्रात्माऽसौ प्रदीप इव ॥ ११७ ॥ श्रीमनन्दिचरितं चरितं गुणौघरा १ भगवता. 219 Page #232 -------------------------------------------------------------------------- ________________ सप्ततिका उपदेश-कर्ण्य कर्यपुटकैः पटयो मनुष्याः । सत्पात्रदानविधये निधये शुजाना, नित्योचताः सुचिदितार्थचरा जवन्तु ॥ ११ ॥ ॥इति सुपात्रदानोपरि श्रीजननन्दिचारतं श्रीविपाक श्रुताख्यातं समाप्तम् । अथ सर्वकषायपरिजिहीर्षयोपदेशकान्यमुपदश्यतेकोहाश्या सोलस जे कसाया, पञ्चकरूवा नणु ते पिसाया। बलात ते खोयाममं समग्गं, मुलं समपति तहा उदग्गं ॥३०॥ व्याख्या-क्रोध आदिर्येषां ते क्रोधादिकाः । षट् च दश च पोश ये कषायाः प्रसिधरूपाः । कषायेषु क्रोध एव मुख्यस्तदनुवती मानश्च, योरेतयोरविनाजावः, यत्र क्रोधस्तत्र मानेनावश्यं जाव्यम् । यत्र च माया तत्र खोजा, एतयोरपि एकाचयित्वं, यः पुमान् मायावान् सोऽवश्य खोजानित एव, यः कश्चिन्निर्मायः स निर्लोज एव । तेच कपायाः कोषमानमायालोनरूपाश्चत्वारः प्रत्येक संज्वलनप्रत्याख्यानाप्रत्याख्यानानन्तानुबग्धिजेदेन पोमश बोझब्याः। सं पत्र ज्वखयन्ति चारित्रिणमपीति संश्वसनाः। प्रत्याख्यानावरणाः सर्वविरतिनिषेधकाः। न विद्यते प्रत्याख्यानं देशसर्वविरतिरूपं येषु तेऽप्रत्याख्यानाः । अनन्त जवमनुवनन्तीति अनन्तानुबन्धिनः । यद्यपि चैषां शेषकषायोदयरहितानामुदयो । नास्ति तथाप्यवश्यमनन्तसंसारमूखकारणमिथ्यात्वोदयादपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः । यमुक्त-"जाजीवपरिसचचमासपरकगा निरयतिरिनरा श्रमरा । सम्माणुसंबविरबहस्कायपरिचायकरा ॥१॥"व्याख्या-यावली (घ) वर्षादीन् गवन्तीति स्प्रत्ययः । व्यवहारत इत्युक्तं, अन्यथा बाहुबड्यादीनां पशादिपरतोऽपि संज्वखनायवस्थितिः 220 Page #233 -------------------------------------------------------------------------- ________________ श्रूयते । अन्येषां संयतादीनां चानन्तानुबन्भ्यादीनामुदयस्य श्रवणात् अन्तर्मुदिक कालं यावत् । कारणे कार्योपचारात् कषाया अनन्तानुवन्ध्यादयोऽपि नरकादिदाः । इदमपि व्यवहाराश्रितमेव, अन्यथा ह्यनन्तानुबन्ध्युदयवतामपि मिथ्यारां केषांचिपरितनौवेयकेघूत्पत्तिः श्रूयते । प्रत्याख्यानाचरणोदयवतां देशविरतानां देवगतिः । श्रप्रत्याख्यानोदयवतां च सम्यग्दृष्टिदेवानां च मनुष्यगतिः । श्रथ एन्यः षोमशनेदेन्यः चतुःषष्टिजेदा थप्युनाविताः संजवन्ति । यथा संवक्षनः संज्वलनक्रोधः, संज्वलनः प्रत्याख्यानक्रोधः, संज्वखनोऽप्रत्याख्यानक्रोधः, संज्वखनोऽनन्तानुबन्धिक्रोधः। एवं प्रत्याख्यानाप्रत्याख्यानानन्तानुबन्धिक्रोधाः प्रत्येकं चतुर्नेदाः कृताः पोमशजेदनाजः स्युः । एवं मानमायाखोजा अपि ४ प्रत्येकं पोमशपोमशनेदाः स्युः । सर्वे मिलिताः चतुःषष्टिनवन्ति । यद्येषां चतुःषष्टिनेदत्वं न स्यात्तहिं श्रीकृष्णश्रेणिक-18 सत्यक्यादयः क्षायिकसम्यक्त्वधारिणोऽपि कथं नरकगतिजाजः स्युः । परं तत्र संज्वलनानन्तानुवन्ध्युदय एव कारणमिति तत्त्वं । “पञ्चरकेति" प्रत्यक्षरूपा दृश्यरूपाः । ननु निश्चितं । ते कषायाः पिशाचा एव मन्तव्याः। तेषां कर्तव्यमाह-उखयन्ति ते कपाया लोकं इमं प्रत्यक्षोपलक्ष्यमाणं समस्तं । तथा 5:खं शारीरमानसादिकं समर्पयन्त्युदग्रं महाविषमिति गाथार्थः ॥ ३० ॥ ये च कपायपिशाचैर्न उलितास्त एव धीराः प्रख्याप्यन्ते न वितरे । तपरिश्रीदमदन्तराजर्षिसन्धिमाइजूनामिलिजालस्थल पसत्थ, तिलवम जिहिं जए वस सुरथा शाई (३) ववहारि य लोय अस्थ, न दु दीस जिद्दि पुरवत्थसत्य ॥ ॥ चिंतिनु चित्ति अविसम श्रस्थ, करयखि कक्षतवरवनसत्व । सुसिखोयजुत्तिकारणि पसत्य, 221 XXXXXANA+.43 Page #234 -------------------------------------------------------------------------- ________________ उपदेश ॥ १११ ॥ जिहिं पंमियसम न सुहसत्य ॥ २ ॥ जिबकि ( डि) यकंचणकं तिमीस, कलसुखजोइदिं स्यणिदीस अंतर न मुणिक जगिरिं वीसु तं नयर त्थि इद् इत्यिसीस (सु) ॥ ३ ॥ कुंदुजालमंजुलस बल दंत, मुत्थियदी एद्दघणदाषर्दित । अमरिंदतुलनवरूत्रकंत, दवदंत तत्थ वसुमईकंत ॥ ४ ॥ जेणुझरनु (तू) यवलसादसेए, समरंगणि जित्तियत्रे रिसेण । हिम किरण रुप्प सेसुत्रेण, भूमंगल धवसिय नियजसे ॥ ए ॥ सो जरासिंधु पमिवासुदेव, संसेवण कतिहि मणुादेव । दवदंत रायगिरिहि पत्त, बहुमन्निय तेवि सिनजुन्त ॥ ६ ॥ इत्यंतरि इत्थिपुरवराड, निग्गश्चियविष नाहिए ब( ब ) राच । तसु देसुरिय पंकवेहिं, पंचहिं मंचितं ॥ ७ ॥ तं चरमाइन्निय जवेण, दवदंतन मित्रश्णा चरष । इत्थियपुर वेदिय नियमखेण, जद्द नहयल सयलुवि वद्दत्रेण ॥ ८ ॥ जाखावर पंकत्र चरमुदेश, निवसंत देस अम्द सुद्देण । उबासिय तासि न टु बलेष, तुम्हेदिं किंतु निडर उलेख ॥ ए ॥ न दु एस वीरलोयाण मग्ग, जं किकर बल कार रिसजुग्ग । तुम्हे उत्तमर्व सुप्रवाय, तत्थवि पुष पंच य पंरुवाय ॥ १० ॥ ज‍ अ परकम कोवि तुम्छ, निग्मलिय दुग्गवराज श्रम्ह संमुह श्रावेविण जुन खेडू, परिणीयचकसिरि पाय देडु ॥ ११ ॥ अवि न किंचि गयमत्थि तुम्ह, जुयकंडू खिवाच रपिदिं श्रम्ह । इय दूश्रवयति ते तकिया य, दुग्गंतरि संतिय खडिया व ॥ १२ ॥ जह भूसग मारियनए, चिति विवंतरि विग्गहे । तद् अप्पा रकिय पंकवेहिं, इत्षिणपुरग्गि निलुक्कएहिं ॥ १३ ॥ तिहिं दुग्गरोह नदिए करे वि, वाहिरनियनर बंदिहिं धरेवि । दवदंतराज नियवाणि पत्त, नयमग्गि रखा पाखर पवित्त ॥ १४ ॥ यह कब दिवसंतिरिहिं तत्थ, सिरिने मिनाद्गशहर पसत्य । सिरिधम्मघो समूरिंदचंद, जिव दरिसिय धम्मि 221 राष्ठतिका. ॥ १११ ॥ Page #235 -------------------------------------------------------------------------- ________________ RECE A यकुमुयर्विद ॥ १५॥ तत्यागयमुणिगणमश्ररेडिं, अरविंद जेम सेविय सुरेहिं । बर्वदणकति समेइ राजे, पक्षमइ बहनचिहि सूरिपाठ ॥ १६ ॥ तद्देसाएरंजियमाणसेए, सेवियवेरग्गरसायणेण । धनरामुनियमसेस, विसयाश्सुक पर कए एस ॥17॥ पमिलता जमरण, परियाणमयशाइन गणिय तेण । वह सुत्तश्चात्यसिख सहेवि, गुरुवाण महम सीसिहि गद्देवि ॥ १७॥ गीयत्वगुणिहिं अग्गंजणीय, सुरमाणवदाणवपुत्राणीय । एकाच स मुणि कर विहार, श्रधारसहससीडंग धार ॥ १५॥ दवदंतरायरिसि गयपुरंमि, समुवागय पंवपुरवणम्मि । किरि मुत्तिमंत जगिषम्म एह, चेरग्गरंग अश्चंग देह ।। २८॥ सो पुरवारि गिय काउसगि, अरकोहिय सुरनरखवरवग्गि । मेरुव निष्पकपंगुवंग, अकोहमाण परिचससंग ॥१॥ (घात) रयवामीककिहिं परियएसक्रिहि, दिड पंचदि पंझविहिं । सो मुणिवरतरकण देश परकण वंदिय अतिपरबसिहि ॥ १२॥ कयपुग्न धन मुनिवर महंत, दवदंत रायरिसि विजयवंत । एयस्स नमसपदसण, दुरोण रिय नासखणेण ॥ १३ ॥ निस्संगसिरोमणि समासीह, मुहिमणि श्मस्स ल पढमसीह । तिए | जेम जेए परिचस रकधणपरियणसुंदररूवानका ॥ २४॥ पंचहि पंझवि किय परमन्नत्ति, श्य कनि सुणतुवि अप्पकित्ति। न वाण चित्तहमति माप, श्क काय नियमणि सुक्ककाण ॥ २५॥ चलिएसु तेसु इय मुणि धुणिसु, कोहण इत्यतर पतु । पमिमध्यि दिच तेण साहु, तमुवरि थरुच्छ सो असाहु ॥१६॥ एएण श्रम्ह अश्वजस दिछ, गढरोह करिय जयसिरीय खिलाश्य पुषवेर संजरिय चित्ति, सो बीजपूरि तामेश् कत्ति ॥२७॥ तं दधु तस्स परियण श्रसेस, सप्पतिवधमरिसविसेस | पाहायसंमिथाइप साहु, सुजावि सइइ सो निरवराहु ॥ १७ ॥ रश्वामियचखियजुहि 2.2-3 Page #236 -------------------------------------------------------------------------- ________________ उपदेश डिसेण, मुखिरायमपिल्टिय पत्रिवेण । बहुपत्थर निस्किय परियहो य, वह पुलिय तेण य अप्पयो य॥॥ सो कत्व साहु जोश्य हुँत, भियतनपोस भुणिमामहंत । तेणवि जोहण तषिय वत्त, बरिय सुणिय सो मुस्क पत्त ॥३०॥ रिहिं अवसारिय उवल तेण, श्रासासिय मुणि सह परियणे । तसु देह सजा काऊश राय, खामीय संपत्तम गेड- नाय ॥३१॥दवदंतरायरिसि सुचित्त, श्य जावण जावई सुष्पवित्त । खालंगुर देह असार एह, मखमुत्सपरीमइतपच गेह ॥ ३ ॥ जय श्त्य साहिक किंपि का, सिवसुद्द पाविका तेण श् । न हु कोई मित्त मह सत्तु तेम, फरुस-| रकर हई (च) वागरउँ (3) केम ॥ ३३ ॥ अवराहपरेसुवि पोरवेसु, नदु रोस वहउँ (3)जीवियहरेसु । नवयारिसु गुणसंथरपरेसु, समचित्तवित्ति तह पंवेसु ॥ ३४॥ कश्यादि जुहिन्सिमिपाखु, सेवा समुवागय अकिवालु। दुकोहणमआणमणिक, श्य तक रेरे धिरु ॥ ३५ ॥ कुखकमलयासण हीपचित्त, तुह जम्मवि जीविय श्रयवित्त । अवहेक्षिय किणि कारणि मुर्णिद, तई (इ) सायखसोम जइह चंद ॥ ३६॥ तश्या तई (3) कत्थवि गयन यासि, गिती न सुणीय गुणहरासि । इस्थिपचर वेदिय नियबखेड, अश्या दवदंठनरेसरेण ॥ ३७॥ पढम पंचवि | अम्हे जिया य, पन्छा पंचवि नियइंदिया य । तो पंचमहबय धरिय जार, जिप्पिय कुछ सकश मुषि उदार ॥ ३० ॥ ४ नमएिक एह जगवंदणिज, पुजाणवि मुणिवर एह पुनाशवंतरि मुसह सहत पीक, दवदंतरायरिसि सिरिकिरीम ॥ ३५॥ नियचाउतप्पच पसंत जाणि, चत्तारि कसायह करीय हाणि । मुणिवीणच निच्चखसुक्कापि, संचसजिय* शाषीय इकवाणि ॥४॥पमिवक्रिय कार्यतरियमेस, पच्चाखिय कम्भिषण असेस । शारुहिय खवगसेपिं मुधिंद, संप-8 2.24 X ॥११॥ ACES Page #237 -------------------------------------------------------------------------- ________________ 24XAC%AC न केवलसिरिममंद ॥४१॥न हुखाइ जसु गुणतका चत, जगवंत नामदसमचत । दवदंतरावरिसि संत दंत, सो दूधट नियुटरमणिकंत शा (धात) इणिपरि दवदंतहरिवं सुखंतह पुलवंत जवीयहनरह। नवपाव पसास मण उनास सासयसुइवंडापरह । ५३ ॥ ॥इति श्रीदवदन्तराजर्षिसन्धिः॥. श्रम परोपहासकरणमुत्तमानामतीवानुचितं तषियोपदेशमाहपरोपहासं न कहिंपि कुडा, बहुत्तणं जेण जपो सहिजा । परस्स दोसेसु मणं न दिला, धीमं नरो धम्मधुरं धरिजा ॥ ३१ ॥ व्याख्या-परः स्वस्मादन्यस्तस्योपदासः परोपदास:परदोषोद्घाटनं तंन कुत्रापि समविषमदशायामपि कुर्वीतेति शिष्टाचारः, येन कृतेन जनो खघुत्वं खनेत । तथा परस्य दोषेषु मनोन दधीत । धीमानर एवं कुर्वन् धर्मधुरांधरेदिति काव्याः३१ एतपरि दृष्टान्तमाइएकदा निर्मदात्माऽगादनगारशिरोमणिः । चित्रकूटमहापुर्ग साक्षात् स्वर्गमिव श्रिया ॥ १ ॥ जिनवानसूरीन्छः शिष्यप्रमहनासुरः । विहरन् संहरन् सूर इव मिथ्यात्वमुस्तमः ॥२॥ वसतो याचित्तायां तकासिखोकोऽददात्तदा । सो १ श्रीठाणांगे"चाहिं ठाणेहि हासप्पति सिया, तंजहा-पासिता भासिचा सुणिचा संमरिना । तबार-"आवारपन्नतिधरं, दिद्विवायमहिन्नगं । वायवक्सलियं नचा, न तं उवहसे मुणी ॥ १ ॥” इत्यपि शेयं । 2.25 EKASEXECANAMEx Page #238 -------------------------------------------------------------------------- ________________ प्रयामाकृष्य पशृवळ्यानरजतनाकारि ब्याकोशक्षा N सेवामकृतासी दवान A वीक्ष्य वत्मनि ।। उपदेश- पहास चरिमकायाचैत्यमत्यन्तमुधियः ॥ ३ ॥ धर्मंकतानधीः सूरिरवात्सीत्तत्र शिष्यकः । राबावेकः समुत्थाय प्रायः[सम्पतिका. केसिप्रियत्वतः॥४॥ भैरवी चक्षुषोपन्मुलखानातिकोपतः। शिशोरुत्पाटयामास नेत्रेऽमौ (स) खितोऽरुदत् ॥५॥ गुरुज्ञात्वा समाकृष्य पवद्ध्यानरअतः । तामाह चएिमके चएके शिष्यकस्यास्य का गतिः ॥ ६ ॥ वेगाद् दृग्युगमेतस्य देहि मुग्धाशयो ह्ययम् । तया दिव्यानुनावनाकारि ब्याकोशलोचनः॥७॥ ततः साधारणश्राक्षः अशावान् साधुन कधीः । सूरिमानीय शून्यैकवेश्मन्यस्थापयन्मुदा ॥ ७॥ स्वौकस्तीरे गुरोः सेवामकृतासौ दिवानिशम् । स प्रायस्तुवि भत्तत्वात्सकलैः परिजूयते ॥ ए॥ विलं यात्यसी सार्थे गुरूणां बहिरन्यदा । अधिकार्यहसमाशस्तद्वयं बीक्ष्य वर्त्मनि १० कीहक सहायुगलिका मिलिता मलिनाम्बरा । यादृग्गुरुस्तथवैष यजमानोऽप्यहो जनाः ॥ ११॥ ततोऽसौ! गुरुणाऽनाणि न श्रियः कापि हि स्थिरा प्रायोऽधिकारिषर्गस्य सुशीला महिला इव ॥१२॥ त्वदीयहृदयादेष समु*त्तारयिता शिक्षाम् । न सामान्यजनो ज्ञेयस्त्वया गर्वान्धचक्षुषा ॥ १३ ॥ ततस्तदनुगाः प्रोचुः स्वामिना सह सोन्मदाः । सकीहवासरो जावी यत्रास्येशवैनवम् ॥ १४ ॥ तस्य जाग्यदशावेशादाचख्युः सूरयोऽन्यदा । जवता क्रियते जक न किं वाणिज्यमुद्यमात् ॥ १५ ॥ सहेतुकेवोक्तिरियमित्यवेत्य चतुष्पथे । यावङगाम स श्राशस्तावत्सूरिवरा जगुः ॥ १६ ॥ यदय मासुकै वस्तु खन्यते तत्खनु त्वया । ग्राह्यमार्य विचार्य नो किश्चिच्चिचेऽपमूहयकम् ॥ १७ ॥ श्रीपान्तर्गतो यावदेष मेषकरो नृणाम् । तायदाजाषितः शौकशाखिकैरिव साखकः ॥ १०॥ उपहासपरैरेवमेहि वस्तु गृहाण जोगा। ॥११३॥ नावादिन हि अन्धौ देयमास्ते धनं मम ॥ १९॥ उधारकेण चेत् किञ्चिन्यते तहिं गृह्यते । तैराख्यातमहो 226 % Y - W % % % Page #239 -------------------------------------------------------------------------- ________________ मदनस्तम्जकानिमान् ॥ २०॥धन विक्रीय विक्रीय दास्येऽहं साम्प्रतं न हि । तैः प्रपन्ने समुत्पाव्यानिनाय स निजीकसि ॥ १॥ ततो गुरव श्राचख्युर्दशवेनैतक प्रति । एते संशोध्य संशोध्य विक्रेतव्या न चान्यथा ॥ १५ ॥ यावज्ज्वार्जवोपेतौ दम्पती नेत्तुमास्थितौ । तावन्मध्यापिरिर्जग्मुसपनीरज कुयाः ।।११। हष्टस्तुष्टस्ततः श्रेष्ठी संगोप्यैतान् गृहान्तरे । शनैः शनैः सुविक्रीय ददौ तद्देयमादरात् ॥ २४ ॥ ईश्वरत्वं क्रमेणापाकारि ताहरगृहाङ्गणम् । चुकोपा-* धिकृतस्योपर्युर्वी शस्तु कदापि हि ॥ २५॥ चतुष्पथान्तः सोऽपाति मूर्तिमत्पातकरिव । जूपादिष्ट टैऽष्टैर्खन्याच्यकृते अन्यदा ॥ १६ ॥ वक्षस्यदायि च शिखात्रान्तरे दु:खिनाऽमुना । श्रेष्ठी साधारणो दृष्टः स्पष्टमायष्ट तं प्रति ॥२७॥ * अहो निजगुरोर्वाक्यं पाखय त्वं महामते । गुर्वादिष्टा निकृष्टा में सा बेला समुपस्थिता ॥२०॥ तस्तेन दराप तहेपायव्यसायम् । विधाय मूर्धनि स्वीये ब्यमोचि नृपसंकटात् ॥ २॥ यथाऽनेनोपहासस्यात्रैव राजाधिकारिणा । फर्स खन्ध तथाऽन्योऽपि शुझे हास्यवशंवदः ॥३॥ तस्मावोसमेनात्रोपहस्यः कोऽपिसदिया। सपनो निर्धनो वापि स्वगौरवजरार्थिना ॥३१॥ ॥ इति साधारण श्रेष्टिष्टान्तः॥ "परस्स दोसेसुत्ति" परस्य दोषाः सन्तोऽपि नोनाव्याः । एतमुपरि श्राधात्मजदृष्टान्तमाहपुरे पोतनपूर्नानि धाम्नि धान्यधनश्रियाम् । वसन्ति सप्त तरुणाः करुणारिक्तचेतसः॥१॥ एकः श्रावकपुत्रोऽस्ति वन्मित्र मितचापकः । परदोषविरकारमा तत्र शत्रुसुदत्समः ॥॥वने जग्मुर्धनान्यास्तेऽन्यदा खोकै समं मधी। प्रदे 2.27 4XREASARA Page #240 -------------------------------------------------------------------------- ________________ उपदेश- ॥११॥ A . 4. विपुस्ते दासीनिः सार्ध मधु पपुस्तथा ॥ ३ ॥ घनस्याचे न्यतिकान्ते तेषामेवं प्रकुर्वताम् । सत्राभेरपराहे टिका गणि- सप्ततिका कोतमा ॥ ४ । पुष्पमञ्जर्युदाराङ्गस्वर्णाजरणमारिणी । नगरान्तर्गतं नैवैः पापैरिति विचिन्तितम् ॥ ५॥ व्यापार्श्वनां है ग्रहीष्यामः समयानरणोच्चयम् । मियश्चालोचितं धूतमूतः पापकसापकैः ॥ ६ ॥ तयापादनधीप्रस्तान प्राशस्तान् प्रत्यषेधयत् । ततो जीवन्त्यसौ मुक्ता श्रावणोऽपि निवारितः । ॥ वया न हि पकाश्य जो सुश्चरित्रमिदं पुरे । स्वयं प्र-181 विष्टाः पापिष्ठाः पुरे सस्वर्षपणाः ॥॥ कस्यापि हट्टे विक्रीयागृहन् धनसमुच्चयम् । सा मद्यपानविवशा नाज्ञासीन्मोपकानरान् ॥ ए॥ हा प्रमादो नवेऽत्रापि परत्रापि च हानिदः । इतः क्षितीशचुत्यैः सा निन्ये सद्म वनान्तरात् ॥ १०॥ उक्ता कयमिहास्थास्त्वं सोचे किश्चित्प्रमादतः। प्रातःहणे नृपस्यैतमुक्तमारक्षकर्नरैः ॥ ११ ॥ स्वामिन् वारवधूः कैश्चिन्मुश्तिा खिता कृता । पटहो वादयामासे नृपेण नगरान्तरे ॥ १५॥ वेश्यावतयः स्फारहारकुण्मखमुख्यकाः । दृष्टाः श्रुता वा केनापि गेहे दद्देऽय कानने ॥ १३ ॥ नोक्ताश्चेचषधो नावी चौरवत्सर्वदमनात् । एवमाकर्य ते पापाः शाह ता हृधचिन्तयन् ॥ १४॥ किमस्माभिरयो कार्य श्रानो भविष्यति । येन केनाप्युपायेन जीव रक्षामहे निजम् ॥१॥ निश्चित्येत्यस्पृशन् गत्वा पटई कपटप्रियाः। पेनाडूय ते पृष्टा ति जूपं व्यजिकपन् ॥ १६ ।। वयं सखायः सवेशा (श) सुहृदा वखिजा सह । उधानान्तर्गता शासन् वेश्यान्जिः कीमितुं मुदा ॥१७॥ यावत्तत्रागता योऽपराहे मिखिता हिम पट् । मिमिले सप्तमो नैव विमोह्यास्मान् गतोऽप्रतः॥ १७ ॥ ततश्चिन्तितमस्मानिः किमुत्ताखः प्रयात्यसौ। गम्भीरवधिजोऽहेगात्तावदेव रयाजनारायस्मानिर्दूरतो दृष्टं वेश्याचरणमरमखम् । विक्रीवाय मुंचन्वा प्रतधनसोजतः ॥२०॥ 2.28 Page #241 -------------------------------------------------------------------------- ________________ वञ्चिताः स्मो वयं तेन कुमित्रेणातिदम्निना । हेतुना तेन तेऽस्माजिरुकमास्तेऽथ रोचते ॥ २१ ॥ तथा कार्यमधीशोऽव* ग्यूयं तु छुटिता अहो । इत्युक्त्वा भूपतिं नत्वा निर्ययुस्ते पुराशयाः ॥ १२॥ पश्यनिपपुरुषैदृष्टस्तन्मित्रमास्तिकः ।। द्यूतकारापणान्निन्ये दोणिनुक्पार्थमञ्जसा ॥ २३ ॥ पृष्टो नृपतिमादीतजानाम्यहं प्रनो । जाननष्येप नो बक्ति परदोषमदोपधीः ॥ २५॥ शिष्टानामेष श्राचारः प्रोच्यते नान्यदूषणम् । इष्टास्त्वसन्तमाख्यान्ति परदोषमन्नीरुकाः ॥२५॥ पतिः कुपितःप्रोचे इन्तव्योऽयं हि मायिकः । शुखिकाने समारोप्यो दुष्कर्मफखमभुते ॥१६॥श्रावकः प्राप्तसंवेगस्ततश्चिन्तितवानिदम् । श्रहो संसाररस्समीरकर्माययौ मम ॥२७॥ कृतमन्येन दुष्कर्म तुझेऽन्यः समुपस्थितम् । कस्योपरिष्टादुष्यामि तुभ्यामि । विसंशयम् ।।३। नकाशदीशमुखेनाद्य परदोषानई ब्रुवे । कुसाङ्गत्यफलं ह्येतन्ममोदय-13 मुपागतम् ॥२ए। तावटैर्वेष्टयित्वा नीतोऽसौ वध्यनूमिकाम् । गुरुवन्मक्षिकावृन्दैः पौरलोकैः परिवृतः ॥ ३० ॥ ततोऽसौ चिन्तयांचशे वक्रेऽस्मिन् समुपागते । कष्टादमुष्मान्मुक्तश्चेत्तदाऽहं स्यां महाग्रती ॥ ३१ ॥ एवं विचिन्तयन्नेष दौकितः। शुखिकान्तिकम् । मातङ्गस्ताबदाचष्टे रे स्मरानीटदैवतम् ॥ ३५ ॥ श्रवाचि श्रावकेणाथ जो जोः शासनदेवताः । साधमिकसुखासक्ताः शृण्वन्त्वकं वचो मम ॥ ३३ ॥ मुष्कर्मणोऽस्य कोऽहं यद्यस्या (स्म्य) शुलदायिनः । तदा यूयं विजानीध्वमईजर्मोपकारिकाः॥ ३५ ॥ इत्युदीर्य स्वयं शूखामारुरोष साहसी । नमस्कारं स्मरश्चित्ते परखोकपराड्मुखः ।। ३५॥ तावत्सिंहासनं जई शुलास्थान महत्तमम् । चकासामास तत्रैष ब्योमान श्व चन्छमाः॥३६ ॥ सुरैजयजयारावश्चके १ अन्यजनचिन्तामुक्तः. 2.25 Page #242 -------------------------------------------------------------------------- ________________ सप्ततिका, उपदेश-1. तक्षुणरञ्जितैः । जूपः सन्मुखमेत्यैनं निन्ये गाढोत्सवैः पुरम् ॥ ३५ ॥ गजेन्स्क न्धमारोप्य प्राप्य स्वगृहमादरात् । फुकूखैः स्वर्णवस्त्रायः सत्कृत्य गृहमानयत् ॥ ३० ॥ यथा श्रावकपत्रेण न हि दोषा बजापिरे । तथाऽन्वैरपि धन्यनों कार्य दोष-|| ॥११॥ प्रकाशनम् ॥ ३॥ ॥इति परदोषाप्रकटनोपरि श्रापुत्रकथा । अथ दशविधं विनयं प्रकटयन्नाहजिणिंद सिझारियचेश्याणं, संघस्स धम्मस्स तहा गुरूणं । सुयस्सुवनायसुदंसणेसु, दसहमसिं विणयं करेसु ॥ ३५ ॥ व्याख्या-जिनाः सामान्यकेवसिनस्तेपामिन्शा जिनेन्त्राः, तथा कर्मक्ष्यं कृत्वा ये सिधिमुपयातास्ते सिमः पञ्चदशधा, श्रार्या श्राचार्याः पञ्चधाचारे साधव इति, चेतःसमाधिजनकानि चैत्यानि जिनप्रतिमाः, जिनेन्जाश्च सिझाश्चाचायांश्च चैत्यानि चेति धन्यस्तेषां । संघः साधुसाध्वीश्रामवाधिकारूपश्चतुर्वेदस्तस्य । मुर्गतिप्रसृतान् जीवान् धारयतीति । धर्मस्तस्य । (तथा) गृणन्ति धर्माध्वानमिति गुरवो धर्मोपदेष्टारस्तेषां श्रूयते श्रुतिच्यामिति श्रुतं बादशाङ्गीरूपं तस्य । उप समीपे समेत्याधीयते येषां ते छपाध्याया बादशाङ्गीपारकाः, तथा शोजन दर्शनं सुदर्शनं सम्यक्त्वं औपशमिकक्षयोपशमादिरूप, उपाध्यायाश्च सद्दर्शनानि चेति इन्चस्तेषु इति सम्बन्धः । एतेषु पूर्वोद्दिष्टेषु सर्वेष्वहो भव्य विनयं कुरुसापयन्ति सिद्धिसाधकान् योगानिति सापवस्तेषां. 230 AAAAA%%* Sky-2 Page #243 -------------------------------------------------------------------------- ________________ ष्व, एतेषु कृतविनयः पुमान् सम्यक्त्वशुद्धिमात्ते यतो देतोर्विनय एव धर्मभूखमुपन्यस्तस्तीर्थेशैः । इहाईन्मते दशैवामी विनयार्हाः, नापरे । एतद्विनयजाजः स्वः सिद्धिपुर्यैश्वर्यजोकारः संपत्स्यन्ते । अत्रापि स्वाम्यमात्यमातृपितृनक्तिपरा नरा यदि न विषीदन्ति तदाऽर्हृदादिविनयवतां सतां श्रत्र परत्राप्युत्तमपदन्येव निःसन्देहं जवित्रीति (काव्यार्थः) गाथार्थः ||३२|| दशविनयोपरि श्री भुवनतिखकज्ञातमातन्यते, तद्यथा यत्राने कुसुमालीदचमरास्तरूत्कराः प्रबनुः । तदिहास्ते कुसुमपुरं कुसुममिवोद्यद्यशः सुरनि ॥ १ ॥ दीनजननिवहधनदो घनदो वसुधाधवो नवोत्साहः । राज्यं तत्र प्राज्यं मुझे स्वःपतिरिव स्वर्गम् ॥ २॥ पद्मावतीति तस्य प्रेयस्याजाति नाऽ तिरेकेण । रत्या जारत्या अपि जयिनी प्रतिभासमृया या ॥ ३ ॥ अजनि तयोस्तनुजन्मा जन्मात्रधिदानपुण्य नैपुण्यात् । भुवनोपकारकर्ता धर्ता विनयस्य च नयस्य ॥ ४ ॥ भुवनतिलकानिधानः प्रधानविज्ञान विस्फुरज्ज्ञानः । येन तिलकायितं स्वषु विपुले भुवनाङ्गनाजाले || २ || विद्यानामेकपदं जज्ञेऽसौ शैशवेऽप्युपाध्यायात् । अध्ययनैरश्रान्तं सर इव जलदाअजालीनाम् ॥ ६ ॥ विनयाधिक्यारिया तस्याशोजिष्ट सर्ववैशिष्ट्यात् । विद्युह्नतेव जलदान्युदयादानन्दसंजननात् ||9|| अन्यस्मिन्नथ दिवसे दिवसेश्वरचन्महाप्रतापनिधौ । नूजर्तर्यासी ने सदसि जनामात्यसंपूर्णे ॥ ८ ॥ द्वाःस्थः समेत्य नत्वा | विज्ञपयामास वासर्व पृथ्व्याः | स्वामित्रस्यसपूर्महीपतेरमरचन्द्रस्य ॥ ए ॥ श्रास्ते प्रधानपुरुषः स्थितः प्रतोध्याममन्दमोदमनाः । तस्यादेशः कः खलु समर्प्यते प्राह भूमीन्धः ॥ १० ॥ तूर्ण प्रवेश्य मध्ये मदन्तिकं प्रापय प्रसन्नोऽहम् । तेनापि समानिन्ये नत्वाऽऽसीनोऽथ नृपमाह ॥ ११ ॥ हे बेतरमरचन्धः स्वामी नः सादरं गतदरं च । प्रतिपचिपूर्वक 231 Page #244 -------------------------------------------------------------------------- ________________ D | ॥११६॥ Ext- 365 मापयति प्रति जवन्तमहो ॥ १२॥ अस्माकमस्ति पुत्री तारुण्ये नेत्रहर्षजनयित्री । निःप्रतिमरूपसंपतिनिर्जिताशे- ममतिय. पसंखयोषा या ॥ १३ ॥ चम्पककलिकायामिव यस्यामश्यामदइदीधित्वाम् । युवइमानांसि षट्पदकुखानि सम्यग्निली-|| नानि ।।१४॥ नाना यशोमती सा यशोमती विव्रती सती युवती । त्वनन्दनस्य हृदयानन्दकरं सझुणप्रकरम् ॥ १५॥1 शुश्राव श्रवणसुधाधारास्फारानुकारधरमेपा । खेचरनारीवृन्दैरुजीतं स्फीतमात्ममुदा ॥ १६॥ तत्प्रति सानुरागा तस्मि जनिष्ट चित्तधार्थेन । कथमपि धरति प्राणान् प्रहता पश्चेषुणा बाणैः ॥ १७ ॥ तस्याः पाने नाने न परिजन न हि जने धने न बने । प्रसरति चेतःप्रीतिः किंतु रतिस्तशुणध्याने ॥ १०॥ तस्मादस्मघचसा तरसा स्वकुमारमादरात्स्वामिन् । संप्रेषय मत्सार्थे नाबार्थे स्ताधिलम्बस्ते ॥ १९ ॥ तस्या मनोरम: स्यात्फलेग्रहिननु यथा घनर्घौः । व्यर्षी क्रियते सचिन धन्यस्यार्थनमवश्यम् ॥ २० ॥ स्वीकृत्य तचः क्षितिनेता जेताऽहितावनीशानाम् । सत्कृत्य सत्यमनसा तं स्थाने स्थाप-| यामास ॥१॥धाझा राज्ञा दत्ता निहिता निजमस्तके कुमारेण । सश्रीका चूमामणिवद्वहुसौन्दर्यसंजननी ॥१॥ अथ शुजलग्ने सुदिनेऽवनीशसूः परिजनेन सह सचिवैः । चतुरङ्गबखाकखितः प्रस्थितदाँस्तस्थिवान्न पथि ॥ ३ ॥ उन-10 हितोरुपन्था यावदहिराययौ स सिधपुरात् । तावत्सहसा नृपसूरपीपतन्निजरथोत्सङ्गे ॥ २४॥'तदवस्थमीक्ष्य सर्वस्तत्परिकरनरगशः क्षणात्कुमरम् । मुःखजरात्कोलाहलमुखरमुखस्तत्र संजझे ॥१५॥ श्राजापयन्ति धीसखमुख्याः परमेष किमपि नाख्याति । पाषाणमूर्तिवदर्स न वेत्ति हितमहितमपि किश्चित् ॥ २६ ॥ आहूय मान्त्रिकवरानुपचारान् नूरि। भूतग्रस्तो पथवा व्याविध्वस्त्रोतारचैतन्यः । प्राज्ञैराऽपि ज्ञातुं कैरपि न ऋक्येत ॥ २५ ॥ 232 Page #245 -------------------------------------------------------------------------- ________________ जा रहसा बनहिस्खागाराबस्त ३४॥ शोऽप्यमी चक्रुः । तस्यासाधोरिव खलु कोऽपि प्रबनून नैव गुहः॥ २७॥ क्रियमाणेऽप्युपचारेडपारे वारेण परिजनस्यास्य । ववृधेऽत्यर्थमनर्थप्रवर्धिनी वेदनकैव ॥ १०॥ निश्चेष्ट काष्ठमिव प्रकृष्टकष्टोदयेन तं दृष्ट्वा । विषलाप परिधिखोकः सशोकचेतास्तदात्त्या ॥ २५ ॥ हा सेवककामफलप्रसूतिसुरवृक्ष दहशीर्षमणे । हा सेवकरशनिघेऽनिधेहि खहवंकवारमहो ॥ ३०॥ यक्षेण रक्षसा वा निःकारणवैरिणा घृणात्यागात् । त्वमसि युखितः किमहो महोदधे गुणमणिश्रेएयाः ॥ ३१॥ रहितास्त्वया धयं किस न हि स्वकीयास्यदर्शने शताः । कृतहत्या श्व शङ्कित्तचेतोवृत्त्याऽवनीचर्तुः॥३शा एवं परिदेवनगिरमुदीरयामासुराशु तेऽनुचराः। यावधिहगाराबस्तरूत्करान् रोदयन्त इव ॥ ३३ ॥ तावधिबुधमधुव्रतराजीपरिचयमाएपदपद्मः। धुर्यः साधुपु समवासरमुद्याने शरञानुः ॥ ३४ ॥ अधिरुह्य देवनिर्मितहेमाम्लोजन्म केक्सज्ञानी । जव्येन्य उपदिदेश ध्वनिना पीयूपमधुरेण ॥ ३५॥जो जव्याः समवाप्य प्राग्नवपुण्यानुजावतो नृत्लवम् । तक्किमपि कुरत सुकृतं येनात्यन्तं लजत सातम् ॥ ३६॥ श्रथ देशनावसाने सामन्तेष्वग्रणीगुणी सिंहः। श्रायोज्य : इस्तकमर्स पप्रश्न स्वचहत्सुगुरुम् ॥ ३५ ॥ जुवनतिलकस्य जगवन् शूपकुमारस्य विश्वसारस्य । अत्रायातस्य सतः कथमायातेयती व्यापत् ॥ ३० ।। सुगुरुरिति माह ततः शुचिदन्तादिजासितोष्ठपुटः । जरतेऽस्ति धातकीस्थे जुवनागारं पुरं | रुचिरम् ॥ ३५॥ तत्रान्यदा पयोदागमबद्दष्पापतापसंहता । सगुणः सगणः सूरिजूरियशा श्राजगाम वने ॥४॥ तविष्यवासवाख्यो दक्षोचितमक्रियापरित्यक्तः । धनियमहाम्जोधावास्ते मग्नः म मीन इव ॥४१॥ अनुशिष्टो दृष्टा-1 रमान्यदा सदाचारधार कैगुरुन्जिः । साधो विनयपरत्वं जज मात्सर्य त्यज माज्यम् ॥ ५ ॥ यत उक्तम्-"विनयफवं 2-33 Page #246 -------------------------------------------------------------------------- ________________ सप्ततिका. .उपदेश ॥११७॥ ॥ तस्य हिताऽपि हि शिक्षाको धावतासो नविन कम पुष्टिकर लागीरस्य ! शुश्रूषा गुरुशुश्रूषाफखं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः ॥ ४३ ॥ संवरफलं तपोबलमय तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तरयोगित्वम् ॥ ४५ ॥ योगनिरोधाभवसन्ततिक्ष्यः सन्ततिक्ष्यान्मोक्षः। तस्मात्कल्याणानां सर्वेषां जाजनं विनयः॥ ५५॥ मूखाउ संधपनवो मस्स खंधाउ पचा समुविन्ति साहा। साहप्पसाहा विरुहन्ति पत्ता तथो से पुफ च फलं रसोय ॥४६॥ एवं धम्मस्स विणले मूलं परमो थ से मुरको। जण कित्तिं सुर्य सिग्धं निस्सेस चाजिगन्नई ॥ ४ ॥” इति विनयवाक्सुधाम्बुधिखहरीसिक्कोऽपि तस्य कोपाग्निः । न । शशाम काममेधो विनापि जज्वाल चित्रमिदम् ॥ ॥ तस्य हिताऽपि हि शिक्षा न सुकृतपक्षावहा मनाम् जझे । ज्वरितस्य हि घृतपानं किमु पुष्टिकरं शरीरस्य ? ॥ Ho , मत्तः करीव कोपानिक्षादानेऽन्यदा मदाक्रान्तः । प्रति गुरुमधावतासौ न विचारः कोपि रुषितानाम् ॥ ५० ॥ सर्वेऽप्येते यतयखमसमालोकयन्ति मम मुष्टाः । पापिष्ठाः खलु रुष्टाः सृष्टाः कष्टाय मे स्रष्टा ॥५१॥ इत्थं प्रखपन् स यथा तथाऽन्यथाऽसत्पथा व्यतिक्रान्तः । गुरुयाताय जलान्तश्चिक्षेप विषं प्रपानस्य ॥ ५५॥ प्रपक्षाय्य स्वयमगमत्सर्वत्र सुशङ्किता हि पाप्मानः। स्थातुमशक्ताः स्थाने विधाय विविधान्यकृत्यानि ॥ ५३ ॥ पयसः पानाहासनसूर्याऽवार्यन्त सर्वधाचार्याः। न हि विपदः सुकृतवतामापयन्ते कदाचिदपि ॥ ५४॥ सोएये यशरण्ये त्राम्यन्नप्रान्तमात्मनीत्याऽथ । शीतोषणक्षुत्तणाधिव्याधिविवाधिताङ्गः सन् ॥ ५५॥ न्यपतहवानखान्तः पतङ्ग श्च कमालध्वजशिखायाम् । मृत्वा सप्तमनरकावन्यामझामधीः प्रययौ ॥ ५६ ॥ तत्रादत्रां श्वनावितां वेदनां समनुजूय । चदपद्यत तिर्या प्रसज मत्स्यादिषु स पापः ॥ ७॥ नरकेषु ततः शतशः कर्कशता 2.34 २॥ इत्थं प्रखपन् स पाकिता हि पाप्मानः । स्थातुमतामापयन्ते कदा Page #247 -------------------------------------------------------------------------- ________________ दृग्विधानि दुःखानि । जुक्त्वा मुक्त्वा भूयः सत्त्वाघाताद्यघसमूहैः ॥ ५८ ॥ चान्त्वा जवेषु जूरिषु सूरिषु निर्हेतुकेन कोपन | तातोपन व विषयासाकानि ॥ ५९ ॥ कृत्वा बालतपांसि प्रयाससाध्यान्यकामनिर्जरया । दुष्कर्मलाघववशात्कथञ्चिद्यद्वृषोत्कर्षः ॥ ६० ॥ धनदको शिनुजोऽभूत्तनयो विनयोज्ज्वलो भुवनतिलकः । पित्रोरतीव हृदयप्रमोदसंजीवनः सोऽयम् ॥ ६१ ॥ रुषित्यातिप्रायप्रभूतदुष्कर्मणोऽवशेषवशात् । एतादृगूदुरवस्थानाजनमजनिष्ट वाक| स्मात् ॥ ६२ ॥ कण्ठीरवस्तदुक्तं वृत्तं श्रुत्वाऽथ जीरुकः प्रोचे । केवलिनमसी स्वामिन् कथमपि नविताऽपि नीरोगः ॥ ६३ ॥ ज्ञानी तमाह जोः शृणु कर्मास्य क्षीणतामगात्प्रायः । निर्वेदनोदयो ऽयं जविताऽस्मिन् वर्तमानदिने ॥ ६४ ॥ कर्णाभरणी कृत्य ज्ञानिवचः शुचि शुमेन सानन्दाः । सैनिकजनास्तमीक्ांचक्रुर्व्यथवा व्यतिक्रान्तम् ॥ ६५ ॥ सचिवाद्यैनिरवद्यैर्वचोऽमृतैः शीतलैः स सिकः सन् । अजजञ्चैतन्यकखा मिलापतेर्नन्दनो भुवनः ॥ ६६ ॥ स्वप्राग्भवस्वरूपं सम्यकू तेज्योऽवबुध्य राजसुतः । सममेव हर्षशोकव्याकुखचेता अजायत सः ॥ ६७ ॥ सूरिं ननाम जक्त्या वदयुतम्या विनयवृतिमाघाय । भूपोषहः प्रसन्नः प्रवकुमेवं समारेने ॥ ६८ ॥ संजातजातिसंस्मृतिरमेतस्मान्नवोत्थपातकतः । कथमपि मुच्ये जगवन् पाशान्तः पतितरिय इव ॥ ६ए ॥ श्राह श्रीसूरिरयो कुपयोन्मायो बिना न जिनधर्मम् । तत्रापि संयमादृतिरात्यन्तिकमोक्षसौख्यकरी ॥ ७० ॥ धन्यस्तवमाराध्य प्रयाति सुश्रावकोऽच्युतं कपम् । जावस्तत्रतः श्रमणः उतरतषिटिकात् सिद्धिम् ॥ ७१ ॥ सुगुरोर्व्याहारसुधाधारास्वादान्निवृत्तरागगदः । प्रतिपेदे नृपसूनुश्चरणं शरणं गुजाचरम् ॥ ७२ ॥ करवीरवादिकतिचित्चदनुचरा अपि नृपात्रयचान्ताः । प्रतिपद्येरन् संयममसंयमात्यतिनिवृत्तहृदः ॥ ७३ ॥ 235 Page #248 -------------------------------------------------------------------------- ________________ छपदेश ॥ ११० ॥ युवती यशोमती सा दुःखप्राग्भारमान्तरं दधती । पत्युर्निशम्य सम्यग्वैराग्यमनङ्गमापन्नम् ॥ ७४ ॥ तधिरहार्श्विमगाधामसहन्ती दुःसहामात्यर्थम् । मकरी व सखिखशोषं विखखाप पुनः पुनस्तत्र || ७ || व्यसुतश्च भूमिपृष्ठे कष्टेऽनिष्टेऽम्बुधाविवाप दिता । हा प्राणनाथ कस्माद्दूरादपि ननु विरक्तोऽसि ॥ १६ ॥ न मया तवापराऊं किमपि कृपापात्रगात्रवतिकेयम् । शुष्यति लतेव सखिखा सिक्का वनवी शिकामध्ये ॥ 99 ॥ हे सख्यः शृणुत कथं विरहमहास्थलपत्रं पुरवगाहम् । खघु खस्यामि पत्याशाकरजीतः समुत्तीर्णा ॥ ७८ ॥ प्राङ्कुर तां वयस्था यस्याप्रतिमश्रिरूपसौन्दर्यम् । श्रन्यं धन्यं वृणु वरमलममुना विखपितेन मुधा ॥ ७ए ॥ कृतशी यशोरक्षा दक्षा नृपनन्दिनी जजपाखीः । वाचोयुक्त्या ह्यनया पर्याप्तमनाप्तदर्शितया ॥ ८० ॥ हंसी हंसेन विना न पद्मिनी पद्मबान्धवादन्यम् । यत्कामयतेऽहं न तथाऽभ्यं रमसमिष्ठामि ॥ ८१ ॥ इत्याख्याय सखीनामापृचच स्वपितरं तथा चाम्बाम् । ज्ञानवनुरुगुरुपार्श्वे प्रतिपेदे पावि ( व ) नीं दीक्षाम् ॥ ८२ ॥ जज्ञे महासती नामाधारधरा समझगुराशेः । वैराग्यैकनिधानं यशोमती संयमस्थानम् ॥ ८३ ॥ इतरेऽथ सैनिकटास्तटाकतः सारखा यथा सायम् । स्थानात्ततो निवृत्ताः समेत्य भूमीनुजो जगदुः ॥ ८४ ॥ स्वामिन् भवत्सुतेनाददे स्वदेव्यघासमुद्रेकात् । ज्ञानिगिरा वैराग्यावेशात् क्लेशापहं चरणम् ॥ ८५ ॥ अथ जुवनतिलकसाधुः साधुगुणाधारभूरजूताघ्रः । सं ( स्वं ) पूर्वजवान्यस्तं जनाप्रशस्तं हि दुर्विनयम् ॥ ८६ ॥ निन्दनात्मनि नितरामर्हत्सिद्धप्रसिद्धचैत्येषु । श्राचार्योपाध्यायश्रमण श्रुतधर्मगुरुविषये ॥ ७ ॥ प्रवचनदर्शनयोश्च प्रकाममेतेषु दशसु सङ्गक्त्या । वैयावृत्त्याचरणाचरसाराधकगुरुं जेजे ॥ ८० ॥ त्रिनिर्विशेषकम् । रुष्यति न रोषवचनैस्तुष्यति न प्रेमपेशखाखापैः । श्रचरति निरतिचारं 236 सप्ततिका. ॥ ११० ॥ Page #249 -------------------------------------------------------------------------- ________________ प्रतं श्रुतं पति चाशाठ्यात् ॥ एतधिनयगुणवर्जितहृदोमदोदयमवीक्ष्य कुत्रापि। गुरवः सुसाधुवर्गाः प्रसाधन्ते तं महा-४ श्रमणम् ॥०॥ धर्म स विनयमूल तथाऽऽरराध प्रधानतरवृत्त्या । अजजद्यथा विनयिनामाद्यां रेखामदोषात्मा।ए॥ श्रभ्युत्थानाञ्जलिनाऽऽसनप्रदानेन सक्तिन्नावाच्याम् । शुश्रूपया च सुगुरोः स विनवमन्युन्नतिं निन्ये ॥२॥ दशधा विनयाचरणाचरणात्यन्तानुरक्तधीः स सुधी। मुर्विनयजनितदोपानिःशेषान् शोषयामास ॥ ए३ ॥ इत्यमशीतिप्रमितान स पूर्वलक्षान्निजायुरापूर्य । सुकृती सपादपोपगमनशनमाहत्य पर्यन्त ॥ एच । प्रतिपद्य केवलज्ञानरमामन्तैन फर्मणामषः।। सिजिश्रियमुपयेमे रेमे साकं तयाऽजनम् ।। एए॥ जुवनतिलकस्यैवं मत्वा चरित्रमनाविलं, निजकहृदये जव्याः श्रन्या|ऽमृताक्षरपतिः । श्रयत विनये तीर्थेशादिष्वनारतमुत्तमां, मतिमनुपमा येन स्याफः समीहितसङ्गमः ॥ ए६॥ ॥ इति दशविधविनयोपदेश विषये श्रीजुवनतिलककुमारचरितम् ॥ पूर्व कायस्वरूपं सप्रपञ्चमुदाहृतं, अथ चतुर्णा कायाणां व्यक्तमेव काव्यचतुष्कणोपदेशमाह___ मणे मणागंपि दु तिवरोसो, न धारियवो कयपावपोसो । जर्ड नवे पुन्नजलस्स सोसो, संपजाए कस्सवि नेव तोसो ॥ ३३ ॥ व्याख्या-मनसि मनागपि स्तोकोऽपि दुरवधारणे तीवश्चासौ रोषश्च तीव्ररोपः न धारयितध्यः धार्यः । किंजूतः कृतः पापपोषो येन स तथा । पुनर्यतः कोपानवेत् पुण्यमेव जलं पुण्यजखं तस्य शोषः शुष्कता । अत्र चोत्पद्यते कस्यापि 232 | Page #250 -------------------------------------------------------------------------- ________________ सपदेश vita --- ॥११॥ नव तोपः। क्रोधः समुद्भूतः सन् पापस्यैव पुष्टिमाधत्ते, न धर्मस्य, यत उक्तम्-क्रोधानपति विरोधः सुदृढप्रेमापि याति: सप्ततिका. || दूरण । क्रोधान्निश्चितधमः मानचित्ते में बाङ्गेजति ॥ सामान्दापि जनेन नात्र जान्यं सुद्दीधरोपण । पुनरिह । तपस्विनां किं कथनं निश्मधर्मवृताम् ॥ २॥” तस्मात्कोपप्रलोप एव श्रेयानिति काव्यार्थः ॥ ३३ ॥ क्रोध ( स्य ) धरणे परिहरणे च मण्डूकीपकदृष्टान्तः सूच्यते__ कत्थावि संनिवसे कत्यवि गम्मि पगइसक्षम्मि । खवगो वट्टर साहू सहिं सो खुड्डएण गर्न ॥१॥ गोयरचरियाहेलं. पारणदिवसम्मि मासियतबस्स । तप्पाया हिका समागया खहुअममुक्की ॥२॥ तह महिया मया जद्द अन्नाणचाइ तण खबगेए । सा खुडुएए दिधा नियदिछीए न उण तेण ॥२॥ तो नए चेख तं तुमए विणिवाश्या य मंडुक्की । खवगोरुको बुझाइ श्वहो महाधिछेसा ॥ ४॥ चिरकालमया वर पायपहारेण नो मए हणिया । श्य कलहंता पत्ता सालाए गुरुसगासम्मि ॥ ५ ॥ गमाणागमणालोयएवेलाए खुडुएण तह चेव । वाहरि नालोयश् तं सासूरि पयप्पयं ॥ ६ ॥ संजाए श्रावस्सयखणम्मि रत्ती नेव मंमुक्की । बालोझ्या तळ सो जणिजे श्य चेहएण पुणो ॥ ७ ॥ शालोएहि तयं जो कि वीसरिया पयेण जा मलिया । मनरहे जिस्काए गएण तबयण रुको ॥ ८॥ सो खमई अस्कम तम्मारणफुध्वयएमसहंतो । झाड य तं पश् चप्पामिय खेलमागं ॥ ए॥ गुरुसरणमहधीहो हीणो दीणो स चिव ॥११॥ सहसा । बनेप तस्स सीस फुई थसंकमाणे ॥१०॥रोसपिसायवसगडे स म खमऊ लणेण चियपाए। जोसितपसु सुरतं पचो ततो चषिता सो॥११॥दि विससप्पाचं कुखम्मि दिजीविसो श्रही जा । सप्पेणिकेण पुरे परि 233 250%A5% % 4 Page #251 -------------------------------------------------------------------------- ________________ जर्मते निवत ॥ १२ ॥ तबंसजेश खइ छह जंगुलिएस रायनिद्देसा । श्राहूया बहुचदियो मंतबले कप खविचं ॥ १३ ॥ सचे मंगलम पवेसिया जासिया य तो तेण । रुको जेण निवसु सो चि तदियरे जंतु ॥ १४ ॥ सबै वि गया सप्पा एगो तत्थैव निच्चलीहू । सो मंतवाणुत्तो श्रावियसु बिसं नियं मुक्कं ॥ १५ ॥ जइ न पियसि तो निवमसु जलिरखासम्म जो जाईयेही गंध गंधा चेव ॥ १६ ॥ सोय अगंधणनामो तन्नामाणो अव माणधरा । श्रग्मिम्मि त पछि नमित नियमादोसे ॥ १७ ॥ तं विसं न गहियं नूषं तेयादिणा सुकुम्मणा । रायंगले बि हु मर्ज विसमाहप्पं हो पयमं ॥ १८ ॥ रु महीवणा पल्ला घोसावियं सरजम्मि ! श्राणे जो श्रीएं सीसं तस्साहम प्रेमि ॥ १७ ॥ दीहारमेगमित्तो लोट लोहाचलो दिललाई । मारितु मत्ययाई तेसिमदापेजमाढतो || २० || दीवारे देइ निवो तम्मि कुल म्म साडुखम (व) गजि । छप्पन्नो तं जाइसरं सहावेण नागकुलं ॥ २१ ॥ रति हिंमासीखं दिएम्मि तं नमइ नेव कत्थावि | जीवाण हिंसनया नयन्नवदादोसे ॥ २२ ॥ श्रह हिंरुए केवि नरेण सप्पाण सीसकए । न दिवा दिको सप्पो कोवि त रत्तिनमिरे || १३ || दिहं दिछीइ फुरुं खवगाहिस्सेव तस्स गुचिजबिलं । तद्दारम्मि विडं सो तो चिंतइ बिसहरो चित्ते ॥ २४ ॥ अहद कई तायबं न य दियदे निस्सरामि पावनया । तहवि श्रणं रुको मने पुण वाचमसमत्यो ॥ २५ ॥ दिषो को विवागो कस्सवि जबरिं करेमि न दु रोसं । गछिस्समहिमुहो जइ तो डु महिस्सामि तद्देहं ॥ २६ ॥ निग्गर पुछेणं चेव त जित्ति विधि | तित्ति यमितो बो हितुनियमाशवो कूरो ॥ २७ ॥ सीसंपि तेष निम्नं जाव मर्ज दिदिविसकाही सोय । परिधि सुरीए 239 Page #252 -------------------------------------------------------------------------- ________________ उपदेश ॥१२०॥ सुमियं दिनं महीयो ॥ १० ॥ जड् मा सभ्ये मारह नागकुलाई जविस्सई पुत्तो । जम्हा तुम्हाण घरे तस्स य पु | दारगस्स अहो ॥ २७ ॥ नामं गुणाजिरामं दिका नए नागदत्त इय पयमं । इत्तो सो खमगही पाणपरिचायमानो ॥ ३० ॥ तस्सेव भूमियो पत्तो पुत्तत्तमुत्तमगुणडुं । तन्नाम नागदत्तोति कथं पियरेहिं वर्ज ॥ ३१ ॥ समाप्यसंग वस उवएससुद्दारसं तर्ज पिच्चा । नचा जवस्तरूवं विषि (ण) स्सरं खडुवए चैव ॥ ३२ ॥ पद गुरुपासे से तो य दुविद सिरका | संजार्ज गीयत्यो सुत्थावत्यो जाइ गुणई ॥ ३३ ॥ तिरियजवन्जासाठ बहाउलो सो अव संजार्ज । श्रान्न दिषयरुग्गमवेलं जा होइ ॥ धावतं सुनीरसं सरसं । न हु रत्तपित्त उवसंतो धम्मसझिलो ॥ ३५ ॥ रूस न डु करुएहिं कसायवयेहिं मुद्रणुत्तेहिं । तूस न थुषितो वहड़ समजावमावन्नो ॥ ३६ ॥ श्रह तम्मि चैव गले अबेरयकारि करतवस्सी । चत्तारि संति खमगा चालम्मा सियतको पदमो ॥ ३७ ॥ तेमासि य बीच तीच दोमासि मुषेयो । इगमासि चलत्थो एवं चरोषि ते संति ॥ ३८ ॥ परज तेसिं खुड़गमुही महप्या स श्रत्थि श्रासीयो । चउरोवि समुचंघिय खमगे तह कोमाणि ॥ ३९ ॥ श्रगम्म देवयाए तीए सो बंदि महाजागो । अइन चिनिन्जराए गिराइ मडुराइ संधुवि ॥ ४० ॥ इय पासिन्तु पकुविया खमगा चन । रोवि देवयाचरियं । निग्गनुंती वत्थे गढ़िया चल मासिया मुलिया ॥ ४१ ॥ जलिया ऽवयऐहिं रे धिछे कुछ चित्ति पाविहे । इगतिमासाईडुक्करतवकारिणो श्रम्हे ॥ ४२ ॥ कीस न बंदसि मुझे सुरतणं तुह धिरत्यु धीवियले । एवं खु कूरजायामुमिवरयं च पयमेसि ॥ ४३ ॥ तिरितव जो बुदालु चिघ्इ परिभुक्रमाण निश्चं । तेण कद मोरउल्ला 240 सप्ततिका. ॥ १२० ॥ Page #253 -------------------------------------------------------------------------- ________________ उक्षावे कुणसि युतिं च ॥ ५४॥ तो देवता पयंप जावस्कमयं श्रहं तु वंदामि । न हु पूयासकाराजिखासियो साहरूवः ॥ ६ ॥ ४ा विसावा अमरिसमसमं वहति खुकुवरि । न तु निग्गुणा गुप्षीणं सहति गुणवणारंनं। ४६।। तो श्रमरी वीमसइ मा एए खुडुयं खरंटेंति । पालिरो किमु जसणो अझं सुकं च पिल्ले ॥४॥ तप्परले संनिहिया चेव सुरी चिई य खुडुस्त । पमित्रोहिस्समवस्सं श्मे खमे नो खमाकळ ॥ ७ ॥ संदेसाणयपत्थं-बीयदिणे चिलन स| किक्षो। गतूण पमिग्गहरी दोसीणन्ने पूरित्ता ॥ ए॥ आगम्मालोश्त्ता सबेवि हु साहुणो निमंतित्ता । जा तुंजिनमाढत्तो नियतणुजवणच्या एसो ॥ ५० ॥ चाउम्मासियमुहिणा पझिग्गहे थुक्कियं सनिकारं । तो चेन पयंपश् मिहाडकामहो तुम्ह ॥ ५१ ॥ न मए पणामियं नणु खेतस्स य मझग सुविम्हरियं । तं तेण उप्परा चेव निबूढमवणीयं ॥ ५॥ परिकत्तं खेलगमनगसि श्रगंजगए चित्तम्मि । तह चैव तिगश्गमासिएहिं निबेदमणिगूढ ।। ५३ ॥ पुत्रि व तण निष्फमियं तमीसाविसायमुक्केण । जम्हा नीरागमणा समणा निहोसरोसिला ॥५४॥ निहुरपयंपिरेणं अरे कई अक्र पबदिवसेऽवि । तुजसि श्रणा चळमासिएप मुणिया स खुड्डागो ॥ ५५ ॥ वाहाइ बला गहिट रहिन अहिमाणरोसपसरेए । खेसाहिं विसुनंतो जंतो परिणाममश्सुच॥ ५६ ॥ धन्ना एए खवगा तवस्सियो पुण अहं खु मंदमई । ढोरुख मुंजिरो सयकार्य निखबिरो य तहा।। ५७ ॥ निंदतस्स य अप्पंदप्प धत्तं परिचयंतस्स । श्रावरणकम्मविगमे चप्पनं केवबन्नाणं ॥५॥ ता वखार सुरी सा समुन्नई सासएस्स कुषमाणी। जो कह णु वंदियवा तुम्हे अश्कोहमाश्या ॥ एए । सनियाएसस- चित्ता महाय (३) मायानिजूयचित्ता यानाहे तेखमगाविड उदग्गसंवेगमावना ॥ ६० ॥ मिचामुक्कममम्हाण अकसा 241 Page #254 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका ईण तहय माईण । चासोवि एस गरु जो सुमहप्पा पसंतमई ॥ ६१ ॥ श्रासाइवि कामं मणे माणगंपि नैव जो कवि- । श्रम्हहिं पावकम्मेहिं दूरपरिचत्तधम्मेहिं ॥६५॥ सोहणमतवसाएं पत्ताएं ताएमेवमुक्कोस । तत्थ चचण्डपि खणा कवलनाएं समुप्पतं ॥ ६३ ॥ जह तेण खुड्डुगा वि मुखिया गुणिया पसंतवयमश्णा । निग्गहिन ना रोमो तह अन्नहिपि कायवं ॥ ६ ॥ तदितं दखूण सुछ परितुच्माणसा बनरो। जह ते खमगा जाया समझसियकेवखनापा ॥६५॥ श्रन्नेवि तहा धन्ना कयपुन्ना उत्तरित्तु जवजयहिं । पार्वति सिझिसुरकं सुनिग्गहकोइनिग्गहिणो ॥६६॥ ॥इति क्रोधपरिहारोपरि श्रीकूरगमुकदृष्टान्तः॥ अश्च मानपरिहारोपर्युपदेशमाह - महारिसीपं अरिणा समाणो, न श्राणियबो दिययम्मि माणो। धम्मं अहम् च वियाणमाणो, हुजा जणो जेण जडोवमाणो ॥ ३४ ॥ व्याख्या-महान्तश्च ते शषयश्च महर्षयस्तेषां महर्षीणां अरिणा वैरिणा समानः सदृशः न ह्यानेतन्यो हृदये मानो-|| हङ्कारः धर्म च पुनरधर्म वि विशेषेण जानन् जवेत् नरः बेन मानेन जमोपमानः मूर्खसदृशः माने मनस्यायाते सति कानवानप्यज्ञान एवं स्यादविनयशीलत्वादिति काव्यार्थः ॥ ३४ तपरि दृष्टान्तमाहश्रीमदशार्थपुरपत्तनमस्ति चङ्ग, प्रोत्तुङ्गतीर्थकरचैत्यकृताजिषजम् । मुक्ताधिकः शुजकरः करटीव नमः, दोणीपतिर्ज 242 ॥११॥ R%A5%%% Page #255 -------------------------------------------------------------------------- ________________ SIX +%A4% यति तत्र दशार्णजयः ॥ १॥ दशार्णशैखे जिनराजवीरस्तत्रान्यदागाजविकाम्रकीरः । तदाऽवनीशो वनपाखकेन, प्रवधितस्तीर्थकरागमन ॥२॥ कदकृत्प्रीतमना नरेशः, पीठोस्थितोऽस्ताजिनिवेशखेशः । गत्वा ववन्दे प्रनुमेष सप्ताष्टक पदां संमुखमर्थिवप्ता ॥३॥ स्वपीठमास्थाय पुनधुरीणस्तस्मै महद्दानमदादरीणः । ततः परं नक्तिसमुलसिष्णुश्चेतस्यदश्चिन्ति-18 तवान् विजिष्णुः॥४॥ वन्दिष्य एतं जिनपं तथा स्वः (श्वः), केनापि नावन्दि पतिर्यमा स्वः। ततः पुरं कारयति । स्म साकं, नानोत्सवैर्निश्युदयत्पताकम् ॥ ५॥ कृताइजर्ष निसलैः पयोजिः, सुगन्धितिः सितमगण्यशोजि । पाश्चाशिकातोरणचारुश्चन्मञ्चातिमञ्च मणिनिश्चितं च ॥६॥ दंदह्यमानागरुधूचितानं, प्रज्वाड्यमानप्रसरत्सितान्त्रम् । गृहे गृहे निर्मितनव्यखास्य, पुरं विनाति स्म गुणैरुपास्यम् ॥ ७॥ प्रातः शुजालकृतिशाखमानः, सामन्तमाखासमुपास्यपानः । आरूढवानुत्कटगन्धनाग, सर्वजितमिवांजनागम् ॥ ८॥ स्वरूपनित्सितदेवतानिः, प्रत्येक मुच्चैः शिविकाश्रिताजिः । अन्तःपुरीनिः सुकृतोद्यतान्तिः, समन्वितः पञ्चशतीमितानिः ॥६॥ नृपोऽनुगबुच्चतुरङ्गचक्र, स निर्ययौ स्वाबसथादवक्रः। जगत्तृणानं हृदि मन्यमानः, श्रीवीरपन्दनसाजिमानः॥१०॥ वादिननृत्यादि विक्षोकमानः, पदे पदे बन्दिनिरीव्यमानः । मनोरयातीतधनं ददानः, श्रुत्ताङ्गनामङ्गलगीतगानः ॥ ११॥ दशार्णजयोऽपि दशार्पशैलं, प्राप्तो खवङ्गक्रमुकाधिकैखम् । प्रोसीवास्तत्र महागजेन्झस्कन्धोपरिष्टादसकौ नरेन्द्रः ॥ १२ ॥ अन्तर्गतः समवसृत्यवनेखिकृत्वः सृष्टप्रदक्षिण उपासितगर्ववत्त्वः । नत्वाईतश्चरणतामरसे निविष्टः, स्थानं यथासमुचितं नृपतिः सदिष्टः ॥ १३ ॥ ज्ञात्वा१वभागामिदिने. २ स्वकीयः. ३ उपासितं गर्ववत्त्वं येन सः. 2.43 % Page #256 -------------------------------------------------------------------------- ________________ उपदेश- ॥१२॥ OM स्य जावं हरिरान्तरणं, दयावहो श्रख मनः सरजम् । जिनार्चनायां परमत्यजेयं, मानं वइन सम्पति दृष्यतेऽयम् । सप्तरिय. ॥ १४॥ यथावशेषेरसुरैः सुरेशैः, सर्वद्धिजिः सर्वबबैनरेशैः। पूज्यन्त एते युगपजिनेशाः, स्युः पूजिता नैव तथापि लेशात् ॥ १५॥ गुणैर्जिनाः स्युः पुनरप्रमेयाः, पूजा कृता स्थानविकैस्तु मेया । शक्त्याऽहमतस्य ततो यतिष्ये, मानस्य मोक्षाय शुलं करिष्ये ॥ १६॥ अथो चतुःषष्टिसहस्रदन्तावसान हरिजैनमताधिगन्ता । ऐरावणाख्यत्रिदशादजङ्गानिमापयामास गिरीन्तुङ्गान् ॥ १७॥ एकत्र चैकत्र गजेऽघिसीना, मूओमजूत् पञ्चशती नवीना । युक्तोपरि बादशतिः समन्तात्, प्रत्येकमष्टाष्ट शिरस्सु दन्ताः ॥१॥ जाताश्च वाप्योऽनुरदं तथाऽष्टी, वाप्यांच वाप्यांकमलानि चाष्टौ । प्रत्येक मजोरुहि पत्रखई, मध्यस्थरैकर्णिकया सुखदम् ॥ १५ ॥ प्रासाद एकोजनि कर्णिकायां शचीयुगध्यास्त. हरिस्तकायाम् । पत्रेष्वयं नाव्यविधि नवेषु, प्रत्येकमालोकयति स्म तेषु ॥ २०॥ स्वाराज्यलदम्या च सुपर्वराजस्तान्यपाऽपश्चिमतीर्थराजः। कतुं नमस्यां समुपेयिवानक्केदादशााख्यगिराववानः ॥ १॥ प्रदक्षिणीकृत्य जिनं गिरीन्छ, गजोपरिस्थे प्रामत्यपीन्छ । गजाग्रिमांही नुवि तत्र मग्नौ, यतोऽम्बुसिक्ताईजुवीव लग्नौ ।। २२ ॥ तीर्थ गजाग्रपदकं तत एव जातं, नापी-10 |ऽय ते हरिमवेक्ष्य नवर्थिजातम् । चिन्तामिमां हृदि चकार हरेर्यदाहो, स्त्रैणं रमावलमनुत्तररूपमाहो ॥ २३ ॥ ही कूपमएडुक श्वात्र गर्वे, धृत्वाऽऽसदं लाघवमत्यखर्वम् । ततोऽनयाऽनर्थसमूहका , कृतं ममोसमधर्महत्र्या ॥२४॥ ॥१२॥ ध्यात्वेति सदुधिरिव प्रवासान, स पञ्चजिष्टिनिरात्मवाखान् । क्षणात्समुत्वाय चरित्रनारं, समाददेऽहन्निकटेऽनिवा-11 १ अन्यान् सर्वजीवान् पातीति अन्यपः अन्यपश्चासावपश्चिमतीर्थराट्चान्वपापश्चिमतीर्थराट् तस्व. २ भच्याद्रः. 244 तत्र मझौ, यतोऽम्बुसिता॥ ११॥ प्रदक्षिणीकृत्य जिनाराजस्तान्यपाऽपश्चिमतीर्थ Page #257 -------------------------------------------------------------------------- ________________ X SS43%* भारम् ॥ ३५॥ अथो जितमन्य इतप्रमोदः, प्रोचे प्रणम्यामरनायकोडदः। राजर्षिमेतं त्वमिहासि धन्यः, संपूरितात्मीयगु| रुमतिकमा२६॥जगाम संस्तूय सहस्रनेत्रः, पुनःपुनस्त मरुदालयेऽत्रा कमेण कर्मक्षयतोऽपवर्ग,राजर्षिरप्याप चतुर्थवर्गम्॥२७॥ ॥इति श्रीदशानघकथा ॥ अब मायापायसत्कं काव्यमाहसुसाहुवग्गस्स मणे श्रमाया, निसेहियवा सययंपि माया। समग्गलोयाणविजा विमायासाता समुचपाश्पसुकाया ।।३।। व्याख्या-सुष्टु शोजनाश्च ते साधवश्च सुसाधवस्तेषां मनसि श्रमाता न स्थितिमाप्ता तैमनसि न धृता । निषेधयि-1 तन्या प्रतिषेध्या सा सततमपि सदैव समस्तलोकानामपि या विमातृसमा सपत्नीमातूतुझ्या किंनूता सा समुत्पादितः सुतरामतिशयेन प्रमादो मुखव्यतिकरो यया सा तद्रूपा इति कान्यार्थः ॥३५॥ साधुना माया न कार्या श्रयं परमार्थःनिम्बद्मधर्मेण जान्यम् ॥ श्रम खोजविक्षोजकृस्काम्यमाहजेणं जवे बंधुजणे विरोहो, विवए रऊधणम्मि मोहो। जो पिड पावतरुप्परोदो, न सेवियवो विसमो स लोहो ॥ ३६ ॥ *** 245 Page #258 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका, ॥११३॥ व्याख्या-येन जावेत् बन्धुजने सगीन ( स्वजन) वगें विरोधो विग्रहः, अथ च विवर्धते राज्ये धने च मोहः हः यश्च जहिपतो जगवञ्जिस्तीकरः पापतरो. पापवाय र प्ररोहः ) अङ्करः, न सेवितव्यः विषमः स लोनः विशेषतः साधूनां निलोजतैव श्रेयसीति कान्यतात्पर्य ।। ३६ ॥ क्रोधमानोपरि ज्ञातयं पूर्वमुक्तं । अथ पुनरेकत्रव दृष्टान्ते कषायचतुष्कमुन्नाव्यत बसिराजचरित्रानुगतमित्यर्थः। जयवं एस जीवो कोहाइहि कह रोखविज? जयवं समाइस सो संसारियजीवो पजूयकालं नमित्तु जवमने । पुस्मोदयप्पसाया मणुस्सखित्तम्मि वरगामे ॥१॥जिणदासो जिणदासो सिही दिछी सो मया (ए) सहि । तद्दहियत्तं पत्तो नाम राई जिएसिरित्ति ॥ ॥ सम्मईसएवासियमस्स कुकुवं समग्गमवि अस्थि । चंदणतरुसंसगी सुवासियं कुणइ सबवणं ॥ ३ ॥ नियपरियणाणुरूवायारवई जिएसिरीवि संजाया । परिणीया जोगपुरभिएण सा विमलसलेण ॥४॥ तग्गेहे सा जिणवरधर्म सम्म करे गुरुपाए । बंदर निसुण धम्म गुरूण पासे गुणावासे ॥ ५॥ संजाया से पुत्ती कुकुंबवत्तएं समणुपसा। जिसुखवि विपील परिणी धणसिरि कन्नं ॥ ६॥ इत्तो विन्नत्तो मोहजूवई गयवरेण दोसेए । मह जिम्बंधवेणं नामेणं रागकेसरिणा॥७॥तायस्स चित्ततोसो तेए कई रिजवनमामाई । तनहुन्जाउस्स महका विखसियं पिबह खएछ ।७॥ युग्मम् ॥इय जनविरो पपमिय पाए पिठयो त स निजा। सामरिसो जिएसिरिथंतियम्मि तस्संनिहाणेण ॥ए । सानियबहूए उवरि संपन्ना बहुयदोसरोसिला । दिघारनिहुदिनीयती सा जसा जमणोध ॥ १०॥ पजलयंपि दु पुजा रुका धिश जणे गाखीले । नदु किंपि खिवाय तहा जायणे जोयषावसरे ॥ ११॥ केवलमेई तहा श्रकोसे देश ने संतावं । थाइप मत्थायम्मि 246 बा॥१३॥ Page #259 -------------------------------------------------------------------------- ________________ t% A4 य चट्टानग्गेण निरया ॥ १२॥ तक्कयमिहकम्माणि य दूसइ रूसइखणे खणे जानहु तकरण दावइ जिस्कं निस्कायराणंपि ॥ १३ ॥ न सह तकरफासं पसत्यवत्यूष गेड्मनम्मि । जोयावइ न हुअन्नं मसंती वेरिणिं बहुश्यं ॥१॥ सो कोविनस्थि विण्ड जो साहिजा न ती सस्सूए । तहवि न तुस्सइ पस्सइ छिदं मूसी निखामुख ॥ १५॥ पाए परकाल सा श्रहन्नया तहवि पन्हियाइ हया। निपचिया य वाह रे उसु जाहि दूरेण ॥ १६॥ जइ संवाद अंग तीए इत्थाई तोऽवसारेइ । गेहवारं न मुयमा जरका खंम्गुम ॥ १७॥ न हु वंदा गुरुदेवे चिंतश् मणसावि नेव घम्मविहिं। पूर्व संजम्गपिहाणियाइ माइ संजरि॥१७॥रे कह जग्गा एसा उसा मुसा दोसमुखवा एसा। अकोसंती तीए वर्दु महारोसदोसवसा ॥ १५ ॥ चिघ सा जिसिरिया निहिरीया मुक्कजायमखाया । रोसेण धमधमंती मषे बहुश्रदोसफाषिक्षा ॥१०॥न दु पमिजास किंचिवि धासिरिया बहुखमा खमुब बहू । सवेण परियणेणं सुखि तवश्यरो सदो ॥१॥ विमलेपवि विनायं तहुविष्यसियमसेसमवि चित्ते। ज तेण उवाखा तो खग्गा संमुई चविदं ॥ १५॥ उबह कोहमसमं विसमं जं किंचि जंपए मदुरा (मुहरा)। सबेणवि तो चत्ता असलवन्नुव जिएसिरिया ॥ ३ ॥ सम्मइंसाजन मिहादसएमयम्मि कयनिघ। मोहबलेणुक्किा सा जाया धिपाविद्या ॥२३॥ जडणुब पऊखंती संपन्ना तिघरोसदासेण । इत्तो कोवि महिही सगी विमलसिकिस्स ॥३५॥ तागेहम्मि समे अहन्नया तेष जोयणे पिचा। दिश गिभिएणं अजंपिरि नियन्हुसं बहुहा ॥ २६॥ अकोसंती जिसिरिनामा बामाजिज्ञासणुम्मत्ता । तो तेणं वारियं मुहा कहंसिकसि इमीए ॥२७॥ कस्सेयं नषु गेह देहपिसासयं तदा खली। कश्वदिपावसान 242 %AAAAAAAKHA Page #260 -------------------------------------------------------------------------- ________________ उपदेश- सप्ततिका ॥१२॥ तुम न दुखलिविडी ॥ २५ ॥ सुझसहावा एसा बहुधा पच्चरकमेव नणु दिशा । संतावेसि पइदिएं किमिर्म बहुकोहक- खहेहिं । ए॥ कोवि घरो होही बदुयाश्त्तो किमित्य कहियवं । इय वुत्ते तेणेसा तवरि अरुणचिया जाया ॥ ३०॥ मायाविणि मि इसे किखेसकारिणि ममोवरि श्मो को। संकेश्य श्रापीई सुनासियाजास पुरिसो ॥३१॥श्रश्वायालो नणु वाचलुब मह अस्थि नेव एव जयं । इय निरनणिरी सा पहाविया पालियाहत्या ॥ ३२ ॥ श्रासन्नठिया बहुया निवामिया केबखे महीबट्टे । श्राकहिऊण वेणी सुनिघणाए जिणसिरीए ॥ ३३ ॥ तीए उवरि चमिया नमिया मिविकेण रोसदोसेण । कंठे दालं पायं सकसायं हणिजमाढत्ता ॥ ३४ ॥ हाहारवमुहरमुद्दो परियणलोगो पहाविळ कत्ति। अहह अहो मारिका किला बहुररकणोवाः ॥ ३५॥ परियणमवि पळसा बग्गा हपि महापिसाइव । तो आसुखगुममुखीहिं सोऽवि तहा मारि लग्गो ॥३६॥ जह उवरि निवमियाए तीए बड्या हया मया कत्ति । जिपसिरियावि हु तत्तो निवाझ्या पाश्या पावा ॥ ३७॥ असमंजसमवतोश्यमेयं चियिं सजनाए । विमलो विमलसहाचो सकुमुंबो| दुखिया दिकं ॥ ३० ॥ जिणसिरिजीवो तत्तो मरिच नरयं गले सरोसत्ता । मन्नेसु तडे एगिदियाइजाईसु बहु जमिन ॥३॥श्रणुहबिय तिरकपुरक मणुस्सजाईए जलपसिहनामो । जार्ज विप्पो सप्पोब जम्मप्पनिई सरोसिलो ॥ ४० ॥ कम्मपरिणामरना क घणकोय धम्मवंतो य । देवगुरुसंगमा सम्मईसणमिमस्सासी ॥४१॥ धर्म सेवंतो सो चिरं विर्ड रम्मनयरवासेण । ते तारिसमाकखिचं श्रह मोहमहानरदेण ॥४२॥ कुविएणं निघणया तप्पासे पेसिया तट जाया। दारिहया ऽयं तस्सहचरिया दोसजरजरिया ॥४३॥दोहिवि तेहि सुनिन्तरमवगूढो जमणसिहदिड सहसा ।। 248 ॥१४॥ Page #261 -------------------------------------------------------------------------- ________________ पञ्चंत गामवासी अनिवहंतो स संपत्तो ॥ ४४ ॥ तत्तो सयमेव हवं बाहर साहइ किसिं किसंगोधि । इस वित्तो दोसगयवरो सरिसं समागम्म ॥ ४५ ॥ श्रबंधिकोहनामेऽहवा वेसानराप (व) ररकेण । जिसुए तस्स य ताय जल सिहपासे ॥ ४६ ॥ पुषमवमहं खलु विचालए परमहो समागञ्च । सम्मसत्तू पवि तो वयं नका ॥ ४७ ॥ * संपश्यमत्थि ( तत् स नत्थि ) तुम्हे न वीसमेह नियंता । श्रासह मन (ह) श्र नियनुयविरियं खु दंसेमि ॥ ४८ ॥ तायप्पसायर्जु तं पड़ा वालेभि इकहलाए । तो पिणापुन्ना जलसिहस्संतियं पत्तो ॥ ४ए ॥ तस्संनिदाए सर्ज जड़-: त्थनामो इमो हु संपत्तो । थेवेवि हु वराई रूस न हु तूसइ कहिंपिं ॥ ५० ॥ ताम फोमश जंगे चंकेश कोहकल । वट्ट घट्ट पाएहिँ मायर डुबिणीयतया ॥ ५१ ॥ पियरंपि हु अवमन्नइ न गए नियत्रंधणे (धुलो) तासमेवि । देवगुरूचि विमुहोस संमुहं नए दुधयां ॥ ५२ ॥ तत्तो सो परिचत्तो सर्ववि परिया रोगिव । विडोदिsसञ्जरोगो सोगोवगर्छ दुई बाढं ॥ ५३ ॥ ऋह अन्ना का निवदमाशो नाणोवर्जगपरिमुक्को | चंकालकुले लग्गो खिसाएं ख (खि) मणकसु ॥ ५४ ॥ पन्ते वासारते बंगलयं खेमए नवे खित्ते । न चल इको गलियारते तरुणोवि ॥ ५५ ॥ बेसानरेष एसो श्रदिछि गाढमेव खित्तम्मि । तो तामइ निस्संकं राहिं दूव वसई ॥ ५६ ॥ तद्धि अचलंतमयं । मम्मम्मिय दर हयासो सो । कम्रियजीहो दीयो परि गोलो महीवीदे || ५७ ॥ तो वैसानरविवस अत्यं | बारुवो सुपिस्संतो। दंताई पुत्रमेयस्स मोमय तोकए कैसे ॥ २० ॥ तद्वि न उड़ जा जुयलयात ता ख (खि) मियखितमखएहिं । तह पिट्टि जसो पाले खरोए परिचत्तो ॥ ५ए ॥ तदवि न रोसाम्गिजरो जवस मिर्च तस्स समि 249 Page #262 -------------------------------------------------------------------------- ________________ पदेश- चव । वहिलमाढत्तो खडु मणम्मि जह वणदवोऽरन्ने ॥६०॥ सम्मइंसणचत्तस्स तस्स पाणा पखाश्या कत्ति । मिवाद- सप्ततिका. १२॥ हसणपमुई गलगहिले सो गडे नरयं ।। ६१ ॥ तो जमिय जूरिकालं जवामबीए मयव निस्सरणो । कम्मपरिणचसेणं तY धरणंजयमहीवश्णो।।६३ ॥ रुपिपिचार शाथिवार जिपम्ममम्मसकाए । जाउ कुवरनामो पुत्तो पत्तो य तारुणं ॥ ६३ ॥ कुसलत्तणण स कलासु वलदो हवा माइपियराण । इत्तो विसमा पसी वनीवणनीसणा अस्थि ॥ ६ ॥ वग्योद विहियविग्यो वग्घरको पक्षिवासबो तत्थ । जो अवि धणंजयपुबएहिं न दु साहिले कश्या ॥ ६५ । सो खुंट। रायधएंजयस्स गामागराणि नगराणि । बंध रंधर सत्यं सत्थेहिं हणेइ जनियरं ॥६६॥ तम्मि खणे तेए पुणो तहसोवड़वो कजे बाढं। तवरित ससिन्नो कुमरो पाविजे पिलणा ॥ ६७ ॥ तत्थ गएण मग तदुग्गो दिवजोगर्ड गहिर्ट । साहियपक्षीदेसो जियकासी श्रागढ सपुरं ॥ ६८ ॥ तो तकित्ती गिका गीएसु जणेहिं जट्टयहिं । सबंदवप्पयाई तस्स पदिऊंति रासाय ॥ ६॥ तत्तो श्रवगयसमई समजे समुवागउँ गच्च तहिं । वेसानरस्सनाया अपंतवणुवंधिमायो॥ ७० ॥दोसगदंगरुहो विकार्ड सेखरायनामेणं । तस्संनिहाए सो जुत्ताणमणो समुघून ॥११॥ नहीकयनयषियो अंगम्मि न माइ माणदोसेण । थंजोबाणम्मतणू नयर म्मि रमेश सीखाए ॥७॥जप य महु (मुह) रत्ताए कि विहियं श्रम्ह पुबपुरिसेहिं । जेहिं नपुंसगेहि व गलियनुयबखजरेहिं अहो ॥ ३३ ॥ पर उपरिउ न टु चरमो ॥१२॥ कंटरव पायस्स । रंकुबजरियमुयरं सजीवपरिररकणपरेहिं ।। ४ ॥ एसो धणंजन पुण वणिर्ड हणि परीहिं नणु हुँतो। जश्न दुजाई दुतो सुजे जए विस्सु अयं ॥ ५ ॥ तचंदवसियो तह तहेवमेवंति सामिय वयंति। न दु तुह्माण 250 Page #263 -------------------------------------------------------------------------- ________________ सरिस्सो पुरिसो कोवित्य साहसि ॥६॥ जह जह निसुपर नियनामवन्नएं कन्नसुरकसंजपणं । तह तह मन्नइ अप्पं | दप्पंधो मेरुगिरिगरुच्यं ॥ ७ ॥ जह जह थुवंति गुणे श्रणेगबंदिवया मुहस्सुवरि । तह तह देहे गेहे नहंगणे माइन जएवि ॥ १०॥ इच्चाश्चानुवयहिं सम्ममुप्पासिङ कुबेररको । थाइमुक्कखयरकञ्च नमणसीखो न कत्सावि ॥ १॥ जयलब्लिसमे श्राग य तत्तो अश्च मयमत्तो । पियराणं न दु मिलि नियवाहुबलेण मुमखिलं ॥८॥ पत्तो नियः। श्रावासे वत्तामित्तं न साहिय पिलो । का बत्ता नणु परियणजएस्स मिलियस्स सयमेव ॥ ०१ ।। गुरुदेवेवि न बंद | निंदा नियसेवगाण मन्नम्मि । वुवाणवि नाखवई लवई तद्दोसनिरंवं ॥ २॥ केवलमुकालवेसासंकरणोदारफारासंगारो चकिचविग्गोवविच्छ सो नियषणे ॥ ३ ॥ तंवोलफुलगलो महोबातुनवागविलो। लीलाइ गग्गयगिर जासंतो| वक्कदिजीए ॥ ४॥ पासंतो परखोयं तणं व मन्ने तिहुयणं सयखं । नमविमपेम्यगुडीरसि जा बस नियगणे ॥ ५ ॥ कश्यावि धणंजयनरवरेण सिकं पदाय नियसचिवा । पविया पुत्तंतियमिमेहिं थागम्म संवत्तं ।। ०६ ॥ आइस कुमर निसुणसु राया पायावहारपत्थं ते । उकंठिया हु अम्हे बाद तुन्जाण मिखएकए ॥ ५ ॥ श्रागंतबमवस्सं पस्संताणं घणं व तुह मग्गं । अम्हाए गिहे एवं तबकमिमो निसामित्ता॥ ॥ मोमियनियघाणग्गो सावन्नमन्निसंग चव।। किं तत्यागमा पर्छयणं मन जो जगह ॥जए॥ केषावि कुवियमणा अरिणा करुणाविवनियमणेण । किं शक पामिळ संकमम्मि जइ पुण इमं सच्चं ॥ ए. ॥ ता कहह खडु जहाई बंधित्तु सुरिंदमवि समप्पेमि । श्रागलामो न वयं कस्सवि पासम्मि को जण ॥५१॥ जय श्रम्हेहिं कर्क सयभाग कई न ता ताऊँ । श्रम्हे न तदायत्ता जर्ड जए 2.SA Page #264 -------------------------------------------------------------------------- ________________ उपदेश१२६॥ सधजसपसरा ॥ ए॥ बासु ता श्रममा सञ्चा एसा गिरा धुराधरणे । पइ साहसिकजवणे नवणे सइ नंदणे निवणे Win ए३॥ सक्कोवि नेव सको आवाई कारमाठविगमेवि । परमेवमसरिसुखावलाखसत्तं न ते जुत्तं ॥ ए४॥जं नागमिस्स-IN मइयं माणधणो सपिठणोवि तीरम्मि । नो रायनंदणाएंदजएणजएमजयारम्मि । एए॥ विषयगुण विष्पहीणा हीणा ४ सधे गुणा समस्काया । सहयारतरुविमुक्का वणराई रायए नेव ॥ ६ ॥ उत्तमकुलुप्तवाणं विणयपहाएा गुणा थुणिऊति ।। तत्परिहाणाण इमाण गोरवं नेव विप्फुरद ॥ ए॥ तत्यवि अम्मापियरो विसेस गोरचारिका नषिया । तुम्हारिमाण कुलवंतयाण इय नेव नचियं जो॥ ए॥ सो पमिनणि खग्गो अहिच्छि सेखरायनामेण । रं रे गवह गेहं बाद। इवियल्या तुम्हे ॥ एए॥ विनाणनाएजुत्तस्सवि मह खां उजया दु सिरकवणे । एयं सिरक अप्पह माजयपियराण गंतुणं ॥१०॥वुत्तं (D)ते सवे कंचे घिनूण अमरिसेण तजे । निक्कासिया खणणं रायमुवागम्म साइंति ॥११॥ तो पिला विसायं माणी मन्नंदणो जिसो एसो । रजामवजनिहाणं परिचसं किमेएण ॥ १०२ ॥ जत्थ विमबिङति | य अतुणो मोहरायसिन्नेण । एवं ता मन अखं झोगेहिं दत्तसोगहिं ।। १०३ ॥ पक्षणी किन ता अजा रजासामग्गिया कुमारस्स । श्य किंतियं न साहिय परमेयं कस्सवि नरस्स ।। १०४ ॥ श्रह श्रन्नदिणे रमा श्रादूई सो पहाणपुरिसहि ।। तेहिं पणमित्तु वुत्तं पठेचणं अस्थि हु महंत ॥ १०५॥ श्रागनह पिळपास खामेगं मा विखंवमिह कुणह । तो सेखरा | ॥१२६॥ यवस ते तह अवहीसिया पुरिसा ॥ १६॥ जह अविलरकबयणा नयाणागोयरपई गया तुरियं । तत्तो सामंता मंमखीयवग्गो य तह चेव ॥ १०७॥ धिकरिय तेण वित्तासिद्ध य भाया तडे तहि पहिया । निम्ननिय तमवि श्मो | 2.52 ॐॐॐ * Page #265 -------------------------------------------------------------------------- ________________ निकासइ परमवेरिध ॥१०॥ ततो वखितु एसा श्रवचमोहेण वाउखा संती। तस्स य विलगितु पए सए गिहे श्राप कुमारं ॥ १०॥ महया कोणाहूयमेयमवगम्म सम्ममवपीसो । दावश् महंतमासणमिमस्स अवि विडीयस्स ॥ ११०॥ तस्थोवविच्छ सोधिछो न हुनमणमवि कयं पिठणो। नहीकयनयणमुद्दो असंमुद्दो रायजयस्स ॥ १११ ॥ श्रालासि तहावि दु बहुणा नेहेण वन्न तुन सुई । तुद सुंदेरिमगुणरंजिएहिं निवर्श नियय ॥११॥पहिया कन्ना पाणिग्गहत्यमञ्चत्य मुश्यहियएहिं । तासिं पूरेसु मणोहराई नियपाणिदाणेष ॥ ११३ ॥ युग्मम् ॥ तहखहु गहेसु रङ मए सयं किए। |य अजिसेल । परिनुत्तमुधिरजोगा बयमणुजामो य दिरकपहं ॥ ११॥ तो विहियकाजावो स सेखरायण निविझकयपावो। सालयतरश्यजिटमी रायं पर नए वयामिणं ।। ११५॥ इत्तिय महग्गहेणाहमिहाणी घरा जपणी एवं न किंचि कहां रकामहं दिन्नमवरेण ॥ ११६॥न दु गिएिहस्सं श्य निबर्ग य सो वासरो स्वयं जाउ । साऽवि निसा पखयमई जत्य परदिन्नरजसिरी ॥ ११५ ॥ युग्मम् ॥ श्य वुत्तुं परिहपहारदाण श्राणिनु पीढग्गं । सहसा समुनि | सो गातो दारदेसेण ॥ ११० ॥ रन्ना सपरिगरेणं उव(वि)स्किर्ट रस्किळ न मणयम्मि । किमर्णण निग्गुणेणं नंदणपासण धरिएणं ॥ ११ ॥ तह सम्मदंसोएं चत्तो संपत्त य मिळेण । तह सेखरायमोहयनमि नगराउ निस्सरि ॥१२॥ ४ बाहिं पसो य महामवीए वियमा सावयसएहिं । राया मायाममयामुत्तो तत्तो य पवा ॥ ११॥ नियलहुयन्जानो। नीवयस्स दाऊए परमरक्रसिरिं। श्रह सो कुवेरनामो परिप्रमंतो महारत्ने ॥ १२॥ संगामकासनण वग्यपनीवास्त तपएण । चित्तेण पिरिकले सो त स जलपोब पाखि॥११३ ॥ त्रिनिर्विशेषकम् ॥ सहसा पलिई तम्मारणत्यमाह Page #266 -------------------------------------------------------------------------- ________________ * उपश- ॥१२॥ णिय पामिळ कुमरो । रुद्दप्रवसायवसा मरिनु पत्तो महानरयं ॥ १४ ॥ तत्तो मन्सु जमामिण बढुकालमावईहि ! सप्ततिका. जिस । फरकीकर्ष कुवेरो कम्मपरीक्षामलूवायो। माश्यवं जयरे महापुरे तं घणकृसिकिस्स । पलमाजिहाणपुत्तं | संपन्न रूवरहाए ।। १५६॥ युग्मम् ॥ जाया सिसुत्ता वि दु माया मायागो मणोमने । तस्स बहुतित्तिनामेण नंदिणी! *रागकेसरिणो ॥ १७ ॥ तबस सिसुबग्गं वंचर संच सुखाश्यं विविहं । खाय पियऽ सयं सो नशेसि देश संपिक 1॥ १७ ॥ वोक्ष मदुर बयाणे नयणे नीरेण जर मायाए । ज वड्डयरो जाने तो वंचइ मायरं पियरं ॥ १२५ ॥ जोल व जणिजत्तिकयाइ विनमइ जाउएवि निए । उलायमवि पढंतो धुत्तयविकार धुत्ते ॥ १३० ॥ जश् जाइ जणणिसत्थे |4| |जिएहरमेसो अश्वमाछो । तो जिपथुई जणिता दि िवंचित्तु सधेसि ॥ १३१॥ परिकवर मोयगाई करकाए बबुखिया सिरकाए । चोर य घंटकलसाइ हत्थपयलाहवुलोलो ॥ १३ ॥ तामिहंतोचि जिर्स न मन्नई चोरियाश्चत्णि । सप्ताव न जासइ सहोयरस्सावि कस्सेसो॥ १३३ ॥ अन्नजणं सयणं वा न दुमिवर कंपि निन्न दली। अश्वेश्यचित्तेहिं मापियरेहिं सो कश्या ॥ १३४ ॥ नी गुरूण तीरं जणियं तेसिं च तेहिं पुत्त जहा । जयवं श्रम्हाण कुले कम्मयरोवि इन एरिसई ॥ १३५ ॥ जा मायावहुलो बहुखोलालरिङ रिचव सुर्वे । तो तह कुणह पसायं जद्द मुंचइ एस माइत्तं ॥ १३६ ॥ तचो गुरूहि करुषाइ देसपा कवकूमनिवणी विहिया हियासएहिं सएहिं कन्नेहिं तेण सुया ॥ १३७॥ ॥ १२७॥ मायादी जवि जपो न दुशवराई करे कस्साधि। न दु विस्ससणिजो तह (विदु) कस्सवि सप्पोब सो हव॥१३ना मायावियो जथा इह परजम्मे हीराजाश्वसेसु । उप्पड़ांति निहीणा दीणा दारिदिया मुहिया ।। १३ए ।। तो कम्मपरि 254 AKSIkkie---- * Page #267 -------------------------------------------------------------------------- ________________ * एईए अणुकूखत्तेण मंदनावत्तं । पत्ता बहुसा माया लोणं मौणव मिनुत्तं ॥ १०॥ फ्यमीहथं सम्मत्तमुत्तमं तदणुसेवणुत्तो । जाई जा चिरकासं तो पिजणा अप्पणो पासे ॥ १४१ ।। सो सोवसियहद्दे वविन विस्सासमुवगएण सर्य ।। धकोत्अघियं दारं जोत्तुं पत्तो गिह सिजी ॥ १४ ॥ इत्तो तप्पुरपहुणो वाई मग्गम्मि वाहयंतस्स । हत्थंगुली मुद्दा-10 रयणं गलियं महीवखए।॥ १४॥ केणावि तमुवलाई पउमस्स समप्पियं समाणित्ता । विनायमणेपर्थ नरवश्सकं जवे नूएं ॥ १४॥ तत्तो खहित्तु समयं स सन्नि बलियाई मायाए । गिण्डर मुद्दारयणं विस्तारिय सुगुरुतलियाई ॥ १४ ॥ तो सिग्यमेव मिहादसामोहारिबलमुन से । सम्मइंसएमपदं तकालमदंसाणीनूयं ॥ १४६ ॥ अप्पं मुलं दाजए अपग्यमिव गहिय गोबियमणेण । न दु दंसियमवि पिनो समागयस्सावि विवणिम्मि ॥ १४ ॥ श्रह पमह-|| रवो रक्षा पकारि सयखनयरमनम्मि । जो संपयं पश्वा सो निद्दोसोत्ति मोत्तयो ॥ १४० ॥ पल्ला सधे सोहे पाणेटिं। समं श्मो मम दाही । सयसंप पुरं जाय तो जयनीअं सुणित्ता॥१४॥ तो पामिवेसियभुहान सिधिया नायमे-18 यवुत्तंतं । तो एगते पुणे पिळणा पलमो महामाई ॥ १५० ॥ बहुखियवहुलेणिमिणा पिहित्तु कमाई नपियमेयस्स ।। अहह पसंतं पावं कोवि कुणइ कम्ममेरिसयं ॥ १५१ ॥ जपणीएवि तहेसो पयंपिड कपि न मणयपि । सबेहिंपिहु पुणे नासइ नाई वियाणामि ॥ १५॥ अनिविमनियमिवसई नियसमावो न साहि तेए । मायावंताण नराण नगए| नेव चरियनरो। १५३ ॥ श्रन्नदि रायको कोसागारादिगारि मुई । पचमम्गहिय माळं संपेस पारदेसियगं ॥१५॥ नियसयमं ववहारियवेसेए पेसए परमहहे। तेणेगते नशिजो निसुषसु कालवचमिचं ॥ १५५ ॥ सिंहखदेसप्पडणा 2.SS करू Page #268 -------------------------------------------------------------------------- ________________ उपदेश ॥ १२८ ॥ अषा संपेसिया इहायाया । भुद्दारयणस्स कए तस्सापुवस्स एगस्स ॥ १५६ ॥ जइ अस्मि त दंसेहि जेलमध्ये मि मोलमहियं । तो पचमेणं मुलियं एसो खलु दूरदेसत्यो ॥ १५७ ॥ दिने मुद्दारयणे एय्स्स न कोवि सोमवि सह । तो पलनं दंसियमिमस्स हद्वंतरे नेचं ॥ १५० ॥ तो तेरा पुवसंकेश्या य पुरिसा तहिं समाणीया । दढयरमेसो वयो तेहिं | तेणुव खण मित्ता ॥ १५५ ॥ रायकुखम्मि य नीचे नवलस्कियमपणो कराहरणं । रन्ना विमंबिकणं दशावि निवसनिय - मिलो ॥ १६० ॥ बडुरोगात ( सासू ) सुशियजावं पचये। ननिय जई नवं नवं मुस्कमणुद विजं ॥ १६१ ॥ कम्मपरिणामरक्षा श्रदेस संपाइल विजयनयरे । सावयकुलम्मि धणदत्त सिधियो गजते ॥ १६२ ॥ सो सोमदत्तनामो जार्ज सुकुलुप्रवत्तणेणस्स । सम्म सानो संजू अह दरिदत्ते ॥ १६३ ॥ कयमत्ययकुत्थख वाणि कुणइ निललवणाएं । तीरग्गामेसु सया पजूयकाले ननु ते ॥ १६४ ॥ किंचिय धणं समद्रियमिमेण हट्टो डु स ( कि ) यधन्नाएं। तो मंभि य तत्यवि किंचिवि दक्षं समुप्पन्नं ॥ १६५ ॥ तत्तो लावसरे ( रो ) समाग रागकेसरि ( री ) तपुचं । तप्पासम्मितायुबंधिलोजो खपेण तहिं ॥ १६६ ॥ बहुखीए लड्डु जाया सागरनामेण जो इस्काउं । तथसर्ज संपन्ना तस्साधणऋणस्सिला ॥ १६७ ॥ तत्तो अवरावरजू रिसारवाणिकसयाजोगा । जार्ज सदस्सधहिजे तर्ज किलेसे दिगेदिं ॥ १६० ॥ पत्तो सरकवतं तवि कोमीसरे समुप्पन्नो । जह जह बढइ दबं तह तह से सागरी अहि ॥ १६ए ॥ तप्पेरणा एसो निंदइ देवे किमेसिमच्चाए | कस्सवि रूप (व) गमेगं न जो पइछेति कयादि ॥ १७० ॥ किमिमेहिंपि गुरूहिं किमेसिमुषएससवणचे डुसिया । विग्धकरो केवल मिह धणबाणस्सोवएसनरो ॥ १७१ ॥ इय 256 सप्ततिका ॥ १२८ ॥ Page #269 -------------------------------------------------------------------------- ________________ मनन्तो चित्ते धम्मे जानिरुवामो पलिय। पावे तप्परया से पत्ता तत्तायकप्पस्स ॥ १७॥ सो सम्मईसबक्रियस्स | मिनुत्तमोइपसरेहिं । तिष्हा बुद्धि पत्ता साथ रुकत्सा व यब) । १७३ ।। पारधा तो पुणरवि ववसाया विदव-13 सोधेष । खम्गुमसकराईए रुप्पमणिकंचणाएं च ॥ १७५ ॥ बहुएहिं (कि) कोसेहिं मीखित्ता सो य रयणकोमी।। न य संतोसं पत्तो नईसहस्सेहिं जह जलही ।। १७५ ॥ अजियधषसंचयरस्कणम्मि अणुवझियस्स चाए । न सुयशन जिमन रमन गमइ सुस्केहि दियहाई॥१५६॥ पियरवि मायरं वा सय तह परियणंपि न दुगण । तिलतुसमित्तविहासे रूस तूसइन कोवि ॥ १७ ॥ मग्गिऊतोवि दु पम्गऐहिं तह चारणेहिं नहिं । श्रप्प३ कवडियपि दुन हु बदुधएकोमिलोहियो ॥ १७॥ मड्या कण न दे अप्पयो विदु कुर्मुबलोयरस । निवाहोधियदवं सत्रं मे जाइश मुबई ॥ १७ ॥ असई पुराणधन्नं (ने) नवं पुणो संगह गिहस्संतो । न हु विस्सस ( सस्स ) ई कस्सइ नस्सइ नामेण || धम्मस्स ॥ १०॥ तेणन्नया कयावि दु समपिर्ट कोमिरयपधएरासी । नियमाउखगसुयस्त च बहुविवाणिजाकाकए ॥ ११॥ तस्सागमणे तनेहयम्मि पारधए सयं तेण नहु पंचबोड्डियाएं गएं खनइ त कुविड ॥ १२॥ सत्ताहोरायमिया विहिया उजागरा जिस तस्स । तबससंपन्नविसूश्यस्स तम्मरणमुववन्नं ॥ १३ ॥ पिहुश्रा न दुअर हत्यम्मि दकया इय नायमाकवितु जणा। मायंगघरन्नस्स व कोइ न विवेइ तस्स धर्ण ॥ १०४ ॥ तम्मि पुरे श्रह कश्या वि (चिराइ) खयराश्कसंजारा । सुमहग्या संजाया घणेण न धणेण वति ॥ १५ ॥ सागरदिन्नुचाहो त श्मो पंचगद्यसयाई। सत्ये गहिचं पत्तो महामवी अंतरे दूरे ।। १०६॥ नियकम्मकरहिं तो कप्पावेडे तरूमि सो अग्गो। 252 Page #270 -------------------------------------------------------------------------- ________________ उपदेश ॥१३॥ 2-% दारुसमुच्चयहेल जाव य सवि सस्थिता ॥१०॥ जमिरा वणम्मि अनन्ति कच्च(वि)रिकत्तचेयसो धणिय । तावेगागी सोप्ततिका. तरुतवम्मि नवविच्छ दिो ॥ १०॥ श्रनुरिकएण वग्घेण सिग्धमेएण चरिकन सोमो । नहरेहिं वियारित्ता निवाला। धम्मनिम्मुक्को ।। १८ए ॥ त्रिनिविदोपकम् ॥ मरिलं पत्तो एगिंदियाइ जाईसु नूरिकासमय । जंतो संतो सुरकहिं गमिय सम्मत्तवररयणो ॥ १६० ।। कत्थवि रागोवहर्ड कत्यवि श्रश्दोसवासिढे संतो । कत्यवि अणाणुवंधे पनूयकोलाह*( हाड) लीजूज़ ॥ ११॥ कत्यवि माणेए धणेश तिवमायाश् कत्थ य कयाए । कत्यवि खोदुन घणेण तिबसोदेण नमिले सो ॥ १५ ॥ अन्नसुवि बहुसु जवेसु तेण एवमवि दहिय सम्मत्तं । रोरेणेव वरमणी (प) हारियं बहुपमायक्सा ॥ १५३ ॥ कत्थवि कुसीबयाए कत्थरि दोगच्चपुरकनुरकाहिं । पियविप्पगविहुरेण कत्थवि य रोगसोगेहिं ॥१९॥ कत्थवि नपुंसगत्ते कत्थवि इत्थीसु कत्थवि नरत्ते । इच्चाइएसु एगेगगणए एंतवारा ॥ १५ ॥ चप्पञ्जिय उप्पझिाय खऊ संसुधबोहिपरमन्नं । वमियं गमियं सन्नाशदसणाधारगुणकसियं ॥ १९६ ॥ तत्तो मोहबले (0) नमियाऽसंखे नवे लवस्संतो। कम्मपरिणामवस वणि सो सोमदत्तरको ॥ १७ ॥ श्रह लप्पन्नो सो विजयनामनयरम्मि धम्मसिस्सि । |सुंदरनामो पुत्तो मुद्दाऽदि सो सुंदरसु (स) रूवो ॥ १८ ॥ धम्मरकराई निमुण मुण पहं सुगुरुपायसेवाए । सम्मईसपनो संजूळ पुनजोगेण ॥ १एए ।। सुशनवसायवसुग्गखग्गधारा तेण धीरेए । मोहाश्वेरिवग्गस्स तेण मूर्ख समुस्क १२ए। पियं ॥ २०० ॥ देहस्संसो निस्संकयाइ बिन्नो चिरप्परूढोऽवि । पञ्चरकाणकसाया जीया जीया गया दूरं ॥२१॥ तो परितुध्माण सम्मईसएमहाचमच्चेण । सुगुरूएमेव नियके परित्तधम्मोरुचकीसो ॥२०॥ से दंसिउँ पसन्नो 258 ACARE Page #271 -------------------------------------------------------------------------- ________________ 253 पुन्नोदयपावणिकासंजोगो । तो कुबइ सुगुरुसेवं कयाऽवि चारित्तमवि लाहियं ॥२-३ ॥ युग्मम् ॥ ततो सुखावयत्ते वयाई वारस धरितु ताई पुणो । खोनेण विराहिसा पमायपावप्पसगाउँ ॥ २०४ ॥ रुखि बहुकालमिमो खोजपिसाएण खड गजग्गदिने । न दु संतोस पत्तो पत्तो प्रतिरककाई॥२०५॥ एवं लोहविवागं कमुकं नियमाणसम्मि जाणित्ता। परिहह अहो जश मुखं संतोसमावहह ॥१०६।। ॥ इति चतुष्कपायगर्जितं नुवनजानुचरित्रानुगतं दृष्टान्तचतुष्क मन्तव्यं । विस्तरार्थिजिस्तचरित्रमेव विखोक्यम् ॥ अथ व काविन्यपरिहारोपदेश निर्दिशतिजणो सुणित्ता नणु जाइ फुलं, तं जंपियवं वयणं न तिरू। हं परत्याधि य ज विरुई, न किए पि कया निसिहं ॥३७॥ व्याख्या-जनो खोकः यत् श्रुत्वा ननु इत्यही याति प्राप्नोति दु:खमसुखं, ताधिपतव्यं वचनं वाक्यं न तीक्ष्णं मर्मावित् निछुरमिति पर्यायः । अत्र परत्रापि च यदिई खोकगहित, न क्रियते तत्कर्म कदाचिदपि निषि सर्वारितमिति कान्यार्थः ॥३७॥ _ अचैतदर्यानुयायी हटान्तः सुच्यतेकुवापि सनिवेशेऽजूदरिधनसंचया। वृक्षका सह पुत्रेव परकर्म करोत्यसौ ॥१॥ पयोवहनधान्यौपखएमनं दखनादि 253 Page #272 -------------------------------------------------------------------------- ________________ उपदेश॥१३॥ कम् । अनिर्वहन्ती कुरुते सुपूर जवरं हि धिक् ॥ ३॥ ग्रामीबायोकवर्गस्य पुत्रस्तर्णकरक्षणे । स्थापितोऽस्ति तया सोऽपि सप्ततिका. वारयन्नस्ति वत्सकान् ॥३॥धन्यदा सौदनं पक्वा स्वयं जुक्त्वा सुतोचितम् । सिक्यके जोजनं मुक्त्वा जगाम परसमनि ॥ ४॥ परकार्येषु वैयम्यमुअमेषाऽनजत्सुतः। समागामिजमागारमत्यर्थमशनायितः ॥ ५॥ अपश्यन्मातरं गई विसखाप मुर्मुः। जोन्यदणे व्यतिक्रान्ते सा स्वम समाययौ ॥ ६॥ तेनोक्तमियती वेलांगता रे मुरात्मिक शूखिकोपरि दत्ताऽऽसी: किमेषाऽपीर्ण्ययाऽनणत् ॥ ७॥ त्वत्करौ कर्तितावास्तां किमरे पुर्नयाङ्गज । यजतं सिक्यकाधात्वा न जुकं जोजनक्षणे ॥ ॥ ततस्ताभ्यां हविक्षेपावविर्तुगिव निर्जरम् । बबग्धेऽतिसकोपान्यां चिक्कणं कर्म दारुणम् ॥ ॥ अनायोचित क्याविमौ पञ्चत्वमापतुः । अज्ञातधर्ममर्माणौ पर्यन्तग्रामवासतः ॥१०॥ उत्पेदाते मातृमुतौ पृयगेव पुरष्ये । सुतः श्रेष्ठिसुतो ज धनधान्यसमृद्धिमा ।। ११॥ अम्बाजर्जीया समुत्पश्नः समुशासनसत्पुर । महेन्यवेष्ठिपुत्रीत्वे मायापुर्खलितोदयात् ॥१२॥ योर्दैववशाऊझे पाणिग्रहमहोत्सवः । स्वमन्दिरमथानैषीनिचोहा रमणी निजाम् ॥ १३ ॥ स स्वयं व्यवसाया पोतमापूर्य जग्मिवान् । समुत्रान्तरथास्थाशु यानं स्फुटितमम्नसि ॥१४॥ श्रथामिन्ये तगृहिणी पित्रा स्वौकसि सादरम् । सदा साजरणा साऽस्थात् पितृपेश्मनि निर्जया ॥ १५ ॥ अयोत्तीर्य पयोराशि फखकाः समागमत् । तस्मिन्नेव पुरे चर्ता पोतलनेन निर्धनः ॥ १६ ॥ इतश्चोचेऽस्य नृत्येनाई गत्वा नगरान्तरे। 1॥१३॥ प्रज्ञाप्य श्वशुरं वस्त्राद्यानयिष्याम्यसंशयम् ॥ १७ ।। इत्युदीर्याययौ पुर्यामय वैयध्यमासदत् । स समेत्याब सुष्वाप पुरोपा-४ १ शिक्षके. 260 Page #273 -------------------------------------------------------------------------- ________________ न्तसुराखये ॥ १० ॥ इतच सा पितुर्गेहाधात्रिजागरणोत्सवे । गत्वार्धरात्रे ववले कतिचित्स्त्रीजनावृता ॥ १९ ॥ इत तस्करैर्दृष्टा बनवी श्रीय पुष्पिता । सुवर्णाचरणश्रेण्या तमस्युद्योतकारिणी ॥ २० ॥ तैस्तत्कर्मोदयाहिनी कदली नानुत्रत्करी ।। अहो पूर्वाग्विषतरोः फखनिष्पत्ति हशी ॥ २१ ॥ प्रणेशुस्तस्कराः शीघ्रं तलारक्षारवोत्करैः । सकरैस्तैरुपेत्येवानुलस्ये देवतालये ॥ २२ ॥ विमुच्य हस्तयुगल जतुरंवोपशीर्षके । परितः सुनटास्तस्युः सुरसझन प्रदाः ॥ २३ ॥ प्रातः कृणाआजागार यावदेष शयष्यम् । तावदैक्षिष्ट तीरस्थं मुदितो निर्गतस्ततः ॥ २४ ॥ तावधाजनदैवादं निर्भत्स्यं दृढबन्धनैः । बा सतोप्त्रः शूलाये स्थापितस्तत्क्षणादपि ॥ २५ ॥ इतश्च तेन सुहृदा म्वशुरो ज्ञापितस्तत्र । जामाताऽत्र समेतोऽजून्निःस्वध्वेनातिवतिः ॥ २६ ॥ कश्चिदत्रान्तरेऽन्येत्यावादीमातृकस्तव । जोः प्रदत्तः शुचिकायां ततो विज्ञप्तवानृपम् | ॥ २७ ॥ श्रेष्ठी प्रोवाच भूमीशं किमेतदजनि प्रतो । मत्पुत्र्याश्च करौ दिन्नौ जामाता शूलिकां ददे ॥ २० ॥ प्रतिषिद्धा जटा राज्ञा तावत्यश्वत्वमासदत् । स्थापिता दुःखतः पुत्री जिनधर्ममुपाददे || २५ || मत्वैवं निष्ठुरं वाक्यं दूरतस्त्याज्यमविनिः । घयोरपि प्रवेद्यस्मात्कर्मबन्धो हि दारुणः ॥ ३० ॥ १ करतुम. श्रावकस्य कुखानुचितवेषपरिहारोपदेशमाद दबाणुरूवं विरश्या वेसं, कुद्धा न अन्नस्स घरे पवेसं । ससा तदा विसेसं, जाणिक जंपिका न दोसलेसं ॥ ३० ॥ 261 Page #274 -------------------------------------------------------------------------- ________________ उपदेश- ११३२॥ व्याख्या-व्यानुरूपं याम्विधं स्वपार्चे धन्यं स्यात्तदनुरूपं तदनुवृत्त्या विरचयेषं । तथा कुर्यात्नान्यस्य परस्य व्याख्यानव्यानुन सप्ततिका. गृहेऽप्रस्ताव प्रवेश गमनागमनब्यापारं । साधूनां सजानानां तथाऽसाधूनामसजनानां विशेषमन्तरं जानीयात ईदक साधा स्तथेग्विधो घसाधुरित्यम्तरं केयं । जस्पन्न दोपखेशमप्यसाधोरिति काच्यार्थः॥३०॥ अवार्थे हष्टान्तःप्रोच्यतेधवलुबलरायगिहे रायगिहे सेणि निवो श्रासी । तस्स सुनंदाचिक्षणनामा सुन्नि पत्ती ॥१॥ तत्वासि मम्मको सही ताणकि धणोऽधायो । गुरुकायकिलेसेण न खाइ न पियन देश एवं ॥३॥धणकोसी मेखिय तेण नियावासमाजागम्मि । कंचएमणिमयवसहो निम्मविळ अस्थि अगाउं ॥३॥ बीवि तेष विहिन स किंचिदूर्ण गर्ने त एसो। चिंताबरोध जाई छ समेळ नईपूरो ॥ ४॥ वरिसंतम्मि घणोहे काउं कोवीषयं स वाणियगो । आरुहिय मुक्कक चंदशकमाई कहृतो ॥५॥ नरवहा सो दिघे पणशणिसहिएण घरगवरकाई । दणेयं पत्ती सामरिसा निवश्मुखव ॥ ६॥ सामिय सञ्चमिणं नणु सरियजोनिहिनिदसणेणेह । जरियं नरति राया रित्तं पिछन्ति नश्लीहिं ॥७॥ राया जखे किमिथं सा साइश नाह नणु पखोयन्तु । एस वराई रंको नश्पूरे कमुशर ॥ ॥ तो नरवश्याऽऽहूई किमहो क सहेसि तुममेव । तेणुत्तं पद श्रक्रावि मह यसहजुर्व न पक्कातं ॥ए तो जूवश्णा उसं सह सयं सेहि मन्न गोधा । तेणु न तेहिं की पुर्व खु कुरु पुर्ण ॥१०॥ घरमाणित्ता वसहो निदंसिर्च वइस्स तेण सहूं। सेशिय-5॥१३॥ निवो पर्यप कोसेवि नेस पुत्रनवो ॥ ११॥ निष्पा आदेसो नो पुतो साव नवि मा सुई। तस्स कए निजणं. 262 Page #275 -------------------------------------------------------------------------- ________________ खित्वाइं अहं करेमि पहो।॥ १२॥ तुरएनकरहवसहे दासादासी अहं खु पोसेमि । रक्षा तं बहा अमेरिसो ते किलेसन्नरो ॥ १३॥ नूमीवणा नगि निम्मखवेसं करेहिजो जह। किं रकवेसकरोषप्यासं होण्यं नेसि ॥१५॥ अधिाय घसकोमीले निम्मचिय तहेव वसहजुयमसम । श्रगणंतो उस्कनरं महासि नसूरमम्मि ॥ १५॥ दोश्य बदुवस्वजरं राया संपेसिले नियावासे । कालकमेण तेणवि निम्मचिया वसहजुयली । १६॥ दवाय (यु) रूववेसो न कर श्याधि सबहमनम्मि । न दुखको बहुमायो तेणोषियवेसमेव कुरु । १७॥ . ॥इति सोपरि दृष्टान्तः। अब कुचा नमस्सेति क्षितीयपदोपरि दृष्टान्तः कप्यते-कम्मिवि संनिवेसे एगोकुलपुत्त वस। सो पार्य परगेहपरिश्रमसीखसहापसेप बत्तासु समुलप्स । जस्स तस्स घरे गोळि कुषतो वि । सयहिं वशिघिन गइ।हियं कहियमदिन मापाविमुमुकणगोनिधित्तेणप्पाषमेव बहुमन्ना अन्नया कस्सविषयकुस्स गेहा तक्करेष केशविर पठहां बहमवहरियं । सो व तम्घरे गोरिसिवत्तेष धार्वितो वह । इव व घहिएष वशिएण धणरिधी गया नाया। सो य तकरी दूरदेसं गई। श्रह तस्स कुखपुत्तयस्स उचरि चोरियसका सबेहिदि उप्पाश्या । सो पुडिर्ड-"श्रम्हाणं घर्ष गयं तुमं न जाणेसि, अमोनकोवि तुमाउँ इत्य घरे समेट जपो बन्नायपरो । एवमुत्ते घपहुए सो कहा“नाई मुणामि, तुजे एव जाप" त सो रायपुरिसेहिं निग्गहिर । सयहिं उसं-"एसो श्रम्हहिं परघरप्पदेसाई पमिसियोथासि, भम्हे किंकरेमो"। तर सो बरा मुखयहिं धिकरि राणा बोरसिकं पावित्ति मुखित्ता परपर 263 Page #276 -------------------------------------------------------------------------- ________________ उपदेश- ॥१३॥ प्पवेसो वारिययो । अनेऽवि श्रणेगे दोसा लग्गन्ति । सेही सुदंसहोवि कविताघरपवेसेए तहाविहे संकमे पमिर्ड पतिका. श्रथाग्रेतनकाज्येन ज्ञानाच्यासोपदेशमाहजतिं गुरूणं दियए धरित्ता, सिकिजा नाणं विषयं करिता । आलियारिज सम्म, मुणी मुविजा दसनेयधम्म ॥ ३९ ॥ व्याख्या-शक्किं बदिःप्रतिपत्तिं गुरूणां ज्ञानदावणां हृदये स्वकीये धृत्वा शिक्षेत ज्ञान शाखसमुदायरूपं, बिनयं| दशविधं कृत्वा । अर्थ विचारयेत् स्वमत्या सम्यतया मुनिस्तत्त्ववेत्ता यतिर्मन्येत जानीयात् हाम्त्यादिलेदैर्ददाविधं धम-1 (मिति काव्यार्थः ॥ ३५॥ व्यासार्थस्तु कथानकादवसेयः। तच्चेदम्। श्याऽस्थि खिश्पध्यिपुरं फुरंतोरुदाणधणमणुयं । निम्मल्लयरचंदजसो चंदजसो नाम तत्य निवो ॥१॥ मइसारो मा|सारो तम्मती निघखोरुगुणपती । तस्स य सुट सुबुद्धी सुबुद्धिनामो गुणनिरामो ॥२॥ तेणाहीया सयखा कडा कलायरियपायसेवाए । गुरुसेवाय (एँ) सुबुद्धी खहु बोहं जण जेणेह ॥ ३ ॥ चप्पत्तिय वेषश्या कम्म परिणामिया य बुद्धीई । चलरोवि तस्स हियए वसिया जह सरसि इसी ॥५॥ श्रनोवि अकयपुग्नो तणुनवो अत्यि मंतिणो तस्स। उन्बुद्धिति पसिद्धी संजाया पुषपाववसा ॥ ५॥ सो पाढिवि पिळणा गुरुणो पासे सढत्सदोसेए । चडहिंपि दु मासेहि । १३ ॥ न कुमायरमवि य अपसि ॥६॥ इत्तो तम्मेव पुरे धपानिहायेण सेटि आसी । तस्स य तणुया चउरो पनरोचियसंचियकलोहा ॥७॥खाहरू १ बाहर जावम ३ जावस ४ नामा सरूवजियकामा । तारुणगुणुदामा ते जाया 264 Page #277 -------------------------------------------------------------------------- ________________ विष्फुरत्थामा ॥०॥ श्रह अग्नया धणको श्रकंतोश्यामएहिं बहुएहि । वागर निययतणुए पाए पयकमखजुयसम्मि ए॥ किंचिव जमि अहयं तुप्राणं हियपर्य जया कुण्ड । ते नववंति ताया जं कहसि तयं वयं कुणिमो ॥१॥ अह श्राइस स ताणं तणुयाणं सविणयाण निययाणं । तुम्हेहिं मज्क मरणे संजाए दिबजोएण ॥११॥ निचलपिम्मपरेदि शायधमहो मिहो सगेहम्मि । जनाए मुजापाण व न हु कर वयणमिह सवणे ॥१॥ जय कवि जिन्नताबो इविक तुम्हाण नेहविगमेण । न दु तहवि हासजा कायवो नणु मिहो कलहो ॥ १३ ॥ चनसुवि कोणेसु मए एयस्स गिहस्स गुणनिहिनिही । वति य निहियार्ड पिहियार्ड पवरकखसेहिं ॥ १४ ॥ पुवाश्कमेणेए गहियवा अनगिरेहि किमवि मुहे । संघेयबा एसा न हु मझाया भए विदियः ।। १५॥ मग तशिरोहिं भयो तिहणं तर्ज गर्न सिकी। समयकिरियमिमस्सेए का सुचिर विया सुहिया ॥ १६ ॥ पुत्तासंतईए वमविमविसमा विवहिन बग्गा। नियनियमिलाण कए कविं पकुवन्ति महिलार्ड ॥ १७ ॥ अन्नोन्नमवि सपिम्मा सहोयरा निन्ननावमावना । नारीण कन्न-4 जावा पाया पीई पणासंति ॥ १०॥ अह पढमो सिन्सुि धाकड अप्पणो निहिं जाव । ता तम्मने वित्रिय हयसर जाइशरं ॥ १५॥ बीवि नियनिहाणे निरिकय अह खित्तमट्टियं कसिएं । संजाई कसिएमुद्दो नहसमयसमयमेनन W॥१०॥ तदती नियनिहियो मख्ने पोराणलिहियवाहिया । लबहर दाममरिसमसरिसमीसानवकटिन ॥२१॥ संजा य चलत्यो निहिं निहाशित्तु इरिसपमिहत्यो । मणिकंचणरयणुक्रववन्नं पयमीकवसुपुन्नं ॥ १५॥ अह तिन्निवि। सोयरिया नरिया रोसेण एवमाहिंसु । तुमा सचे तणुया पिठणा पुस श्रम्ह कलसंसु ॥ ३३ ॥ केसाई निवित्तं बड्य m265 सप-२५ Page #278 -------------------------------------------------------------------------- ________________ चपदेश ॥ १३३ ॥ स्लेयस्स पुए निहामि । खितं सुवन्नरयणं वचजया पय किया बहुया ॥ २४ ॥ किच्चा चाहिं चचत्कलसाठ महसुलाई । गिट्स्सिामो अम्हें केवि रोसो न कायवो ॥ २५ ॥ श्रद् जावको पर्याप एवं कह लाई सुबलाई । जं जस्स निहाण निस्सरियं तं खु गिरह || ३६ || तुझे पहणजग्गा जं पिउनिहियदि निबिसेसेण । निहिसु सुवाइयं मट्टियसत्तमणुपत्तं ॥ २७ ॥ नाहं नियकुंजत्थं श्रत्थं कस्सावि नणु पश्लेमि । इइ वयएमसहमाणा तिन्निवि ते सोयरामिलितं ॥ २८ ॥ कलहं कार्य लग्गा जुग्गा न हिवएसदाएस्स । सह जावमेण बहुणा सजाउला सरखयरमा ॥ २ए ॥ न इ कोऽवि जगमयं तं जंजइ रंजश् न ताए चित्ताणि । नायरनराण मझे बालो वुढो व तरुणो वा ॥ ३० ॥ तं चरोऽवि मिलित्ता पत्ता रायंगणं रएिकमया । श्रत्थाउरा जम्दा जाया मायाऽवि न तु ताया ॥ ३१ ॥ जंपति कलहकारणमिह निधारं न कोऽवि काजमलं । मइसारप्पमुहाणं मंतीवि न हु फुर बुद्धी ॥ ३२ ॥ श्रासी नित्रो सर्चितो कहूं की एस जियबो मे । ताव सुबुद्धी पत्तो रायसभाए निवं नमितं ॥ ३३ ॥ दिनामणो निविचो जंपर कह सामि अक तुम्हाणं । दीस चिंतारया वयण सिरीहाणिसंजाणी ॥ ३४ ॥ तत्तो वकार निवो साडु तर नायमेयमप्यगयं । सचिवाजिमुहं संपिष्ठरम्मि भूवे जण मंती ॥ ३५ || निदिकुंप्राण चचन्हं चरियं खोयाए निम्मियन्नरियं । नियबुद्धीए नया रहस्समह पर सुबुद्धी || ३६ || निधारयामि श्रमिणमाइसइ जय पहूमसन्नमयो । तो रक्षा श्राइ किमदो कह कि मित्यत् ॥ ३७ ॥ जो बाबर सुरदीन से कुलो साणोऽवि सो चेव । जो चकर हतं सत्तं वसणम्मि संपक्षं ॥ ३० ॥ सो सहुवि डुगरुल जस्स मई फुरंति सुधार्छ । निस्संकं व सर एसो नाउं वियबो ॥ ३५ ॥ श्य 266 ↓ सप्ततिका. ॥ १३३ ॥ Page #279 -------------------------------------------------------------------------- ________________ 266 कुत्ते बागुलाई मम्मि वड्माणो । धणअंगए सुबुद्धी एर्गते एवमाद फुरुं ॥ ४० ॥ जो जो तुझाया पिया पियावड़ो आसि तुम्ह निश्चय । तद् दीहदंसिजे खलु जुत्तस्स विचारणं निजणो ॥ ४१ ॥ गोमदिसकरिहरीणं कयविक्रयकरण महालाहो । तो पढमस्स निहाणे केसरकेवो कर्ज पिचणा ॥ ४२ ॥ वीयस्स करिस सह निवाहो अविस्सई जेए तो वित्तमट्टियाए जयि (रि) पिछला निही धरियं ॥ ४३ ॥ तीथस्स य ववसा हेऊ लाजरस प्रदेयाणं । लिस्केहिं तले बढ़िया खित्ता जणए निहिरा ॥ ४४ ॥ लडुनंदणो य तुरि वािकम्मि रकमो जेण । तकारणा निहाणे लस्स सुवन्ना पस्कित्तं ॥ ४५ ॥ सुधी चलत्थयं देममा किंमोळं । तेपुत्तं लरकभियं पार्थ मद सम्ममि मुसु ॥ ४६ ॥ तिएडं तेसिंपि पुणो जण सुबुद्धी अहो सुबह तुम्ह । अस्साइ कि सिवणि दविणं नए खरकमियमेव ॥ ४७ ॥ जं जस्स खानजायं निचणं नाऊस तन्निदायस्मि । परिवत्तं न पिणा रो कह वह बहुविसए ॥ ४८ ॥ एवं ते संबोदिय नियबुद्धिवले सो न सुबुद्धी । नियपुर विनिवेसिय निदिस्यरूयं कहइ सवं ॥ ४५ ॥ तबयणायनएवं चमक मासम्मि महिवालो | पिछड़ के रिसमसमं बुद्धिबलं इय नगइ पयमं ॥ ५० ॥ सुमत्य वियारण सचं ड नाम खलु सुबुद्धित्त । जो अनेसिमसो सो ना जं कई तुमए ॥ २१ ॥ इस खुपसंसिय सचिवंगयं गयं खाइमवमिम्मि । जुवासवो विदाइ सकइ नियराककाई ॥ ५३ ॥ विदु पत्ता सघरं निरंतरं पीइजायां जाया । जायामरिसावि हुन सुबुद्धिणा अवसमं नीया ॥ ५३ ॥ मंतिसु पुब्बुद्धी बीजं ब्बुद्वित्ति अववायं । पसो जाये सपिठो अपाशीपनि हु असोरकपरो || १४ || खोपस उपसिकाइ अषमाथिकाइ सहाइ मम्मि । ज तह पर्यापमाथो जायगुणे । 267 Page #280 -------------------------------------------------------------------------- ________________ उपदेश असहमायो य॥५५॥ वह अन्नदिणे तप्पुरपरिसरवणमनमागय सुगयं । अश्मयनाणिसमणगारमुत्तम किचि निसु- सम आणित्ता ।। २६ ॥ भूवमंतिसुबुद्धिप्पमुद्दा तप्पायपलमनमणत्वं । पत्ता बंदिय तत्थोवविघ्या सुणिय देसणयं ।। ५७ ॥ ॥१३॥ श्ररकर मइसारो सुधुधियुधिनामया पुत्ता । कह मह जइत्यनामा संपत्ता कम्मदोसेण ॥ ५८ ॥ श्राद गुरू जो निसुणसु इत्येव पुरे मुवेचि वणि(य)पुत्ता। पुषनवे श्रासि इमो विमलो अयतो य श्यनामा ॥ ५ ॥ जिन्नसहावा निवि विमखो है। विमली व चित्तमनम्भि। सारुमेबि मणुसे सो धेरग्गं समावन्नो ॥ ६ ॥ धगधन्नाश्यमुनिय रित्तचित्तो वयं समझीणो। गुरुपासम्मि श्रदीपो परीसहेसुपि विसमेगु ॥ ६१॥ अपदिसु सुचमत्थं निसुण सुत्तत्यचिंतणं कुणएगते तह अन्ने है मुषिणो पाढे सत्थाई॥६॥ मुत्ते गुरुम्मि जत्तिं सत्तीए कुण धुण गुणवंते । आयरियपयं पत्तो कमेण उत्तीसगु खाणी ।। ६३ ॥ दसनेयं जश्वम्म सम्म श्रायरइ धरइ अंगम्मि । सूरो इव सन्नाहं अंतररिनिम्मियावाई ॥ ६॥ ६ वनस्स चक्षणोऽवि य करितु लवयारमायरेणेसो । धम्मोवएसदाणप्पनिश्णा धम्मकिञ्चेण ॥ ६५ ॥ संजमममलं पालियर पस्कालिय पावपंकपमलाई । पत्तो बीर्य कप्पं श्रणप्पसुरसुरकसंजोगं ॥ ६६ ॥ तवनाणगुणुझुत्तं मुणिवर्म निंदई श्रयखनामा । अवमाए पुण एवं न दुत मुण किंपि इमो॥ ६७ ॥ जासषयणाईमुहरत्ताए गुणीण न पसंसं । सहर वह मठरियं पावं पचपी कुणइ बहुदा ।। ६० ॥ मरिचं दुजानरए नेरश्यत्तं गई श्रयलनामो । कामोवह वियतणू परमा ॥१३४॥ हम्मियवसं पत्तो ॥६५॥ सम्गे सुराचमणुपासिऊण कलिऊण अमरसोरकाई । तुह पुत्तन पत्तो सुबुधिनामो गुणुद्दामो Ans.॥ मश्मंताण महतो बहुषि जउ सुविस्सु विस्से । पुवनवनासवसा अश्सयनाणीण मउम्मणी ॥११॥ नर-10 Page #281 -------------------------------------------------------------------------- ________________ याल उद्धरित्ता शप्पं सर्प व कुमिसधुधियं । अयसजिट पुबुद्धी मंतिवर सुन तुप्पो ॥ १३॥ मुणिजएनिंदावस। फुगवणको य पुबुद्धी या अन्नापो अविणी निग्गुणजणसंगरंगिलो ॥ ३ ॥ निसुणिय मं सुबुद्धी पिचणा सममप्पयो हियाए । गिरिहत्तु देसविरई बरई दूरे परिहरितो ॥५४॥ पणमित्तु गुरुं नियधरमुवागढ परियोण सह मिखिलं खामिन सयससंघ चश्यपूर्व समायरि ॥ ॥ पमिवनिय पषी कमेण सिचंतश्वत्थमवगिन । सह अण-* सणेण मरिचं पंचमकप्पम्मि संपत्तो ॥ ६॥ तत्तो चवित्त सुकुले जम्मं पाविच चरणमवि चरित्रं । सिवपयसोकाण निही जाई दूरनियपमाळ ॥ 3 ॥ इति विचार्य सुबुद्धिकथानक, कुरुत सशुरुजफिमनारतम् । विनयपूर्वमपूर्वमिह श्रुतं, |पवन सार्थमनर्थसमुखितम् ॥ १० ॥ दशविध यतिधर्ममतः पर, समधिगम्य विरम्य कषायतः । अयत शाश्वतसौख्यपर-1* म्परामुपरता नविका जवसंततेः॥ ए॥ ॥इति सुबुद्धिर्बुधिकथानकं सम्पूर्णम् ॥ अथ हास्यादिषद्वपरिहारजतपटूपाखनपश्चप्रमादनिर्दवनपश्चान्तरायनिवारणोपदेशमन्निधित्सुराह हासाश्वकं परिवजियवं, बक्कं वयाणं तह सङियवं । पंचप्पमाया न हु सेवियवा पंचंतरायावि निवारियवा ॥ १० ॥ व्याख्या-सहकाव्यमिदं । अत्रार्थे महान् विस्तरोऽस्ति । परं कियानप्यर्थो दृष्टान्तमुखेनोजाव्यते-हास्यमादिये(येव ते हास्यरत्यरतिशोकजयजुगुप्सादयस्तेषां षटुं, एकवनावेनैकवचन, यथा श्रीस्थानाने-“चनहि ठाणेहिं हासु 269 Page #282 -------------------------------------------------------------------------- ________________ उपदेश- सक्षतिका ॥१३॥ प्पत्ती सिया, तं जहा-पासिसा नासित्ता सुणित्ता संतरित्ता" हास्यमोहनीयकर्मोदयेन हास्योत्पत्तिः स्यात् । तदपि हास्यं सनिमिसं निर्निमित्तं वा स्यात् । हास्थमपि बडु क्रियमाणं कर्मवग्धायैव स्यात् । रत्यरती अपि न कायें, अहं सुखी त्यादिका रतिः साम्प्रतमहमसुखीत्यादिका चारतिः, ते अपि साधुना न कार्ये । शोचनं शोकश्चेतोजीष्टे वस्तुनि नष्ट न शोकः कार्यः । जयं सामाइहपरलोकादानादमादाजीविकामरणाश्त्रोकनेदात् मन्तव्यं, तदपि न घेतसि धार्य ( जुगुप्सा न कायर्या ) । पटू व्रतानां प्रापिघातानृतोक्त्यदत्तमहणाब्रह्मपरिग्रहरात्रिनतप्रतिषेधक्षकाएं सक्रयितव्यं श्रात्मन्यारोपणीयं । पञ्च प्रमादाः मद्यविषयकषायतन्जाविकथाख्याः सेवितव्या नैव । तथा पञ्चसङ्ख्याका दानखानवीर्यजोगोपजोगरूपा अन्तराया निवारथितव्याः श्रात्मनः सकाशाहरी कार्याः तत्प्रसरो नात्मन्याधेयः । इति काव्यसहिसार्थः॥४०॥ अत्रार्थे महान् विस्तरोऽस्ति, परं कियानपि हटान्तगर्जः सूच्यते महुराए संखनियो पवळ सीकरितु गुरुपासे । सो संपरो इत्यिणपुरम्मि गीयस्थसत्यमणी ॥१॥ जिस्काईचं तेणं विलिग्गएवं निदाघसमयम्मि । हुयवहपंथाजिमुई विएण दियसोमदेवरको ॥३॥ वच्चामि किमेएणं पहेण श पुल्लिएप तेणुलं । गलसु खहु एयम्मि य कोचगवसरसियचित्तेण ॥३॥ युग्मम् ॥ जपाखंतपा नच्च नणु एस तो सुंदरयं । पस्सामि निधष्ठीहि मणम्मिश चिंतियं तेए ॥४॥ तेण गवरकगएणं सुदेष जंतो मुणी पहे दिछ। तत्तो वागम्म पर पिष्ठ जलाप पखाखिरं ॥ ५॥ निंदंतेषऽप्पाणं तप्पासे तेण चरणमाश्च । मयं जाश्म से वासी सुत्तत्यकुसखस्स ॥६॥ पाखिय पदकमिमो सहिय सुरतं त चुढे संतो।कासीए अखकोहानिहाणपत्तीए गोरीए॥७॥ सहयारसुमिपसं 220 ॥१३॥ RS Page #283 -------------------------------------------------------------------------- ________________ सूट य पुत्लसणे समुप्पनो अश्कुलियरूवधरो जाउँ मार्यगजाईए ॥ ॥बह महुमासम्मि कयावि एस सह खुद्दपहि रममाणो । जंवा ते वा अपंत य तेहिं गखे गहिए ॥ नियमम्बा बाहिं खित्तो तो सोऽवि चिंतए चित्ते । एएहि कहं विहियं श्रहो अहो कम्मदोसणं ॥१०॥स्त्वंतरम्मि एगोवही कुमाराण पासमतीणो । सो तेहिं उरकणेणं निवा४ रिल सक्सिदोसत्ता ॥ ११ ॥ जलसप्पो अह बीई तरकणमेएहिं भाग दिछ। जीवंतो सो मुको तो बलनामो विचिं तेई ॥ १२॥ सबेऽवि अप्पणो चिय दोसेहिं हम्मई इदं जीवो।न हु परसकेहि कयावि पावाई असुहसंघायं ॥ १३ ॥ वेहि चिय जखसप्पो मुक्को जीवंतर्ड खु दिघोऽदि । इय नाउमहं दोसे कयाविन परस्स पयमिस्स ॥१४॥ परिजा-1 विय समझे समहा गहिय गुरुसगासम्मि । सो यालइ निरव पवद्ध धम्मगुणसळ ॥ १५॥ वह विहरतो पत्तो कासीए सो हुतिंगवणम्मि । तिगजस्कासेवियपा सम्म तवं तवा ॥ १६॥ तत्वमया समेड इन्नो जरको वणम्मि पाहु ए । कह जो तुम न दीससि तो तं पश् तिंगो जण ॥ १७ ॥ साहुस्सेयस्साई कुसमालो ममि जत्तिमणवरयं । तेणा१४ गमणस्साहं न बहामवयासयं मणयं ॥ १०॥ मावि उजापम्मि य वसन्ति मुणियो निरीहया गुषिणो। तेषुत्ते तत्य गि पमाश्णो तेण ते दिख ॥ १५॥ ते दोऽवि तस्स जति अणन्ति धम्मापुरायरंगिया । अह कोसखियनिवंगुनवा समिया तहिं नह॥५॥ जरकवर्ष विहे तीए दिशेस काससग्गठित । वखनामरिसी कसिलो मखमलियो जीसहायारो॥१॥ इसिहं तरुणाचमएए रूवखावमपुत्रदेहाए । पस्सह पस्सह सहिया पञ्चको रस्कसो किमयं ॥ २॥ तो सा जस्केड सबसक्यमुखहासमसहमावेष । विदिया गहिमिया तह बह परिधीया मुहिवरे ॥२३॥ एवं नया 274 Page #284 -------------------------------------------------------------------------- ________________ छपदेश- सचं हासो कस्सावि नेव काययो । घम्मियखोयाण विसेसई य तो वजिया श्मो ॥ २४ ॥ तं चेव मुर्णि इसिदं पतंमतिका पिआइपहिं पुण पुरक । तो मियनासीहिं सया होयब उत्तमजणेहिं ॥१५॥ ॥इति हास्योपरि(हरि)केशिदृष्टान्तः ।। संयमिना संयमोपरि नारतिः कार्या । अत्रार्ये करमरीकदृष्टान्तष्टिप्यतेजम्बूषीपे विदेहेऽत्र विजयः पुष्कटावती। नगर्यो पुएमरी किण्यामासीहासीकृताहितः॥१॥विधाऽपि हि महापास्तत्रास्ते भूमिवश्वनः । कृष्णस्येव गृहे पद्मा पद्मावत्यस्ति तत्प्रिया ॥२॥कएकरीकपुण्मरीकावजूतां तत्सुतावुनी । सौम्यवेनाथ मइसा सूर्याचन्नमसाविव ॥ ३॥ बहुश्रुताः स्तुताचारा विचारागमपारगाः । श्रन्यदा समवासाधूस्तत्रोद्याने मुनीश्वराः ॥ तधियन्दिषया मातृजागाम सपरिवदः । धर्म सम्यक् समाकर्य कर्णाज्यामजयावहम् ॥५॥ वृहतनयमास्थाप्यारी राज्ये प्राज्यरमाश्रये । चमाहि जुजादीवानापुत्वमुपेयुषा ॥६॥ अधीस्य सर्वपूर्वाणि षष्ठाष्टमतपोजरैः । कर्मप्राग्जारमुछेध निरवद्यप्रतोद्यतःnn प्रभूतकालमाखम्ब्य संयमं संयमी हमी । शिवशर्म गताशमें खेले केवखमाष्य सः॥ युग्मम् ॥ त एव स्थविरास्तत्राजग्मुरम्येधुरुद्यताः । जग्मतुस्तन्नमस्याथै हावपि त्रातराविमौ ॥ए॥ तथ्यां धर्मकयां श्रोत्रपचीकृत्य कृतादरा। पुएरीकः प्रपेदेऽसौ रढमतमनोरथम् ॥१०॥ नत्वा गुरुं पुरी गस्वा समाहूय सदाहयः । कपरीकमुवावं ॥१५ ॥ सचिधानपि भूमिपः ॥११॥ वत्स प्रपाखयात्मीय राज्यमर्जय सद्यशः।अवियुक्ता मया मुक्ता नोगा रोगागमोषिताः॥१॥ धारिश्रापको धर्मः कर्मधर्माम्बुदागमःगतं तारुण्यमेव बाक् यथा शैखनदीजखम् ।।१३।। जझे मरणमासन्नं खितं तेन Page #285 -------------------------------------------------------------------------- ________________ मनो जशम् । राज्यश्रियं प्रपद्यस्व मनज्यामहमाधिये ॥१॥ करमरीकस्ततःप्रोचे किं प्रपातयसि प्रजोपातकाम्नोनिधे-1४ रन्तामन्धमिव सत्वरम् ॥ १५॥ अहमप्यसि संसारोधिग्नचेता श्रनारतम् 1 दीक्षां कक्षाकरिष्यामि मान्तरायं विधेहि मे॥१६॥ विनिरुक्तं हिताशेन तथाऽन्यप महाग्रही । ततः पुनर्वाणैन युक्तमुक्तं त्वयाऽनुज ॥ १७॥न त्राएं चरणा दन्यत् पोतवनववारिधौ । पततः सत्त्वजातस्य निखाणस्यातिअस्तरे ॥१॥ परमेतदुराराध्यमधियामुतात्मनाम् । यतश्च-है। ट्र दुखतानानि करणानि स्वन्नावतः ॥१५॥ विकारो निवारोऽयं स्मरजः खटु देहिनाम् । नवे वयसि वर्तिष्पोस्तृषौका, * हृदि वर्धते ॥२०॥ गृहिनिः सह सम्बन्धस्त्याज्यो नार्यश्च बारिताः। सोढव्याः प्रौढचावेन उस्सहाश्च परीषदाः॥१॥ त्रातः खलु त्वमद्यापि वर्त्तसे यौवनोन्मुखः। न बुध्यसे धर्ममर्म सम्यगईत्मरूपितम् ॥ १५ ॥ पूर्वमाराधय श्राधममन्यस्य | सगुरोः। निर्विणकामनोगः सन् वार्धके व्रतमाचर ॥ २३ ॥ कातरै रनुष्ठेयं चारित्रं यद्यपि स्फुटम् । तथापि स्वप्रतिज्ञातं, नाहं शिथिलतां नये ॥ ३४ ॥ न हि धीरधियां किञ्चिदसाध्य वस्तु विष्टये । स्वीकृतं निर्वहन्त्येव धुर्यवदुधरं धुरम् ॥२५॥ यद्युत्सुकोऽसि वत्स त्वं तत्कुरुप्य यथारुचि । इत्युक्ते वार्यमाणोऽपि सुहनिरपि धीसखैः॥ २६॥ प्रवत्राज महाजूत्या कएमरीकः सहानुगैः । सङ्घरोः सन्निधावेष धारराध यतिक्रियाम् ॥ २७॥ यतिधर्ममुरीचक्रे पुएमरीकस्तु लावतः । ऽव्य|तस्तु दधौ राज्यमुहिग्नो जवचारकात् ॥ २॥राज्याधाराङ्गरुडलानो यावत्तावस्थिरो जव । सचिवरेवमाख्यातऽति-1 विष्टकियोधतः॥ २५॥ स स्वाध्यायजध्यानविधानविधितत्परः । सुरेन्योऽप्यधिकं मेने सुखं दीमाप्रपालने ॥ ३० ।। कियानप्यतिचक्राम काखः कौशखशाखिनः। एवं हि करमरीकरमर्षेहोजिकतात्मनः ॥ ३१ ॥ प्रामुरासीदिवश्चतमञ्जरी 273 Page #286 -------------------------------------------------------------------------- ________________ उपदे मसौरजः । सुरनिः कोकिशोदारमधुरारवमञ्जसः ॥ ३५ ॥ युग्मम् ॥ ईग्विधे मधौ प्राप्ते तच्चतश्चक्षतामधात् । पत्रव सप्ततिका. |ञ्चद्धपत्रस्य रागोदयमहागात् ॥ ३३ ॥ अहो मोहोदयः 'रापरललिई जगत् । सन्पुरः कस्य चातुर्यमनिवार्य परि-1 स्फुरत् ।। ३४ ॥ तादृग्विधविरागण यः प्रव्रज्यामुपाददे । सोऽपि चंचलति ध्यानाधिधिग्पुष्कर्मचेष्टितम् ॥ ३५ ॥ अथवा कस्य नोन्मादजननं यौवनं स्मृतम् । मद्यपानमिवोद्दामकामसंजीवनोद्यतम् ॥ ३६॥ मोहवासनया नूनमनया कुनयावनि। प्रेयन्ते प्राणिनः सवें विज्ञा अझानिका अपि ॥३७॥ धर्मश्रधान्नपटली प्रलीना क्षणमात्रतः । विषया शामहावात्यावशतस्तन्मनोऽम्बरात् ॥ २७ ॥ सर्वः समुपदशोऽस्य जगाल हिमपिएमवत् । स्मरव्यापमहातापप्रसरोरुदि६ वाकरात् ॥ ३९ ॥ गता त्रपा नृपातङ्कादिव तस्करसन्ततिः । ननाश हरिणीवाशु मर्यादोन्मादसिंहतः ॥४०॥ सर्वः कुलाजिमानोऽस्य मीनवनिर्जलाश्रयात् । प्रयातवान् परासुत्वमहो मुष्कर्मचेष्टितम् ॥४१॥ ततो निःसंगतोन्मुक्तमनसाऽनेन चिन्तितम् । पर्याप्तं व्रतकष्टेनानिष्टेनारिष्टकारिणा ॥ ४ ॥ अयिष्येऽहं निर्ज राज्यं साम्राज्यं यत्र चाक्षुतम् । शब्दादिविषयमामानजिरामानरं रमे ॥४३॥ चारकक्षिष्यवञ्चित्ते दधानः संयमारतिम् । यतः परीषदोदप्रसुजटैमहसोत्कटैः॥४॥ साधुवर्गमनापृष्ठय प्रन्नः स्तेनवजवात् । निर्गत्य गजवत्त्यक्तशृङ्खयश्चखितोऽहसा ॥४५॥ ब्यलिङ्ग बड्न्नने समागात् पुष्करी किएम् । तस्थौ तद्वहिरुद्याने ग्यानेडः संयमोपरि ॥४६॥ तरुणैररुपैः पर्षेः कोमः किसईस्तरोः। विरच्य स्रस्तरं स्वरं सुखोउ निजलीखया ॥ ४ ॥ विमुच्य वृक्शाखायां निजं धर्मध्वजादि सः । श्राजुहाव नराधीशं निशङ्कः पापक Xi॥१३॥ मंशि ॥ धराद्यानपालकाशात्वा तदागममचिन्तितम् । चिन्तयामास चित्ते राट् कथमेकाकिताऽऽहता ॥भए॥ 274 क Page #287 -------------------------------------------------------------------------- ________________ ध्रुवं नग्नपरीणामशरणादनुजो हि मे। ततः स्वपपरीवारस्तं दिहकुर्बजाम्यहम् ॥५०॥ इति निषीय नर्ता प्रययावनुयायिन्तिः । वन्दित्वा तं जगादैवं नातर्जग्नोसि संयमात् ॥ २१॥ पूर्वमेव मयाऽऽख्यायि जवतो जवतोयधिः। उस्तरोऽयं जवाहदैस्तत्तथैवाजनिष्ट जोः॥ ५ ॥राज्येन न हि मे कार्य स्वीकुरु त्वं निजेप्सितम् । इत्युदित्वा ददावरी राजचिहानि तत्क्षणात् ॥ ५३॥ श्रामण्यममृतप्रायमपास्य विषसोदरम् । स राज्यमाददे मन्दबुद्धिः सिझिपराड्युखः॥४॥ कः काचमणिमादसे प्रोजित्वा रनमुत्तमम् । चक्रवर्तिपदत्यागाकडूत्वं कः समीदते ॥ ५५ ॥ पर सुविषमः कर्मविपाकः रखनु देहिनाम् । शूरोऽपि नीरूरत्राः दशे मूर्खायतेऽपि च ॥ २६ ॥ निःशेषः साधुवेषोऽस्मादग्राहि धरणीजुजा । रक्षा दिव महारसमयशेन सुमेघसा ॥ १७ ॥ नागरान्तःपुरादीनामनिष्टोऽप्येष विष्टरम् । आरुरोह स्वयं कएमरीकः कस्तम्पाचरेत् ॥ ८॥ विवर्णरूपखावण्यमगण्यगुणवर्जितम् । उपाहसन्निम मन्त्रिसामन्ताद्या नृपानुगाः ॥ एए॥ हर्यशासनमासीनः शृगालः किमयं स्वयम् । घाक्षा जदयाईतामेति रासजस्य कदापि किम् ॥ ६ ॥ जनोकिमिति शृण्वानश्चकोप हृदि मिर्जरम् । प्रविशामि गृहं तावत् पश्चाविदा करिष्यते ॥६१ ॥ कुत्परीषदखिन्नात्मा ततो भोज्यमकारयत् । सूपकारमहास्निग्धमधुरास्वादम खम् ॥ ६ ॥ यदल्लया तद्बुजुजे प्रमाणातीतमेष च । सर्वान्नीन शाहीनरसनारसखानसः ६३ ।। श्रङ्गनाङ्गाखिङ्गनादिनोगाजोगप्रसङ्गतः । चदन्याशृष्यदास्यस्य समुत्पेदे विसूचिका ॥६५॥ निशानागमना-II * रतिः शूखं च सहम् । उदरं वृद्धिमापन्नं रुषः पवनसंचरः ॥६५॥ इंगवस्था:स्थेऽस्मिन्न कोऽप्यायाति सन्निधौ। कः पश्यत्यास्यमस्वापि नष्टस्येत्यपवादकृत् ॥ ६६ ॥ वयस्यैरपि नोपास्यो निन्धमानो जनैर्धनैः । श्ररातिजातिवद्याति 225 Page #288 -------------------------------------------------------------------------- ________________ उपदेश- ॥१३॥ *****% योषा रात्रिरञ्जसा ॥ ६७ ॥ तदा पापानिमान् सर्वान् प्रातः प्रेतपतेहम् । प्रापयामि सुनिशिङ्कमित्यसो हृद्यचिन्तयत् मातिका॥ ६ ॥ कृपाखेलगानशोभूतगणनाकनासपीः ! पापात्मा मृतिमासाद्य सक्षमोामवातरत् ॥६५॥ प्रस्तटे ह्यपतिछाने त्रयस्त्रिंशन्मिताम्बुधीन् । श्रायुः प्रपाखयामास महावेदनयादितः ॥ १० ॥ धर्मत्या संयमारत्या मुर्गत्यालपतोमुना। सहस्रवर्षपर्यायमाचर्याप्याददेऽसुखम् ॥ ११॥ श्रथ श्रीपुरमरीकाख्यः प्रपन्नयतिवेषजाक् । धन्योऽहं येन संप्राप्त साधुधर्मः सुरद्रुवत् ॥ १२॥ व्रतोच्चारं विधास्येऽहं सङ्गुरोः सादिकं कदा? । पुनः पुनरिति ध्यायन् प्रतस्ये गुरुसन्मुखम् ।। ७३ ॥ प्रामेषु विहरन् मार्गे रूक्ष्शीताशनैर्धनैः । श्रात्मानं यापयामास चरणावराणोद्यतः ॥ ७॥ कुशरङ्कुशतीदणास्यैः कएटकैः कर्करैः खरैः । व्यथितक्रमयुग्मोद्यदुधिरारुणितावनिः ॥ १५ ॥ कुत्तृपणोष्णार्दितोऽप्येष । नेर्यासमितिमत्यगात् । प्रशस्तखेश्योपगतश्चचाल न च सत्त्वतः ॥ १६॥ विशश्राम श्रमेणातः कस्मिन्नपि पुरे पथि ।। अन्योपाश्रयं तस्थौ स्वस्थस्संस्तारकोपरि ॥ ७ ॥ कदाऽई सशुरोः पार्थे यथोक्तविधिना व्रतम् । श्राराधयिष्येऽनपधी? साधयिष्ये परं पदम् ॥७॥ इति ध्यायन सुधारात्मा समताममतान्वितः। वध्वाञ्जलिं निजे शीर्षेऽपाठीवनस्तवं मुदा ॥ ॥ नमोऽस्त्वईनच ईशेच्यो जगवनयस्तथा नमः।नमोमधर्मदातृज्य श्राचार्येच्योऽप्यहर्निशम् ॥णा अधुनापि 4 ॥१३०॥ उदध्यहं सर्व प्राणातिपातनम् । सर्व मृषावचः सर्वमदत्तं मैथुन तथा ॥१॥ सर्व परिग्रहं सर्व मिथ्यादर्शनशस्यकम् । प्रत्याख्यामि यदिष्टं च शरीरं व्युत्सृजामि तत् ॥ ॥ इत्यालोच्य प्रतिक्रान्तः श्रान्तः पापाध्वनस्तराम् । 226 %* * Page #289 -------------------------------------------------------------------------- ________________ सर्वार्थसिझे शुशात्मा देवश्रियमुपार्जयत् ॥ ३ ॥ त्रयस्त्रिंशत्सागराणि तत्रायुः पर्यपालयत् । ततश्युत्वा विदेदेषुत्पद्य सिद्धिं प्रयास्यति ॥४॥ संयमाध्वपरिश्रान्तेनारतियतिधर्मगा । व्यधायि कएमरीकेए तथा धार्या न धीमता ॥५॥ अकृतार्हद्वतोच्चारो धर्मे रतिय॑धाद्यथा। एएकरी कस्तथाऽन्योऽपि कुमतात सुखसाधनम् ॥ ०६॥ एवं श्रुत्वा कएमरीकस्य वृत्तं, नव्या नव्याचारचारुत्वनाजः । चारित्राध्वन्युत्तमे नो रमध्वं, येन श्रेयःसुन्दरों सुदृणुध्वम् ॥ ८ ॥ संयमे नारतिः ।। कार्य करमरीकमहर्षिवत् । संयमे च रतिर्घार्या पुएमरीकमर्पिवत् ॥ ८ ॥ ॥इति रत्यरतिविषये करमरीकपुरमरीकचरितम् ॥ अथ कस्मिंश्चिदपीष्टवस्तुन्यपगते हृदये सहृदयैर्न शोकशङ्कः प्रवेश्यः । अत्रार्थे श्रीसगरदृष्टान्तः प्रस्तुयते अस्थि अलपुरीए निव जियसत्तू बुहाऽवि जियसत्तू । पत्तूसवा सया जा खोएहि अपत्तसोएहिं ॥१॥ मजुवराया य सुमित्तो मित्तो च वयस्स पोम्मवणसंमे । जियसनुनिवस्सासी जियजियो नंदणो निरपो ॥॥ सिरिसगरचक्कवट्टी सुमित्ततण वसंतगुणविणजे । दोहि वि इमेहिं दिस्का गहिया नरश्रमरगषमहिया ॥ ३ ॥ श्रजियजियोऽजपि राया जुवराया सगरनामधिको य । अह सिरिअजिर्ड गिगहा चरणं कम्मि विगए काले ॥४॥ जरछ छ सगरचकी जा राया पयावदिणनाहो । जस्सासी जयवाची करकमलनिवासिणी सययं ॥ ५॥ ससिहस्सा जाया तदंगया संगया गुणेहि सया । मुक्का न दुमजाया जेहि जसहिब गुहिरेहिं ॥६॥ तेसिं मने जेणे जन्दुकुमारो पर्यमजुयसारो। तम्मि कयाधवि दु तुजे देबुब वरं पिया दे ॥ ॥ देव तवाणुमा श्रम्हे दमाइयएसंजुत्ता । विहरामो CE%BARSAWAR उप०२४ * 2.77 Page #290 -------------------------------------------------------------------------- ________________ 1: उपदा- १३ए , जवजय ससहोयरया जहिलाए॥ ॥ दिनाएसो पिठणा जन्ह चखि ससिन्नपरिकखिन । उमदंगरयणावणामियासे- शरिका. मरिनवग्गो।ए॥ महया विदुरण श्रच्चंतो चेश्याई पश्नयर । गामे गामे साहम्मियाण बहुमाणमप्पती ॥ १०॥ पत्तो|| अवयगिरिमरिगिरिश्रसपी स जन्वरकुमरो। चचजोयणविछिन्नं तमजोयएसमुन्नयरं ॥ ११॥ सह सोयरेहिं चमि तम्मि गिरिम्मेस अप्पपरिवारो । तत्थगजोयणायाममजोयणसुविछिन्नं ॥ १५ ॥ गाजयतिगमुच्चयरं चवदार चेश्य | महारम्म । सिरिजरहरायकारियमएिवारियसुजससंजारं ॥ १३ ॥ मणिरयणप्लवमालचनबीसजिएसबिंबसोहिनं । निवजरहलाउसयधूनसंगयं सुकयपुंजमयं ॥ १४॥ दचूण पहिले सो काऊण पयाहिणं पविणे य । अञ्चित्ता जिणविवे कयत्यमण्यं खु मन्ने ॥ १५॥ तो पुचिन पयत्तो मंतिमिम जिएहरं कयं केण । सिरिजरवश्यरो तेहिं साहि तप्पुरो सयसो ॥१६॥ तो कहा जम्दुकुमरो श्रन्नं गिरिमेरिसं गवेसेह । कारिजाइ जत्थ मए वि एरिसो गरुपासार्ड ॥१७॥ तो तेण गवसाविय सबत्थ विलविरमग्गले पहुणो । एयारिसो न दु गिरि दिछो दिखी कत्थ विय॥१०॥था वि जीव जरहो नूएं जरहस्स मखमम्मि । जस्सेरिसचेईहरमिसेण किती परिष्फुरई ॥१॥ ज एवं ता एयस्स चेव | रस्कणविही वियवो । जेएागामिणिकाले बुहा पहुणो विस्सन्ति ॥२०॥ अहिनवकारवषार्ड पुरायणस्सेव पावणं मुटु । तो गिरिहत्ता ते दमरयणमुझसुपथ ॥२१॥ खणि लग्गा श्रजवयस्स पासेसु नूरिजूनागं । तमहो सहस्सजो- १३२।। यणमणि निंदितु निस्संकं ॥३॥ पत्तं नागघरेसुं जित्ताई ताई तप्पहारेण । तत्तो जीया नागा जक्षणसिहं सरणमणुका पत्ता ॥ २३ ॥ तवश्यरो श्वसेसो तप्पुर सादि त तेहिं । संनंतो सो सहसा समुलिहिं पजेश् ॥ २४ ॥ तत्तो स 278 Xc%AKKAR) Page #291 -------------------------------------------------------------------------- ________________ बासु रप्तो संपत्तो सगरसुयसगासम्मि । से उसवइ थहो कह तुहिंदकरयणेणं ॥२५॥जिदित्ता जूवषयं श्रम्हाण उवइवो इमो विहिउ । तुम्हाणऽणत्यहेक श्रवस्तमेसो समारंजो ॥ १६ ॥ जइ रु नागकुछ कुखंतकरणाय तुम्ह खलु होही । जयवखेवं दप्पुधरा य जाया कहं तुझे ॥२७॥ तदमरिसयासणनवसमत्यमिह जएडणेयमुवाई । घणवुद्धिसमं वयणं जो जोगीसर कुरु पसायं ॥ २०॥ संहरसु रोसपसरं अवराई खमसु कमम्हाणं । तिस्थस्स ररकणका चयकमो एस परिहार १५ जो तुम्हापशन एमाहे गुणो वि काहामो । सो उबसतो संतो पत्तो सहाणमहिराया ॥ ३० ॥ जगहू परियाएमरकर शंघा न परिहा जलुम्मुक्का नीरेण ता रेमो तत्तो (सो) दमरयषेणं ॥ ३१॥ गंगापगं पनिंदिय जखेण संपूरिया त तेहिं । अहिजवणमन्जयारे जलप्पवाहो समुन्नलित ॥३२॥ नाणिकुलं खणेणं तस्संत पिचिजण जखणसिहो । उहिवलेण मुणित्ता चरियमिमं नणु तदाश्न्नं ॥ ३३ ॥ रोसेण धमधमंतो गाढस्सरपुवयं कह एवं । निम्मकाया निलकया य तुम्हेऽनिसंजाया ॥ ३४॥ एकसि तुम्हाण मए अवराहो उस्सहोऽवि खलु सहिउँ । न दु संपयं खमिस्स जद्दोचियं बहु करिस्समहो ॥ ३५॥ इय मुहरमुद्देणेएण पेसिया नयणमिसमहाअहिणो ते पाखंततित्तानीहरिय पजोश्वं खग्गा॥ ३६ ॥ तचरकुपिरकणुमुक्कविसमविसलहरिजसणरासीए । बारुकरमुव कया सबे ते सगररायसुया ॥३॥ तस्कमेवुअलि बलि दाहारवो सदरमले। अवरोहपुरंधीरुयति पश्मरणपुरकत्ता॥३॥ हाहाहया हयासा कया कयंतेण निप्ररंतण । अत्रवाहि समं वरं निकारणमुखहंतेण ॥ ३ए । रुरकाहारेण विवाहियात नवपलवा वधी । तरछेपण कह वहन्ति सया निराहारा॥४०॥पविरहियात श्वम्हे दंसिस्सामो अहो कई समुहं नियजाउसयण्वग्गस्सऽव पकाबुया । 2.75 । Page #292 -------------------------------------------------------------------------- ________________ उपदेश ॥ १४० ॥ कलिया ॥ ४१ ॥ इय विश्वविरी ताई सचिवेहिं रखिया महादुहिया । पुड़िय व हियावहपेसखाहिं वम्मूर्हि मदुराि ॥ ४२ ॥ तह दाससवग्गो सबो आसासि य उवि य । न डु इत्य सोयसि जर्ज इमे मुलियसुक्सारा ॥ ४३ ॥ सवे ४. रायकुमारा दारासुय मोहवक्रिया धन्ना । तित्थस्स रस्कएका सजीवियं कप्पियं जेहिं ॥ ४४ ॥ इय सहिरेहिं मंती हिं [ तेहि दिनं पयायं ऊति । ते संपता सिरिसगरच विश्रासन्ननयरीए ॥ ४५ ॥ समकालमेव सुयकालधम्मवत्ता श्रहो - तवा वचदा नियपुर ( कह ) अरकयमागएहि सयं ॥ ४६ ॥ ता बताकर मम्हाणमेवमग्निम्मिता पविस्तामो । इय | कुम्मणमिणाएं एगो तेसिंदिल मिलिये ॥ ४१ ॥ कहमेवमा विसायमा बढ्द तेहिं तो कहिए। तेणुतं संसारे सुहममुहं वाऽवि संघ || ४८ ॥ अरमित्थ न डु किं वि एयमवि नए कद्देमि भूवश्यो । परिवन्नं तेदिं तनुं प्राइमरुवं स धम्मि] ॥ ४७ ॥ श्ररोविकण रोइजमाढतो करुण विरससद्देहिं । हा मुद्दो मुद्दोऽहं महकव्यरं समादमियं ॥ ५० ॥ पतो रायवारं तस्सारामिं सुविसु वश्या । सद्दाविर्ज स तुरियं विष्प तुमं के मुसिऽसि ॥ ५१ ॥ इइ पुढे बागरिय देव दयं कुसु देहि आधारं । श्रहिणा महेस तर्ज दही द्वेष इक्कोऽवि ॥ ५२ ॥ जीथावेद इमं वा श्रम्हाणं देह पुत्तनिरकं जौ । इत्थावसरे पत्ता ते चेवि दु मंतिसामंता ॥ ५३ ॥ जोहारिय भूमिवई सीपा दीदीषडवयथा । दो नरवइशा विखो सद्दाविय एवमाहं ॥ ५४ ॥ एवं धिक्राइसुयं निबिसपसरं लढुं तुमं कुसु । बिजो इय वरई नाह इमं सुबह मत्रयणं ॥ ५५ ॥ न हु मरणमवगर्ज जम्मिं जो कोइ तग्धरस्स जया । श्राणिक खडू रस्का तो जीवावेमि नो इहरा ॥ ५६ ॥ तो जाझ्या विनूई घरे घरे सयसहस्वसो तेसु । जायाई बंधुमरलाई पाविकाइ तारिसा कह सा ॥ २७ ॥ મમતા ३ 280 साविक 미 Page #293 -------------------------------------------------------------------------- ________________ तो साहिय महिवइलो तिजए बिंदु कत्थ नए ररका । जइ एवं ता किं नियपुत्तं सोएसि श्रहह मुद्दा ॥ ५८ ॥ सदेसिं सत्ताणं मरणं साधारणं नणु इमं जो । एए समं न बलं नेव बलं चलए किं वि ॥ ५५ ॥ एगे उप्पती मरंति छाने विई जवस्सेसा । वेस व विविहरूवा वि नमइ सर्व पि तियखोयं ॥ ६० ॥ माहण मा इष अप्पं मुद्दा कई रुयसि कुसु अप्पदियं । तुमवि कहं कब लिङसि न हु मुकायम सी देण ॥ ६१ ॥ तो वारुवेण वुइयं श्रमवि जाखामि एयमविगप्पं । परमंगरुट्स्स दियं सहि पुरकं न सक्केमि ॥ ६२ ॥ जार्ज कुलरक मे विणा सुएणक रजासत्रापहो । दीपाखाइसु व बखिdsदं देव देवेा ॥ ६३ ॥ मइ माणुसस्स जिरकं देसु सु जीवए जानाह । चक्की जंप तं पड़ जो विष्प सुणेहि मह वत्तं ॥ ६४ ॥ न हु विहिणा सह पोरिसमस रिसमुझसा कस्स वि जयम्मि । सक्कस्स चक्कियो वा खंदस्स तहा मुकुंदस्स || ६ || सत्थाई सुतिरकाई त्रि न मंततताई तह य जंताई । एवम्मि फुरंति अहो श्रदिदिनव्यहारम्मि ॥ ६६ ॥ सोगं हयपरखोगं ता उञ्जिय धरसु धीरिमं चित्ते । पबकाए को निश्वजाए जनसु सको ॥ ६७ ॥ सासु परखोयहियं गए गए वा विाचन वा । को दरको परितप्पड़ विरई वा सवत्थुम्मि ॥ ६० ॥ विप्पेणुत्तं नरवर सच्चमिणं । किं करण सोए । रुइए अणुमएण व जत्थ न परिसद्दई कोऽवि ॥ ६५ ॥ एवं जड़ ता तुममवि मा राय करेखा सुप्पमायपरो । सोगमसंजबिक संजाए विहिवसेष पदो ॥ ७० ॥ तो संतो राया पुञ्छ किं सोगकारण मित्थि । विष्पेतं तुह सहिसदस्सपुत्ता मिई पत्ता ॥ ३१ ॥ सधेऽवि इक्कवारं पारं कुसु मा विसायरस । इय वतपहारोवममाइन्निय कनककुयगिरं ॥ ७२ ॥ सहसा विसन्नचितो पमि राया अतुलमुत्राप | पीढाच महीपीढे सेखार्ज गंगसेषु व ॥ ७३ ॥ 281 Page #294 -------------------------------------------------------------------------- ________________ सपटश- ११॥ मुबाविगर्म सोगाऊरियचित्तो विमुक्ककंउमिमो । परिदेवित्ता गाढस्सरेण इय पलविन खग्गो ॥ ३४ ॥ हा पुत्ता हा मित्तानामप्ततिका. डा मुत्रिणीया सयाऽवि पिन जत्ता । गुणवत्रखा य सवटा हा हिययफ्मोयसंजण्या ॥ १५॥ मिहिनु श्रणाई में कत्य गया कह मया अहो किमिमं । जायं खु अहरिकं सुदंसणं देहि उहियस्स ।। ७६ ॥ हा निग्गुण हा निम्पिण किमिकसिम ताणि संहरंतण । रित्तं नरियं गणं महट्टकाएं विहिविपन्नं ॥ १७ ॥च्चाइ विलचमाणो पाणोवरमे सुयाए सगरनियो । विपण जासिले श्रह कह मे उवएसमप्पेसि ॥ ७० ॥ निस्सारं संसारं सयमेव जणिनु कह ससोग तुमं । सबोऽवि जो विठसो परस्स चवएसदाणम्मि ॥ ए ॥ नियवराहनिदणखणे कस्स वि न दू धीरया धुवं फुर। तुह पुण सडिसहस्सा | सहसा देवेण संहरिया ॥ ७० ॥ तुममसि विलसाण वरो सप्पुरिस घरेसु धीरगुणमसमं । सबंसह व सवंसहा महमाणवा दुन्ति ॥ १॥ अलमित्थ विसविएए न कम्मबंधस्स कारणं रुपरं । अकंदण्यं रुयणं सोगं संतावकरणं च ॥ २॥ तो • सोयन्ति न विलसा चिंता जवसरूवमथिरयरं । चाइ वयणविनाससाखिणा गवि राया ॥३॥ सोगार्ड निवित्तं तं । मुणितु अहमंतिणो वि थकहिंसु । सर्व पि सुयसरूवं बचावयवश्यरुपन्नं ॥ ४ ॥ रन्ना वेरग्गवसा असासयं दछुमखिसघणरा विलयाचंचलयं जुवण्यं सयएमाश्यं ॥ ५ ॥ रऊम्मि निवेसित्ता जगीरहं संमुहं नयपइस्स । सिरिसगर- १४१॥ चकवट्टी पासे सिरिअजियसामिस्स ॥ ६॥ निरवर्क पवधी सक्रिय वक्रिय समग्गसाव। केवलनाणसणाहो नाहोM जाउँ सिवसिरीए ॥ ७॥ जह सगरेणं सोगो विहि पुत्ताण तह न कायवो । जह मुको विप्पगिरा जहा तहा खलु 282 Page #295 -------------------------------------------------------------------------- ________________ 282 वियवं ॥ ६० ॥ इय सगरचकिचरियं संखित्तं वृत्तमित्य वत्थुम्मि । जवा जावित मषे आराहद समाधम्मधुरं ॥ ८८ ॥ ॥ इति शोकावकाशाप्रदाने श्री सगरचरित्रम् ॥ "जयं न कार्ये" अत्रार्थे श्रीकामदेवदृष्टान्तः सन्धिबन्धेनोच्यते सिरितिसवानंदणमणचाणंदण वझमाण जिणवर नमिय । पचणिसुन्दज़बंगद् सत्तम अंग कामदेव सावयचरिय ॥१॥ धनघनस मिऊ छात्र देस, मगहानिहाय सुहसंनिवेस । गयकंपा चंपापुरीय जाति, तिहिं कण्यरयणमाहिती यखालि ॥ शाजियसत्तुराय पुरि करइ र अरिलजकोओसदा । गाहावर निवसइ कामदेव, सुह विवसई जिम दोगुंददेव ॥ ३॥ तसु जहा नाम सुरू जा, निम्मल सीलगुणाऽणव । श्रद् पुन्ननद्दवरचेइयम्मि, नाविद्दतरुगणुसोहियम्मि ॥ ४ ॥ सिरिगोयम सुदुम पमुरक साहु, परिवरिय हरिय जबपुरकदाडु । वितन पत्त वीरनाह, चंपापुरपरिसरि सुरसाह || ५|| जियसत्तुराय परिवारजुत्त, सिरिबीरचरणचंद निमित्त । अह कामदेव गिवइ पवित्त, कियवेस समवसरणम्मि पत्त ॥६॥ पट्ट पण मिय देसा सुणीय रम्म, नियचित्तिर्हि जातीय धम्ममम्म । सम्मत्तमूखवयवारसेव, पहुपासिद्धिं गिves कामदेव ॥ ७ ॥ अरिहंत देव गुरु साहु धम्म, जिलधम्म एह सम्मत अम्ह । परतित्थियदेवा न हु नमेसु नडु अन्नतित्थ सेवा करंसु ॥ ८ ॥ न हु धूलजीवहिंसचं कयात्रि, तह पंच लिय टालचं सयावि । परघण न हु गिएहलं पावदेव, जद्दा विए रमणी नियम एउ || ए || ववसाय कवंतरि तह निदासि, चक्कोमिकण्यपरिगपमाणि । उग्गोडल सुरही सड्स सहि पीएस नीर श्रगासवुधि ॥ १० ॥ सय पंच पंच इस समय जाति, पवइप चत्तारि तदा वखापि । सयसट्स पाय चुप्प - 2-83 Page #296 -------------------------------------------------------------------------- ________________ उपदेश- मणितिय, जिछीमुहदंतण मन अक्ष ॥ ११॥ सचट्टण होच सुगंधयाण, उन्होदय शमयम अंगन्हाण । करि मुहिय कुख सुयखकन्नि, सियवत्यजुयल पहिरण मुनि ॥ १५॥ तणुसूहणमंजियि सुवत्य, मह हाड विलेषण तह पसत्य । पसार । ॥१४॥ अगर केसरिहिं सार, 5 फलकमलमालई उदार ॥ १३ ॥ तह धूव सिखाखल अगरुयाण, सवि अन्नधूव कियपच्चखाण । तंव तह मुग्गतएव पलेह, महकपेय पुण होऊ एह ॥ १५ ॥ जोयणिहिं कलमचाउख पवित्त, मुग उमद कलाई दाखिजुत्त । असुरहि सुरहिषीय सरयकाल, संजवखीरामलफल रसाक्ष ॥ १५॥ मंमुक्किय तह पलंक साग, दुइ तिम्मण पूरणवडयराग । घयवर अपुव तह खंम्खजा, पक्कन्न अन्न मह बजाणिका ॥ १६ ॥ जाफख देवकुसुम कपूरि, एसाककोदयखरचचूरि । ए पंच मेलि तंबोल मन, संपकाइ जिणि मुहसुद्धि वा ॥ १७ ॥ घात-श्य खेवि अनिम्गह। नमिय जयप्पह कामदेव भावीय सघरे । नदा तसुनारिय सामि जुहारीय वारसवय गिएह सुपरे ॥१८॥ चछदस वरसिहि सिरिकामदेव, विहिस निम्मिय वयबारसेव । श्रह चिंता पश्चिमरति चित्ति, दिव कि धम्म विसेस कृत्ति ॥ १॥ गिहककि नरिवारजनग्ग, सूरुग्गमि मित्तसनाश्वग्ग । जोयाविय पुलिय गेहनार, अप्पा नियजिच्द सुयइ४. सार ॥ २०॥ घात-नयरीमन्नारिहि घणवित्यारिहिं पोसहसाल स कारवश्ए । कारस सावयपमिम पञ्जावय कामदेव । सावय वहश्य ॥ २१॥ जिपरायपाय पुक्का तिकाल, सम्मत्त पमिम पाखरसाक्ष । मुश्मास धर वयबारसार, सामाश्य पाखड निरश्यार ॥२॥ चनजेय कर पोसह विसुद्ध, चउपचतिहीसु स धम्मस । सिरिकामदेव किय कामसम्ग, अत्थर जा निम्मलकापतग्ग ॥ १३ ॥ त्वंतरि मार मिवदिति, वसगह कारणि बमुति। संपत्तठ निर कूरकम्म, 284 2-4-%A4%-15%25% ॥१४॥ 963 Page #297 -------------------------------------------------------------------------- ________________ न वि जाए जिएवर धम्म रम्म ॥ २४ ॥ मसि श्रय सिफुद्ध असिगुलीयवन्न, अइटप्पर सुप्पयसरिखकन्न । श्रगि नया विकरालवेस, जनमुह जिमी कविखकेस ॥ २५ ॥ चूली जुयसन्निफुकनास, घोग्यपुचोवम कुच्छ तास । कुसि दंत सत्ततालुच्चदेह, गिरिकंदरसममुह रकगेह ॥ २६ ॥ डुड़कर जसु पत्थर सिवसमाए, खोढी किरि अंगुलिसेशि जाए । खड्ड पिट्टप्पएस, पाय जासु पवयविसेस ॥ २७ ॥ काकिंग्य छंदिरतणी मात्र, गखि पहिरी जेण महाकराख । कुंमल कियकन्निहिं नल जेणि, फादरगणि बकीय जासु वेषि ॥ २८ ॥ इय रकसरूव करेवि देव, बीदावर सावय कामदेव । रेधि कुछ निम्गुण एक, जइ पोसह मिदिसि नहीय छाऊ ॥ २९ ॥ तट पिरिक तिरक मह खग्ग एह, तु खं खं हवं करिसु देह । निसुत इय तबयण कुछ, न चलइ नियतायह सो विसि ॥ ३० ॥ न हु मेरुमड़ीघर चख वाण, न हु चुक्कर अरजुनतन वाण । मकाय न मिट्टदर जलदि जेम, नवि मुम्बइ धम्मिय काल तेम ॥३१॥ करवासि करी तिथि किन खंभ, उवसग्ग सहइ ते अश्पयं । वेयण अहियास चित्तमुद्धि, निश्चल आणि धम्मबुद्धि ॥ ३२ ॥ घात - मंगलि निवमिय देविहिं विनकिय कामदेव साहसपत्ररो । न गएड़ नलु वेयण जेवण जेवण पुरा उपिय सुकाणपरो ॥ ३३ ॥ दिन जायि देविहिं उद्दिनापि, अत्रि सो बहड़ धम्मजाणि । ता किजाड़ पुएरचि को सवाल, जड़ नजर सावयधम्मजात || ३४ ॥ अंजणपाय किरि मुत्तिमंत, गलगऊ करंतर श्रमहंत । सुपयंक सुरु- + दंनिहिं कराल, दंतूसल भूसखसम बिसाउ ॥ ३५ ॥ इय हत्यिरूव किरि सुर कहे, हियम मर श्रघ वहे । ज बड्डुसि नडू तरं पञ्चखाए, सामाइय पौसद धम्मजाण ॥ ३६ ॥ ता संपइ सुमादरिंग, लात्रिय वैगिहिं गयणमग्गि । 285 Page #298 -------------------------------------------------------------------------- ________________ उपदेश ॥१४३॥ चंपिय पयतद्धि मारिषु निसंक, तुह पस्सिर मरणावत्य बँक ॥ ३७ ॥ इय जंपिय कंपिय न दु तत्र, जायद नवि चुक कामदेव । तं जाणि नाणि नियसुंरुदंकि, उचालिय गय लिहिं ते चंकि ॥ ३० ॥ निवत दंतूमलिहि विश, पुरोसिद्धिं नियपयतिलिहिं दिन | तिहिं दिन पुरक नारय सरिस्क, तहवि ड न तु खंमिय धम्मपरक || ३ || अह हथिरूव संहरिय तय किय सप्पन्न देविहिं खोए । घएक सामल कुमिलकाय, रोसारुप नया जिसने पिसाय ॥ ४० ॥ दिदीबिस एरिस कराल, मिहंत फूकिहिं विकास । तसु श्रग्गड़ श्रावीय जर एम, दिव तुट्टसि मुफ * बसि पकिय कम ॥ ४१ ॥ श्रवित्यसि किय का सग्ग, इणि धम्मि नत्थि तुह मुरक सग्ग । तनुं म करि श्रनिम्गद नीम श्रखि, मई मसिय मरण पामिसि कालि ॥ ४२ ॥ य वार वार बागरिय तास, पुल चित्त न गयउ धम्मवास । तट तरकणि उग्गनुयंग रीस, जरि श्रावीय बीटइ गीव सीस ॥ ४३ ॥ दसहिहिं करि मसिवा लग्ग अंग, पुए होइ खगार न चित्तजंग । खोइ तसु हीयइ सुतिरक दाढ, इपिरि तिणि वेयण सहिय गाढ ॥ ४४ ॥ घात - यह दि * पलंजिय सुर महारं जिय तसु निम्मलगुण सो मुणए । पथमी हुन्छ तरकणि जय जय रत्र ऋषि कामदेव सावय थुपए ॥ ४५ ॥ जसु कन्नजुयलि कुंमल विसाल, अमिलाए कंठि वरकुसुममाख । सिरिमलक रयण मणि अमिय चंग, श्राजरपिहिं जिगमिंग कर अंग ॥ ४६ ॥ श्रश्फारहार सिंगारसार, कयवार करई सुर वार वार । हरि हर चतराशण अमरवार, सुरगुरु तुह गुण नवि लड् पार ॥ ४७ ॥ त धन्नपुन्न गुणरयणखाणि, जसु जंपर जस नियमडुरवाणि । सुरवर सुरगसम - जिहिं निविक, ते कामदेव मई छात्रा दि ॥ ४० ॥ सदखल तुह जीघिय माम्म, जिपि उप्रिय न हू जिरायधम्म । 286 सप्ततिका ॥१४३॥ Page #299 -------------------------------------------------------------------------- ________________ उप्पन्नड़ एरिस संकमम्मि, छाइनेरवजयसयसंकुल म्मि ॥ ४९ ॥ इपिरि गुणवन्नण करीय तस्स, सिरिकामदेव सावयवरस्स | संपत्त देव सुरखोयवाण, वासव अगर किय तसु वखाए ॥ ५० ॥ अइ गिन्देश जद्दारमण एह, नियचित्ति श्रभिग्गह सुकयगेह । पोसह पारिसु सिरिवप्रमाण, पय नमिय पजाय समइ सुकाए ॥ २१ ॥ दिपयरग्गमणिहिं सुद्ध-चा, पश्यि मेलिय नियमणसत्य । निग्गन्नई चंपापुरवराजे, सिरिसंखसष्ठु जिम सुखना ॥ ५२ ॥ घात-तिपयाहिएसारीय सामिजुहारिय वारीय सायण निजण । निसुख‍ जिल्वाणीय श्रमीयसमाषीय श्राणीय मनि श्रादघण ॥ ५३ ॥ श्रासिय सामीय कामदेव, तुइ पासि श्रा संपत्त देव । तिथि रकस रूव करी सपुत, करि खग्गधरी तच चिन्नभिन्न ॥ ५४ ॥ तयांतर हत्यिनुयंगमाण, वेडदिय रूव महापमाए । दुइ तेख उवद्दव जूरि किछ, तनुं गिरि जिम तिरकसरिहिं न विश्व ॥ ५९ ॥ श्र धर धीरतप धरेवि, तई पालीय पोसपमिम लेवि । श्रह समासमणी सामि तत्थ, आमंतिय जासड़ इय पसत्य ॥ २६ ॥ गिहिवास वसंतद् सावयाण, जइ एरिस निश्चल धम्मकाण । सुत्तत्थसार संगहपरहिं, बेरग्गखग्गमणमुहिवरेहिं ॥ २७ ॥ ता संजमवयक किहिं विसेसि, धीरतण घरिवर्ड विस्रमदेसि । इय सामि * वाणि सुणि एगचित्त, सधे जयंति मुणिवर तहन्ति ॥ १८ ॥ घात - जिएनायग वंदिय गुण अजिनंदिय गोयमपमुह नमेवि करे । पोसह संपूरिय हरिसंकूरिय कामदेव संपत्त घरे ॥ २९ ॥ श्रह काउसग्ग परिमा करेश, सो पंचमास विहि श्रणुसरेइ । बम्मास घरइ वर बंजचेरु, थिरचित्त करी जिम रहइ मेरु || ६० ॥ सचित जिमइ न हु सत्तमास, आरंभ कर नडू अठमास । न करावर श्वन्नद् पासि तेम, नवमास कर इक्षिपरिहिं नेम ॥ ६१ ॥ तसु खिरख तं नडु जिमेर, दसमास 287 Page #300 -------------------------------------------------------------------------- ________________ हा विहिय परासी दश-१४इसीपरि सो गारयहरण धन मुहपत्तीय खेर, मुणिवेस सीसटुंचिय करे॥६॥कारस मासाश्य करेइ, पमिमा श्कारसद सततिका. १४ अणुसरे। निसि सेसि धम्मजागरि करेइ, नियचित्तिहिं इणिपरिचिंतवे ।। ६३ ॥ पण दिय तिबदमासाय, दस पाए . सहिय जा सकाय । सिरिवीरनाह जां विजयवंत, अणसए हजं गिएिहसु ता पसंत ॥ ६४॥ श्रह सत्तखित्ति घण वावरे, गुरुमुहि दसणवय उच्चरे । चत्तारि सरण चित्तिहिं करेइ, मंगल चत्वारि समुच्चरे ।। ६५ ॥ पाणाश्वाय जं किय निसंक, नासा असबनासिय जु वंक । श्रादिश विक्ष जंधण अपार, मेहुण जं सेविय मई लदार ॥ ६६ ॥ जं कि परिग्गह | मई श्रसार, जं कोह माण माया विकार । जं खोज पिम्म कखहो य दोस, पेसुन्न अरइरइ बहुकिस ॥६॥ परवाय परह जं अप्पखाण, इय किश श्रढारस पाषाण । विगहा जं विहिय धनप्पयार, बावीस अनरकह किय | आहार ॥ ६८ ॥ जं अट्ट रुद्द किय सुन्निकाण, श्रासेविय पनरस कम्मदाण । हिंसिय चरासी लरक जीव, ते मिला। कम जावजीव ॥ ६॥ जिएराय पूर्य किय तित्थजत्त, जं पोसह सामाश्य पवित्त । जंजलिहिं दिन्नन मुणिहि दाण,जं सीलिय सील दयानिहाए ॥ ॥जंबारजय तव किय पसिच, जनावण नाविय अविसुद्धा जंपाखिय वयसम्मत्तसार, जं & गुरुजए सेविय बहुपयार ॥ ७१ ॥ घात-च्चाइ जु किसन तिजय पसिघर्च धम्मविसुळ जिणकहिय । ते सवि अणुमोय चित्तपमोय कसमख धोय पुषकिय ।। ७३॥ संखेहण किधी मास सुन्नि,तिणि अप्पा पूरिय पत्रलपुन्नि । श्रणसण परिपा- ||॥१४४ लिय एगमास, धणसयण युत्त परिवण निरास ॥७३॥ परमिभिमतमुहकाएलीप, पतकालि नहु हीण दीण ।। लि सो वीस वरिस गिय सावगत्त, सोहम्म नाम सुरजवलि पत्त ॥ सोहम्मवमसयवरविमाए, ईसानकूषि जसु अब 288 मुणिहि दाण' Page #301 -------------------------------------------------------------------------- ________________ गण । अरुणाविमाणिहिं सुकय पुम, सिरिकामदेव वा शिरि सत्त हस्थ सुपसत्य देह, कंचावन्नु अल सुरकगेह । चत्तारि पलिय पालेवि श्राउ, अहरगण सेविय सुहसहान ।। ७६ ॥ श्रह दर पुन्छ जिणिंद, पय पणमी जाव धरी अमंद । चविऊण कहिं गमिही त य, पहु पजण गोयम निसुणि सोय ॥ 9 ॥ जवनिय खित्त महाविदेहि, उत्तमकुखि सावय इन मेहि । तिहिं पाखीय संजम अप्पसस्क, पामेसइ सासच मुरकसुरक ॥ ७० ॥ सिरिवीरनाह मुहकमल रंगि, निसुणीय नाणाविह जुत्तिनंगि । सोहम्मि कहिय जह जंबुसामि, अयश् सुय सत्तम अंगवामि ॥ ए ॥ तिणिपरि मई जंपिय खेसमित्त, नवसंधिबंध बंधुर चरित्त । अन्नाए दोसि जं इह उसुत्त, तं मित्राक्कम मह निरुत्त ॥ ७० ॥श्य खेमिहिं नासिय धम्मिहि वासिय कामदेव सावय चरिय । जे नियमणि आण ते सुह माण सोमवयणि सिवसिरि वरीय ॥ १॥ ॥इति श्रीकामदेवश्रावकसन्धिः ॥ अथ पुगंगोपरि निदर्शनं दयतेकायषा न पुगंग, कस्स वि नियतणुसुश्त्तगण । कम्मवसगस्स कस्स वि, विसेस साहुबग्गस्स ॥१॥ जो पुण। कुण थाणो, नाणताणोवलत्तसाहुस्स । सो सखुवेयकरो, जाय इह नंदवणिज व ॥ २॥ चपाए नयरीए, सुनंदना-11 लामण वाणिर्ट शासि । सो अत्चदेहचोकत्तणेण श्रवगाइ सई पि ॥ ३ ॥ जो जं मग्गइ साह, तस्स तयं दइ परमव-1 माए । सहसजाई, सो पुण नंमपर बादं॥४॥ वह शनया तदावणमुवागया जनपरिगया रिसियो । गम्हा-1 28g Page #302 -------------------------------------------------------------------------- ________________ उपदेश- ॥१४ ॥ यवसंतत्ता, केष विकलोण उकुमणा ॥ ५॥ तदेहपुर हिगंधप्पसरणजियसुरहिवासा य । उसहसया य जाया, मलस्स सप्ततिका. गंधो समुसिल ॥६॥ तत्तो तेष विमंसियमेयं सुझसुरहिवासियंगेण । समगाणं सबमवि नणु, सई जश्न दुमखो हुँतो देशिकणेव सुगंबणिजमेसिं चरित्तमखिलं पि। मुचतरालपमिठ, कंजियबिंदू हर सायं ॥ ॥ अपमिकतो एयषणा इमो गई कयंतघरं । उववन्नो सुरखोए, सिरिजिराक्षसुचाया तो पुट पुरीए, कोसंवीए महिअपुत्तत्तं । पावित्ता निविन्नो, जवाजे पचनामावन्नो ॥ १०॥ चारित्तरत्तमाणसो, कम्ममुन्नं मुणिस्स तस्स तडे । जा मुग्गंधंगो, संगो विदु जस्स अरश्करो ॥११॥ सो जाइ जाश्मंतो वि, जत्थ जत्थालएसु सम्हाणं । निंद तत्थासेसो, खोल सोठवगचित्तो ॥ १२ ॥ साहूहिं वारि तो, बाहिं निग्गन मा तुमं वछ । जेण जणुडाहज़रो, बारो पसरिट खोए ॥ १३ ॥ तो चिय वसहीए, चेव श्मो तस्स अन्नपाणाई । वाणितु दिति मुणिणो, गुणिणो गुणगारवुम्मुका ॥ १४॥ दिवसे वा रत्तीए, कालस्सगं करे सो निच्छ । निचलचित्तत्ताए, मेरुवाकंपणिकतणू ॥ १५॥ सासणसुरीए तत्तो, विहिर सो सुरहिंदेहवासियो । किरियाणुचाएपराण, नई किमिह सोयम्मि ॥ १६ ॥ बंधुरगंधुदुरदेड्याए पुषरवि तहेव जएमने । जाई श्र वशवाज, तस्स तई देवयाए पुणो ॥ १७ ॥ साहावियंगगंधो, कउँ श्मो पाखई नियं चरणं । सम्म धम्माराहलपरो मुखी सग्गई पत्तो ॥ १७॥ एवं सुनंद तुर्त, पित्तम्मि विसारया निवेसित्ता । परिहरह धुर्गउजरं, जह मुहिक होह परजम्मे ॥ १५॥ पति जुगुप्सोपरि स्टान्तः। 290 PRERAKASH Page #303 -------------------------------------------------------------------------- ________________ अथ प्रतानांपर्दू साधुयोग्यमुपदिश्यते-किंतत् प्रथम तावत्प्राषिपातविरतित्रतं त्रिधामनसा वचसा कायेन पाखनीयं । वितीय मृषावाक्यविरतिव्रतं विधा मनसा वचसा कायेन तदपि पाखनीयं । तृतीयमदसग्रहणविरतिव्रतं तदपि विधा धार्य । चतुर्थमन्त्रविरतिव्रतं तदपि त्रिधा पाखनीयं । पञ्चमं मूर्गपरिप्रहत्यागरूपं । पहं रात्रिजुक्तविरतिरूपं । यमुक्त श्रीपाक्षिकवृत्ती-"सबार्ड पाणाश्वायार्ड वेरमणं, सबाट मुसावाया वेरमएं, सबाट अदिनादाबार्ड वेरमाई, सबार्ड मेहुणा वेरमणं, सबार्ड परिग्गहा वेरमणं, सवाउं राश्नोयपाई वेरम" । तद्ययेत्युपदर्शनार्थः । सर्वस्माभिरवशेषाप्रसस्थावरसूक्ष्नषादरलेदजिन्नात्कृतकारितानुमतिन्जेदाच्चेत्यर्थः। अथवा अन्यतः पडूजीवनिकायविषयात्, देवतस्त्रितोकसंजवात् , काखतोऽतीतादे रात्र्यादिप्रजवाघा, जावतो रागषसमुत्थात्, प्राहानामिजियोडासायुरादीनामतिपातः प्राणिनः सकाशावित्रंशः प्राणातिपातःप्राषिप्रापवियोजनमित्यर्थः, तस्माधिरमर्ष सम्यग्शानश्रधानपूर्वकं निवर्तनमिति । तथा सर्वस्मात्सनावप्रतिषेधा १ सजावोजावना २ऽर्थान्तरोक्ति ३ गर्दा ४ जेदात् कृतादिजेदाच । श्रथवा अन्यतः सर्वधर्मास्तिकायादिषयविषयात् , क्षेत्रतः सर्वलोकाखोकगोचरात् , काखतोऽतीतादे राज्यादिवर्तिनो वा, जावतः कषायनोकपायादिमनवात् , मृषाऽखीकं वदनं वादो मृपावादस्तस्माधिरमपं विरतिरिति । तथा सर्वस्मात्कृतादिनेदात् अथवा अन्यतः सचेतनाचेतनव्यविषयात्, क्षेत्रतो मामनगरारण्यादिसंजवात्, कावतोऽतीतादे राज्यादिमनवाया, जावतो रागणमोहसमुत्थात्, अदत्त स्वामिनाऽवितीय तस्यादाने ग्रहणमदत्तादानं तस्माधिरमणमिति । तथा सर्वस्माकृतकारितानुमतिजेदात् , अमवा व्यतो दिग्यमानुषतरबजेदाद, रूपस्पसहगसजेदाफा, क्षेत्रतखिखोकनवात्, 2.91 Page #304 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश- ॥१६॥ कालतोऽतीतादे राव्यादिसमुत्थाफा, जावतो रागषमनवात, मिथुनं खीपुंसकन्दं तस्य कर्म मैथुनं तस्माधिरमणमिति तथा सर्वस्मात्कृतादेः, अथवा व्यतः सर्वव्यविषयात्, क्षेत्रतो बोकसंजवात्, काखतोऽतीतादे रात्र्यादिजवाश जावतो रागषविषयान गरिने आदीयरे परिमहणं वा परिग्रहस्तस्माधिरमणमिति । तथा सर्वस्मास्कृतादिस्पात् दिवा गृहीतं दिवा मुक्तं १, दिवा गृहीतं रात्रौ नुक्कं ३, रात्रौ गृहीतं दिवा जुक्तं ३, रात्री गृहीतं रात्रौ नुक्तं ५, इति ४ चतुर्नङ्गरूपाञ्चेत्यर्थः । अथवा अन्यतश्चतुर्विधाहारविषयात् , क्षेत्रतः समयक्षेत्रगोचरात् , कालतोऽतीतादे रात्र्यादिसं नवात्, जावतो रागधेषप्रजवात् , रात्रिलोजनापजनीजेमनाधिरमणमिति । एवं सामान्येन व्रतषट्मनिहितं । एतदूतात्मपटू साधुनाऽवश्यं पालनीय, अस्मिन्नर्थे सीजवितव्यं ॥ श्रथ "पंच प्पमाया" इति तृतीयपदोपरि दृष्टान्ता उच्यन्ते, (तत्र ) प्रथम मदिरापानदोषः सूच्यतेबारवई नाम पुरी इह थि सुरनिम्मिया कण्यसाखा । जरह चक्कवट्टी तत्व हरी रजसिरिकवि ॥१॥ तस्स वखजरकुमारा सुवे वि खलु जिस जायरो जाया । एस पिया वसुदेयो जरदेवीए जराकुमरो॥॥रोहिणीए बठपुत्तो। अदुकुमारकोमि परियरिया । ते सधे इलियसुहह्मणुहवमाणा वसंति सुई ॥३॥ अद्द सिरिनेमी तत्थागढ दुर्ग साहुसाहुणिसएहि । देवेहिं कउंसरणे हरी समेढ पणामत्वं ॥४॥ धम्मे कहिए पढुणा कएहो श्रह पुबई पहुं नमिजं । एयाए नयरीए पञ्चकं सग्गयाए ॥५॥ जायवकुखस्स सामी कम्हाहिंतो नविस्सइ विणासो । केण निमित्तेणं वा जयवं तसो समाश्स॥६॥ इत्यस्थि परिवायगवेसो दीवायो गुहावासी । सो मजपाएमत्तेहिं सबसबाश्कुमहि ॥७॥ 292 ॥१४६ Page #305 -------------------------------------------------------------------------- ________________ बाई संताबिय तामिळ वि संतो सरोसमावहिही । वनायककारी मारवश्वयंकरो होही॥॥ जायबखस्स अंत सोधेव करिस्सई नियाणा जाया जराकुमारो तुमार्ण पायगो होही॥ए। एवं सुच्चा कन्हो सपरिययो अपणो घरं पत्तो। बहुसोगमुबहन्तो संसाराणिश्चयं मुण॥ १० ॥ घोसाय नयरीए जो जो निसुमेह मयरवासिजमा । सिग्धं मश्राश्सुरा समुधियषा गिरिसिलासु ॥ ११॥ सिरिनेमिषा पणियं जहा महामक्रपाणउम्मसा । जायवरायकुमारा खल्लीकसि(रि)स्सन्ति खेलंता ॥ १५॥ दीवायएं तले सो कुविन दारावई विषासहि हीरायाएसेए त मी कायंचगव एम्मि ॥ १३ ॥ गुपिलसिलाकुमेसु परिकत्तं तं च मासबकेणं । असुझुरसं जायं पसन्नहिमसीयखं साच ॥ १४ ॥ इत्तो * संबकुमारा सेवगपुरिसेग तं सुराकुम । दिई चिरकालेषं इ आसाश्यं तत्तो ॥ १५ ॥ दिश तेण मयगुणा सप्पाणुम्म चया परिजमंता । सीयलवण्गहणेसुरमति सिन्हा हरिणीहिं॥१६॥ संवकुमारो तेएं विन्नत्तो पागएण तत्व खहूं। पाऊण महुरमऊं विचिंतिय अप्पयो चित्ते ॥ १७ ॥ हा न द जुत्तं एगागिणो य मह किंचि सुरकमणुजविचं । दंसेमि नाचयाणं कायंबरिनरियकुमाई ॥ १० ॥ तेणाणीय कुमारे सयमुत्तं नो पिएह सिहाए । बम्माससमुवखळ मजारस। सीय सुरहिं ॥ १ए। तबयणायत्तण श्रमयरसासित्तय व ते जाया। अपियंसु काविसायणमसण व चुहाउरा पुरिसा ॥२०॥ तत्तो नचन्ति इमे रमन्ति गायन्ति तह य कुदन्ति । आलिंगन्ति परोप्परमिमेहिं दीवायणो दिशो ॥२१॥ जंपियमिमेहिं निहुर गिराए एसो हुनेमिनाहेण । चारवईखयकारी श्राइको अज सो दिखे ॥२२॥ निकारणोऽम्ह वरी] एवं तामेह किं न तोह । श्य चप्पिल ते खग्गा पडणे सन्मुिचीहिं॥१३॥ताए इजा पमिट जूवखए ताव ते 243 Page #306 -------------------------------------------------------------------------- ________________ उपदंश सप्ततिका १४॥ भासयं न । जत्थेरिसा कुमारा तीए खयकारगोश्रयं ॥ १४॥ रिसिवयणं निसुणिय ससनसा खड्यरं कुमारा ते सो वि तकरा व बारवपुरं खट्ट पविज ॥ २५॥ तं मुणिय वासुदेतो चिंतइ मुइंतया कुमाराएं । धिद्धीयमलम्मा श्रदीइदंसित्तमएहिं ।। २६ ॥ श्रह गंतूण पसन्नो कत्तुं जुत्तो तवस्सि एसो । पसरतो रोसजरो दारो वणदबुछ सिया। ॥ २७ ॥ तो चलनसमई समंज कण्हो अहिं. जहा : तुम्हे महाधुलावा अवराहं खमह अम्हाणं ॥३०॥ बहुएहिं यि जणिएदि मण्यं पिन एस संतिमावन्नो । तो बलजद्देणुतं किं कजाइ हवश् तं होउ ॥ ५॥ ॥जह तेहिं मक पाएं न कर्य होला तर्ड कई इंतो । जाव नयरीए व तम्हा मढ़ विवजन्तु ॥ ३०॥ ॥इति मद्यपानोपरि दृष्टान्तः ॥ अब विषयविषये सत्यकिदृष्टान्तः प्ररूप्यतेखाश्यसम्मत्तधरो परतित्थुचप्पणाविणासपरो । जं सच्च जमा नवं विसयासेवा तहिं हेऊ ॥१॥परिवायगपेढाखो विजासियो अश्व सुपसिझो। विक्री दालं वंबर स बंजयारिणि सुयम्मि नियं ॥३॥ चयनिवस्स पुत्ती सुद्धोध परमजिसमीवम्मि । सा पमिवक्रिय दिकं विहरंती तेण श्रद दिघा ॥३॥ तळोणीए विरियं खिबेइ धूमं वियविठं सहसा। संजूए गले श्रह विनायं साहुणीहिं श्मं ॥४॥ तो परमत्थे कहिए पहनं गविया सुसमुगिहे । तत्थ य सुर्य पसूया कमेण संवए बाखो ॥ ५॥ सह साहुणीहिं पत्तो स अन्नया वीरनाहनमणत्वं । पुछा य कालसंदीवगो य मद मरणमीस कळ ॥६॥वस्कर पडू श्माई सबसिसुलो गमितु सप्पासे । जासरे तुममसि मन पायगोश्य इव पाए ॥३॥ 294 ॥ १५ ॥ Page #307 -------------------------------------------------------------------------- ________________ संपत्ते तारुले हरिनु परिवायगेष सिरकषि। विकास रोहिणीए स पञ्चवारं हटतीए॥॥ जम्मि अवे उम्मासाठी सो रोहणि स सितंति। नेड जवि सत्तमए तं साहेछ समाढत्तो॥ ए॥ चियगाइ सर्व खिविचं तं पक्राखिनु तो तमुवार च । पत्थरिय अष्टचम्म वामंगुण जखणबहि ॥ १० ॥ तम्मेवं कुणमाणे कायसंदीवगो समेञ्च तया । परिकवर इंध एाई सत्तदिणेहिं गपहिं तले ॥ ११ ॥ सयमच देवयाऽऽह प्पसन्नयाऽहं करेहि मा विग्धं । सिमा एयस्स धुवं करवंगे * संविसामि नए ॥ १५ ॥ तेण शिखाम दंसियमेथाविधा विखं अनू तत्व । नेतं कयमीईए तुघाए तो तिनेचस्को ॥१३॥ धस्सिय अणेण समणी तत्तो तेणं हई य पेढायो । तत्तो रुनिहाएो पसिझजे भुवाणमनम्मि ॥ १४॥ श्रह मारणिकता मुणिचं सो कालदीवगो नो । उहाहो तमणुगन विवियं तण तिपुरमहो ॥ १५॥ तद्दछ तेण खणा पायाले नच्च वि सो इणि । श्रह विकाचकवट्टी संजा सच्चई नुवो ॥ १६ ॥ वंदित्तु तित्थनाहे तिसंक्रमेसो पकुबई नई *रम तट सके महेसरस्को ति नाम कयं ॥१७॥ धिक्काइजाइरोसावेसा ताप कन्नकार्ड सो। विसइ जूवाएं रम पी रमइ सिंहाए ॥ १८॥ सीसजुयमस्स जायं नंदी नंदीसरो य सुपसिछ। पुप्फगविमाएमेसो श्रारुहि चरइ सबस्य | ॥१५॥ अह रोणिपुरीए स चंपकोयरायरमणी । अंतरम्मि धंस सो सिरदेवि विणा सबा ॥२०॥ तो पबोर्ड चिंता को खयरो कहं खुइतबो। शंतरीत सवा एएण विमंबिया अहहा ॥ ११ ॥ तत्वेवासी वेसा चमा ब नामरण रूवगुणरम्मा । तीए उत्तं श्रयं वसीकरिस्सामि तं सामि ॥ ॥ तो जूवश्णाऽऽदिशा सा तं दखूण नलसि आयंत । अश्सुरहि खगरपूर्व करेण तस्सम्मुई कुप ॥ २३ ॥ सो समया नहाई चत्तिको तीए पंदसाखाए । तकरयांबुयह 2-25 Page #308 -------------------------------------------------------------------------- ________________ छपदेश ॥ १४८ ॥ यमासी वी कोसमड् मुखं ॥ २४ ॥ दिनं संकुइयं से इत्थे तीए सरोरुहमिमो तो । आह कहं इय किजाइ सा जाई एरिसो तमसि ॥ २५ ॥ वियसियलमसरिष्ठा अम्हारिसया रमेसि नो जम्हा । बालुवा महेला श्रवराहो मालि बराई ॥ २६ ॥ तो रंजि स तीए सद्धिं रतिं वि तदावासे । सो श्रन्नया इमीए पुछो विकार्ड तुइ पासे ॥ २७ ॥ न हु इंति कयावि इमो जय जया मेहणं खु सेवेमि । जाणवि नरिंदो तेष्णुतं मारियो सो ॥ २८ ॥ तं चासि रस्क - पीया तप्पच्चयहेच मुयरदेसम्म । तर पनि एं ॥ २५ ॥ रना जमाए जयिं तुम्हेहिं मिदुएगं पि तवं । श्य वुत्तुं पन्ना सुहमा संताविया तत्थ ॥ ३० ॥ श्रासतो सह तीए तेहिं विशिवाइ स स्वयरिंदो । वसणासत्ता सत्ता किं किं न सहम्ति खलु मुरकं ॥ ३१ ॥ तस्सीसो नंदिसरो विकाहिं श्रदिष्टि तनुं गयऐ । उप्पामित्तु सिखं सो एवं वुत्तुं समादत्तो ॥ ३२ ॥ तो राया जयजीत कयचंजलिसंयुको फुरुं जइ । मह लमहिवराहं तो सीसो एवमुवइ ॥ ३३ ॥ जइ जुम्ममेय रूवं पुरे पुरे वविय चेश्यगलेसुं । पूएह तो अवरसं मुयामि तुम्हाणं नन्नह जो ॥ ३४ ॥ तं परिवन्नं रक्षा पुरे पुरे कारियाई जवणाई । सिवजसरि रुवाई सम्पत्ति एरिसिया ॥ ३५ ॥ विसयासचाप फलं मुषित्तु नियमाणसम्मि जबजणा । विसय विरत्ता होचं सुदेष चिन्तु असुहिया ॥ ३६ ॥ ॥ इति विषयोपरि सत्यकिकमानकम् ॥ कषायोपरिभूमच किपबंध : श्रीषाचनाचार्यवसन्तसोमध्वजप्रसादोऽस्तु ममानुखोमः । यतः सुमाष्टमचक्रिवृत्तं करोम्यनुमासविराजिवृत्तम् ॥ १ ॥ 2.96 सप्ततिका. ॥ १४८ ॥ Page #309 -------------------------------------------------------------------------- ________________ श्रास्ते वसम्ताचपुरं पृथिव्यां समादधानं श्रियमा दिक्षाम् । यो सधानिकनामबाखः कान्तारवर्तीव करी कराठः त॥२॥ सार्थेन सार्ध व्रजति स्म झिम्नः स दूरदेशाय कदाऽप्यदम्नः । 'चष्टस्ततः कर्मयशेन मूढः श्रोतोऽम्लस वृक्ष श्वा प्ररूढः॥३॥ जयाजिधानस्य स तापसस्य मापाश्रमं तीव्रतपोरसस्य । संवर्धितस्तेन तनूजवत्स स्वीयाश्रमे गोप्पतिनव वत्सः॥४॥ततोऽस्य जज्ञे जमदग्निनाम प्रतप्यते स्मोग्रतपांसि नाम । जातः प्रसिद्धः सकलेऽपि विश्वे निधेः समुतास वात्र निःस्वे ॥ ५॥ इतश्च वैश्वानरनामधारी सम्यक्त्वशाली मुनित्नक्तिकारी । धन्वन्तरिस्तापसन्नक्तिखीन: सुरश्च मिथ्यात्वपथाध्वनीनः॥६॥श्रात्मीयकात्मीयकशासनस्य धौ पक्षपातेन शुजाशुजस्य । मिथः समालोचयतः प्रधानां कुर्वः परीदा मुनितापसानाम् ॥ ॥ वैश्वानरः प्राह सुसाधुनिष्ठः सर्वेषु योऽस्माकमहो निकृष्टः । सर्वप्रधानोऽथ च युष्मदीयः स्याद्यः स एवात्र परीक्षणीयः॥ ॥ अथास्तिकः पद्मरथो विनीतश्चम्पां प्रबुशी मिथिलापुरीतः । गुर्वन्तिके प्रब्रजनाय। धन्यामेत्युत्तमा हादर्शदेवजन्याम् ॥ ए॥ स सिझपुत्रघ्यरूपवद्भ्यां पृष्त्यमून्यां नणितः समुयाम् । तारुण्यमाजाति। तवातितारं तद्भुत नानाविधजोगजारम् ॥ १०॥ ये जर्जराङ्गा जरसा पुमांसस्त एवं दीक्षाध्वनि तस्थिवांसः । अनौचितीयं त्वयका स्ववुझ्या प्रारज्यते किं बसता समृद्ध्या ॥ ११॥ श्राशोऽवदद्यो नुवि जोगलालसः शिवश्रियः साधनकारि। वासिशः । व्यर्थ नयेद्यौवनमत्र काकिनी क्रीणाति कोश्या स कुकीर्तिदायिनीम् ॥ १५ ॥ यथा न भूमौ पतितः करतुः सो युधे स्यादिव जीर्णवेणुः । तथा जराजर्जरगात्रयष्टिर्न दीक्ष्या कर्मदखं पिनष्टि ॥ १३ ॥ ऊचे सुरस्तेऽङ्गखताऽतिसारा: १.१२ श्रीवासुपूज्यजन्ममि. 292 Page #310 -------------------------------------------------------------------------- ________________ उपदेश ॥१४९॥ 1 दीक्षा पुनः कर्कशवधारा । तद्युज्यते ते न चरित्रचारः स्यात्कृष्टकृन्मुकरजः प्रहारः ॥ १४ ॥ श्राझेोऽवदा शकुनेः पतत्रं मृदः शरीरस पवं परिवम् । शीर्षे न माला मृमलिकायाः किं वध्यते जोगिमत लिकायाः ॥ १५ ॥ मृया नवायाश्च चपलताया नान्यत्तपस्तः फलमुचितायाः । यास्वादतोऽन्यन्न फलं वरस्य प्रपक्कमाकन्द फलोत्करस्य ॥ १६ ॥ न प्राप्यते मोक्षमुखं प्रचमं शरीरसौख्येन जनरखएकम् । कोदं विनोय अपि रत्लखानेर्न रोहणा फलमस्ति जाने ॥ १७ ॥ ॐ माहामरो नत्र वसविवेकं पूर्व समुत्पादय पुत्रमेकम् । पिएरुप्रदानेन विना सुतस्य गतिर्भवित्री न तवोतमस्य ॥ १८ ॥ * श्राद्धोऽप्यवोचद्यदि नाम जातेः स्वात्स्वर्गसंसर्ग इहाजातैः । स्वर्गस्तदा हस्तगतः शुनीनां स्यानूकरीणां चटकावलीनाम् ||| १७ || निवेद्यते यद्य सहित ऊँगतिः पितृणां सुतदत्त पिएमैः । किं तहिं नान्यत्र कृताम्बुसेकैरन्यद्ववृद्धिः क्रियतेऽविविकैः ॥ २० ॥ पिएकोऽग्निमध्ये किल हूयते यः स एव अस्मत्वमुपैत्यमेयः । प्राप्नोति तृप्तिं दिज एवं पिएके द्विजन्मनो वा पतितं पिचके ॥ २१ ॥ दिएकेन पुत्रप्रहितेन तृप्ताः कथं भवेयुः पितरोऽतिगुप्ताः । सम्बन्धतस्ते च कुतः कुगत्याश्रिता अवेयुः सहिताः सुगत्या ॥ २२ ॥ ये स्युः पुनः संसृतिशर्मा [श्चितीन (म ) जोगा हि विषैर्निरुद्धाः । शिक्षा त्वियं तेषु निरूपणीया न वेत्स्वपार्श्वे परिरक्षणीया ॥ २३ ॥ इत्थं स मायामरवाक्ययुक्या श्रेष्ठी न भिन्नः शिखरीव शक्त्या । वात्या जिरकुब्धमिवाधिराजं तं पश्यतस्तौ स्थिरधर्माजम् ॥ २४ ॥ ततः पुनस्तौ बहुकष्टधाम्नः समीपमासौ जमदग्निनाम्नः । श्रतापनाकष्टकृतादरस्य स्फुरत्तनूत्सर्गधुरन्धरस्य ॥ २५ ॥ सुपर्वमायावशतः कुखायं विधाय नव्यं कपटाच्यु१ चिलीमो मत्स्यविशेषः । २ उत्सर्गरत्यागः । 298 सप्ततिका. 考巴花 Page #311 -------------------------------------------------------------------------- ________________ पायम् । पक्षियीरूपमकार्युलान्यां तत्कृचकेशेषु समेत्य तान्याम् ॥ २६॥ कदाचिका स्ववधूः खगेन मनुष्यवाण्या प्रमदाश्रितेन । प्रजाम्यवश्यायगिरि प्रियेऽई कार्यात्समेष्यामि पुनः स्वगेहम् ॥१७॥ तदा तयाऽमाणि ततस्वमन्यस्त्रीसक्त एष्यस्यथवा न वन्य । कः प्रत्ययो मदि तावकीनस्तामाह तावधिहगोऽप्यधीनः ॥ २०॥ भ्रूणपिंगोखीधिजपञ्चहत्यापापर्विषुप्ये यदि तूर्णगत्या। यामि नार्धपदरान्तराने त्वदीयपाचे प्रमदेन बाखे ॥ भए । योऽथ तं मोक्तवती मनो नृशं प्रत्येमि कुर्याः शपथं यदीदृशम् । षेर्यदेतस्य गरीयसाहसा खुप्पऽहमज्ञानधरस्य रहसा ॥ ३० ॥ उक्तं शकुन्तेन तदेत्यहं बिये क्रिये न हीदृक्शपथं पुनः प्रिये । श्रुत्वाऽमुनेति प्रतिधेन जूयसा पाएयोधृतं पक्षियुर्ग बलीयसा *॥३१॥ पृष्टं च पापं किमिहार्जितं मया प्रव्रज्यया रे चिरकालमेतया । यत्पश्चपापेभ्य इदं विशिष्यते निवेद्यमेतन पुनशायथेष्यते ॥ ३॥ उक्तं खगाच्यामथ रुष्यसि त्वं मानो महर्षे यदपास्य सत्त्वम् । पुत्रोन्फितः प्रबजितः कुमारस्ततःPil कचं नासि सपापजारः ॥ ३३ ॥ उक्तं स्मृतौ यन्न सुतोकितस्य स्वर्गो गतिश्च प्रजवेनरस्य । गाईस्थ्यधर्म परिपाक्ष्य पूर्व XI | पश्चाऊनः स्वर्गमुपंत्यपूर्वम् ॥३४॥सोकोक्तिरष्यस्ति "तिबुद्ध जाया न जेहि पुत्ता गिहवासि जाया । न रोपिया हस्थिहिजेहि अंवा न सीचिया पीपल जेहि खंबा" ॥ ३५ ॥ श्रुत्वेति सत्त्वाद्धृदयं चचाल कणान्महर्मरुतेवं साखः । तान्यां रतावप्रधि धर्मपूरः प्रोत्कण्ठिते हृद्यलपन्मयूरः ॥ ३६ ॥ स्त्रीयाचनोद्युक्तमनास्ततः परं स तापसोऽगान्मृगकोटकं पुरम् । थन्युस्थितो राह जितशत्रुनामकस्तत्रावदत्तं विहितप्रणामकः ॥ ३७ ॥ शषे त्वदीयागमने निदान किमत्र सोऽवाह वचः प्रधानम् । खावश्यसंपूरितकन्यकानां त्वमाकरोसि क्षितिपोस्वशानाम् ॥ ३०॥ एका कनी देहि सम प्रवीण राज्ञापि 299 Page #312 -------------------------------------------------------------------------- ________________ ११५०॥ तदेव शापः पूष्णेन नचा निर्गद्वता गजमताब बङ्गम् । क्रिमित KIशापास्प्रवखारीणाम। पोर्क जयान-भातं कनीनां ममास्ति तत्पश्य कखावतीनाम्॥३ए। स्वामीहते या तव सातासवानका. नारी निशम्य सोडवीति कखाविचारी प्रत्येकतः प्रार्थयति स्म गत्वा खलाटपट्टेऽञ्जखिमाश घत्वा ॥१॥नारी न मोहनवनिरिटा कता विधात्रेकुलतेव मिष्टा । वयःस्थवद्या प्रवयास्तपस्वी कामातुरः कामयते मनस्वी ॥४१॥ तानिस्तु। तं वीक्ष्य तदा पिशाचाकारं जराजीर्णतर्नु स्वधाचा । प्रोक्तं स्फुरदूपरमान्वितानिर्विधाय निष्-यतविधिं समाभिः ॥४॥ विरूपरूपेण जुगुप्सनीयः सर्वस्य दृष्याऽप्यविखोकनीयः । स्त्रीलोलुपस्त्वं शिरसिस्थितन्यः किं लकसै नो पखितेय एज्यः ३ ॥ रुषाऽमुनाऽदायि तदैव शापः पूष्णेव शुक्रमजवेन तापः । कन्यासमूहः समकारि कुजः ख्यातः स देशोऽस्त्यपि कन्यकुजः ॥४४॥ नथो विखहास्यवता कनिष्ठा मिगता राजसुता च दृष्टा । इतस्ततो बाध्यवशामन्ती धारऽमुना रेणुजरे रमन्ती ॥ ४५ प्रोकं तदैतेन च मातुलिङ्गं तस्यै प्रदश्यकमतीव चङ्गम् । किमिलसीदं सहसा स्वहस्तः पसारित|स्तत्र तया प्रशस्तः ॥ ४६॥ दत्त्वा फलं तां स निनाय जायां कट्यां समुत्पाव्य मुनिर्निजायाम । पित्रा स्वपुत्र्यः प्रहिता। बुधत्वासस्मिन् वहिर्गति शिक्षायित्वा ॥ ४ ॥ कुना जान्ति स्म तदग्रतस्ता यत्साखिकास्तेऽय वयं समस्ताः । मुक्त्वे-14 देशीनस्तव नैव युक्तं गन्तुं मुने सोऽप्यशृणोत्तमुक्तम् ॥ ४० ॥ निर्माय ताः सनातनूरवामः सोऽपिस्वकीयाश्रममाजगाम । 1 ॥१५ ॥ तत्राश्रमे यौवनमाप वाखा सा रेणुकाख्या शशिदीमत्वाला ।। ४ए । विवाह्य तस्यै समये सवित्तं गोनां (गवां) सहस्र जन- केन दचम् । हर्षादृतुस्नानवतीयमुक्का जो कदापीत्यनुरागयुक्ता ॥ ५० ॥ ब्रूहि प्रिये ब्रह्मचरुं त्वदर्य प्रसाधयाम्यकमहं। समर्थम् । समस्तजूदेवशिरोमणीका स्थाचे यकस्तनयोऽग्रणीकः ॥ १॥ एवं कुरुष्वेति तयोक्तमस्य स्वसा परं मेऽस्ति 300 Page #313 -------------------------------------------------------------------------- ________________ गृहे यदस्य । अनन्तवीर्यस्य नरेश्वरस्य श्रीहस्तिनागाख्यपुरस्थितस्य ॥ ५॥ त्राङ्गजोत्पत्तिकृतेऽत्र तस्याः क्षात्रं चर्स साधय चापरस्याः । चरुषयं तेन कृतं तक्त्या विचिंतितं रेणुकयेति युक्त्या ॥ ५३ ॥ जाताऽपि राशः सदने सुताऽहं मृगीव वन्यामल विवादम् । ना सासुतो भरपथसक इत्यतया क्षत्रचरुः स नुकः॥ ५५ ॥ स प्रेषितो विप्रचार्जगिन्यास्तया नसोगन्ध इवाम्बुजिन्या । रामोऽङ्गजन्माऽजनि तापसीतः स कार्तवीर्यश्च महीडूजनीनः ॥ ५५ ॥ कान्तारचारी शिखरीव जामदग्योऽवरीवृध्यत एष रामः। तत्राययौ कोऽपि वने नजोगः सजीकृतो रेणुकया सरोगः ॥ ५६ ।। कुछार विद्याऽथ तदङ्गजस्य प्रादायि रामस्य तु तेन तस्य । रामेण विद्या शरकगण प्रसाधिता सिद्धिमिता क्षणेन ॥७॥ कर्तु स्वसुः स्वं मिलनं कदापि प्राप्ता पुरं सा ननु रेणुकाऽपि । अनन्तवीर्येण समं नृपेण त्रपोन्किता तत्र रता क्रमेण ५८ ॥ वाताहताश्वत्थदलोपमा वा निरीक्ष्यते स्त्री चपखस्वजावा । ईदृश्यनाचारविधौ यदा स्याशाजोद्यतस्तर्हि पर न हास्याः ॥ एए॥ शच्यां तु सत्यामपि रूपवल्या पुरन्दरः सेवितवानहयाम् । सति प्रदीप्त हृदये स्मराग्नाविष्टाँशुले वेत्ति न रागनाग ना ॥ ६॥ एवं चिराय प्रतिचर्य चौर्य तयोर्षयोः संदधतोः स्वशीयम् । जझे सुतः साऽपि च जातखना न स्वाश्रमं याति कुकर्मसका ॥ ६ ॥ तत्राथ गत्वा जमदग्निरेता समानयामास सुतोपवेताम् । रामेण सा विश्रुतजुश्चरित्रा स्वपशुना तत्र हता सपुत्रा ॥ ६ ॥ श्रुतं नगिन्याऽपि हता कृतक्रुधा रामेण माता किल रेणुकानिधा । अनन्तवीयस्य | नरशितुस्तया विज्ञापितं तच्चरितं तदा स्त्रिया ॥ ६३ ॥ गत्वा ततस्तेन तदाश्रमस्य व्यधायि जङ्गः मनुनाऽखिलस्य । १ नासिकाया गन्धः.२ नृपमार्यातः. ३ इता गता. १ शुभाशुभे. 303 उप.११ Page #314 -------------------------------------------------------------------------- ________________ । छपदेश ॥ १५१ ॥ धेनूगृहीत्वैति पुराय यावकामोऽप्यदो वृत्तमवुद्ध तावत् ॥ ६४ ॥ स घावितः केदक एष भूपतेरनन्तवीर्यस्य सधेनुसंहतैः । पिता कृशानुकी लाकुल निर्यदना ॥ ६५ ॥ पट्टेऽस्य राजाऽञ्जनि कार्त्तवीर्यः सुतः स ताराप्रमुखा जनीयः । धत्ते घनास्तस्य जगाम कालः कियानपि स्वष्टसुखैर्विशाः ॥ ६६ ॥ अधामुना मकनकस्य हन्ता रामोऽयमस्तीति कृता कुचिन्ता । जघान गत्वा जमदग्निमेनं रामोऽप्यनुं मारितवांस्तदेनम् || ६७ || जग्राह राज्यं स्वयमस्य रामस्ताराऽथ देव्याश्रममाजगाम । श्रपन्नसत्त्वा खलु तापसानां जीत्या प्रएंट्रा धृतसाहसानाम् ॥ ६० ॥ सा तापसैस्तत्र दयासमुत्रैविज्ञाततत्त्वैः सरलैः समत्रैः । संरक्षिता स्वाश्रममध्यलीना स्वगर्भपोषं तनुते कुलीना ॥ ६ए ॥ क्रमेण पुत्रं सुषुवेऽतिचङ्गं पपात चोय सहसा तदङ्गम् । दंदश्यते स्मैप रदैर्धरित्री मतः सुजूमं तमधात्सवित्री ॥ ७० ॥ स तत्र कामोपम एधमानः संतिष्ठते तापसगोप्यमानः । श्रथैक्षत क्षत्रियमेष यत्र रामस्य पर्शुर्श्वसति स्म तत्र ॥ ११ ॥ श्रस्यान्यदा प्रज्वलितः कुठारस्तदाश्रमासनगतस्य सारः । अयं मुनीन् पृछति तत्र का का क्षत्रियो जो जवतां विचाले ॥ ७२ ॥ तैरुक्तमस्मै वयमेव पूताः स्मः क्षत्रियोदामकुलप्रभू ( सू ) ताः । श्रत्रियाऽकार्यथ सप्तवारं रामेषु नः प्राप्य सुराज्य नारम् ॥ ७३ ॥ स्थाले क्षत्रियवक्रदाढा एकत्र संस्थापितवान् स गाढाः । इतोऽस्ति विद्याधरमेघनादः प्रोद्दामविद्यानखखन्धमादः ॥ ७४ ॥ नैमित्तिकेनोतममुष्य पद्मश्रियः सुतायास्तव जाग्यसा । चकी सुनूमाजिध एव जावी बलानिरामो रमणः प्रजावी ॥ ७५ ॥ ततः प्रनृत्येष सुजूमसेवासमुद्यतोऽनूषतौ दिने वा । विद्यानृता खमितविभजाख१ इनं नृप २ रात्री. 302 घतिका. ।। १५१ ।। Page #315 -------------------------------------------------------------------------- ________________ - -- - - स्तत्रैधतान्यस्तकषः स पाठः॥ १६ ॥रामोऽप्यपृश्वत्स्वमृतेनिमित्तं नैमित्तिकारसोऽपि तदाऽवदत्तम् । यो जोदयतेऽमूपरमाननूता दंष्ट्रास्त्वदीयासनगः प्रजूताः ॥ १७ ॥ ततो जयं जावितवेति मत्वा तज्ज्ञानचिझं हृदये विधृत्य । सिंहासनं| स्थापितवान् स सत्रागारान्तरे स्थानतरेण सत्रा ॥ ७० ॥ ये स्युर्मनुष्या अतिदीनपुःस्था रोगातुरा निष्पतयः पथस्थाः। सत्रालये तत्र च तेऽशनाय क्षणात्समायान्ति मुदं निधाय ॥ ए॥ तेनोकमारक्षकमानवाना पीते स्थिति योऽत्र सजेत्प्रधानाम् । स मारणीयः सहसा जवशिः खड्गप्रहारैर्वहुशौर्यवद्भिः ॥ ७० ॥ श्रथो सुजूमेन कदाचिदम्वा पृष्टा सुशिक्षाविधिनिविलम्बा । एतघ्नस्थाय्युमुपप्रमाणः किमस्ति खोकोऽयमाप्रमाणः ॥ १॥ तदा तयोकः सकलोऽप्युदन्तो वना समं रामकृतोयमन्तोश्रीहस्तिनापूर्वरतोऽत्र नंष्वा समागताऽहं स्वमृति हि दृष्ट्वा ॥ २॥ प्रवनवृत्त्या स्थितया त्वमत्र मया प्रसूतो गहनेषु पुत्रः। सुगुप्तवृत्त्यैव हि तिष्ठ तस्वं मा रामपशेलजसेऽतिथित्वंम् ॥३॥ श्रुत्वेत्युदन्तं हृदि रुष्यमाणस्तैस्वापसेरप्यतिवार्यमाणः । ततो विनिर्गत्य ययावहयुः स हस्तिनापूःप्रवरे शुलंयुः ॥४॥श्राहारवाच हृदये च घृत्वा सत्राखयान्तः स्थितवान् स गत्वा । न यावदामोत्यशनं विषधस्तत्रासने तावदसौ निपमः ॥५॥ मुक्त्वा तदाक्रदरवं प्रणेशे कुव्यन्तरी तस्य पदप्रवेशे । जोक्तुं प्रवृत्तः परमानरूपा दंष्ट्राः स ता मिष्टसितासरूपाः ॥ ६॥ अत्रान्तरे | तीदातरैः कृपापरयोमयमुझरमिनबाणैः। तं मारयन्ति म दृढप्रहारैरारक्षकाः कुन्तकुवारवारैः ॥ ८॥ विद्याता सतन तदा समग्रा विधाबलानिर्दलितास्त जनाः । सपेयिवाँस्तत्र तदा स्वयं स ज्ञात्वेति रामः सरसीव हंसः ॥ ७० ॥ रथा१ चौपमान.२ गर्बवान्. ३ शुमः. 303 Page #316 -------------------------------------------------------------------------- ________________ उप- ॥१५ ॥ वसरवादि विभुक्तदैन्यं सार्थ गृहीत्वा चतुरङ्गसैन्यम् । सेव्यः समुद्घाटितखड्गखौः संनयः सुनटः सुदः ॥ ए सप्ततित्र. योद्धं प्रवृत्तः स्वयमेव रामः शराशरि भूविनिविष्टनामः। विद्यानृता तेन समं स दृष्टः काकोदरो वा नकुखन पुष्टः। ए रसोत्कटं पायसमेष नुक्त्वा तावत्सुजूमोऽपि जयं हि मुक्त्वा । समुत्थितस्तृष्टिमितश्च योघान् ददर्श युशन कृताध्वरोधान् ॥ १ ॥ निनादय रामोऽपि पलायमानं स्वकीयसैन्यं शरकतानम् । पशु समुत्पाटितवान् कराखं ज्वालाजटाखं स्वकरेण काखम् ॥ ए॥ गनस्तिमालीव गुरुपतापस्तदोपशान्ति सुतरामवाप । रामस्य पशुः स कुमारदृष्ट्या उधूप्यदावाग्निरिवान्दवृश्या ॥३॥ कुमारेणोक्तमन्योक्त्याअन्युनत गर्जितमर्जितं यधिधुनतोद्योतकृतोर्जितं यत् । दृष्टोऽधुना तेऽम्बुद हे तदन्तः षट् पश्च यत्सन्ति कणाः श्रवन्तः॥ ए॥ शुकिं विधायाथ स पायसस्य स्थावं यदोत्पाटयति स्म शस्यः। श्रकारि पावस्थितदेवतानिश्चक्रं तदा तनुपरञ्जितानिः । ए५ ॥ स निर्यऽद्दामकृशानुकीलं धारालमेतत्परिपूज्य नीखम् । चिक्षेप तस्यानिमुखं प्रयस्य स्वसन्मुखं धावनतत्परस्य ॥ ६॥ विशाखताप्तीफलवत्तदा तद्भभौ च रामस्य शिरः पपात । चक्रस्य घातादत्र पुष्पवृष्टिर्मुकाऽन्तरिक्षादमरैः सतुष्टिः॥ ॥ मरुत्पथे उन्मुनिदिन्यनादं प्रकाश्य संपाय पुनः प्रसादम् । उद्घोषयित्वाऽनिमि- ॥ पैयव त्यसौ जयत्वष्टमचक्रवतीं ॥१॥ पट्खएकजनारतनामधेयं प्रसाधितं ह्यन्यनृपैरजेयम् । प्राप्ताऽमुना चक्रिपद१ मामः क्रोधः. २ सर्पः. 304 ॥१५॥ Page #317 -------------------------------------------------------------------------- ________________ व्यवार्या लक्ष्मीवता रूपवतीव जायो । एकाशिउत्तमनरेन्छसहनशालीस प्राममतिकोटिपदातिमाखी । खावएयश्चतुरधिष्ठितषष्टिनारीरङ्गात्सहस्रपरिशोजितपार्धधारी ॥१८॥ रचतुर्दशमितैर्नवनिर्निधानयुको निषेवितपदःप्रवरैः प्रधानैः । पासप्ततिस्फुटपुरोरुसहस्रशास्ता जके स येन निखिसा विषतोऽप्यपास्ताः ॥ १०१ ॥ चश्वचषश्चतुरशीतिगजाश्वसहमोद्यध्यप्रथितराज्यपवरलक्षः। अंसस्थपोमशसहस्रसुयरुपूज्यः झामएकतप्रबितनामविराज्यद्यः॥१०॥ त्रिः सप्तकृत्वः किस रत्लगर्जा संशोधयित्वा गतवेदगर्जा । विनिर्मिता रामकृताहिरोषादेठेन ही चक्रताऽप्ययोधात् ॥१०॥ इत्वंयोरत्र सुजूमरामयोः सगीनयोरप्यधिकाजिमानयोः। कषायतोजातवती गरीयसी निखेहता कर्मगतिर्बडीयसी १०४॥ ॥इति श्रीसुजूमचक्रवर्तिप्रबन्धः ।। अथ निमाधिकारनिदर्शनम्तेथे कालेणं तेणं समएणं इथेव मणुअजाइ महीए विजयपुरं नयरमासि । तत्थ कयादो मुणंद नाम सुस्सावर्ड महहिट वस । तस्स महुरारावसारिया धन्ना नाम जारिया । तेसिं अश्सयजससुरहिवासपुंगरी पुमरीत त्ति विस्सु सुङ, श्रासि। तस्संग अव चंग, मई श्र सबसत्येसु संपत्तपरिस्समा अप्पेण विकाखेए तण नियवसमाणीया महिवान व सयखाकखाई। बर्ड परं मन अप्पमेव अप्रेयवमि चिसम्मि संतुस्संतो अन्नया कस्स वि साहुस्स पासमागम्म सो पुचिच-न। माढतो-"अस्थि कत्थ वि पुषो सत्ये कखाएं महंतो वित्यरो" त तणुधवियं-"बुवालसंगीए पुवेसु वश्व वित्यारो, जस्स न केमावि पारो पाविलाई। तेणुसं-"पुषाथि अपुपाहि जाति सुति ताधि कियप्पमाथाषि" । 305 ४ Page #318 -------------------------------------------------------------------------- ________________ नश-I7|साहुणा जणियं-"अहो गुरुणं श्रावसु" । तत्तो तेण तेऽवि पुष । तेहिं सादि सबो पुवित्थारो । तले संपन्न || सप्ततिका. +पुंकरीयस्स तदअयणे कोउहशमतुझं, नपिया य तेण गुरुणो-"कयाणुग्गहेहिं तु हिमम्हाणं पाढेय पुवगर्य सुयं त साहियं गुरूहि-महाणुनाव ! करकीकयदिस्काए वहदरका तप्पढणारिहा, गिहत्या पुण सबहा श्रएरिहा' । त। तण कार्य-"जयवं दिरकाव देइ, पष्ठा पसन्नचित्तीहूअ पाडेह" । तर्ज पिजमाऊएमगुन्नाए दिन्ना से निरवटा महा-र विजए पवना । तई तए कयतवोणुचणेण वदिहिं चेव धम्मियसत्याणि पसत्याणि अहीयाणि । पढियं चासढतहण चन्दसपुनगयमधि सुयमणेण इक्कमणेण । अ अत्थाणसहाहिछिएण मोहमहाचरमेण वलुकोपवि दीदं नीससियं । त पुर्ड सजागएहिं मंतिसामंतदि-"किमेयं सामी ?" । ततो निठुरकरतलेण नियजालयसमाहच्च ववियमेएण सखएण-"श्रहो हया श्रम्ई पगया निहएं, जऊ ऽम्ह सत्तू सयागमो सबप्पणास गहिन श्रषण संसारिजंतुषा, अषण | कहियाणि श्रम्ह मम्माणि, सबोऽवि जणो जाणिस्सइ, तळे समुकणिस्सति सबाखवुहाएमम्हाएं कुलहुमकंदाणि । सो कोऽपि एत्य सजाए न दीस जो संसारिजीवं गखे गहित्ता पक्षाहुत्तं वाल"। तई सखेयमप्पणो नाहं निजाखिकणाखस्सवेगनंगनंगमुहमोफएजंजाश्यसुश्प्रंसानियपरियरसमन्निया वामपासा उध्यिा रुद्दा निद्दा । तरी तीए इत्थान जोमे-] ऊणुत्तं-"देवावि सदासीमित्तमने तं पि वराए जीवे किमियाणिमयारिसो कोवकम समुक्करिसो ? कल्लेवि किं न दिको दवेण सो गले गहित्ता कारसगुणघणसोवाणा पामिमाणो अतुमुनानिमीलियो संपर्य सघियमवि पासन देव न"। तो सहासमाजासियं मोद्देण-"साहु एयं, गलसु वन्ने, सिकंतु सिग्धमेव तुह मणोरहा। त पिजपा इसस-* 306 Page #319 -------------------------------------------------------------------------- ________________ म्माणा पत्ता सा सपरियणा चलद्दरपुबधरपुंकरीयरिसिपास । श्रवारियामिमीए पुवमेव तदंगे महालस्सपारवस्सं । तत्तो नामुस्स साहुस्स सुप्सत्यपरावत्तणं सुहावेइ । गडुगदिणाइकमे थेरेहिं कदमवि पेरिल संतो निसन्नो गुणणत्थं । तर्ज निदाए सेसो नियपरियरो पेसिर्ज तस्समासे । तर्ज सो खेइ जंजार्ज, मोमेइ नियपुर, चड्डी कुणइ बाहाने, जइ करंगु बीच, जूयाविधो छ विरिकवर विसंवृलाणि सबंगोवंगाणि, जंघाए धंधलीकल कंठे घेतू पाकि भूमीए, जामिकइ अग्ग पिछले पास सबड़े । एवं सबेदिं पि मिलित्ता तसो गलम्मि गहिले त ( ज ) दा "अहो जासु, गुणसु" इय जंपिएल वि अंराण गमवि छारकर मुद्दे उच्चरम् । तच सो साहू सयमेव रत्तीए श्रईवरत्ताए पंसुलीए व पमीलाए बाढमुवगृहिले संचारयं विशाऽवि जत्य तत्य खोलिमादत्तो बारम्मि रासहो व, सुककडो व निचेपीहू(तू), ज्यग्गत्यो ब सिढिली जूयगत्तो, न किंपि मुख, पच्चू सुदं सुबइ, श्रावस्सयखणेऽवि महाकधमुकाविद्याइ । एवमन्नया थेरेि मिखिता पासमागञ्च छडीक सुत्तपरावत्तत्थं गलियारबलीवद्दो छ । तरं गुणणमारकमपेण मुशिणा । तजे नंदीमुद्दीए विदुरी किन तहा पाकि जूमियमे जहा जग्गया गोडुया, रगरियाई कोप्पराएं, मत्ययमवि फोमियं वैरिणीए व तीए । एवं जाव न किं वि वय मुद्दियमुद्र छ ताव जवयगोमय व परिचतो येरेहिं । तच सो पकिमवेलाए वि पमीलियडि पुको विको व मक्कको व बद्दृष्पयारं मुद्वियार करचरण विरकवे नवनवे कुतो अप्पाएं जणगणोबड्स शिद्धं कुएइ । मुलियत ताणं पि अंडरिकजण जार्ज - "अहो किमेयारिसी एसो निद्दामुद्दाविदिन्नपसन्नचेन्नस्स बकाए परावत्तणपरस्स वि गलियं सलिमा व सक्षमवि सुयसलिखं बिम्हारिया सुडुमत्यवित्वारा ” । तच॑ तरस सिद्धंतञ्जयायपरिस्समो सबो मोर 307 Page #320 -------------------------------------------------------------------------- ________________ 1 चपदेश॥ १५४ ॥ सा उमा संपन्नो । जहा जसो निद्दादरिहालखी चू वशिष्ठ तहा तहा निराकंखी हूर्ज पढणगुहशोबरि, कालकूमाल वि अरु मन्नमाणो चद्दरपुव बिकापरावसणं निचं पमिर्च सुयइ, जाव सर्वभवि सुर्य विस्तरिय भये । तच गुरुणानिहियं - "हो व पुंरुरी तहाविवाहवसर्ज तुमए अयणत्यमेव दिरका पवन्ना आसि । ततो नरसुरापत्रग्गसुरकसंय तिसंयायगमागममधी श्रं तं तहाविह किलेसलेसेदिं समहिगम्म मुद्दा कई हारिआइ नरयतिरियरकारकजण - सीए निद्दाए पारवरसेष १" । तेणुञ्ज वियं तर्ज - "जययं को निद्दमासेवमाणो प्रत्थि । किं केाऽवि असदमा हियं तुम्हाणं ? भए कलेऽवि एकलए गुणियं सुयं, सधेहिं सुणियं, तुम्हेहिं किमु न डु सुखियं !" । तर्ज गुरूहिं नायं “एसो न सदुवएसोचिर्च पञ्चरकमुसाजासिलो” । तो गुरूहिं उवेरिक परिस्किर्ज कूरुकासावणो व वशिए । तर्ज विसघारित व निठुरप्पहारमुष्ठितं व महया सद्देाहू वि मूर्ज व सद्दमप्पयंतो दिवाऽवि नायाविदे सुमिणे पितो मत्तवास व मुहे असंबद्धचयलाई पलवमायो गुरुदिं पुणो पुणो वामपि पोहित्तु एवमुववि - "अहो पुंरुरीय तुमं वयंसि "नाई मायं पि सुरमि" एवं पुए किं धंघलो व दीससि ?" । तत्तो तेपोश्यं गुरूणं-"जयवं तुझा जंती समुप्पन्ना एसो सुत्तोत्ति, अहं पुण सुत्तत्थं परिजावंतो अत्यामि, मोष मलीयो सबै वि अंतिमावन्ना, नाई पुल नि दालू" । तर्ज सदेहिं पि नायं "श्रयं पञ्चरकबायरमुसानासि त्ति” विरता गुरुखो वाढं सधे साहुणोऽवि पेरितो जहातहा पखवर, बहुचररोस पर्जसमेव समुबहइ । तर्ज भोदरायवक्षेण दुग्गइएयस्स हिययं रोहियं । न दूरी मूल सदागमो, पएको सबोहो, दूर पक्षाणो हरिणो व परखोआ चारिचधम्मो, विरत्ता सब विरई सबहा, सम्मोऽवि नको । त 308 सप्ततिका । १५४७ Page #321 -------------------------------------------------------------------------- ________________ सूरत्थमणे घोरंधयारपूरोध पसरिज मिहादसपो। एवं मुसावायअदत्तादायप्पमुहेहिं मोहरायसेनिएहिं सबेहिं पि मिलित्ता पांते निद्दाघुरघुरए खित्तो मरणधम्ममावन्नो पमि निगोयम्मि । तर्ड एगिदिएसु रिकार्य जमित्तु । जहा तेस संसारिजीवेण निदादोस परवसेण चद्दसपुषाणि विहिसा मुद्दा हारियाणि तहा बने विहारिति । तम्हा निहापमायप्पसरो वारेयवो सुसाहूएं । जर्छ नत्तं"जइ चन्दसपुवधरो वस निगोए थर्णतयं कालं । निद्दापमायवसई ता होहिसि कह तुम जीव ॥३॥" ॥इति निघोपरि पुष्करीकदृष्टान्तः॥ ग्रह चत्तारि विगहा वोयबा । विगहोरि दितो दंसिलरइत्येव जारहे वासे धणधन्नपुन्ना पुरी कोमिन्ना । तत्थ जिणधम्मजणियजद्दो सुजड़ो नाम सावर्ड परिवस । तस्स। सुनंदा नाम जाया। तीसे रोहिणीनामेण जाया मुहिया। पाणेहिंतोऽपि सा अपहिया दिया। पमिवन्ना सुस्सावयधम्म । धन्ना बंद देवे, गुरुयो य पञ्जवास, मुग विविहाट धम्मकहान, गुण जण य साहुणीण पासे सुस्सावनचिया चिश्वंदगाई सुत्ताई, तहा नवतत्ताई पुवति । तठ मणुझे तारुले कायम्मि समुन्ने परिणीया सा घरजामाउयत्ताए रस्कि-? एण वणिएण विमलानिहाणेण । तन सा जगणीजपवनदाणेण कुणइ सम्म जिणधर्म, तीए सनायलरकं साहियमहीयमिकगमणाए कम्मग्गंधपयरणाऽयं, अंगीकयाणि पजापीकयसुकयाणि जणियपंचकरणजयाणि बारसवयासि, पाखेश निरश्याराणि, कुष सामाश्यपोसहाश्यमावस्सयमवस्समनाखसत्ताए। 309 । Page #322 -------------------------------------------------------------------------- ________________ उपदेश ॥१५॥ इत्तो मोहमहाचरमेण चिंताजरत्ताए दिघा दसावि कहा। तर्ज मंतिसामंतेहिं साहियं-"सामिय काऽवि संपयंसप्ततिव चिंता, समाश्सन देवा, किं कळं किं करूं?" | तर्ज मोहेणुतं-"श्रम्ह पमिवरकचारित्तधम्मरायपरके रोहिणी साविया अश्व धम्मजाविया दीसइ । त किमियाणिं करणिकं पाणीयपूराई पुषमेव पालीवंधणं सोहणं'। तो तेहिं हसित्तु । वुत्तं-"सामि ताव सधोऽवि जो सप्पाणो जाव न तुम्ह माणुसदासपेसगोयरं नागबति" । तत्तो मोहराणा उत्त“पसिजई कोऽपि जो त रोहिणं परम्मुहं निवत्ते'। त जाव ते कमवि समाहूय वयंति तावुद्धसिर (य) सरीरा धीरा विकहानिहा मोहनहिया सयमेव समुहिता एवं पन्नवश्-"सामि मह चेव दिझाउ आएसो, मा किका विवंचो, | पस्सामि ताव तीए ससं" । त सधेहिं पि सन्निया संपत्ता तस्सगासमेसा सरोसा रायकहा-देसकहा--जत्तकहाइस्थिकदाहिं चचप्पयारं नियरूवं काट तथयण मोश्ना, परमजोशणीव श्रदंसपीनूय निलुक्का तस्सरीरे ।सा पिचमायप्पसाएणं न किंपि घरकह सकाइ, सुहेर्ण चेव निवहतीनोयणचायणचिंतानिम्मुक्का चिय। तङ जिएइरं गंतृण सा वायाखमबखं पस्सइ, सदजावे अन्नाए सावियाए पासमार्गतूण कन्ने पविसित्ता जासश्-"इखे मए तुम्ह घरपवुत्ता एरि सी वत्ता को कया, सा सच्चाऽसच्चा वा?" सा श्राइ-"नेयं घमा, श्रसंगयं केणावि असहणेष साहियमेय" । तत्तो * रोहिणी वुच्चय-"सच्चा तुमं मामवि श्रवखवसि" । तले सा मिनपश्-“हे मुसानासिणि एवं कई कहासि अदि एवं परोप्परं खग्गा पाविकपरिवामी महारामी। तीए सहिं रोहिणीए जिणगिहमागम्म विमुक्कचिश्वंदणनवसाया सासूए वत्तं बहूए कहा दुसाचरियं सस्सूए पुरो पयास निका मकाया रोहिणी कहं तुम्हाणं घरे वीवाइमर्सवो केरिसी 310 ॥१२॥ Page #323 -------------------------------------------------------------------------- ________________ जेमएवारा पलपीकयखाश्मसाश्मतेमणप्पनिय रसव पनारा संपत्ता । एवं पदिणमेसा विकहाविवसा चेव चिय।। अन्नया तीए जहातहापखवंताप पारका विविधा रायकहा। कीवि पुरी तीए असहतीए समुच्यिाए अनाए सचि |पारका श्योपुरिसवत्ता । सावि सस्सूजएष जाव नववक्षबहूया तुरियं पत्ता नियगेई । तर्ज श्रवराए थेरीए सह करे दसकहं । सा पराववायतरुप्परोहिणी रोहिणी चईव वत्सालुयाए मनन्देऽवि नागल सगिई । एवं पदिणमेसा कुदाणा श्रश्नदिणे कलावि सावरण जोमियकरण सुस्सावजुत्ता-"अहो सुसाविए खमत्तमित्य जिपहरे समेच एकग्गचित्तयाए जइ चिश्वंदणं फिकाइ, तो जुबाइ तुम्हे वत्ता व कुणह। तन कवकिपी तमुत्तरि लग्गा-"सहोश्रर अम्हे किं| कुणेमो ? अन्नत्य कत्थवि कोवि कस्सऽविन मिखा परघरे निकड़ी कोऽपि न जाइ, तत्तो पियमेलयहाणमिणं सबोमावि पदिणमे सिवाए, तेण खाएमेगं सुहपुर पुछित्ता कजाइ निबुई, तुमए इत्यस्ये नासमाहाए कामढकुत्ताए। त साहुणीउस्सयं संपप्प सावियाहिं सचिमारना विगहाले, गिन्हा साहुसाद्यपीए दोसुक्करिसे असरिसे । त जी सादृणी किंचि सिरकवंति-"महाजागि पढियं सबमवि परिगजियं किमणेणेहिश्रामुस्सियावायसयनिबंधषण केवलक|म्मबंधनणा विगहापरापवायकरणेण ! सञ्जायमेव सग्गापवग्गसुहसाइर्ण साहेहि" । तई पमिवय मुई मोरश्त्ता“श्वाकारेण जगवई अखिए साहुसादुणीण वि परावासवा दुप्परिचार्ज । परापवारणेव सबो जणववहारो। बसमुहं न X कमवि पस्सामो । श्रम्हे सुइण वयामो परपरवत्तं । केवघमम्हेहिं माया न दु सक्किकाइ कालं जहा अन्नेहिं किन मा पियराणं पिपरियं फुममेव साहिब जुचाजुत्तमवि । ज कोऽपि रूस कोवि तूसझ त श्रम्हे किं करेमो " । तत्तो 311 Page #324 -------------------------------------------------------------------------- ________________ समतिका उपदंश- ॥१६॥ राश्या विगहापराश्या संती जाया श्रणरिहा सवएसाल्मेसा, तर उवस्किया जिस्कुलीहिं, पिसाइच न कोऽवि था- जास तं । अन्नया निस्संकीजूया नूयाहिध्यि व सा गुरुसनिहाणमासजा वरकाणकणे वत्वंचखेण मुहावारं निहित्ता कस्सऽवि कलमूखे विच्चा किंचि अस्काश, श्रवराए श्रवरं जहाजहा खवंती अरममत्तम हिसि व पसलजलं सर्व सजासीएजएं कलुसियचित्तं कुपद, धणवश्नंदिणि ति न कोऽवि तं पमिजासइ । कयावि गुरूहि विनिवारिया संती पवश्-"जयवं केशावि सहिं वत्तं न करेमि, परं जश् केणावि पुच्मत्थं न कहिजा त न हु साढुवार्ड लाइ" तत्तो गुरूहि पि निरग्गला मुक्का । तई निरासंका बंका गाढयरमंगुवंगेहिं विगहाए गहिया । अह परावसवायाजीरूए नीरूप तीए पुबाहीयं सुयं सबमवि विस्सरियमपरावत्तणदोसेण । न सरह कयाइवयाई । नालोयश्तदश्याराई। न पस चिश्चंदणम्मि कम्मवि वागत्य वित्थरे । तहन्नत्थ वि सत्थे रमा खएमवि न दु चिर्च ।श्रणायरेणेव कुपर श्रावस्सयकिरियापप्तारं । शन्नया घरंगपोवविचए परासतजासणिकनिहाए पाविचए निक्किचाए पासयिजण्मपासित्ता पारमा विरुया रायहरकहा-“एयरस महीवश्णो निग्गुणोचिया अग्गमहिसी महामुसीया सम्ममहमेयं जाणामि, सोदणेणगेण नरेण मे वुत्तं," श्म गुत्तं अदिमस्सुयपुवमेयं पयासंती सा, तीरजियाए कम्मि को तत्थागयाए रायचेकीयाए सिरीय सर्व निसामियं, घरे गंतूण निवेश्य महिसीए । एस वश्यरो तीए वि रनो साहिट । तेषाणाविया रोहिणी, सुजद्दसत्थाहिवेण सयमाणीया सत्थे होऊछ सा रायग्गउँ । एगतं काऊण पुश सुछ रना-"जहे साहसु मह सबमेयं जमानियं तुमए मह घाणिसरूवं" । तीए उत्तं-"महाराय मए न दुकिंपि निसुयं कस्सा वि घरस्सरूव, नाहं किंचि जाणामि। 312. ॥१६॥ Page #325 -------------------------------------------------------------------------- ________________ * *** * मुलाउँऽवि सबमवतवमाणिमेयमवलोइसा रन्ना समास्यामुयमेव दासी तीए सधमवि फुमकड़ियं तेहि तेहि श्रहिन्नाणेहि"तुमए तम्मि दिणे सवियममुगपुर " । त निरुत्तरीया हिरिजरावणामियापणा विमणा लिया रोहिणीया तदा।। त राणा रोसासचिवसमणा सबमवि दासीनिसुयतकहियसरूवं सत्यवाहस्सानिहियं । तत्तो सिक्षिणा विहिचीक: यास्सा निरासा नासिया नंदिणी-“वडे किमयमणेरिसमणप्पकुखोचियमुझवियं ?" त सा मोणमालंबिय च्यिा विसायाचना अकयपुन्ना । ततो सत्याहिवेण नूवई विन्नत्तो-"महाराय किमहं करेमि ? एईए मन्न निक्कलंके कुखे माखिन्नमाणीयं । अहवा सूवासव मह चसो दोसो, जं जीहामुक्कसत्तणमिमीए विनायमवि जणाणलाई पुषमेष न पमिसिद्ध नो सम्म सयं सिरकविया । संपयं जं देवपायाणं रुच तं कीर" । त राया जश्-"अहो सस्थाह तुममम्ह पुर। सयलनेगमस्से गिबहुमन्नणी सच्चाई य । तुह दरिकन्नेण मए जीवती मुक्का । नो चेव चनहट्टए एमा तकरू व खमखम किच्चा कायवलित्ताए परिकत्ता पासि । केवखं तहा काय जहा मद्देससीम संघित्ता अन्नत्य जत्थकत्यऽवि गवई"। त रायाएसए विसक्रिया सा श्रलबिनियघरा नयरानऽवि निकालिखती रायजाहिं निदिजंती एए एए मुजाणेहिं धिक्करिती मित्राजिनिविहिं-"अहो माबियाले एरिसया चव चचंदणनिनणार्ड निरगुणा निग्धिपान परिसया अस्सुयादिपुच्चेयित्नासिपी धिरत्यु एयासिं नाणं बंदणपक्किमएपोसहपच्चरकाणं । एयामि एम व धम्मो जमन्नो निदिकाइ, दिकर जहातहा परस्म कर्डको निस्संकत्ताएं" चार जणाक्वायं नियकन्नहि मुम्ती विगो-1 विडती जहिं निग्गया पुरा सरीराच वाहिब । बण्यस्स विड्त्र वित्यारं तारिसं संजारती जपवीए नेटवयणुनावं . 313 * उस. . *** Page #326 -------------------------------------------------------------------------- ________________ पउँग करती हया निरके जाणावरणविजयधम्मान सप्ततिका. 1१५॥ जायंती बंधुजणगोरवमधि परिजावंती साहुसाहुणीण विप्पउंगं फुरती मुई मुई अतुम्खमुखहंती गहिलु छ जहातहा पळ- बंती जूहनच कुरंगि व एगागिए अर्मती पश्मामं पश्शाराम सुमुस्किया जिरकं नमती सुतिरककंटयाविमच्या पायनबिधिगयलोहियलोहियप्पवाहाऽवत्तयरसेण धरणीवीढं सिंचंती अप्पञ्चरकाणावरण तिबक्रमाचंद यवसेण देस विरक्षगुणसघाणाराहियसम्मत्ता मरित्ता सा रोहिणिया अपरिग्गहियवंतरदेवीसु उववन्ना विराहियधम्मत्ताए । तन पुणो। रिजवोयहिं अमिता कहं वि पारं सहिस्सइ । एयं रोहिणिदितं सुछ समाइल्लिय पठणीकयविग्गहा विगहा सबहा विचुइहिं परिहरियया ॥ इति रोहिणीचरितम् ॥ पति पञ्चसयाका दानसारकथा श्रथ गाथायाश्चतुर्थ पदं "पंचंतराया विनिवारिया" इति व्याख्यायते-पञ्चेति पञ्चसयाका दानवाललोगोपनीगवीर्यान्तरायखक्षणा अन्तराया वि विशेषेण निवार्याः प्रतिषेधण्याः तेषां प्रसरो न देय इत्यर्थः । श्रत्रार्थे धनसारकथानकमाल्यायते मथुरा पृथुरास्तेऽत्र पुरी स्वर्नगरी निजा । यत्राप्सरोविराजीनि सुनन्दनवनान्यहो ॥१॥ धनसंजारसाराख्यः श्रेष्ठी श्रेष्ठगुणाकरः। धनसारोजवत्तत्र खड्गवमुष्टिकः॥॥ तस्यासन् वितिनिकिता पाविंशतिस्वर्णकोटयः। तावन्मा-11॥१७॥ त्राः पुरान्तश्च वाणिज्ये चान्यदेशगाः॥३॥ तस्य षट्पष्टिसझ्याकाः समया रिक्थकोटयः। सन्ति नायं परं किश्चितिं । व्ययति पुर्मतिः॥धान दग्धरोट्टिकाखएममप्यर्पयति कस्यचित् । दृष्टेऽप्यर्षिन्यसौ कारे रुषा ज्वति वह्निवत् ॥५॥ Page #327 -------------------------------------------------------------------------- ________________ ज्वरश्चटति देहेऽस्य तत्क्षणात्सप्तभिर्मुखैः । व्ययी कुर्बाणं वीक्ष्यान्यमपि स्वं धर्मकर्मणि ॥ ६ ॥ मिखिते मार्गणे मार्गे नाशोपायं विमार्गयन् । स जीरुरिव लक्ष्येत कम्पमानवपुष्टरः ॥ ७ ॥ याचकैर्याच्यमानः सन्नड्दा स सितम्पचः । हन्तुं तानिष्ठति प्रायः कारुण्यादपवर्जितः ॥ ६ ॥ पातितः सङ्कटे क्वापि दातृनिर्निकटे ह्यसी । दन्तसंकटमाधाय तिष्ठेन्निश्चेष्टकाष्ठवत् ॥ ए ॥ किं धनं वेश्मनस्तस्मिन्निर्गते दुर्गतेश्वरे । चेटेज्यो दीयते नुक्तिः स्वैरं मुञ्जन्ति चापरे ॥ १० ॥ सति | वित्ते न दत्ते यो न जुड़े कुर्मतिर्नरः । जन्मन्यत्रागते तेन किं कृतं सुकृतोज्जनात् ॥ ११ ॥ कदर्यलेन तन्नाम काममाविरभूत्तथा । यथा निरनो नो कश्चित्प्रातरादातुमिल्ठति ॥ १२ ॥ तेनान्यदा स्वहस्तेन यो निक्षिप्तो निधिः पुरा । श्रङ्गारतामस जेजे केवलं दृक्पथी कृतः ॥ १३ ॥ अन्यान्यपि निधानानि यान्यासन्निहितान्य हो । वृश्चिकोरगपूर्णानि तान्यप्येष्टि स स्फुटम् ॥ १४ ॥ ततः स यावच्चिन्तार्चस्तस्थौ दैवहतः कुधीः । तावत्केनाप्यमुष्योक्तमनुमन् वनानि ते ॥ १५ ॥ तावत्सत्वरमागत्य तस्याख्यायि स्थलाध्वनि । त्वषस्तुसार्थाः सर्वेऽपि बुटाकैर्बुष्टिता अहो ॥ १६ ॥ जखस्यस्थस्तस्यार्थसार्थः कोऽपि न तत्करे । चटितखुटितं सत्यमपि स्वं तस्य दुर्मतेः ॥ १७ ॥ किंकर्तव्यविमूढात्मा यावदास्ते स शून्यधीः । वज्राहत इव व्यग्रः सर्वाशाः प्रविखोकयन् ॥ १० ॥ तावदस्य समुत्पेदे चिन्ता तान्तात्मनस्तराम् । याव| हे किमप्यास्ते वित्तं देहे तोद्यमः ॥ १७ ॥ श्रवगाह्य सरिक्षाश्रमनाथजनताश्रयम् | अर्जयामि धनं तावत्तर्जयामि पुरापदम् ॥ १० ॥ इह स्थितस्य न श्रेयः कृपणाख्यानृतो हि मे । खोकदास्यं नृशं जावि पूर्वमप्यतिदोषिणः ॥ २१ ॥ एतनिश्चित्य चित्तेऽसौ दशखकार्पणात् क्षणात् । संगृह्य पण्यसंचारमपारं सखिखाध्वना ॥२२॥ पोतानापूर्य तूर्योरुनादैः सम 315 Page #328 -------------------------------------------------------------------------- ________________ : उपदेश| ॥१०॥ मथाचलत् । पृथा मनोरथान् कुर्वनुरून् 5रितषितः॥ १३ ॥ धनघटा विकटा निकटागता वियति तरक्षणमेव विधेयशात् । रितराजिरिवात्मन उज्वलाऽध्वनि गतस्य हि तस्य पुरात्मनः॥ १४ ॥ तदनु च प्रससार मुराशुगस्तमिदतीव चकार खरस्वरम् । यमपीह जगजे महेष्ययेव जयधिजेलदश्च धराम्बरे ॥१५॥ श्रकलयच्चदुलत्वमनारतं प्रवहाणः। किन पिप्पलपत्रवत् । अहह किं नवितेति चकम्पिरे हृदि तदाम्नसि पोतवाणिग्जनाः ॥२६॥ हे रक्ष रक्ष देवति जहपति प्रचुर जने । शतखएममद्यानमजाग्यात्तस्य धर्मतः॥॥ जाएमोत्करः समग्रोऽपि ममजाम्नसि सत्वरः। अजव्य श्व पुष्कर्मचारजारितमानसः ॥ २७ ॥ खब्ध्वा फलकखएम तत्तत्तार तरसाम्जसः । श्रेष्ठी श्रेष्ठगुणैर्जन्तुरिव वादिनचान्तरात् ॥ २५॥ शून्यारण्यमयैत्याशु चिन्तयामासिवानदः । शैर्यदर्जितं वित्तं हहा तदपि मे गतम् ॥ ३० ॥ पात्रकंत्रषु तन्नो नो जुक्तं तन्मयाऽऽत्मना । परार्थे नोपयुक्तं यत्तन्मे मुःखायते तृशम् ॥ ३१ ॥ जोगस्त्यागस्तथा चंशस्तिसोऽमूर्गतयः स्मृताः । मधनस्य पुनर्नाश एव जज्ञे विधेर्वशात् ॥ ३॥ एतावताऽपि नो दैवतुष्टिः स्फुटमजायत । कुटुम्बधिरहो जझे यत्पुनः सोऽतिमुःसहः॥ ३३ ॥ एतचिन्तार्त्तचित्तेन तेन तान्तेन निरम् । सहकारतरुमायासीनोऽदर्शि, मुनीश्वरः ॥ ३४॥ कृपासुधारसस्येव निरः सुधिमन्वरः। मुःखदाघज्वरोत्तप्तजन्तुसंन्तापवारकः॥३५॥ केवलोद्बोधशुजा| शुध्वस्तसंशयपुस्तमाः । शशीव सौम्यमूर्तिर्यश्चित्रं जाड्योजिफतः परम् ।। ३६ ॥ हेमाम्जोजनिषस तं प्रेक्ष्यागत्य ननाम च। पपौ तृषितवऽष्टी धर्मगीमधुरामृतम् ।। ३७ ॥ उसनं नृनवं जव्या बन्ध्या बुद्धा जिनागमम् । सम्यग्धर्म समाराध्य जजवं सिद्धिजं सुखम् ॥ ३० ॥ ततः समयमासाद्य सद्योऽवद्योज्जितान्तरः । पमठ प्राङ्गतिः श्रेष्ठी जगवन्नहमीदशा 316 ॥१५॥ Page #329 -------------------------------------------------------------------------- ________________ + 8 ॥३॥रदमुष्टिः कय जझे तोखानाम् दृशं जने । कष्ट कष्टार्जितं वित्तं कर्थ मे सव्यवस्थितेः ४०॥ जजस्पोजवलदन्तधुसुधाधवखिताधरः । साधुस्तं धातकीखएमजारते सोदरच्यम् ॥४१॥ श्रासीन्महेन्यसदने सदनेकसुखाचिते। पितर्युपरते ज्येष्ठः स्वामी गेहस्य जातवान् ॥४॥ प्रकृत्योदारचित्तोडनूकृषः स्तब्धोऽपरः पुनः । दानं ददति दीनेच्यस्तस्मिन्नथ सहोदरे ॥ ४३ ॥ चुकोप बघुरत्यन्तमन्तरन्यस्तदीदणात् । वारयत्यपि नो दानाधिरराम गुरुः परम् ॥ १४॥ |जिन्नीय ततस्तस्थौ खघुर्वघुतरोऽरणोः । ववृधे त्यागिनोऽप्यस्य गेहे श्रीः सुकृतोदयात् ॥ ४५ ॥ अदातुरपि तस्या४ गावदनी रुष्टेव मानिनी । अगण्यापुण्ययोगेन गेहादेहात् पुनः सुखम् ॥ ४६॥ तमादाय वृशोऽश्व जगाम त्रिदिवं, शिवम् । चारित्रं दिनमप्येकमाचीर्ष न हि निष्फलम् ।। ४७॥ बघुनाता पुनस्तस्य निन्द्यमानोऽखिजनः। पर्वन्त तापती दीक्षामादाय च विपद्य सः॥०॥ असुरेषु समुत्पेदे ततस्त्वमनिष्ट भोः । सौधर्मतः पुनश्श्युत्वा ज्येष्ठो ज्यष्टो गुणोत्करैः ।। ४ए ।। तामसियामनूदिन्यसुतस्तदनु सद्गुरोः पार्थे व्रतं समादाय पासयन्नतुलौजसा ।। ५० ॥ ततोऽह केवली जझे समभ्रगुणशेवधिः। स समाजग्मिवानत्र साम्प्रतं विहरन् नुचि ॥ १ ॥ दानप्रक्षेपकरणादन्तरायाच सर्वथा। कार्पण्यदोपस्ते जई विझेतरजनेप्सितः ॥ ५॥ ददानं वारयेद्यस्तु स्वयं न हि ददाति च । दत्तं च शोचते वितं स दरि त्वमश्रुते ॥ ५३ ॥ गृहीता यत्त्वया संपत् पैशून्याशाजदएकनात् । ततस्तदर्थः सर्वोऽपि नष्टः पातङ्गरङ्गवत् ।। ५४॥ | ततः स्वकर्मणः श्रुत्वा फलं संविग्नमानसः। वन्दित्वा शानिनं प्रोचे ह्यद्यप्रति हे प्रमो॥ ५५ ॥ यदयिष्ये विर्ष । SAKARAMAKAR4. 312 Page #330 -------------------------------------------------------------------------- ________________ ! उपदेश 1 १५९ ॥ 1 तञ्चतुर्थीशमात्मनः । गेहेऽहं रक्षयिष्यामि सर्वमन्यनुमार्जने ॥ ५६ ॥ विनाऽनाजोगदोषेण नान्यदोपतरस्तथा । याव कीवं मयाऽऽजाप्यः स्वमुखेन सुखेषिणा ॥ ५७ ॥ सम्यक्त्वेन समं तेन विरतिर्देशतस्ततः । प्रपन्ना गुणसम्पन्ना केवलानिसाक्षिकम् ॥ ९० ॥ पाश्चात्यजवमन्तुर्यः स सर्वः क्षामितो यतेः । सगित्वा पदयोर्धन्धे निर्द्वन्दानन्दवर्त्तिना ॥ एए ॥ भगवान् विजहारोग्यामथ श्रेष्ठ ततश्चलन् । स्वनिवासपुरं प्राप पापनिर्मुक्तमनसः ॥ ६० ॥ वाणिज्यं सुजता तेन यवनं धनमर्जितम् । तच्चटुगिमादाय धर्मे व्यवीकृतम् ॥ ६१ ॥ जिनाचरितस्यास्य सर्वपौषधधारिणः । शुभ्यागारादिषु श्राप्रतिमाकारिणस्तथा ॥ ६२ ॥ कस्मिन्नपि गते काले शुन्यधान्यस्य तस्थुषः । चुकोप व्यन्तरस्तत्र स्थायी मायी नृशं निशि ॥ ६३ ॥ करायैः कालवेता वैभूतप्रेतैर्भयङ्करैः । जापयित्वास्तिकोत्तंसं ददंश विषमाहिना ॥ ६४ ॥ श्रुतुदद्देइमत्यर्थं कालकूटोर्मिसङ्गमैः । तथापि धर्मान्नाचालीत्स्वः शैख इव निश्चलः ॥ ६५ ॥ ततस्तुष्टः सुरः प्रातस्तं तुष्टात्र स्वनचितः । त्वं धन्यः कृतपुष्योऽसि सनैपुण्योऽसि निर्भरम् ॥ ६६ ॥ वरं वृणु प्रसन्नोऽस्ति स्मित्वेत्युक्ते दिवौकसा । सोऽस्थान्मौनव्रतासम्बी ततो भूयः सुरोऽवदत् ॥ ६७ ॥ यद्यपि त्वं निरीहोऽसि तथापि शृणु मजिरा । व्रज त्वं मथुरापुर्यामनार्याचारवारक ॥ ६८ ॥ यावन्मात्रं तवासीत्स्वं तावन्मात्रं तथैव हि । नावि प्रभूतपुष्यधैः पुनस्तत्र जवगृहे ॥ ६५ ॥ कर्मायित्वेत्युदित्वाऽगादमरः स्थानमात्मनः । प्रतिमां पारयित्वाऽथ श्रेष्ठी चित्ते व्यचिन्तयत् ॥ ७० ॥ अर्थेमानर्थमूखेन किं तेनाप्यथवाऽस्तु तत् । येनाहं निजकापश्यदोषमुन्मूखयाम्यहो ॥ ७१ ॥ एतद्विमृश्य मथुरापुर्यायातः १ जयगतौ शतृप्रत्ययान्तः 'अयत्' प्राप्नुवत्. 318 सप्ततिका. ॥ १५५ ॥ Page #331 -------------------------------------------------------------------------- ________________ स सत्वरम् । तदवस्थानि इष्टानि निधानानि निजौकसि ॥ १५ ॥ यदासीनतमन्यत्र देशेषु स्वं तदप्ययत् । प्रोचे जनेन किं पुण्यप्रागहज्यस्य हि मुर्घटम् ॥ १३ ॥ यदक्षितं सोकैस्तदप्याप्तमयत्नतः। कोव्यः षट्षष्टिसख्याका मिलितास्तस्य वेश्मनि ॥ १४ ॥ संचितं सुकृतं येन निश्चलत्वेन चेतसः । संपद्यन्ते सपद्येव तस्यामुत्रैव संपदः ॥ १५ ॥ तेनोत्तुङ्ग जिनागारं सारं प्रतिमयाईताम् । सनत्या कारयामासे न्यायार्जितधनोच्चयैः ॥ ४६॥ दीननि थपङ्गन्धबधिरेषु दयाधी। स दानमददात्साक्षान्मरुवृक्ष श्वोदितः ॥ ॥ खेनेऽत्रैव जनभ्लाघामस्ताघाधाविरक्तधीः । श्रगण्यैर्दानपुण्यादिकृत्यैजन्म पवित्रयन् ॥ १०॥पर्यन्तेऽनशनं लात्वा ध्यात्वा पञ्चनमस्कृतिम् । चतुःपश्यस्थितिजझेऽरुणाने प्रथमे दिवि ॥७॥ सुरस्ततो विदेहे स समुस्पद्योत्तमे कुखे । गृहीतदीको मोकश्रीजोका नावी जवोज्नात् ॥०॥ इत्थं विदित्वा धनसारवृत्तं चितं निवेश्योचमदानधर्गे । बालान्तराषः प्रतिम एव समयका रः सकलाः समृत्यः ॥ १ ॥ ॥इति दानान्तरायोपरि धनसारकथा ॥ अथ खाजान्तरायोपरि कथावाजते जारतेऽत्रैय मागपाडयनीवृति । धान्यपूर इति ग्रामोजिरामोऽन्वर्थनामजाक् ॥१॥राजाधिकारी धिक्कारी प्रजानामुमदएकतः। तत्र पारासर इति दिजन्माऽजनि विश्रुतः ॥२॥ सोऽन्यदाऽऽज्ञावशाबाशचारी पारीणकः श्रुतेः। ग्राम्येन्यो वापयामास तुरङ्गघरपोचिताः॥३॥ कुधातूडूबाधितास्तेऽपि कर्षकाः पारवश्यतः। प्रातःकालावेद्यावन्मध्यंदिनमनारतम् ॥ ४॥क्षेत्राणि खेटयन्त्युचैःस्वरेण स्वधुरीषकान् । हच्यन्तस्ततः कष्टादनिष्टाटिकाहिणः॥५॥ 313 माऽजनि विश्रुतः ॥ कर्युकाः पारवश्यतः मानटिकाहिणः ॥ ५॥ Page #332 -------------------------------------------------------------------------- ________________ उपदेश- सहसवता मुकम्मात्मजयेन यदा जक्तमुपादायायाताः स्युरेसिकाङ्गनाः । बद्धीवर्दा व्याकुलाच घासारजापानलाखसाः॥६॥ ततः समेत्य पापात्मा सन्ततिका. पारासरः खराकृतिः । तर्जयस्तर्जनेनावशोषणः कर्षकानिति ॥७॥ जो जो मदीयत्रैकरेखा दत्त पृथक् पृथक् । सर्वेऽपि तेऽथ तफाक्यात्तथाऽकार्युः कृषित्रियाः॥॥ ततस्तनकपानादिप्रतिषेधनिवन्धनम् । आन्तरायिकनुष्कर्मावन्धि अधरमंहसा ॥ ॥ हलकृषनोत्कृष्टकष्टमाशाय मुर्नयः।म्बकार्य कारणामास कालमः क्रूरकर्मशि ॥ १० ॥ ततः स्वायुः प्रपूयेव चित्वा मुष्कर्मसञ्चयम् । मृत्वा नान्त्वा जवं जूरि श्वनतिर्यनुयोनिषु ॥ ११॥ अत्रैव हि सुराष्ट्रासु धारकायाः पुरः । प्रजोः। श्रीकृष्णस्यात्मजत्नोत्पेदे पुण्यानुजावतः॥ १३॥ ढंढणेत्याख्यया लब्धप्रसिधिरजवत्स च । ववृधे वपुषा ज्ञानविज्ञानस्यापि सम्पदा ॥ १३ ॥ क्रमेण तरुषीदृष्टिनमराकृष्टिपङ्कजम् । यौवनं प्राप निष्पापमना मानाश्रितध्वनि ॥ १४ ॥ उपायंस्त ततः कन्या विद्या विज्ञानकर्मसु । ततस्ताजिः सुरस्त्रीनिरिख वैमानिकः सुरः॥ १५ ॥ जोगाननुत निःशङ्क धमाराधनबधी । कुमारः स्फारसौन्दर्यसारः कियदनेहसम् ॥ १६॥शत्रान्तरे परेपोद्यत् (रिष्टनेमिः) मनासारण जासुरः। सूर्यवत्रैवतोद्यानपूर्वाधाबुदयं गतः॥ १७॥ तदागमसमुद्भूतोदारांकरोत्करः । श्रीहरिः सपरीवारः प्रजें नन्तुमुपागमत् ॥ १० ॥ नत्वा स्वामिनमुद्दामतपःसंयमिनितम् । निषसादोचितस्थाने विष्णुर्जिष्णुमहादिषाम् ॥ १५॥ H ॥१६॥ चगवान् धर्ममाचष्टे स्पष्टेन घचसाञ्जसा । मधुरेवरसनेव प्राषितृष्पापहारिणा ॥२०॥ ततोऽवगततत्त्वार्थाः सत्त्वसार्था अनेकशः । साधुश्रावविशुभाध्वाध्वन्यजाव प्रपेदिरे ॥१॥ श्रीढंढपकुमारोनि जिनगीपानपुष्टधी निर्विशः काम१ भाज्ञां दत्त्वा. 320 मेण त । ततस्ता नेहसम् महतोदालवितस्था ॥ १५॥ नात सदामतपःसया तदागमसमुहल अत्रान्तरे Page #333 -------------------------------------------------------------------------- ________________ 9 जोगेन्यः स्त्रीचकारोत्तम ब्रतम् ॥ २२ ।। स ओंजयविद्यालाग्जझे विशेषु वर्णितः। स्तोकेनापि हि काखेन चारित्राचारचक्षुधीः ॥ २३ ॥ विजढे विजुना सार्धं यानाकरपुरादिषु । अगाधा विविधावाधाः सहमानः स सर्वदा ॥ २५ ॥ श्रन्यदा धारकापुर्वामियाय प्रजुहा सह । निरीहः सिंहतुट्योरुस्थामा कामानिमानहा ॥ १५ ॥ नदियायान्यदा तस्यान्तरायोद्दामकर्म तत् । येनावाप्नोति नो वापि जैक्ष्यं नाम्यन पुरान्तरे ॥ २६॥ येनैष साधुना याति समया समयार्थलाक् । तलब्धिमपि निघ्नन्नो खजते स्वयमप्यहो ।। २१ ॥ गोविन्दतनुजन्माऽपि श्रीनेमेरपि शैक्ष्यकः । स्वयं गुणनिधिः पुर्या श्रीमत्यामपिनिरम् ॥ २८ ॥ मध्याह्नसमये ब्राम्यन्नपि प्रतिगृहं सदा । न निकालेशमप्याप हेतुरत्रान्तरायिकम् ॥२ अमुल्याख्यायि वार्तंषा समग्रा लिनुनिः प्रनोः । सोऽप्याह तदनु प्राक्तत्कृतमुष्कर्मचेष्टितम् ॥ ३० ॥ ततो ज्ञातव वृत्तान्तेनतेनाग्राहि साधुना । उदग्रोऽनिग्रहः प्रत्यक्षीय जगवत्पुरः ॥३१॥ नातः परं परोपात्तजैदयपिएमोपजीविना ।। अवश्यं मयका जाव्यं विनाच्य प्राक्तनाशुजम् ॥ ३५॥ इत्थं लानान्तरायोत्थपृथुकर्मानुजावजम् । कष्टं विषहतः कालः कियानप्यस्य जम्मिवान् ॥ ३३ ॥ अन्यदा वासुदेवेनापति स्वजेन चेतसा । स्वामिन्नाख्याहि कः साधुषुष्करोरुक्रियापरः ॥ ३४ ॥ प्रभुः प्रोवाच सर्वेऽपि यमिनः संयमोद्यताः । दंढणर्षिः परं सर्वेन्यो विशेषाधिकः स्मृतः ॥ ३५ ॥ यः | स्वोपलधनिकान्नान्नान्यदनादि कहिंचित् । इतश्चोत्थाय कृपणोऽपि यावदागान्निजां पुरीम् ॥ ३६ ॥ तावन्नत्रातिथीतः। नूतसुकृतोद्यतः । चरन् गोचरचयार्थ ढंढणः श्रमणोत्तमः ॥ ३७॥ नीचंदृष्टिं सिझिसौधत्रमुष्टिमष्टकम् । तं ववन्न महाजत्तयाऽवतीर्यानेकपाशरिः॥३०॥ तमाशीचन्द्यमानममानबहुमान श्रेष्ठी कश्चित्ततश्चित्ते चिन्तयामासिवानि 321 - - - -- Page #334 -------------------------------------------------------------------------- ________________ उपदेश दम् ॥ २९ । निर्घन्धोऽयं कृतार्थों यत्पदपद्ममधुव्रतम् । स्व शिरः कुरुत कृष्णः क्षितिषश्रेणिसंकुलः ॥४०॥ यद्यति सप्ततिका. मदं तर्हि दानमस्नै ददाम्यहम् । एवं विमृशतस्तस्यैवाययौ धाम ढंढणः ॥४१॥ तावदेष प्रहृष्टात्मा सिंह केसरमोदकैः। मोदकैमनसस्तूर्ण प्रतिबंजितवान् नृशम् ॥ ५॥ ततः श्रीनेमिमासाद्य सद्य एवं व्यजिकपत् । तदन्तरायष्कर्म कि मम झयमासदत् ॥ ४३ ।। स्वाम्यादिदेश नाद्यापि तवैया लब्धिरजुता । त्वमद्य वासुदेवेनाध्यनि वन्दित श्रादरात्४ ॥ ४ ॥ तचीदयादत्त ते दानं बहुमानपुरःसरम् । वणिग्गुणिजनश्रेष्ठ इति इाल्वा स तत्त्ववित् ॥ ४५ ॥ परलब्धिरिय नोक्तुं मम नौचित्यमश्चति । विमृशन् ढंढणः प्रौढवैरझिकशिरोमणिः ॥ ४६॥ मोदकानां परिष्ठापनिकार्थमगमत् पुरि। निजींवस्थरिमलस्थाने तानचूरयदञ्जसा ॥ ४५ ॥ स्वकीयकरयुग्मेन हृदीति परिचिन्तयन् । अहो मुष्कर्मणां दत्ताशमणां चेष्टितं कटु ॥ ४० ॥ एवं नावयतः संसारासार स्थितिनावनाम् । उपवास स्फुरद्वोधदीपकः केवलाहयः॥४ए । देवैजयजयारावश्चक्रे वक्रेतराशयः । देवचुन्जयः क्षिप्रं ताम्यामासिरेऽम्बरे ॥ ५० ॥ बहुकालं विहृत्योर्वीमु/दिव निश्चलः। प्रबोध्य जव्यसत्त्वालीमालीनः सिद्धिसझनि ॥ ५१॥ यथा जगवता तेन सोढः प्रौढपराक्रमात् । तथा लानान्तरायोऽयं सोढव्योऽन्यैर्मुनीश्वरैः ॥ ५ ॥ ॥इति दंढणकुमारकथानकम् ।। अथ जोगान्तराये कथाइहेब जरहे धन्नपूरनामग्गामे नाणाविहपसुमहिसीगोउसाजिरामे सुदत्तनामा कुमुबिउ परिवसइ । तस्स घरे बहुक 322 Page #335 -------------------------------------------------------------------------- ________________ म्मकरो एगो कम्मकरो यासि । सो जोयावेखाए जायाए जया नोयणत्यमुवविसइ जारिसे तारिसे जोयले परिवेसिए जेमिचं लग्गड़, तया तडुवरि समेच्च सुदत्तो पुकरे- "अरे मुंच थानं, लई समुत्ति, तुह जोयणं सुहाइ मह कऊं विएस्स” । एवं सो तहा करि सग्गो जहा सो वरा अती चैव जमकिंकराज व बीहंतो तकाखमेवुटि । खेत्तखलाइ कर्ज काठमाढतो । जया कयाऽवि परिस्संतो सो बीसमइ मायं पि, तया तहा तक्रार जहा बहातएहापरिगर्ज वि रुतो प्रत्थ । करूं कुतरस जइ वि महई वेला जाय ताऽवि से दयालेसोऽवि न समुप्पा एवं घरसन्नजणस्सऽवि ईव श्रसुहावहो जाएं । कालकमेण कालं किया रोरधरे संपत्तो पुत्तत्तेष । जम्मरको जणि जण्या पंचत्तमुबगया । तर्ज कठे मढ्या बुद्धिं पत्तो कहकहऽवि जिरका वित्तीय पाणे धारेश । मग्गंतो कहिंऽपि तावइयं न पावेश, जावइएणं ब्रहा बिजड़ । जत्यऽन्ने जिरकायरा लहंति तत्थ सो पत्तो संतो गलहत्यमेत्र सहर, अव दुरिकर्ड जार्ज । तनुं पापचयं कामितो कंतारागणे सादुलो कस्सऽकि सो मिलिजे श्रनासि - " कहं तुमं स्किजं दीसखि १" । तेपुत्तं - " किमहं करेमि ? शेरघरे संपत्तों पुत्तते निरकाए जमतो किमनि न खहामि" । त नालिया मुलिया तनत्रो कहिल - "सुदत्तजये तुमए जोगंतराज्ञ्यं कम्मं च तं तुह सययमुन्न” । तेणावि वेरग्गावन्नेए दिरका करकी कथा । एरिसो अग्गिदो य गहिजे - "जस्स सास्स जं चन्नपाणाश्यं पलोड़, तं सयं समाप्ीय पयनामि, विषयं वैयावचं व करेमि, वाहिग्धत्श्रस्स सादृणो नेसकमाणित्तु देमि" । एवं चिरकालं समाधम्ममणुचरिता महाघणवणो घरे संपतो पुत्तत्तं । तत्थ विचला जोगसामग्गी खा ॥ एवं जोगान्तरायकर्मापि बध्नाति जीवः ॥ 323 Page #336 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिद ॥१६॥ ---0NAAMKARAMMAR अयोपजोगान्तरायोपरि दृष्टान्तोऽस्ति__ कम्मि वि नगरे एगो सेडी अत्यि अश्व धणहो । पाए पराववायजासएरंगिलो अदिघमस्मुयमवि जहा तहा जाम। धणयागुणेण सबो जो तं बहु मन्नइ, मुहरित्ताए न गण माण्यं पि जणाववायं । श्रह जया विवाहको महाजणसमवार्ड मीडिझाइ, जया य सो पुत्रिकर-"अमुगस्स वरस्स एवं कन्नं देमो," तया जए-"एसो तकरो जुवारित अकिंचिक्करर्ड, एयस्स कोऽवि सकन्नं समय?" । पियरो जाति अम्हंगयस्स पाणिग्रहणं जावि तया सो तहा अंपा असलूयदोस जहा मणं नकार । जया वरस्स माइपियरो पुति-"केरिसी कन्नगा एयस्स विवाहिका" । तया श्राहुल श्रणादूई वि समागम्म लास-"एसा कन्नगा अश्व निसरकणा हिरिसिरिमधिश्वकिया, कोऽनि नियधर समा "। एवं जासतो तम्मणोनंग करे । एवं बीलाए वि जहातहा पखवे। इगोडि कुएंतो नए नतुणो-"तुन पापण्णी अन्नए सह पायपराणा, तुम कह तीए उरि अव रागरत्तों" एवं सो विरच तत्तो । श्रह तपजाए एवं परूवश्-"तुह जत्ता अन्नकतासत्तालिप्पार्ड, तुम कहमिमम्मि अणुरायवसंवया"1 तहा तहा सो क्या जहा संजोगार्ड विऊंगो सव नजएसि पि । अन्नेसिमुवजोगतरायमद्विजण अन्नं पि बडुयं मुक्कयं संचिणेऊण कालं काऊण दरिद्दकुलं संजाई पुसत्तए, पत्तो तारुल्लयं । अन्नया माइपियरो जत्य जत्थ तप्याणिग्गहए कन्नं मगंति तत्थ तत्वाऽन्ने जपा जति। कन्ने दाउमणा वि न पयति । तडे सो विमणो मुम्मणो जहा जहा सरिसक्याणं पाणिग्गहणूसवं पिछइ तहा तहा | मम्मि खिजय । त सो नग्घरो संतो देसंतरं जमइ । वेखाए नऽन्नपाणमवि किंचि पावे। तत्तो ऽदिल संतो मिखि 324 Page #337 -------------------------------------------------------------------------- ________________ KAKKARENA कस्स वि समणस्स । तेण सुहं विचित, तठ जण-"कत्तो मा सुमिषेवि सुरवं, जस्स न घरं न परिणी न परियो, एगागी परित्रमामि"। तत्तो साहुणा युत्तं-"तुदेव नोगतरायकम्मोदड समेछ, तोएऽआऽवि न सुइसामगि पावेसि"। तलं तेण नायबखेण से पुवो जवो साहिजे । तई पमिबुक्षेण पविन वयं । नासासमिई सुछ आराहिया । तन उच्छमाइजूरितवं काऊण संपत्तो पंचतं । जाउँ अकुखे । संपन्ना सवाऽवि से परिजोगसामग्गी । त धम्ममारादिकण सुहिंट संजाः ॥ एवमुपजोगान्तायो न कार्गः ॥ | अथ वीर्यान्तरायोपरि अनेकांदाहरणानि स्वयमन्यूह्यानि । यः कश्चिदत्यन्तरतबलीचर्दकरजखरमहिषगजतुरगादीन् दृढबन्धनबध्नाति तजनस्तर्जयति पारानिविदारयति चतुषु चरणेषु दृढरकुन्निबध्नाति । अथ च यः पुमान् खलना वा विविधैः कार्मणनेषजमन्त्रयन्त्रैरन्य जन निर्वीर्य निःसत्त्वं कुरुते, स श्रागामिनि नवे वीयान्तरायोदयाशातुक्षयप्रमेहबगुखीरोगादिजिरत्यन्तं वाध्यते, सर्वा व्याधयस्तं विधुरीकुर्युः शरीरे इत्यर्थः । एवं पञ्चान्तराया बोचन्याः ।। श्रय साधर्मिकवात्सहयोपरि काव्यमुच्यतेसाहम्मियाणं बहुमापदाणं, जत्ती थप्पिङ तहऽन्नपाणं । वडिज रिझी तहा नियाएं, एयं चरितं सुकयस्स ठाणं ॥४१॥ व्याख्या-समाने धर्मे वर्तन्ते चरन्तीति वा साधर्मिकाः। ते च विधा-साधवः श्राशाच । तत्र साधवः साधूनां । श्राधाः श्राधानां सधर्माणः । तेषां सधर्मणां बहुमानदानं पूजासत्कारकरणं । तथा जक्त्या अर्पयेत् अन्नं जोज्यं । 325 Page #338 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश- पानं शकरादि । तत्कुतः? यतः केवलबहुमानेन नार्थसिद्धिः, तदर्थ जक्तपानदानमुक्तं । साधर्मिकवात्सायमेतदेव साच्चिकं यनपतावणसाहा माध: शासो वा मधुरानपानप्रदानादिना स्वसधर्माएमागतं ज्ञात्वा नत्वा च साज्यप्राज्य॥१६३ ॥ १ नोज्यदानवमनसमपणादिना सनक्त्या सत्करोति । विशेषतोऽनिनवसाधुवालवृतानपधश्रान्तायातसाधुपारणोत्तरपापारणप्रस्तावप्रदत्तदानमतीव पुण्यप्राग्जारमा वकं स्यात् । यमुक्त-"पहसंतगिलाणेसु य आगमगाहीसु तह य कय-1 खोयं । उत्तरपारणगम्मी दिनं सुबटुप्फलं होश ॥१॥ जश् वयरसामिपमुहा साहम्मी बन्नसत्तमकरिंसु । सुस्समणा वि य| होठं ता संसा किमिह सीयंति ॥२॥ ताणं च ऊसवाश्म सरणं दिघाण पुषमालवणं । तह वत्थपाणजोयणसकारा सबसत्तीए ॥ ३ ॥ परिजूयाएं ताणं नरिंदमाईहिं बंदिगहियाणं । मोयावणं कुएंति य धना पणजीविएणावि ॥४॥ हिसयणमाश्याएं नवयरणं अवरवंधबुद्धिकरं । जिणधम्मपवनाएं ते चिय जवनंगमुवषे॥५॥ श्रासंसारविरहिर्ड संसारियजावविगमन चेव । वडाममोक्षं कित्तियं च साइम्मियोगम्मि ॥६॥" तथा "वबिडोति" वर्जयेत् को तथा निदान, एतावता दान देयं परं निर्निदानं । तानि चामूनि नव निदानानि-"निव १ षषि नारी ३ नर । सुर ५ अप्पप्पवियार ६ चप्पवियारतं । श्रत 0 दरिद ए चश्नाह नव नियामाई ॥१॥" तमुक चरित्रं सुकृतस्य * स्थान सुकृतार्जनहेतुरिति कास्याः श्य जो सञ्मिगाए समुचियमायर सबसत्तीए । सो पावर सुहासि पिसाहदत्तो धयो प जहा॥१॥ 326 ARRITAARAA%ET Page #339 -------------------------------------------------------------------------- ________________ 1 326 अब दृष्टान्तः परिपक्कसुबिंची वर्णम्मि सुमणोदरंबलुंची । लग्गयजयतुंधी कोसंबीए वरपुरीष 1 १ ॥ पप्फुखुप्पल निसो सुरूव। गतो सुदी कयसमिती | सिद्धी बिसाइदसा वसई तर्हि धम्मचवचतो ॥ २ ॥ सो धम्म परीण देवसूरीण पवरविकाए । पासे सुगुणावासे पवाए बारसवयाई ॥ ३ ॥ सो अन्नया कयादि हु पचिमरतीय गिरो संतो । पंचपरमि6िसमरपते समरए चित्ते ॥ ४ ॥ रयाणि जस्स गेहे कक्कयाहंसगमाईसि । हुंति घणी रु गरिको निहियो किमिद्द इयरेहिं ॥ ५ ॥ दरकारकरित्यक लिये चखिजे रयणात्यमेस तर्ज । वयरागरसं पड़ चोरेहिं इंटियं दवं ॥ ६ ॥ इकि झट जर्मतो मिलिट कावासियस्स कस्स विसो । तेणावि खरकलरिकच त्ति मुरिं सकलम् ॥ ७ ॥ सिद्धिकए तस्सु कई सचितोऽसि जो महाभाग । नियवश्यरो असेसो परिकहिजे तेण तस्स त ॥ ८ ॥ जर तुह अतुल विजवकणम्मि इजा त समागन्छ । सरलप्पा सो चर्चि तस्सत्ये निम्रयसेष ॥ ए ॥ तेपाली गिरिमेहलाई आहरणकाखियाजदमे। तो जोड़ा स वृत्तो जोहारसु जो इमं देषि ॥ १० ॥ तुइ घणवादी होही गरु एयप्पनावज्रं जयवं । जिएमुकिय न हु अन्नं नमामि देवं दयाहीणं ॥ ११ ॥ जोहारिय जिणदेव सेव को कुइ अवरामराणं । काउण श्रमयपाएं को पु जो कंजियं पियइ ॥ १२ ॥ सं प जंपइ जोई रे रे नर धिरु कुरु पाविध । तुह मत्यरण पूर्व देवीए नए करिस्समदं ॥ १३ ॥ इय अपितु विकोसी कार्य लग्गं करे या घायं । ता तकोणे सुतो विद्यासियो व सुवर्ण ॥ १४ ॥ भानामो सुस्तावय वचनमईए र जोई। कार पाव रे विमुंचसु सावयमेयं 327 Page #340 -------------------------------------------------------------------------- ________________ रूपदेश॥ १६४ ॥ सदायारं ॥ १३ ॥ तुं विचार सजिव चिरदेहो तो जोई जवनीचं निवमिय चलषेसु मिल्छ तं ॥ १६ ॥ सप्ततिका तो करुदाइ धयेक विमुको कोई साहीयो । विज्ञासियो साइम्मिष्ठत्तेष गाढवरं ॥ १७ ॥ रयणपरिस्कं इय सिस्कवेर जल व जलियनेहजरो । सयमा सबत्थ गुणावदा विसेसे समघम्मे ॥ १८ ॥ उकोणम विसुरूं तिरकसुधारं सुवन्नखपासं । इदधणुसुकंतिनं वयरं विग्धं हर सवं ॥ १५ ॥ जं वीसतं खाएं नारिनं सवदोसनासयरं । तं दुगुणियरुवगखरक मुलमुत्तं मणिविकहिं ॥ २० ॥ इच्चाइ सिरकवित्ता रयणपरिकं तमाद तुछमणो । साइम्मिय सबीच पुन्नप्पझारखना ॥ २१ ॥ न घेणारंजनरेहिं संपऊंतीह संपया सयणे । पावनिया जाये ताई परखोय हरेक ॥ २२ ॥ सबेसु वि सुक गरिव्यं न सधम्मबद्ध । तित्थंकरेहिं कहिये महियं पुरा सगुणोएहिं ॥ २३ ॥ सो त्यो तं सामत्थं तं विन्नामयुत्तमं । साम्मियाणकामि जं विश्वंति सुसावया ॥ २४ ॥ सुस्सावयाण बल जे कुणंति महासिया । पुन्नाणुबंधियं पुषं वे बहंतऽरकयं पयं ॥ २५ ॥ तचो तुमए साहम्मियाण वलयं विद्देयवं । सुकयत्थिता सवाऽवि हु जममुञ्जगुणं विपिदि ॥ २६ ॥ वयणामयरसमाकंवमेस पाऊण तम्मुदसराचं । पइदियमेगेगम जोश्य साहम्मियं गेहे ॥ २७ ॥ तो पचा झुंजिस्सं जग्गहो एस सावरण कर्ज । नियगेहूं पर पक्षि तस्साएसं गदेऊ ॥ २० ॥ वजागरतीरचियं धणपुरमेसो समागर्छ सिद्धी । जोहारिनु जिर्षिदं रसवइपायं विदेऊए ॥ २९ ॥ स काठमाो जा किं पितु साइम्मियं पक्षोप । तावासन्नमोहे पकोवरिं नत्मजिएबिंगो ॥ ३० ॥ कयपंचंगपणामो जिप तिरो नरो तर्हि दिनो। कयनंदणेण पुचे वाणार्थ आग कम्हा ॥ ३१ ॥ कत्य व वचसि सावय तेषुतं नरखिततित्याणि । जो 328 ।। १६४ ॥ Page #341 -------------------------------------------------------------------------- ________________ । ' हारंतो एत्मागर्न म्हि तो ते श्रादूर्ड ॥ ३२ ॥ जत्तिमहुमाणपुर्व जोइसा तदणुमोइशाइ घणं । पुत्रं समझियें नशु परं पचदाणा ॥ ३३ ॥ तत्तो कमेए पत्तो सिद्धी वयरागरम्मि खेमेण । तदधिधायगदेषेष ताव तप्पुन्नख ||३४|| रयणीए सुमिम्मिय समेच्च रयणाई को मिमोहलाई । दिन्ना से मणिचियसमग्गसंपत्तिदेतति ॥ ३५ ॥ तत्तो पदम्मि इक्केकमेस सादम्मियं पनोयंतो । संपत्तो नियगेहूं देहम्मि रवि व दिप्पंतो ॥ ३६ ॥ सयलो वि सवग्गो मिखित कविउपमोयपूरेण । फक्षियद्दुमम्मि विहगा अहिगायरनाइयो हुंति || ३७ || ढोश्य मिमेण भूमीवइणो सुमदमुलवररयणं रन्ना | वे परवग्गे संवित सोऽवि सिद्धिपए ॥ ३८ ॥ धम्माहिगयपतो जो पुछ धम्मे परम्मुदो हो । सो कह सुग्यइजाई सामिदोहीसु पढमिलो || ३ || इय चित्तम्मि विवितिय धम्मं सम्मं करे सो सिद्धी । साइम्मियमेगंगं अणुवासरमेस जोयंतो ॥ ४० ॥ एगुत्तरवुड्कीए पश्वहरमेस सावयजास्स । जत्ती जोपासणदार गोरखं कुणइ ॥ ४१ ॥ इत्यंतरन्ति योदस्मानिया व कथा तरस | जारिसर्ज जरम्मी साहम्मी वहलो धषियं ॥ ४२ ॥ सिठी विसाहदत्तो तत्तो छानो न कोऽवि फुरुमित्थ । तबयएमसहमाषो विबुद्दो को तर्ज चखि ॥ ४३ ॥ श्रजिनदसावयवं काउं तचिचपास किमणो । जोयखकर निविधो सिधिघरे मुस्किल तिसि ॥ ४४ ॥ सबमस पि पाएं खाइममह साइमं सुनिधविय । पत्तो न हनिवित्ति महापिसाट व पचरको ॥ ४५ ॥ इत्थंतरम्मि बहुसो इस्कुरसस्सागया घमा तत्थ । सिउिपायणहेचं समप्पिया तेऽवि तस्सेव ॥ ४६ ॥ श्रसाश्च वषेण वि तेऽवि इमेण पयतुहिएव । तोऽवि न रुने सिधी मायम्मिन वेमएस मि ॥ ४४ ॥ धन्नोऽहं जस्सत्यो साइम्मिजयोवढंगयं पचो । म अप्पाचमिमो इस 329 Page #342 -------------------------------------------------------------------------- ________________ (सप्ततिका अपशाचिंतंतो नियं चिते॥४॥ता पच्चरकीहोचं देवो तम्गुणपससक कुणसवाहिवाहिहरर्षि ससिमणिमयसंतिजिशप मिमं ॥ ॥ दाऊं गई सगावं सिही वि सधम्मसोयवन्नुझं । कुषमाणो धम्मर जीवियपातमावन्नो ॥ ५० ॥ बार1१६५॥ | सकप्प देवो जाने निच्च सुदिवजुइ कार्ड। चकिपयं पावित्ता चवित्त तत्तो सुविछिन्नं ॥५१॥ पावित्तु अहकार्य चरणं पाखित्तु केवलं पप्प । सिनिस्सइ स विदद वासे संपुन्नसवासे ।। ५३ ॥ श्रनले सुगुरू घणो विधम्म बहेन्तु पारितं । देवो यक्यि तत्तो गहिस्सइ अरकयं मोके ।। ५३ ।। विसाहदत्तस्स निसम्म सम्मं, चरित्समेयं सुगुणोहरम । साह|म्मिवलमरया सयावि, जवंतु नवा तणुसंपयाऽवि ॥ २४ ॥ ॥श्रीसाधर्मिकवात्सत्योपरि विशाखदत्सकथानकम् ॥ अथ मादशप्रतपालनाधिकारे पास्य प्रश्रमाणुनतकाव्यमाहथहिंसषं सब जियाण धम्मो, तेसिं विणासो परमो अहम्मो। मुणित्तु एवं बहुपाणिघा विवङियहो कयपञ्चवा ॥ ४ ॥ व्याख्या-1 हिंसनमहिंसन, केषामित्याशङ्करनिरासार्थ सर्वे च ते जीवाश्च सर्वजीवास्तेषां सर्वजीवानामिति पद ।। श्रयमर्थः यत्सर्वजीवानां पञ्चेन्जियरूपाणां हिंसा निवार्यते । तेषां सर्वजीवानां विनाशः प्राएव्यपरोपणं । अयमेवा- धर्मः परमः प्रकृष्टः कथितः। एवं मुणिसु विकाय बहुप्राणिघातः वर्जयितव्यः, परं किंनूतः सः कृताः प्रत्यपाया अनेके विना येन स तयारूपः । अत्रार्थे प्रायस्य जीवदयाविशेषस्वरूपमाह-यमुक्तमागमे-"जीचा सुसमा यूवा संकप्पार 330 १६५॥ Page #343 -------------------------------------------------------------------------- ________________ जर्ड य ते विहा । सबराहनिरवराहा साविका चेव निरविरका ॥१॥ अनया गाण्या साधुश्राध्योर्मरुसर्षपान्तर दयागुणत्वात् फेयं । अधुना यदा श्राशोऽनिर्वहन क्षेत्रादिकं करोति तदा स्थूलस्थापि जीवस्य वधः स्यात् पृथिव्यादीनां धयादीनां च स्यात्, साधूनां योरपि हिंसानियमः, एतावता २० विंशोपकाः साधोजर्वन्ति, श्राशस्य तु स्थूतानां नियमो न तु सूक्षाणां नियम इति दश विंशोपकाः । अर्धे प्राप्तं ततः कथं क आकारः संकटप्य ज्ञात्वा स्थूलजीवहिंसानियमः, पुनरारम्ने सत्यजानतो न नियमः, ततः पुनरप्यधं गतं, दशानां मध्ये पञ्च जाता। श्रथ केनापि पुरुषेण निजगृहेऽन्यायः कृतस्तदा तस्य पञ्चेन्जियादिस्थूलत्वं जानन्नपि बखाम्यन्ति तत थाकारं मुकलं करोति, कथं ? निरपराधजीवमारणनियमः, परं सापराधस्य न, पुनरप्यधं गतं, पञ्चानामप्य जातं, साधौ धौ विशोपकौ। श्रथ वृषजान् खेटयति यदा तदा निरपराधपश्चेन्धियानपि जानन् सन् कवादिनिस्ताम्यति, तदाऽऽकारो मुत्करः कर्चव्यः, कचं! यदा घातं ददामि तदा निर्दयत्वेन न ददामि पुनः सदयत्वं मुत्कर्ष, पुनरप्याई गते सावितीय (घय) विंशोपकार्य सपादविंशोपको जातः । एतावता स्थितं इत्थं प्राणिवधो निषेध्यः । श्रीभावश्यकेऽप्युफ-"खगपाणाश्वायं समपोवास पचकाइ । से पाणाश्वाए मुविहे पनते, तं जहा-संकप्प पारंज य । तरप समयोवासढ संकप्पल दावीव पालाश्यायं पश्चरकाश, नो शारंजई । तत्य पंच अश्यारा जापियवान समायरियवा वहे बंधे रविश्लेए इसारे जत्तपाणकुओए सि ॥ श्रम हष्टान्तःपाटलीपुत्रप यो पूर्ताऽधिवारिकातुर्षीधनधनदो पीसलस्तेन सूत्रितः॥१॥हेमादित्यः प्रावधर्मी उप 334 Page #344 -------------------------------------------------------------------------- ________________ सप्ततिका ॥१६६॥ सन्मानदानः । इत्येष देय एवासीत्सर्वेषामधिकारिणाम् ॥३॥ तैर्विमृश्य मित्रः सर्वरेतस्दैवानुयायिनः । सत्कृत्य वस्खाहत्या जूपतेर्यातकाः कृताः॥३॥ शस्त्रास्ता निग्रहीतास्ते निशागुप्तवृत्तयः। इन्यमानैरिमैः प्रोक्तं क्षिताः हेमेण वै वयम् ॥४॥राज्ञा निजगृहे रोषादेष क्षेपविमुक्तधी। जजस राजन्नो जन्तून् हन्म्यहं किं पुनर्नुपम् ॥ ५॥ तथापि जूप आदिदत्तं वध्य स्तेनवत्क्रुषा । प्रोचेऽन्यैर्मन्निनिर्देव लवद्रहवनान्तरे ॥६॥ वापिका वचतेगाघा बाधाकृद्यादसा जैः। प्रफुक्षपद्मसंकीर्णा पूर्ण निर्मलवारिणा ॥७॥न समर्थस्तदीयाजानयने कोऽपि पूरुषः। क्षेमः प्रक्षिप्यतां तत्र जलजन्तुबविवेत् ॥७॥ इत्युक्ते सहसोत्याय स्मृत्वा देवगुरून् हृदि । श्राख्यत्समन्तुश्चेन्नाई तदा सान्निध्यकृत्सुरः ए॥ इत्युक्त्वैष पपातान्तरनुलावात्स दैवतात् । उपर्याजग्मिवान्मीनारूढः प्रौढाब्जहस्तकः ॥ १०॥मयामास ते भूपः सञ्चके कुशवागतम् । धेषिणोऽधोमुखीभूता वार्ता साकायि नुजा ॥ ११ ॥ वरं वृध्विति कान्ते वक्तर्येषोड प्यजाषत । प्रनयावसरं स्वामिनापरं मम रोचते ॥ १२ ॥ इत्युक्त्वा संयमी भूत्वा सम्यगाराध्य शुरुची। हेमा सिभिसुखान्याप प्राणिप्रायैकरक्षकः॥ १३॥ ॥इति प्राणातिपातातहष्टान्तः । अब वितीयाणुव्रतमाहकोहेण खोदेण तहा जयेणं, हासेण रागेण य मछरेणं । "मास मुसं नेव उदाहरिता, जा पञ्चयं खोयगय हरिजा ॥ ३ ॥ 332 ॥१६॥ Page #345 -------------------------------------------------------------------------- ________________ व्याख्या-क्रोधेन देषेण, खोजेन अभ्यार्जनेछया, जयेन राजदरमादिना, हास्वेन नर्मक्षा, रागेव स्वकीयसगीनतया मैत्रीजादेन वा, मत्सरेण परस्परविरोधात्मकेन, लाषा मृषारूपां नैव उदाहरेत् जावेत, या मृषा वाक् मोळा सती खोकगतं जनज्याप्तं स्वकीयं प्रत्ययं विश्वास -हरेभिर्नाशयेदिति गाथार्थ भृषालापकः कस्यापि विश्वासास्पदं न स्वादिति जावार्थः। यत उक्तं-"श्रूखगमुसावार्य समपोवास पञ्चरकाइ। से मुसावाए पंचविहे पन्नत्ते, तं जहा-कन्नाखिए। गवालिए जोमाखिए नासावहारे कूमसस्किो । श्रूखमुसावायस्स समहोवासएण श्मे पंच अश्यारा जाणिया न समायरिथवा, ते जहा-सहसा अबका रहस्स परकाणे सदारमंतजेए मोसुवएसे मलेहकरखें"। - अब तपरि कथाप्रायः कुंकुपवास्तव्यः कश्चित्केनाप्यजद्दप्यत । मारपणीयो यो नश्वस्तेनाइन्यत तजिरा॥१॥ममार दैवयोगात्स धृतः कौकुणकस्ततः । तुरगेशा समानिन्ये नृपाने घीसखैस्ततः ॥२॥ पृष्टोत्रार्थेऽस्ति कश्चिन्नोः साक्षी तेत्सुतमेव सः। माह सत्यमिदं स्वामिन् सच्चऽसौ ततोऽधिकम् ॥ ३॥ श्वश्वेद निर्धाटयांचके राका रजितचेतसा। बतः सत्यैव गीर्वाच्या सुकृतश्रेणिवर्धिनी ॥४॥ इति भावादोपरि कथा। १ सामिना.।३ वरनेशपुत्र । 333 Page #346 -------------------------------------------------------------------------- ________________ उपदेश ॥१६ अब तृतीयाणुव्रतमाह सक्षठिक. असाहुखोएण य जं पवनं, बुहो न गिहिजा धणं अदिन्नं । अंगीकए जस्मि श्हेव मुखं, वह बहुँ नेव कया सुकं ॥ ४ ॥ न्याख्या-छसाधुलोकेन यत्मपर नीचलोकेन यत् स्वीकृतं बुधः परिकतः पुमान् न गृहीयात् तख्न अदच धनिकेनावित्तीर्ण। यस्मिन् स्वीकृते सति इहैवात्र जन्मनि बुखं तामनबन्धनादिकं सजते लघु शीघ्र तस्करवत्, नैव एवोडवधारणे कदाचित्सुखं शरीरसमाधानादिकमिति काभ्यार्थः॥ "थूलगमदिन्नादाणं समणोवासगो पच्चरकाई । से अदिभादाणे सुविहे पत्ते । तं जहा-सचित्तादिनादाणे अचित्तादिनादाणे । अदिन्नादाणस्स समयोवासपएं श्मे पंच श्रइयारा जाणिया, न समायरिया, तं जहा-नाइके तकरप्पउंगे विरुधरकाशकमणे कूमतुखकूममाणे तप्पभिरूवे य ववहारे ॥अदत्तत्यागे को गुहः कबापगुष इत्यत्रार्थे श्योरप्येकमुदाहरणम्___ एकः क्वाप्यनववाशः अमावान् धर्मकर्मणि । गोष्ठीप्रियः स च प्रायस्तत्र कोऽप्युत्सवोऽजवत् ॥ १॥ गृहे निर्जनतां याते मुषितं गोष्ठिकृशानैः । तपेश्म तं विना श्राश्मेकान्तं वीक्ष्य सर्वथा ॥३॥ वृक्षका तत्र वर्तिषीमती ज्ञातुमध्यमून् । जोः पुत्रा जवतां वित्तं जातमित्यूचुपी सती । तदाता बहिपिठाचानलाञ्यदहिषु ॥३॥ प्रातरूचे नृप-४१६॥ स्थाने ते केयाः कथमित्यसौ । मोक्तवान् वृघ्याऽऽख्यायि कृतमस्त्येषु षाचनम् ॥४॥ समवायेऽव ते दृष्या गोष्टी 334 Page #347 -------------------------------------------------------------------------- ________________ सर्वा घृतातः । तेष्वाह श्रावको नाहं हरे किचिन्न कस्यचित् ॥ ५॥ अमुच नृपो यस्मादेष नो विक्षितः पदे। सन्मानयित्वाऽन्ये सर्वे दक्षिमताः क्रूरकर्मणि ॥६॥ ॥इति तृतीयाणुप्रतकथा । अमातमुच्यतेसमायरं वा अवरस्स जायं, मनिऊ बिंदिङ जणावबायं । जे अन्नकतासु नरा पसत्ता ते जत्ति मुस्काइ श्हेव पत्ता ॥ ४५ ॥ व्याख्या-आत्मीयजननीमिवापरस्यात्मव्यतिरिक्तस्य जायां नार्यो मन्येत पराङ्गनां स्वमातरमिव मन्वीत । जिन्यादेवं कुर्वन् जनापवादं जनावर्णवादं एवं कुर्वतः पुंसः सर्वथा जनापवादो न स्यात् । व्यतिरेकमाह-ये परखखनास्वन्य*कान्तासु नराः प्रसकाः प्रसङ्गजाजः स्युः ते करिति दुःखान्यत्रैव जन्मनि प्राप्ता जलेशवदिति काव्यार्थः॥ “समणो| वासगो धूलग मेहुणं पञ्चस्काइ। से परदारगमछे सुविहे पन्नते, तं जहा-पुरालियपरदारगमणे वेचवियपरदारगमाणे (य) । सदारसंतोसस्स इमे पंच अश्यारा जाणियबा, न समायरियधा, तं जहा-इत्तरपरिग्गहियाममधे अपरिग्गहियागमधे अएंगकीमाकरणे परवीवाइकरणे कामनोगतिवानिसासे चिचत्रोदाहरणम्अत्रास्ति स्वस्तिमद्रवपक्रवाशुचिताश्चितम् । पुरं श्रीनिखयं नाम धामाक्षामार्थसम्पदाम् ॥१॥ तत्रारिकुखकीखाखखाख१ कीग सपिर। 335 %A4%ANAS Page #348 -------------------------------------------------------------------------- ________________ सप्ततिका. तः सन् वानमातिश्रुतान् श्वापदनजान् । जीमूतोदामगर्जितन्तूनां न उनान्यङ्ग मसाधाः प्रजावस्य मीनाऽय उपा उपदेश-&ासासिनुजङ्गमः । यथार्थनामा कामाजस्तबाधीशोऽरिमर्दनः ॥॥कमले श्रीरिवोदारा तहे कमवेक्षणा । कमवत्री- रिति प्रीतिपात्रं प्रेयस्यबुला॥३॥तयारजन्यनूनश्री सूनुः सूनृतवाक्पटुः । शुरवीरशिरोरसं वीरनामा कुमारकः ॥१६॥ ॥४॥ सोऽन्यदाऽऽखेटकं कर्तुमटाव्यन् विकटाटवीम् । नैकं शशकमेणं वा प्रेक्षिष्टाक्लिष्टधीरपि ॥ ५॥ ततो विस्मितच-4 ताः सन् बान्त्रमीति यतस्ततः । कुतश्चिन्तार्त्तचित्तानामेकत्रावस्थितिधृतिः॥६॥ तस्मादेकत्र निखासदेशे पेशखरहे । सारङ्गव्याघ्रशशकप्रतीन् श्वापदग्रजान् ॥ ७ ॥ निरातङ्का निराशङ्कानेकत्र मिखितान् दृशम् । अपश्यन्नतिविश्वस्तान् स्निग्धवत्प्रीतिवत्सलान् ॥ ७॥ तत्कालमेव जीमूतोदामगर्जिततर्जनम् । वर्जनं पापपूंगस्य साधो न शृणोत्यसौ ॥ श्तोऽस्य परिवारेण दिप्लान्यस्त्राणि तान् प्रति । परं श्वापदजन्तूनां न समान्यङ्गके मनाक् ॥ १० ॥ वैरायन्ते न तिर्यवः परस्परमनेकशःन ते यत्महताः शस्त्रेनिशितैरागतैर्जवात् ॥ ११॥ तत्सर्व स्फूर्जितं साधोः प्रजावस्य महीयसः। विवेद मेदिनीकान्ततनयगे विनयोज्ज्वखः॥१॥ ततः समुझसन्नतिपूरपूरितहृत्सका। समेत्य साधुमानम्य विधिनाऽय उपाविशत् ॥ १३ ॥ तत्परीवारवर्गोऽपि प्रषनाम गुरोः पदम् । गुरुर्धर्माशिषा सर्वानजिनन्ध विदांवरः॥१४॥ जैनधर्ममवाचल्यो श्रमणः सुकृतोद्यमी । पुर्खनः प्राप्यते नैव नृनवो जवकोटिनिः॥ १५॥ तत्रापि सत्तमा जातिमुष्प्रापं तत्र सत्कुषम् । कुखेऽप्यद्भुतरूपत्वं रूपेऽप्यारोग्यमुत्तमम् ॥ १६ ॥ तत्रापि धर्मसामग्री सामय्यामपि सक्रिया। क्रियायामपि कौशस्य कौशहये सुविचारता॥ २७॥ तत्रापिदि दयावत्त्वं सर्वसत्त्वेषु सर्वदा। पाखनीयं सदाचारविचारपतुरात्मना ॥१॥ .१ परम्मैपदं चिन्त्यम् । २ पूगः समूहः । 336 Page #349 -------------------------------------------------------------------------- ________________ SAKHARKARKARS परप्राशापहारोप ये मन्यन्ते स्मगुरताम् । धिक जन्म यौवन तेषां जीवितम्बमपीह षिक् ॥ १५॥ खांस्खेनांसि सन्तीह । पर प्राणातिपातजम् । पातकेधूच्यते मुख्य मोक्षाशात्रासकारणम् ॥१०॥ सर्वेऽपि प्राणिनः स्वीचमाक्षत्राणपरायणाः त्याज्यमाना श्मे प्राणैः प्राखिनः स्युः सुखिताः ॥ १॥ सुखिना मुखिनां वाऽपि जीविताशा समैव हि । कयमेके विहन्यन्ते रक्ष्यन्ते च तथा परे॥॥ जीवहत्याविधातारः फसमक्षुवते कटु । तेषां दुर्गतिपातः स्वादसातशतसंकटः ३॥ इत्याई धर्मनिश्वद्मोपदेशामृतपानतः । निर्वीतस्फीततृष्णार्तिने सम्यक्त्वमुज्ज्वलम् ॥ २४ ॥ न हि संकटपतः स्थूखजीवघातमतः परम् । करिष्ये स्थूखमनृतं न ब्रुवे पञ्चधा मुधा ॥३॥ परस्त्रीसेवनं मांसनाया सपातकम् । वर्जितं तत्परीवारजनेन गुरुसादिकम् ॥ २६ ॥ प्रणिपत्य गुरु नेजुः कुमाराचा नरास्त्वरं । स्वं स्थानं सुस्थिता धर्म धर्मेणास्तरं यथा ॥ २५ ॥ श्रथान्यदाऽवनीनेत्रा पुत्राः पृष्टाः सुधीमता । कीदृशी शेमुषी कस्येति परीक्षां विधित्सता ॥ २८ ॥ पाञ्चालदेशे मयका योऽस्ति संस्थापितः पुरा । श्रस्वामिधुक् सुदक्षात्मा नियोगी पश्चनोन्फितः ॥श्ए॥ दशलकीं सदीनारसत्कामेकत्र वत्सरे । उत्पतिष्णु समाख्याति तावदन्योऽब्रवीददः॥३०॥ सदाः पञ्चदशामुष्य दास्ये देशस्य तेऽत्र जोः। श्रस्मा(युप्मा)जिः पूर्वमेवोक्तमर्जयाम्यधिकं पुनः॥ ३१॥ ततः किमत्र कर्तव्यं वीर मुक्त्वेत्यवक् अनुः । तत श्राख्यान्ति सर्वेऽपि योऽर्जयेद्भरि सूर्यहो ॥३॥ स तत्र स्थाप्यते देशे किमन्यैरजनोकितैः । ततः क्षितिपतिः प्रोच नोच्यते वीर। किं त्वया ॥ ३३ ॥ स प्रणयशिराः प्राख्यत् तातपादैन्यंगादि यत् । पूर्वोऽधिकारी निर्मायः शायमुक्तमतिशम् ॥३४॥ १ ततः किमत्र कर्तन्ममिति प्रमुरक्क् ततो वीर मुक्त्वा सर्वेऽप्याख्यान्तीस्वन्धयः । 337 सरक्छ तमो वारपादेयंगादि यत् । पूर्वानोशितैः । ततः क्षितिष भन्नः । तत आख्याति Page #350 -------------------------------------------------------------------------- ________________ सप्ठतिका. *** उपदेश * स एवास्माकमष्टः किमन्यैः विष्टचेष्टितैः । मा प्रजाः पीमयत्त्वेष न्यायेनार्जयताधनम् ॥ ३५ ॥ बहु अव्यं विनाऽन्यायन कथं वृजिमश्नुत । श्रन्यायश्च महत्पा(हापा)पद्रुममूलमुदीरितम् ।। ३६॥ पूर्व एव नियोग्यस्तु स्वस्तिकृधः प्रजाजने नादत्ते ॥१६॥ धिक अव्यमनयं दूरतम्त्यजन् ।। ३७ ॥ योजयिष्यति निष्कस्य खदान पञ्चदश ध्रुवम् । तेऽनीति कश्रमसौ घनमु*त्पादयिष्यति ॥ ३० ॥ जवनियोगितामत्य यः समुसयेन्नयम् । श्रयं दाता ह्यधर्मस्य तवाधाप्ययशस्ततः ॥ ३५॥ ततबिन्तयति मापः पापनिर्मुकधीरयम् । ज्यायान् खपुरपि प्रायः प्रकृष्टः सद्गुणः ॥४०॥राज्यधूधरणे धुर्यवर्यजावं जजेदसा । ततः समानजातिन्यो रसवयनमईति ॥ ११॥ निभ्नमातुलवात्सल्यपिच्चलस्ववमानसे । मय्यस्मिन् वैरजाजः स्युरन्ये घन्य गुणोत्करः ॥४२॥ तस्मादेषोऽन्यदेशेऽपि निर्गुणीकृत्य निरम् । प्रेष्यते तत्र सौख्येन स्थाता निःशङ्कनिर्जयः।। ४३ ॥ पश्चादपि हिराज्यस्यापारः स्तम्लो गृहस्य वा । जय मुजोरुनौषः सम्यग्जावी सुनिश्चितम् ॥ ४॥ एवं विमृश्य भूमीशस्तं कुमारमुदादरत् । वत्स सर्वेऽप्यमी पुत्रा मुश्चरित्राश्च सुर्धियः ॥ ४५ ॥ त्वमेवैकः सुधीस्तेच्यः प्रजस्पन वैपरीत्यतः। नान्यार्जितश्रियो जोतनावस्त्वय्यत्र युज्यते ॥४६॥ विहाय रहसा देशमेनमन्यत्र यादि जोः।। नात्रस्थस्य जबाबैनवं व्यज्यते खलु ॥४७॥ ततः पृथ्वीपतेः पादानमस्कृत्य स निर्ययौ । मंत्रिसागरमन्त्र्यात्मजन्मना विमसेन युक् ॥ ४० ॥ प्रश्वशादिष्टप्रष्टसुजटैः पान्यतां गतः। अनुगुताध्वा प्रयवौ स कोशलपुरं पुरम् ॥ ॥ पुरः परिसरोदेशसरस्तीरे नरेशसूः । विशाम श्रमी यावत्तावत् रुखकखोऽनवत् ॥ ५० ॥ अवार्यतुर्यनिर्घोषः पुरे प्रार्बजूब र समिव रबिलु योम्बोऽसि । २ शब्दोघेवा। 338 ** *%A4% 91-947 ॥ १६ए। Page #351 -------------------------------------------------------------------------- ________________ 22. 4%25A8+ च । नगरागन्तुकः कोऽपि तेनापृश्यत तावता ॥५१॥ युरे कोऽप्युत्सवोऽद्यास्ते येन वायध्वनिमहान् । श्रुत्योरानन्द-स मातन्वाकर्यते अहो वद ॥ ५५ ॥ स प्राह ब्रूयतामत्र रणरकमहीशितुः । पुत्री कुरुमती नाम साऽऽस्ते प्राणप्रियङ्करी ॥ २३ ॥ परं पुरुषक्षिपोषमादधती सती। वरं वरयते नैव किश्चिदौचित्यवेदिनी ॥ २४ ।। ततस्तकानकेन स्वगोत्रदेव्य|तिपूजया । चाराध्य पृष्टा तुष्टाऽऽहजवतः पट्टकुञ्जरः॥ ५५॥ यत्कएठे हिपति विर्ष माखामम्दानपुष्पिकाम् । स कुमा र्याः पतिनांची तस्मिन्नेवाहिनिश्चितम् ॥ १६ ॥ ततः करी कृतार्थः सन्मुमुचे तत्कटोपरि ।कुमार्यारोपवाञ्चके वक्रेतरमनस्विनी ॥ ए७ ।। नदभिरिनिर्वाधैर्गजेनारामिकादृतः । शुएमाले स्थापिता माखा निर्मखा मोदमालिनी ॥ ५० ॥ महीकिल्याणकसी कालीप्रन्सिसामन्तसेवितः । साम्प्रतं स पुरीमध्ये ब्राम्यनास्ते निरङ्कुशः ॥ एए । इत्युक्त्वा घिरते तस्मिनाकस्मिक श्वाम्बुदः। तावत्क्षणेन संप्राप स्पर्ध वैमर्स करी ॥६॥ गलन्मदजयासिक्तसकखोशिमएमखः । तमागलन्समालोक्य गर्जन्तं निर्जरं रयात् ॥ ६१॥ विमखोऽबोषयधीरकुमार प्रयखाथितम् । प्रपेदे तावदेतस्य पार्श्व पट्टेलराट मनोः॥ ६॥ करायोदितमाखा सा करावे सेनास्य चिहिये । पुण्यनाजां हि राज्यश्रीदासीवानुपदं ब्रजेत् ॥ ६३॥ स्वस्कन्धमएमखमसावारोप्य मापनन्दनम् । जगर्ज गजसारोऽपि मनुस्तुष्टो निजे इंदि॥६५॥ मारोदारोरुरूपश्री कुमा४ार्याः पतिरेष वै । जावीति साऽपि प्रविष्ट दृष्टा माविस्ववक्षजम् ॥६५॥ गजाना दशकं स्वर्णवहं चाश्वसहस्रकम् ।। विश्राण्य राजपुत्राय मनुसिचटापनः ।। ६६ । बायासनेऽश्व संप्राले कुमार्याः पाणिपद्धवम् । कुमारकरप न ग्राहयामास पार्थिवः॥६॥करमोचनवेषायामिखाजु बनुजन्मने । मददौ ग्रामसाहनीमश्रीनिर्नाशिनी नृपः॥ ६॥ सौपे नृप 339 र Page #352 -------------------------------------------------------------------------- ________________ ॥१०॥ तिना दो खसत्तेजा दिनेशवत् । विखखास सुख जोगान् कान्तया सह जूपः ॥ ६॥ पिता स्वपहितमन्नानुगामि-IN भगवाननात् । पौत्र राज्याप्तिवृत्तान्तमवेत्य मुमुदेतराम् ॥ १० ॥प्राज्याज्यैरिनिर्भोज्यरजोजि दमापनन्दनः । विवाहा नन्तरं राज्ञा तेनाजदयं न नक्षितम् ॥ १॥ किमेतदिति पृष्टोऽसौ सष्टमाचष्ट पार्थिवम् । सावधानतया मनीः श्रूयते ताई कथ्यते ॥ १३॥ मांसपाको निषेध्योऽयं रसवत्यां महीपते । प्राक् ततः कथयिष्येऽहं तेनाप्यय तथा कृतं ॥ ३ ॥ कुमारःमोचिवान् राजन् दोषो मांसाशने महान् । पञ्चाक्षप्राणिहत्यातः पखं स्थानान्यथा पुनः॥ ४ ॥ सत्त्वहिंसा तु हेतुः स्थानरकस्येति दयते । सर्वेषु धर्मशास्त्रेषु समयहरनेकशः॥ ॥ इत्याख्यायि क्षमापाख गुरुणा में क्षमावृता । कृता तस्योपदेशाली मुक्कामाखेव वक्षसि ॥ ६ ॥ गृहिधर्मो मयाध्याहि विरतिः पखनक्षपात् । श्रुत्वेति सादरस्तस्मिन्नजायत नरेश्वरः ॥ ७॥ विश्वस्तधीस्तवचसि प्रपेदे पखवर्जनम् । स देवगुरुतत्त्वाचं स्वीचके धर्ममाईतम् ॥ ७० ॥श्रान्यदा प्रतीहाराशया गेहान्तरागता । काचित्समेत्य स्त्री एवं कुमारं प्रत्यवीवदत् ॥ ए ॥ अहो सुन्दर सुन्दर्यश्चतन्त्रः सन्ति सुन्दराः। रूपश्रीनिर्जितोदामरमारम्नारतिप्रजाः ॥ ७० ॥ श्रेष्ठिमनिक्षमापालप्रतीहारप्रियाः प्रियाः । तास्त्वाम वेक्ष्य पञ्चेचुप्रहारैर्जर्जराः कृताः॥१॥ मन्मथन्यथया वाहमुजितवपुर्खताः । यथा स्युः सासर्याशास्तथा कार्याः ॥१०॥ है स्वसङ्गमात् ।। ७२ ॥ ततः किमपि निमित्य तत्रोपाय स राजसूः । प्रजापत प्रतीहारी प्रथमे प्रहरे निशः ॥७३॥ वितीये * श्रेष्ठिकान्ततु तृतीये मश्रिवाना । चतुर्थे नृपनार्या तु प्रामोतु स्वसमीहितम् ||४॥ एतचीरमृतास्वादमेरा साथ 200 - १ .बायचात-1 Page #353 -------------------------------------------------------------------------- ________________ दतिका । ततः समेत्य तासां सा शापयामास तचः॥ ५ ॥ ततःप्रोचे वितीयेहि राजानं राजनन्दनः बिदृष्टवद्यदा दृष्टं कुरुषे तत्किमप्यहम् ॥ ६ ॥ दर्शयामि जवद्योग्यमब्रवीद्भूपतिस्ततः। त्वमस्मत्युत्रतुझ्योऽसि व्यवहारेख सत्तमः ॥ धर्मदानाद्गुरुश्वासि परमोपकृतिक्षमः । दर्शनीयं निवेचं यत्तत्तणे प्रगुणीकुरु ॥ ७॥ अधानापीकुमारस्तं सन्धायामद्य मदहे । प्रवन्नीनूय संस्थेयं समेत्यैष प्रपन्नवान् ॥ गए । तया कृत महीन्येण कुमारेण स्वसन्निधौ । गुसं पर्यङमाधाय तत्र संस्थापितः स च ॥ ॥ अथ केनापि राजेद निर्गय सिलसलामा समाजगाम शाम कुमारस्तामदोचताए। अत्राप्यशर्मदाः पुंसां परत्र नरकावहाः। विषया विषसंकाशास्तीवापत्तिविधायिनः॥ए॥जोगा रोगावहाः कस्य देहिनः स्युन सेविताः । नवे परत्र दौ ग्यवियोगव्याप्तिहेतवः॥ ए३ ॥ नाम्नोनिलवणाम्लोधिः समिनिन धनञ्जयः । यथा| तृप्तिमिहामोति जीवोऽपि न तथा सुखैः ॥ ॥ त्रैदशैोंगसंयोगैर्जन्तुर्यदि न तुष्यति । तुइजन्मजैरेतैस्तत्कथं तृप्तिमामुयात् ।। ए॥ बहिवृत्त्या महामुग्धाः प्राणिनां विषयाः स्मृताः। विपाककटुकाः किंतु किंपाकफलवञ्च ते॥ए|| हेयास्तस्मादमी जोगा नोपादेयाः सुधीमताम् । इजियाणि मनश्चापि नियम्य खलु निश्चलम् ॥ ॥ ज्ञानदशनचारिवाश्येष मार्गोऽस्ति निवृतेः । तन्जेदः सकलस्तेन प्रत्यपादि तदग्रतः ॥ ए ॥ प्रतीहार्याप सद्बोधं श्रेष्ठिन्यायातवत्यथो । द्वितीय यामिनीयामे य(ज)वन्यां स्थापिताऽऽदिमा ॥ एए । वित्तीयां बोधयामास वैराग्यालङ्गवाग्रैः । मखिनी क्रियते किंतु निर्मलं कुलमावयोः ॥ १०॥ यस्क्रियन्तेऽत्र जोः सत्त्वरनाचाराः परःशताः। तदङ्गमङ्गजङ्गन सततं केन वायत॥११॥ १ प्रतीहारी इति कर्तृपदमध्याहार्यम् । २ कुमारधाम । ३ अतिसुन्दराः। 341 Page #354 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. मी तामनारमाउपेक्षिता या मेघा कृतानि यान्यसत्कर्माण्युन्मत्तैयौंयने जनैः । खादकुर्वन्तीह तान्यन्ते शब्यवघार्धकेऽधिकम् ।। १.३॥ साबूवुदिति श्रुत्वा मश्रिपण्याययौ ततः । चकुरुद्घटितं तस्या विवेकाल्यं तमुक्तिभिः ॥१०३॥ साऽप्यस्थापि स्वीयपृष्ठे जवाझनिकान्तरे। तुर्ययामे रमारम्या समागाद्भपवनना ॥ १० ॥ सोन्मुक्तशयनीयेन प्रणता राजसूनुना । ततोऽवग जीविताधीश किम-F नीदृशमाइतम् ॥ १५॥ समयोऽयं न हि स्वामिन्नन्युत्थानप्रणामयोः । सौवाङ्गसङ्गपीयूर्वपुस्तापमपाकुरु ।। १०६॥ निकीवाम्नो विना यछज्योत्स्ना चम्झमसं विना । हंसी मानसनिर्मुक्ता त्वां विना ह्यस्मि सुखिनी ॥ ११॥ निर्जीकमिति निहींक जपन्ती तामनारतम् । स नानिमुखमप्यस्याः पश्यत्यप्रीतवन्मनाक् ॥ १०॥ नैषा पश्चेषुदर्पोद्यज्ज्वरावे. शवशंवदा । उपदेशपयःपानमईत्यस्मामुपेदिता ॥ १०॥ ततः सा स्वमवज्ञातमवेत्येत्यब्रवीमिरम् । त्वत्सदृक्षा महादशा न प्रतिज्ञातखोपिनः ॥ ११० ॥ यथा यवासकस्यार्थे मेघः स्याफहिवृष्टिनाक् । सदाक्षिण्योऽप्यनस्तत्वं मदर्थेऽतिनिछुरः ॥ १११ ॥ कुमारः प्रोकवानेतां नितान्तं सान्तमानसाम् । दूतीवचः प्रपद्य त्वमास्ताऽसि मयैव हि ॥ ११ ॥ शट्यकर्दमाविष्धां तक्षा मनसिजोष्मणा । अहं निर्वापयिष्यामि त्वामहो धर्मवारिणा ॥ ११३ ॥ मामहो सुन्दरात्मीयवपुःसङ्गमरजतः। एकशः कुरु संतुष्टां हृदयेवानिवर्तनात् ॥ ११ ॥ सयेत्युक्त कुमारस्तां स्माइ विस्मरखोचनः । जूत्वा | जूषञ्चजस्यास्य पक्षजा प्रापवजा ११५ ॥ कथमन्यानसाकत्यमीहसे वहसे रतिम् । न हि पकाकुखं हंसी पयः सेवेत कहिंचित् ॥ ११६॥ यमहो रतिजं सौख्य चौरवत्सेव्यते खलु । तदशमय जानीहि परिणामे सुःखदम् १ उन्मुकं श्यीयं येन तेन । 342 तीवचा धर्मवारिणा साह विना पाकुला सदमार एकशः कुरु संतुष्ट ५ ॥ अमावसेव्यते खलु । Page #355 -------------------------------------------------------------------------- ________________ * या । यद्यायाति खेप जन्मन्यस्मिन नाव्यदल्यो यत्तुरा मोकं तत्कुविति ११॥ इत्युक्तेऽप्यमुचत्सा नो असदाग्रहमात्मनः । दूत्यग्रे यत्पुरा प्रोक्तं तत्कुर्विति बनाम सा ॥११० ॥ शशंस राजसूरेनामीप्सितं ते कदाऽप्यहो । जन्मन्यस्मिन्न जाव्येव किं बडूकेन फरगुना ॥ ११ए । कामये कामिनीमन्या नाई। सुप्तोऽपि निघया । यद्यायाति स्वयं रम्ना रतिर्वाऽपि हि पार्वती ॥ १२ ॥ इत्येतदीयसत्त्वस्य सत्तत्त्वं परिचित्य सा। वैराग्याजकरनेखापूरयत्स्वीयमानसम् ॥ ११ ॥ पसीत्वेनागता साहमजूर्व च जगिन्यहो। यशिर्खजतयाऽवाचि तत्क्ष-४ मस्व कृपां कुरु ॥ १२॥ त्वं कनिष्ठोऽसि मे नाता पाता पातकपकृतः । गुणैर्गरिष्ठः सुतरामन्तरापत्तिवारकः ॥ १३ ॥ विहिताऽऽशातना मले तस्मात्मानकर: काय पोहोचविता हन्त व्यापत्तापाम्बुदोपमः ॥ १२ ॥ सपक्षी प्रेयसी जाता त्वपितुहितास्म्यहम् । श्चागते मूखनक्षत्रे प्रेष्यहं पितुरन्तिके । धात्रीजनेन सहिता तेन प्रवरजूपतेः ॥ १२ ॥ मातुसेनाथ बंगाखदेशभूमिशितुर्वरा । त्वदीयम्वशुरस्याहमदाय्यथ पनैर्दिनः ॥ १२६ ॥ स्वकुखोरनजोदेशसुधांश्वौपम्यमाश्रयन् । जन्म प्रपेदिवाँस्त्वं जोःशुजोधनाग्यजाजनम् ॥ १७ ॥ सीमन्तिन्यः समस्तास्ते तुझ्या मातृहितभिः श्वहं पुनरनाचारवतीचामप्रयायिनी ॥ १८ ॥ केनाप्यष प्रयोगेण प्राणांस्त्यक्ष्यामि मिश्चितम् । न श्रेयः पापिनां प्रायः प्राणधारणमीरितम् ॥ ११ ॥ अज्ञानमरणेनालमनेन तव सुन्दरि । स्वधाम याहि दोषायाः शेषमुघड्य कपात् ।। १३० ॥ सर्वपापक्षयोपायं पश्चादर्शयिताऽस्मि ते । श्रश्वथः शपयोऽवा सम्प्रति प्रतिपाद्यते ॥ १३ ॥ कुमारानुझ्या राझी प्रपेदे स्थानमात्मनः । यथा जाखिकादेशवशेन कि नोगिनी ॥ १३ ॥ तिस्रोऽन्या अपि जग्मुस्ताः स्वीकृत्य नियम १ पदयं वितमिति प्रची लिखितमस्ति । 343 म्यहम् । त्वदीयश्वशुरस्याहम११३७ ॥ सीमन्तिन्यः समान श्रेयः पापिना Page #356 -------------------------------------------------------------------------- ________________ उपदेश ॥ १३२ ॥ दृढम् । अन्यकान्तोपनोगार्थे सम्यक्त्वावातबुद्धयः ॥ १३३ ॥ अभाचल्यौ हमानाषः कुमारं प्रति सादरम् । अनु [ देहि यद्यामो वयमात्मीयमन्दिरम् ॥ १३४ ॥ इत्युद्धं साकमेतेन कुमारोऽप्यचखषु । प्रखन्य जग्मिवान् घाम मानत्साधमात्मनः ॥ १३५ ॥ जाते प्रत्यूषसमये दिनेशेऽभ्युदयोन्मुखं । प्रातःकृत्यानि निर्मायाजूवनृपनन्दनम् ॥ १३६ ॥ यावतं प्रति वक्त्युपालस्तत्कालमुज्ज्वलम् । दिश्वपश्यत्स पूर्वस्यां तेजःपुञ्जं समुह्वणम् ॥ १३७ ॥ ततो राज्ञा प्रतीहारं प्रत्यवाचि प्रियं वचः । ज्ञातव्यतिकरः सोऽपि क्षणात् प्रोवाच पार्थिवम् ॥ १३० ॥ केवलज्ञानवान् कोऽपि मुनीन्द्रः समुपेयिवान् । तदन्दनार्थमायान्ति देवास्तहीधयो ह्यमूः ॥ १३५ ॥ तावद्भूमिपतिस्तेन समया सविवेकधीः । सवध्यां सरोः पादमणामार्थमुपागमत् ॥ १४० ॥ वन्दित्वा विधिना साधूनुपाविशदयामतः । कुमारोऽपि नमस्कृत्य तयैव स्थितिमासदत् ॥ १४१ ॥ गुरुं विज्ञापयामास संयोज्य करपङ्कजम् । महाननुग्रहः स्वामिन् विदधे मयि साम्प्रतम् ॥ १४२॥ | यदात्मीयमदाय्येतद्दर्शनं शुनदर्शनम् । स्पर्शनं पुण्यराशी नां कार्यकारि जवैनसाम् ॥१४३॥ अधोवींवासवः प्राह दी शादानेन मे द्रुतम् । स्वामिन्ननुगृहाण त्वं तत्त्वं धर्मस्य संदिश ॥ १४४ ॥ गुरुरूचे जवानो धिमध्यप्रपतद निनाम् । दीक्षामार्गस्तरी करूपः | प्रोसरेयुर्यतोऽञ्जसा ॥ १४५ ॥ इत्युक्ते प्रीतचेतस्कः प्रोत्थितायां च पर्षदि । श्रवग्रहाद्वहिर्गत्वा साधूनामवनी शिता॥ १४६॥ | मुकुटाद्यानलङ्कारान् स्वाङ्गादिव सुरद्रुतः । समुत्सार्यार्पयत्पुष्पाणी व क्षितितृषुत्तमः ॥ १४७ ॥ स्वीयं परिजनं चाद कुमारः स्फारविक्रमः । भूपोऽयं जयतां जावीत्युक्त्वा तं प्राणमत्स्वयम् ॥ १४८ ॥ ज्ञानिनः पार्श्वमागत्य नृपनार्याऽमी व्रतम् । प्रायः पत्यनुगामिन्यः खियो दुश्चरिता श्रपि ।। १४९०५ ॥ श्रन्या अपि हि धन्यास्तत्पक्यः काश्चन संयमम् । जगृहस्तमुरो 344 सप्तविका ॥ १०२ ॥ Page #357 -------------------------------------------------------------------------- ________________ स्तीरे दूरेणोनितकल्मषाः ॥ १५० ।। मुनिनायोऽपि राजर्षिपर्युपासितपत्काः । दिनानि कतिचित्तत्र स्थित्वाऽन्यत्र प्रतस्थिवान् ॥ १५१ ।। कुमारस्पतिनीत्या प्रजाः सर्वाः प्रपालयन् । जैन प्रचावयामास धर्म शमापकं सताम् ॥ १५॥ गणयन्नात्मना तुट्यं मन्त्रिपुत्रं गुणोज्ज्वलम् । मैत्रीमहादुमस्यैष जग्राह फलमुटवणम् ।। १५३ ॥ रिपुमदनजूमीसोऽन्यदा खादजूहवत् । पुत्रं श्रीनिलये स्वीये पुरे विमख( श्रीवीर )नामकम् ॥ १५५ ।। तेनापि विमल राज्यजारः स्फारो निव| शितः । स्वयं विज्ञाततत्त्वेन विधिना ब्रतमाददे ।। १५५ ।। गृहिधर्म समाराध्य क्रमाचीरकुमारराट् । राजर्षे रणधवलस्य | पाचँ दीक्षामुपाददे ॥ १५६ ॥ नानादेशसर एयां नव्यपङ्करहावली । प्रधोध्य ज्ञानदीधित्या निर्वाणं प्राप पूषवत् ४॥ १५७ ॥ एवं पुष्पायुधस्फूर्जद्योधप्रधनवधीः। श्रीमान् वीरकुमाराख्यः प्रेयः श्रेयः समासदत् ॥१५० ।। अत्राम्यत्रापि हि जवे परस्त्रीविरतः पुमान् । यशःश्रय पदं यायादपायात्परिमुच्यते ॥ १५ ॥ तारुण्यनाऽपि विरक्तवुया, व्रतं |धृतं श्रीविमखन तुयम् । यथा तथा सध्यनराः प्रकाम, ब्रह्मवतं जोः प्रतिपालयध्वम् ॥ १६ ॥ ॥ इति तुर्यव्रते श्रीवीरकुमारकथा । अथ परिग्रहनिग्रहोपदेशमाहजे पावकारीणि परिग्गहाणि, मेलति श्रच्चंतपुहावहाणि । तेसिं कहं हुँति जए सुहाणि, सया जविस्संति महापुहाणि ॥ ४६ ॥ १ वीरकुमारे. २ श्रीवीरकुमारण. 349 Page #358 -------------------------------------------------------------------------- ________________ उपदेश ॥१७३॥ , व्याख्या -ये मनुष्याः पापकारिणः दुष्कृतजनकान् परिग्रहान्, प्राकृतत्वान्नपुंसक निर्देशः, मीलयन्ति संगृह्णन्ति, परं किंभूतांस्तान् ? अत्यन्तमाधिक्येन दुःखमावहन्ति ये तान् तथाभूतान् तेषां कथं जवन्ति जगति सौख्यानि ? अपि तु * न कथञ्चित् परिमनाजां किं तु सदा नित्यं महादुःखान्येव स्युः इति । यदुक्तं "संसारमूलभारम्भास्तेषां हेतुः परिग्रहः । तस्मापासकः कुर्यादपं परियहम् ॥ १ ॥” इति काव्यतात्पर्यम् ॥ श्रथ परिग्रहोपरि दृष्टा नव भेदाः, यथा - " घण १ धन्न २ खित्त ३ वत्यु ४ रुप्प ५ सुवन्ने ६ य कुविय 9 परिमाणे । झुपए चढप्पर्थमी ए पक्किमे दिसियं सवं ॥ १ ॥” इति । "पंचमाइयस्स इमे पंच अश्वारा जालियबा, न समायरियवा तं जहा - धराधनाएं पमाणाइकमे १, खिप्तवत्थूणं २, रुप्पसुवनाएं ३, कुप्पसारत्य पिछाइयस्स ४, हुपयचटप्पयाएं परिमाणाइकमे ए” | छथ परिग्रहे दृष्टान्तः सूच्यते पुरेऽजूसिकः श्रेष्ठी तिलकः समृद्धजनराशेः । नानाधान्यान्यसको संजग्राहाखिलपुरेषु ॥ १ ॥ गोधूमचणकचीनकमुमुकुष्टातसी तिलादीनि । सार्द्धिकथा शस्यानि प्रददे सार्धं च जग्राह ॥ २ ॥ श्रन्नैरनं जगृहे गृहे बहिर्वा धनैश्च धान्यानि । जीवाजीवैरपि स प्रजूतशस्यानि मीचितवान् ॥ ३ ॥ पुष्कालेऽपि कराले धान्योपात्तैर्धनैर्धनैखोकात् । स हि धान्यमूढकाली ममन्यत् पुनरपि सुकाखे ॥ ४ ॥ एवं वर्धितखोजः प्रभूतलाजात्सुनिर्जि । न हि कीटकोटिहिंसामजीगणत्स्व पिकामपि सः ॥ ए ॥ अतिधान्यजरारोपात् खरकरजादीनपीमयद्वाढम् । तद्वदुषा नयधापरिमहाग्रहपरः - समजूत् ॥ ६ ॥ कोऽप्यन्यदा तदभे बदशिमिव ऐषमः समये । जावि महाडुर्जिश श्रेष्ठी तशक्यमाकर्ण्य ॥ ७ ॥ सर्व346 सप्ततिका. ॥१७३॥ Page #359 -------------------------------------------------------------------------- ________________ कष्यबखेनागृहाचान्यानि सर्वदानि । वृस्याऽप्याकृष्य धनं प्रगुणकरितवान् कोशान् ॥ ७॥ तदलावे स्वगृहानष्यबीजरोजखोलन(प)मनस्कः । कौशिक श्वान्धकारं जिंदागमनमैन्चत्सः। ॥ तावत्यावृइसमयात्मागेवावर्षदम्बुनत्पूरः । पाराशरप्रपातैहृदयं प्रविदारयन्नस्य ॥ १०॥ अहह मम मुजमाषप्रमुखान्नानि प्रणश्य यास्यन्ति । कथमेष धनो वृष्टः पापिष्ठः कस्कृन्मनसः ॥१॥ किं कुर्वे कस्यैतमीत्यादि स्वचेतासे ध्यायन् । प्रापाकस्मानिधन पापात्मा हृदयसंस्फोयत् ॥ १३ ॥ नरकमममावन्यामझानोपहतधीरसावगमत् । एवमसंतुष्टहृदामस्ति सुखं नैव कुत्रापि ॥ १३॥ ये निःपरिग्रहाः स्युः संतोषसुधारसेन संसिक्काः। ते स्युर्मुक्तिनितम्बिन्युरःस्थखालकृती हारः ॥१४॥ ति परिप्रदोपरि दृष्टान्तः॥ एवं दिखतजोगोपनोगानर्थदशकसाम्यदेशावकाशकपौषधातिथिसंविजागवतानि सातिधाराचि साम्तान्यन्यूह्यानि स्वयमुदारधी जिरित्यर्थः ॥ अब पञ्चविषयायामुपरि पृथक् पृथक् पञ्च काव्यानि सदृष्टान्तानि प्रपञ्चयन्नाह । तेष्वाचं काव्यमाह सई सुषिता मडुरं श्रणि, करिज चित्रं न हु तुहरु। रसम्मि गीयस्स सया सरंगो, थकालमजू लहई कुरंगो ॥४॥ व्याख्या-शब्दं रवं श्रुत्वा निशम्य मधुरं मिष्टं तथा अनिष्टं कर्णकटुकं कुर्वीत चिसं मनः सुमनाः, नेति निषेधे, हुरित्यवधारणे, तुझंच रुष्टं च सुष्टरुष्टं, एतावता शब्दं मधुरमय कटुकं वा श्रुत्वा तुएमथवा कटं मनो न कुर्यादिति 342 Page #360 -------------------------------------------------------------------------- ________________ उपदेश १७४ ॥ तत्त्यं, साम्यावस्थया स्थेयं रागद्वेषौ जवनिबन्धनौ तौ वर्जयेदिति । पदयेन दृष्टान्तमाह —गीतस्य रसे सदा सरङ्गः सहर्षः कुरको मृगः स वराकः स्फुटमकालेऽसमये एव मृत्युं पञ्चत्वं सजते, यदि तस्य मृगस्य तादृग्विधः शब्दसमाकनरसो न स्यात्तर्ह्यकालमृत्युं कथमेष आसादयेत् ? परं श्रोत्रेन्द्रियं मुनिवारप्रसरं स्यादिति भावार्थः ॥ श्रथ श्रोत्रेप्रियदोषोपरि दृष्टान्तमाह अत्रैव वसन्तपुरे परैः परैरप्यनाप्त विनिवेशे । यत्र वसन्ति वसन्ताः सन्तः प्रसरन्मदामोदाः ॥ १ ॥ तत्रास्ते ननिरस्तेटोकको प्रमोदसन्दोहः । रविरिव विकसयामा नश्ययामास्यताश्यामः ॥ २ ॥ धनद इव यः समृधा धनदो धन दोऽथिंनामिहात्यर्थम् । जार्या तस्य सुना स्वकीयपत्युः स्फुरना ॥ ३ ॥ वाणिज्यार्थी देशान्तरं प्रतस्थेऽन्यदा स धनदाख्यः । स्नात्वाऽगएयं पण्यप्राग्नारं नूरिलाजकृते ॥ ४ ॥ अथ तत्रैव कुतोऽप्यागात्रागानुकृत किन्नरप्रकरः । यः पुष्पशालनाम्ना प्रसिद्धिनाग्गायनप्रवरः ॥ ५ ॥ तजीतगानपानप्रवणाः प्रगुणा बजूवुरिह खोकाः । यन्मधुरध्वनिपुरतः पिकोऽपि को राम चक्षुः || ६ || गुरु इव माधुर्यरसात् प्रजातिरिव महिकाजिराकीर्णः । स कदाचिफीतज्ञो गायन् गीतानि राजपथे ॥ 9 ॥ ददृशेऽथ सुनायाश्रेटी निश्चदुलवाक्यपेटी जिः । तन्मधुरध्वनिलुब्धाः कुरुश्य इव तस्थुरेकाप्राः ॥ ८ ॥ वेसाव्यतिक्रमे सति महति गतास्ताः स्वमोक ईश्वर्या । निर्जसितास्ततस्ताः परुषाक्षरया गिरा बाढम् ॥ ए ॥ ऊचे ताजिः स्वामिनि मैचं कुरु शेषपोषमस्मासु । स्थितमेतावत्कालं श्रोत्रपुटापेयगेवर सिकतया ॥ १० ॥ यद्येवं तज्ञेयं तदा मदीयश्रुतिप्रयातिथि - १ वसन्तर्तवः, 348 सप्ततिका ॥ १७४. Page #361 -------------------------------------------------------------------------- ________________ ताम् । नेतन्यं युष्माभिर्यथा तथा तस्य सांनिध्यात् ।। ११॥ प्रतिपेदेऽदस्ताजिस्ततोऽन्यदा देवतामहाचैत्ये । यात्रोसवे प्रवृत्ते मिलिते नारीनरप्रकरे ॥ १२॥ प्रारब्धे मधुरध्वनिगाने पानेऽमृतस्य कर्णपुटे । तस्मिन्नेव सुना संप्राप्ता तं विक्षोकयितुम् ॥ १३ ॥ तावझीतसमाप्तौ स पुष्पशालः सुखेन सुष्वाप । सद्यो विसष्टलोकः प्रपच चैत्यस्य पृष्ठ-1 तटम् ॥ १४॥ दासीजिरदर्शि दशा तस्या यस्यातिकुत्सितं रूपम् । तजीवितमपि घिगिदं वादिन्या धूत्कृतं प्रति । तम् ॥ १५॥ गीतिरपि निन्दनीया दन्तुरवदनस्य कृष्णवपुषश्च । रूपवियुक्तेन हि किं क्रियते गुणगौरवेपास्य ॥ १६॥ इति निन्दन्ती सुदती जगाम धाम स्वकीयमाश्वेषा । सौजनीयं विलसितमस्मै केनापि किस कथितम् ॥ १७ ॥ रुष्टोऽथ || पुष्पशालः कथं निकृष्टा तथाऽपि पापिष्ठा । मामिति निन्दति निर्हेतुका हि मधेरिणी जज्ञे ॥ १५॥ न हि मर्मज्ञं बन्दि-15 नमयो कविं शत्रपाणिनं चापि । वैद्य च सूपकार प्रकोपयेज्ज्ञानवान् स्वगुरुम् ।। १ए॥ कसादपि तपायादपायमस्याः| करोमि बुद्ध्याऽपि । देशान्तरसंग्रस्थितमवेत्य तस्या विवोढारम् ॥२॥ तत्सद्मासन्नमसावसौमनस्यामुपेत्य सामर्षः । स यथा हि सार्थवाहश्चचाल विषयान्तरं निखयात् ॥ २१॥ धनमर्जितं प्रनूतं यथाऽऽप पृथ्वीपतेश्च सन्मानम् । प्रस्थाय ततः कुशखेनात्मीयोद्दामधामायात् ॥ २२ ॥ इत्यादि सकसमेतच्चरितं मतिकष्टिपतस्वगीतगतम् । निर्माय रजनिममये जगौ महामञ्जलध्वनिना ॥ २३ ॥ कखगीतमनेन तथा गीतं स्फीतं यथा सुनायाः । विरहानखः प्रकामं सबाङ्गे रदीप्ततां प्रापत् ॥ २५॥ मोटयति निज देई चित्ते चापध्यमाकखय्याशु । रागोरगविषखहरीव्याप्ता प्राप्ताऽतिविषमद शाम् ॥ २५ ॥ सौधोपरिस्थमप्यात्मानं नूवर्त्तिनं हि सा मेने । क कलयति चैकड्यं न कखावानपि हि कामातः ॥ १६ ॥ 349 सप. . Page #362 -------------------------------------------------------------------------- ________________ उपदेश 1१७५ ॥ गये रसप्रकर्षायाते शास स्वकान्तदृसान्ते । साऽऽकाशे निजपादं दत्वा जूमौ पात रयात् ॥ २७॥ तस्मात्प्रहारमूर्ग-| समतिका. वशान्मनोजन्मरागजरविवशा । मरणं शरणीचक्र वक्र देवे कुतः सौस्यम् ॥ २० ॥ कृत्वेति चैरनिर्यातनं धनं पुष्पशाखको मुमुदं । अन्यत्र जगाम पुरे निवाहं गीतिनी रचयन् ॥ २॥ ॥ इत्थं श्रोत्रेन्धियवशगता सा सुनबाडतला. संप्राप्ताऽस्तं धनपरिजनप्राएनाप्रमुक्ता । पुखिन्यासीदिह परजवेऽप्युप्रकष्टकपात्रं, नाविन्येवं श्रवणजरसः प्राणिनां निग्रहाहः॥३०॥ ॥इति श्रोत्रेन्जियानिग्रहे सुजाकथा ॥ पासित्तु रूवं रमणीण रम्मं, मणम्मि कुजा न कयाऽवि पिम्मं । पश्चमले पमई पयंगो, रूवाणुरत्तो हवई अणंगो ॥ ४ ॥ व्याख्या दृष्ट्वा रमपीनां रूपं रम्यं मनसि कुयात् न कदापि प्रेम रागसम्बन्धं । दृष्टान्तं स्पष्टयति-प्रदीपमध्ये पतति पतङ्गः, स च रूपानुरक्तः सन् दृष्टिदोषण नवत्यनङ्गः पतङ्गः स्वकीयकायं वही जुहोति यथा तथैव कामुकश्चा[विषयाक्रान्तः प्राणानपि तृणीकुरुते ॥ चत्रार्थे ज्ञातमुच्यतेशास्तेऽत्र काश्चनपुरं यत्काञ्चनजूषणान्वितजनौघम् । कांचन शोलां धत्ते, तामसमा (मां) यातिनिर्वचना ॥१॥ HD१५॥ सनाखीकमखं प्रफुधकमखं सझाजइंसाश्रितम्, सचकप्रियकारकं समकरं प्रोद्यक्षताविद्रुमम् । श्वेतोद्यविदृश्यमानकखशं १ काचित 350 Page #363 -------------------------------------------------------------------------- ________________ --- akx4- S तृष्णाजनैः संकुखं, यफत्ते सरसस्तुखामनुकसं चित्रं जमा (खा) सलिनो॥२॥ तत्र श्रीनिलयाख्यः श्रेष्ठी धाव तनहे कान्ता । वरिवर्ति यशोना निकानिर्मुक्तपद्माही ॥३॥ समजनि तयोः सविनयस्तनयः कुनयप्रवृत्तिरिक्तमनाः । कामक्षाहिततनुरतनुरिवोद्दामरूपश्रीः॥४॥ क्षणविनिः प्रोचे स्त्रीखोखःप्रायशः शिशुर्जविता । सोऽपि हि पश्यति * वनिता या यास्तासु प्रसारितहम् ॥ ५॥ खोकैोलाक्षोऽयं तस्मादाख्यायि मुर्धरा जनगीः । यो यारकिट कुरुते कर्म तथा प्रामुयानाम ॥ ६॥ सङ्कान्तस्तारुण्यं दृष्ट्वा यौवनवतीः सुरूपवती । वीर्घावित्वाऽऽपिङ्गति विगोपयत्यपि विम-4 शम्बयति ॥ ७॥ पितृदयामिति शिक्षामेष विषानुकृतिधारिणी मनुते । कुरुते लोखाक्षत्वं सत्यं सत्यं त्यजन् रे ॥ ॥ उष्टाचरितरतैरेप जनाधेन ताम्यते पशुवत् । बध्यतेऽतिनिविमनिगमैर्विनियन्त्र्यते बहुशः ॥ए॥ पितृदाक्षिण्यान्मुमुचे तथापि मुसक्षणं आएं नौकत् । न हि शिक्षितोऽपि बाई कपिर्वपुश्चपलतां त्यजति ॥१०॥ नटविटगोच्यां तिष्ठन्ननीपोन्मगधदेशजा नारी । रूपरमाजिर्वयाः सोऽनूतासां दिहशवान् ॥ ११ ॥ वाणिज्यस्य खतः प्रजूतमादाय पैतृक विशम् । सोऽचालीत् प्रति मगधं वात्वा तत्रापणं तस्थौ ॥ १२ ॥ व्यवसाये वसति मतिर्न हि वस्तुग्रहणधीः परिस्फुरति । ध्यायति मनसि सुरूपामेका सीमन्तिनीमेव ॥ १३ ॥ दृष्ट्राऽन्यदा समदनामुदामवयोऽजिरामरुचिरानाम् ।। पस्पर्श करण बलाझोडाक्षत्वेन खोलाक्षः ॥१४॥ दृष्टो पुष्टोऽयमिति हितिपतिपुरुषैः कणेन बमोऽसी । जगृहे सकलं कन्यं कन्यमिव त्वरितमव खगैः ॥ १५॥ पुरतोऽय नीयमानः क्षितीशितुस्तस्य जनकमित्रेण । हुमनामश्रेष्ठिवरेणासापसल्याच॥ १६॥ पुष्कमधनं च दत्त्वा न्यमोचि तन्निग्रहात्दणातन धर्मेएव हि जन्तुबारापारपाफ्नरात् ॥१७॥ 351 % % * * Page #364 -------------------------------------------------------------------------- ________________ 1 उपदेश ॥ १७६ ॥ चानिन्ये निजसद्मनि कियन्तमपि कालमेष तत्रास्थात् । खोलाक्षतया बुब्धस्तत्पक्ष्यां धनवतीनाश्वाम् ॥ १८ ॥ वस्त्रग्रन्थिनिवधः कथचिदङ्गारकोऽपि किं तिष्ठेत् । कुग्धेनापि हि धीतः किं काकः श्वेततां घते ॥ १७ ॥ यस्य किस यः स्वजावः स हि तं प्राणात्ययेऽपि न त्यजति । हिमदिकमपि न वेति च विहितः पापैः पुराचरितैः ॥ २० ॥ तथ्यतिकरमवगत्य श्रेष्ठी वैराग्यमाप निष्पापः । सर्वमपास्य गृहस्वं स्वकीयमस्वीयभित्र तरसा ॥ २१ ॥ कक्षीचक्रे दीक्षामक्षामस्थामवान् क्रियातपसोः । तद्गृहगृहिणीजोक्ता लोखाः समजनि प्रायः ॥ २२ ॥ सुरसुन्दरीति राज्ञी दृष्टा हग्यामनेन रूपवती । तस्यामनुरकमना मनाग् न लेने रतिं क्वापि ॥ २३ ॥ श्यामे श्यामासमये प्रसृते जुवि विस्तृते तम:पूरे । राशीसझ प्रविशन् विवशः स पुराशयः स्वैरम् ॥ २४ ॥ विद्यासाधकपुंसा केनापि ततोऽन्तराख एव घृतः । अशरण्येऽरण्येऽसावनायि न हि रागिणां सौख्यम् ॥ २५ ॥ देवी बलिदानकृते तदीयदेहामिषं स विच्छेद । नारकतुल्यं दुःखं समन्वभूत्तत्र लोलाक्षः ॥ २६ ॥ विद्यासाधकपुरुषं परुषं प्रत्याह मम समाध्यर्धम् । जो दर्शयैकवारं जार्यो भूमी| पतेर्वम् ॥ 29 ॥ पश्चादपहर जीवितमपि दृष्टे दृष्टिसौख्यदे रूपे । इत्यादिवपुर्मानसडुःखार्त्तः कालमनयदसौ ॥ २८ ॥ तावत्कश्चित्काश्वनपुराधिवासी पितुस्तदीयस्य । शैशवमित्रं भुवनोत्तमसार्थेशः समायातः ॥ २७ ॥ कृत्वा वाणिज्यमयं विनिवृत्तस्तत्प्रदेशजागे । विश्राम्यन् दैववशाखोलाक्षमवेक्ष्य विस्मितवान् ॥ ३० ॥ समजूनिर्भय एष स्वकीयवृत्तान्तमाख्यदेतस्य । तेनापि वपुःसारा स्फाराऽस्य हि कारयामासे ॥ ३१ ॥ सजीकृत्य व्यमुचत्सुहृदः खलु कस्य नो हिताय | स्युः । भूयोऽपि जूपपक्षी रागादागानृपावासम् ॥ ३२ ॥ ववले विवक्षवदनस्तद्दर्शनमल जमान एवायम् । निजघाम काम 352 सप्ततिषा ॥ १७६ ॥ Page #365 -------------------------------------------------------------------------- ________________ मोहितमतिर्म्यगादीति धनवत्या ॥ ३३ ॥ एतावन्ति दिनानि क स्थितमेषोऽपि कूटमाचष्ट । वस्तुष्यवसायवशाद्वैयग्र्यं जिवामति ॥ ३४ ॥ निःपुष्य इव मित्रानं रतिसुन्दर्याः स दर्शनं खेने । संप्राप्य राजभुवनं कथमपि जाग्यान्युदयवशात् ॥ ३५ ॥ उन्मत्त इवैतां प्रति धावन् धार्थेन सुष्ठु दुष्टमनाः । विघृतो राजन्यनदैा च विरुम्बयाञ्चक्रे ॥ ३६ ॥ रोषारुपेरून क्षणेन भूमिजुजा समादिष्टम् । चञ्जम्बयत बहिर्वशाखायां स्तेनदेश्यमिमम् ॥ ३७ ॥ तैरपि तथैव स मृत इति मत्वाऽथ तैः परित्यक्तः । त्रुटितोरुकएबपाशः पुण्यवशात्प्राप चैतन्यम् ॥ ३८ ॥ प्रपवाय्य जवादगमऊनवत्याः सद्म पद्ममिव मधुकृत् सीचक्रे स तया तागासकचित्ततया ॥ ३९ ॥ केवखिनमन्यदाऽऽगतमवेत्य नूपोऽ जिचन्दितुमथागात् । पौरैः सहसा सा किल खोखाकोऽप्येष तत्रारं ॥ ४० ॥ ॥ चटुखाकृत्वात् पश्यन् प्रफुल्लदृष्ट्या मुखं नृपतिपक्ष्याः । कणमध्यात्तुपवदसौ राज्ञा निःसारयाचके ॥ ४१ ॥ निर्गठनथ काशित्कमनीयां कामिनीं स्पृशन सधवाम् । पत्या शक्त्या प्रहतः पञ्चत्वं प्राप्य पापमनाः ॥ ४२ ॥ रौषध्यानान्नरके तृतीयके नारकः प्रकृष्टायुः । समजनि ततोऽप्यनन्तं जयं श्रमिष्यत्यकृतपुण्यः ॥ ४३ ॥ केवलिना तद्वृत्ते स्पर्शनविषये निवेदिते राज्ञः । वैराग्यादग्राहि क्रितिपेन जिनोदिता दीक्षा ॥ ४४ ॥ कृतकर्मक्ष्य एष प्राप्तोज्ज्वल केवलः शिवमवाप । इत्थं चक्षुर्दोषः कस्य न दुःखस्य पोषाय ॥ ४५ ॥ ॥ इति चक्षुर्दोषविषये खोखादकधा ॥ श्रश्र रसनेन्द्रियन्यातिस्त्याज्येत्यत्रार्थे काव्यमाह 353 १ आर जगाम. Page #366 -------------------------------------------------------------------------- ________________ जलम्मि मीणो रसणारसेणं, विमोहि नो गहि नएणं । | सप्ततिका. पावाल पावे स ताबुवेहं, रसाणुरा श्य पुकगेहं ॥ ४ ॥ व्याख्या-- जसे सलिले मीनो मकरो रसनारसेन जिह्वारसेन विमोहितो रञ्जितमनस्कः, नो गृहीतो जयेन, एतावता निलयः पापात् पातकतो रसज्ञादोषोनवात् श्राप्नोति स तालुनो वेधस्तालुवेधस्तं रसस्य रसे याऽनुरागः स्नेहः कृतः । सन् इत्यमुना प्रकारण मुःखगृहमसातहेतुः स्यात् । एतावता रसनेन्द्रियं रसशोषुन न विधातव्यमिति काव्यार्थः । चित्रार्थेऽप्युदाहरणमुन्नान्यते अतिपृश्यता मिथिलाख्या नगरी शिथिक्षाऽस्ति या न दौस्थ्येन । तस्यां वनूव राजा चिमखयशाबन्धविमलयशाः॥१॥ तत्परिसरप्रदेशोधाने ध्याने निविष्टशिष्टमनाः । समवस्तः केवल जा सृजएपरिकरेण सह ॥२॥ तत्पदकमलप्रणति४ प्रहमना धनाप्रिमः प्रययौ । मत्वा स्थित्वा पुरतस्तझदितं धर्ममश्रौषीत् ॥ ३ ॥ अक्षाणां रसनं हि फुर्जयमयो मुष्कर्म पामष्टके, सुष्टं मोहनमोहनीयमुदितं ब्रह्मव्रतेषु व्रतम् । गुप्तिष्वादिमगुप्तिरेव विषमा जेतुं जगद्देहिनां, चत्वारोऽपि हिडू उर्जया निगदिस एते जिनस्वामिना ॥ ४॥ ऊचे च महीमघवा नगवन् शेषेन्धियेय एतेन्यः । कस्मादुर्जयमुक्त ६ युक्तं विनिवेदयाम इदम् ॥ ५॥कुत्परिपीमितजन्तोनं मधुरगेयानि नापि रूपाणि । न मनोमोहनमोइनमपि चेतस्तो ॥१७॥ पपोषकृते ॥ ६॥ न हि वन्दनप्रखेपनमने तुङ्गे स्थिति न चावासे । किश्चित्सुखायते खलु न हि दुधार्सस्य सस्तु ॥७॥ मूखे याम्बुसिकस्तरः फखत्यतुखपुष्पसंचारः । मूखे शुष्यति शृप्यत्फलप्रसूनः स एव स्यात् ॥ ७॥ यतः-जहा ददग्गी 354 Page #367 -------------------------------------------------------------------------- ________________ 354 परिषणे वणे, समारुङ नोवसमं उवे। एबिंदियग्गी विपगामजोखो, न बंजयारिस्स हियाय कस्सई ॥ए॥ एवमिहन्जियतरपि रसने सरसाशनैस्तरां (बहु) प्रीते । बहुभिर्विकारकुसुमैः पुष्पति पापैः फखत्यपि च ॥१०॥ तस्मादजय्यमिदमेव हि दह दहिना रसननाम । अस्मिन् विजिते शेषाण्यप्यक्षाणीह विजितानि ॥ ११ ॥ अत्रोदाहरणं शृणु सद्यः कृत्वाऽवधानमवनीश । भूवखयनाम्नि नगरे पतिरजनिष्ट शिवकर्मा ॥ ११॥ पस्यौ तस्य स्तः शुजसुन्दर्यशुजसुन्दरीनाम्यौ। नामोचितपरिणामे जज्ञाते धौ सुतावनयोः ॥ १३॥ प्रथमाङ्गजोऽस्ति विबुधः सुधीश्व सरखः कृतातोपेतः । अन्यस्यायाङ्गरुहो जज्ञे धाऽपि मतिविकलः ॥ १४ ॥ स च समजूधसखोखः खाधाखाधादिनक्षणप्रवणः । पेयापेयं गायति न हि बहिरटति प्रलुब्धश्च ॥१५॥ अत्यन्तं रसगावो विषमामयजाजनं वपुरमुष्य । वीक्ष्याजुहाव वैद्यानेतजनकः क्षमाधीशः । ॥ १६॥ इत्याचख्युर्जिषजः करोति यथेष सानानि तदा । रोगोधेगः सकखस्तू प्रतयं प्रयास्येव ।। १७ ॥ रसखोखुपतादोपादाकल्पोऽनप एष संपन्नः । रसलोख इति ख्यातिखोककृता सत्यता नीता ।। १०॥ इत्युकेऽपि हि वैधन विधत्ते खानानि चैप पुनः । ववृधे महोपतापस्तृष्णाजर व निदापतौ ॥ १५॥ चातुर्वचसाऽन्येधुनिरन एवैष खडुनायास्थात् । तं प्रेक्ष्य खएकखाधकमोदककूरादि जुञ्जानम् ॥ २०॥ चिन्तयति धिग्धि गेनं स्वकीयजरमपूरणव्यग्रम् । यो कुटनिकृष्टात्मा जोतारं नापरं सहते ॥ १॥ जानाति स्वयमेव हि नुञ्जे मधु-IN ४रानमोदकाद्यपि च । परमेष सपनीजो नाता हितकारक न.हि मे ॥ २॥ निश्चित्यैवं चेतसि इष्टमजाविष्ट कटिति रसद्घोषः ।रे मामनार्य प्रोग्यानिवार्य मिष्टामसीह ॥ १३॥ क्रोधविरोधेनान्धीजूतः प्रेतावतारमिव खम्ध्वा । 355 Page #368 -------------------------------------------------------------------------- ________________ उपदेश महतिया इत्युक्त्वा स दवाये शखकरस्तस्य हननार्थम् ॥२४॥ तरसैप तत्पहारादपसृत्य सुलेन संस्थितो जीवन् । विबुधो विबुधो भधर्म वैराग्यात्संयममधत ॥ ३५॥ घरणाचरणात् हीहाखिखपुष्कर्मा शमामृताधारः। सोऽहमवाप्नोजचखतरकवखदोधः समे तोऽस्मि ॥२६॥ विमखयशःक्षितिपतिना पृच्छा स्वच्वाशयादयो विदधे । जगवन् विकखोरुधिया विकखेन किमतः परं प्रापि ॥ २७ ॥ गुरुराह धवउदन्तधुत्या श्वेता दिशस्तदा कुर्वन् । राजनय स्वयं सूजर्ता घाघृतेरजवत् ॥२०॥ स्निग्धमधुरानजोका रसलाम्पव्यादसौ निकृष्टात्मा । वनदच इव न विमोक्का कस्याप्यनाति मांसमपि ॥ ॥ विहित Turस्य पाकेऽन्यदा मुदा तस्य सूपकारेण । मार्जार्याऽवार्यतया सकलं जंगलं व्यधायि गले ॥ ३०॥ जीतेनतेनायो कापि परासोशिशोः पखमखायि । संस्कृत्य नुक्तिसमये परिवेषितमवनिनाथस्य ।। ३१ ॥ तन्नणात् क्षणात् स क्रूराध्यवसायवासितः समजूत् । प्रतिदिनमेकैकं शिशुमशनस्थानीयमसृजदहो॥ ३२॥ एतदकार्याचरणाजपद्रुतस्तेन पूर्जनः सकलः। मन्त्रिण श्राखोच्य मियः क्षितिपं बद्धा बनान्तर मिन्युः ॥ ३३ ॥ अस्मलघुरनुजोऽय क्षितीशनावे नियोजयाश्चक्रे । मांसाशनतृष्णानागन्यो रहोवदाचरति ॥ ३४ ॥जुले मनुष्यपखवं न कसकं गणयति स्वकीयकुखे । स कदाचितिमार्जकलुन्धः खलु बंन्त्रमीति वने ॥ ३५॥ केनापि किरातेन फुधनाकर्णकृष्टवाणेन । विछो मर्मणि मरणं शरणं चक्रेडतिगुरुकर्मा ॥ ३६॥ मृत्वा सप्तमनरकावन्यामशानकारकः सुतराम् । गत्वा नवं व्रमिष्यति पुरन्तमात्यन्तिकमनन्तम् ॥ ३५ ॥ इत्याकर्य सकर्णः केवखिमुखकमलनिर्गतां वाणीम् । विमलयशाः प्रव्रज्य प्राप्तज्ञानो जगाम शिवम् ॥ ३०॥ ॥ इति रसनेन्धियानिग्रहे रसखोखकथानकम् ।। 356 10१५७ Page #369 -------------------------------------------------------------------------- ________________ अब सुर्यविषयसेवनप्रतिषेधकान्यमाह - कुंजरथ गंध, इंदिंदिरो घाषरसेष गिद्धो । दहा मुद्दा मच्चुमुदं वेई, को गंधगिद्धिं दियए बड़े ॥ ५० ॥ व्याख्या -- गजेन्द्रस्य कुतः इन्दिन्दिले भ्रमरो प्राणरसेन नासिकया गन्धाम्राणरसेन गृधः सन् हा इति खेदे मुधा वृथैव मृत्युमुखं मरणमुखमुपैति प्राप्नोति एतच्छ्रुत्वा कः सकर्णः पुमान् गन्धगा सुरजिगन्धगा समन्धलोलुपत्वं हृदये चदिति काव्यार्थः ॥ तदाघा यो दोवस्तमुद्दिश्य निदर्शनमाह - अत्रैव वसन्तपुरे नरसिंहाख्यः क्षितीश्वरः समजून् । तस्य ज्येष्ठगुणाढ्यस्तनयो ज्येष्ठोऽसि नरवर्मा ॥ १ ॥ परिमलमाध्य मनोशं स चैकवारं हि जिप्रति प्रसन्नम् । न हि वारितोऽपि तिष्ठति स मातृपित्रादिजिरपीतः ॥ २ ॥ नान्येषां विषयाणां व्याप्तिस्तस्यास्ति तादृशी ह्यधिका । यादृगजून्नासायाः सौरजखोजाधिकत्वमहो ॥ ३ ॥ तस्यान्यदा सपक्षी माता निजतनयराज्यतृष्णार्त्ता । मञ्जूषायामुज्ज्ववविपपुटिकामक्षिपत् कुधिया ॥ ४ ॥ तस्यान्यदा निदाये नदीजले दीव्यतः प्रमोदार्थम् । उपरितनेऽम्नः पूरे डूरे गत्वा व्यमुशदसौ ॥ २ ॥ तत्राययौ तरन्ती यत्रास्ते राजनन्दनः स तरन् । नूतनवस्त्रनिंवया कुतुकाचेनाथ सा जगृहे ॥ ६ ॥ दृष्ट्वा हृष्टेन हृदा तामुन्मुचैव गन्धमादत्ते । तस्वात्रायवशेन खेन १ आप्येति प्रयोगचिन्त्यः गन्धं माप्येति साधुः 357 Page #370 -------------------------------------------------------------------------- ________________ उपदेश- 0% सप्ततिका. ॥१el + -04 मुक्तस्ततः प्राणैः॥ ७॥तुष्टा हृदये 5ष्टा पापिष्ठा सा सपशिका जननी। निजनन्दनराजपदप्राप्त्या न्यासा सुखश्रेष्या ॥७॥ स यथा गन्धाघ्राणप्रबलप्राणः परासुरवासीत् । तदिहान्योऽपि जनो मुत्कखनासेन्श्यिोऽत्यसुखजाक् स्यात् । ए॥ एवमवत्य जना जो प्राणेन्जियनिग्रहं कुरुत येन । स्यादत्र परत्रापि हि सर्वत्र च शर्मसंचारः॥१०॥ ॥इति प्राणदोषे नरवर्मकथा ॥ अध स्पर्शनेन्ज्यिव्याप्तिदोषमाहफासिंदियं जो न हु निग्गहेई, सो बंधणं मुझमई खहे। दपुछरंगो जह सो करिंदो, खिवेश् थप्पं वसणमि मंदो ॥ १॥ व्याख्या स्पर्शनोपलक्षितमिन्धियं स्पशनेन्धियं निजं वपुः यः पुमान निगृह्णीयात् दुरित्यवधारणे स बन्धनं मुग्धमतिर्वत । दृष्टान्तमाह-दर्पणोद्धरमङ्गं यस्य स ताक् सन् यया करीशो हस्ती क्षिपति श्रात्मानं व्यसने महासङ्कटे मन्दो विज्ञानविकखः स्पर्शनेन्धियस्य यो निग्रहं न कुर्वीत स स्तम्बेरमवत् श्रात्मानं इंगरोधबन्धनादिकुःखे पातयतीति काम्याः ॥ अबैतदर्थसमर्थकष्टान्तमाह...... थस्तीह स्वस्तीहापरनरनारीसहस्ररमणीयम् । नृमणीयन्ते यत्रानेके सहिता विवेकेन ॥१॥ तत्र श्रीजितशत्रुः शत्रु१ कल्याणेच्छातत्परनस्नारीणां सहलै रमणीयम्. २ रमणीयं नाम नगरम्. 358 %*-05 ॥१ ॥ KRA% Page #371 -------------------------------------------------------------------------- ________________ प्रबखाजिमानवनवाहि।। वसुधाधीशः प्राज्यं राज्यं कुरुते सुखेनैव ॥२॥ सत्कुसुममाखिकावत्सुकुमावा शशधरार्धदखलाया । सुकुमारिकेति राझी तस्यासीद्रूपसंपन्ना ॥ ३ ॥ रमयेव रमारमणः स्मर व रत्या शचीवरः शच्या । साधर स्वकीयपल्या विलखास सुखान्यसमानि ॥४॥ सर्वातियायिनीष्ठा तस्याः सुकुमारदेहमपर्छ । तजर्तुरनद्धार्ट गाई प्रेमानुवन्धेन ॥ ५॥क्षणमपि तया विनाऽसौ स्थातुं शक्नोति न बहिरन्तर्वा । किं कापि जलविहीनो मीनो मुदमावनश्चिते ॥६॥ अत्यन्ततदासक्त्या मुक्ता चिन्ता ह्यनेन राज्यस्य । कस्य न विषयव्याप्तिर्मतिवैकट्याय जायेत ॥ ७॥ सचिवैरेकत्र कृताखोचेरौचित्यवस्तुनिष्णातैः । सवधूकः पृथिवीशः पाशैद्धा ग्यमोचि वने ॥॥ तन्नन्दनाय सकला राज्यसमृधिः प्रमोदतः प्रददे। निजसन्ततिमिव मोहात् प्रतिपाखयति प्रजां सोऽपिए॥ अटतोर्विकटादव्यामनयोहारनयोदयन खितयोः। कापि न सुखसामग्री मिखति स्वस्थानविच्युतयोः ॥ १०॥ पथि गठन्ती व्यथया व्याक्षा तृषिता बब नृपपली । गन्तुं शशाक पुरतः पतिर्न तामेकिकां मुक्त्वा ।। ११॥ एकत्र कापि वने स निर्जने स्वं कलत्रमवमुच्य । बनाम जलं पश्यन्न पुनर्बनते यथा धनं मुःस्थः ॥ १२ ॥ तृष्णातुरा वराकी मैषा योषा वियेत जखहीना। तत्प्रमापूर्णमनास्तावत्कुरिकाप्रहारवशात् ॥ १३॥ निष्कास्य बाहुशोणितमेतचिप पत्रपुटिकायाम् । क्षेपेण मूखिकाया: स्वधं कृत्वा स्म पाययति ॥ १४॥ श्रशनायिता ततोऽजूदेवी नोज्याद्यखाजवैगुण्यात् । तश्चिन्तातुरचेता नानं प्रवि-X बोकयन प्राप ॥ १५॥ तदनावेऽय निजोोरामिपमाछिद्य सद्य एवासौ । सरोहिएयौषध्या ब्रएसजीनावमासूश्य ॥ १६॥ पक्त्वा दवामिना सन्चामि तदित्युदित्वैनाम् । जोजयति स्म महीशस्तक्शवत्ती हहा मोहः ॥१७ । स्थाने स्थाने 359 Page #372 -------------------------------------------------------------------------- ________________ उपदेश॥ १८० ॥ जाम्यमेवं गङ्गापगातटस्था थि । किञ्चिन्नगरं भेजे सह देव्या सपदि नरदेवः || १० || विक्रीयाभरणानि स्वर्णमयानि स्वकीयगेहिन्याः । वाणिज्यं कुरुतेऽसावन्यस्वन् सन् वणिग्वृत्तिम् ॥ १९ ॥ प्रादाम्यदाऽस्य देवी स्वामिन् पूर्व सखीजनान्तःस्था । गीतविनोदकयानिर्गतमपि नो कालमविदमहम् ॥ २० ॥ साम्प्रतमेकाकिन्याः प्रयात्यने हा श्रतीवकष्टेन । तत्कमपि मानुषं मे प्रयत्न सस्रः सखायमहो ॥ २१ ॥ श्राकण्यैतदचनं गीतकखावानवेत्य पङ्गनरः । सान्यरक्षि निजके पली मनसः प्रमोदकृते ॥ २२ ॥ न पुनरिदं विज्ञातं न निरालम्बा वनेषु बध्योऽपि । आश्रित्यासन्नस्यं निम्बमथाखं च तिष्ठन्ति ॥ २३ एवं वामाः कामानुरूपमथवा विरूपमत्यन्तम् । श्रासन्नमेव पुरुषं स्मरार्दिताः खलु निषेवन्ते ॥ २४ ॥ पङ्गोः सङ्गममात्रादमात्रगीतादिमोहिता राशी । तेनैव समं जोगान् बुभुजे रागो हि दुर्जेयः ॥ २५ ॥ विकलयति कलाकुशलं, इसति शुचि पंकितं विरुम्बयति । श्रधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ २६ ॥ श्रत्रान्तरे विनोदाजगाम गङ्गा विखोकनार्थमसौ संप्रेर्य सलिलमध्येऽक्षिपत्तथा स्वं नरकगर्त्ते ॥ २७ ॥ पुण्यात् क्वापि विखझस्तटे स्फुटेनात्मनीनजाग्येन । श्रान्तः सुध्याप तरोश्वायायामेव निश्चिन्तः ॥ २० ॥ श्रपसरति चैत्र वृक्षवाया माया यथाऽङ्गनाकायात् । तस्याश्रयमजावादचिन्त्यशकीह यत्पुष्यम् ॥ २ए ॥ तत्पुरपतिरस्तगतः सुतही नस्तदनु मन्त्रिनिर्दिष्यैः । अधिवासितैः स राज्ञः पदवीमारोपयाञ्चक्रे ॥ ३० ॥ सुकुमालिकाऽथ तेनामा कामा ननुजवन्त्यपास्तघना । चोलकमध्ये हित्वा जिदा नमति दीनास्या ॥३१॥ पङ्गुर्मधुरध्वनिनाऽध्वन्यानपि मोहयन् प्रतिग्रामम् । गीतानि गायति स्म प्रमोदिनः स्युर्यतो लोकाः ॥ ३३ ॥ जितशत्रुनृपतिनगरे दैववशादागता गतानन्दा । दृष्टा कष्टापक्षा वातायनवर्तिना राहा ॥ ३३ ॥ । 360 सप्ततिका 11 200 1 Page #373 -------------------------------------------------------------------------- ________________ MA%AAROCHAKAMAK श्राकार्याकार्यपरा पृष्टा स्पष्टारेण मृवचसा । नूस्थायिन्याय तया न्यगादि नीचैःकृताननया ॥ ३४॥ पितृदेवजूमिदेवैः प्रसद्य पतिरेष एव मे प्रददे । शीखं प्रपालयन्ती पतिव्रताऽई चमन्त्यस्मि ॥ ३५ ॥ श्राचख्यौ कोहिपतिबाहो| रुधिरं प्रपीतमोश्च । पलमशितमात्मजर्ता गङ्गापूरे प्रवाहयाञ्चके ॥ ३६ ।। साधु पतिव्रतके त्वं किं मोऽतः परं जब, चरितम् । मद्दष्टेरपसर लघु प्रोच्येति चकार निर्विषयाम् ॥ ३३ ॥ एवं स्पर्शन मिन्ष्यिं हनिगृहीतं स्यात्पदं व्यापदांयत्तस्य नरेश्वरस्य तदनु प्राणप्रियाया नृशम् । मत्वैतत्किल तात्त्विक सुवचनं जव्या जवानीरुकाः, कुर्वीध्वं वशवत्ति नृत्यति यया कीर्तिवः प्राङ्गा ॥३०॥ ॥इति स्पर्शनेन्धियनिग्रहे सूकुमाखिकाशातम् ।। अथैतधिपाकमेवाहशक्को विश्को विस नदिन्नो, मुखं असंखं दलाई पवन्नो। जे सबहा पंचसु तेसु बुझा, मुझाण तेसिं सुगई निसिया ॥ ५५ ॥ व्याख्या-एकोऽप्येको विषयः शब्दादिरुदीर्ण उदय प्राप्तः सन् दुःखमसातमसङ्ग्मं सहलातीतं ददाति प्रपन्नः स्वात्मनि | निश्रां गतः सन् । श्रथ च ये सर्वथा सर्वप्रकारय पञ्चसु तेषु शब्दादिविषयेषु बुन्धा खाम्पच्यनाजः स्युः, मुग्धानां तेषां सुगतिनिपिश प्रतिषिचव सर्वशास्त्रेष्विति काव्यार्थः॥ ५॥ 361 Page #374 -------------------------------------------------------------------------- ________________ चपदेश । १८१ ॥ म तेषामेव दुर्जयत्वमाह वा विसया बिसाउँ, पष्ठा जवे जेहि महाविसावं । पिया हुंति परसाउं, न सेवषिा खलु ते रसाई ॥ ५३ ॥ व्याख्या - प्रतीवाधिक्येन कुष्टा दुःखकर्तारः विषयाः विषादपि पूर्वे सेव्यमानाः अतीव सुखदाः पश्चात्सेवनानन्तरं जवेत् यैर्महान् विषादश्चित्तविवः । अथ च यैर्विपयासेघनैः प्रजा लोका जवन्ति परवशाः पारवश्यजाजः श्रतो हेतोर्न सेवनीयाः, खस्विति निश्चयेन ते रसतो मनोरनेनेति काव्यार्थः ॥ ५३ ॥ ये सार्वज्ञानामेतवचो मम्यन्ते त एव धन्या वर्ण्यन्ते- तित्यंकराणं निखणा पमाणं, कुणंति जे उन्निय चितमाएं । सर्व पि सेसि किरिया विहाणं, संजायई एकसदस्सताणं ॥ २४ ॥ व्याख्या - तीर्थङ्कराणामाशा निर्देशस्ती कोकराज्ञा तां विषयासेवात्यागरूपां निपुणाः प्राज्ञाः प्रपद्य प्रमाणं कुर्वन्ति तथैव प्रपद्यन्ते ये, किं कृत्वा त्यक्त्वा चेतोऽहङ्कृतिं, तेषां किं फलं स्यादित्याह - सर्वमपि तेषां क्रियाविधानं कष्टानुष्ठानादि संजायते दुःखसस्रत्राचं दुःख सइबरकं तत्कृतं क्रियाकलापादि दुःखच्यो रक्षकं स्यात् सर्वे तत्कृतं सफलं स्यादिति काव्यार्थः॥ 362 सतिकः ॥ १०१ ॥ Page #375 -------------------------------------------------------------------------- ________________ 262 * *** ******* अम ये संसारानीरुका संसारः सुतर एव, एतपरि काम्यमाहथञ्चंतपावोदयसंजवा. जे जीरुणो जवगणा जवाई। तेर्सि सुहाणं सलहो उवा, नो संजविका जवस निवा॥५५॥ व्याख्या--अत्यन्तं सर्वाधिक्येन यः पापोदयस्तस्य संजवो जन्म यस्मादिति तथा तस्मात् स्थंभूतान्नवाये. जीरवो जव्यगणाः पापोदयकारणात्संसारात्सदा जीरव एव जवन्ति तेषां जल्यानां सुखानां सुखन पवोपायः, नो जवेत्संपद्येत मानव संनिपतनं जवसंनिपातः संसारगन्तिन पतत्येव प्रायः पुमान् पाफ्नीरुरिति । अत्रार्थे विमखशाशोदाहरणमुत्कीत्येते अत्रय जारते वर्षे सोस्कर्षे सौख्यसंपदा । श्रास्ते कुशस्थखपुरं कुशस्थखजलोचखम् ॥१॥नित्यं कुवलयानन्दी *मन्दीकृतईदखः । श्रासीत् कुवलयचन्छः श्रेष्ठ श्रेष्ठगुपोश्चयः ॥ ॥ दिवानिशमखरामश्री राजते यद्यशःशशी।। विषत्प्रतापसूर्येण यत्प्रकाशो न हीयते ॥३॥ सदानन्दश्रियोपेताऽऽनन्दश्रीरिति तप्रिया । दूरोन्फितसमस्ताश्री. श्रीरि वाच्युतसद्मनि ॥ ४॥ विमखः सहदेवश्च जाते तत्सुतध्यम् । प्रश्रमः पापनीजीरुर्विपर्यस्तो वितीयकः ॥ ५॥ अगाता *तावोद्याने कदाचित्कीमितुं मुदा । श्वपश्यतां मुनि तच्च साक्षात् पुण्यमिवोदितम् ॥ ६॥ नेमतुस्तमुपागत्य सत्यनक्तिसमन्विती । धर्मखाजाशिपा साधुरन्यनन्ददिमौ मुदा ॥७॥ उपविष्टौ पुरस्तुष्टी वीदय नेत्रसुखं मुखम् । मुनिदिदश सझममशर्मजरजेदकम् ॥ ॥ देवः सेव्यः सदैवाईन् श्रयणीयो गुरुः शुजः। धर्मः सर्वविदोदिष्ट एतमन्नत्रयं स्मृतम् ॥ए॥ गृहस्थोचितमादाय धर्म सम्यक् सहोदरौ । तौ तु बादशधा शुक व धाम समुपागतौ ॥१०॥चार 363 पासीत् कुवलयचन्दः am शस्थसपुरं कुशस्थतजोमनायोबाहरणमुत्कीयते रेताऽऽनन्दारिवानिशमखरामश्री समर्थ कुवलयानन्दा * स्मतमा सर्ममशर्मनरजेदकम सरन्यनन्ददिमौ मुदा वा पुण्यमिवोदितम् ॥ ६नायकः ॥ ५॥ अगाता * Page #376 -------------------------------------------------------------------------- ________________ उपदेश॥ १०२ ॥ राघ विशुद्धात्मा ज्येष्ठः शश्वन्मुनेर्वचः । द्वितीयः शिथिवत्वेन न धर्मे दृढतामधात् ॥ ११ ॥ श्रन्यदाऽऽदाय वस्तूनि विक्रयार्थमिमी पुरात् । चेखतुः सह सार्थेन पूर्वदेशं प्रति स्फुटम् ॥ १२ ॥ अर्धवर्त्मनि केनापि पान्नाश्र समीयुषा । farar area: पृष्टः पंथानमञ्जसा ॥ १३ ॥ मत्पुरस्तात्समाख्याहि सरखं वर्म सर्वथा । समिखतायास नोचितम् ॥ १४ ॥ सोऽनर्थदएमजीरुः सन्नादं वेधीत्यवीवदत् । भूयोऽध्वन्यः समाचख्यौ कुत्र मामे पुरेऽथवा ॥ १५॥ त्वया गन्तव्यमा एतदाचष्ट विशिष्टधीः । विक्रयो यत्र वस्तूनां तत्रास्माभिः प्रयास्यते ॥ १६ ॥ पुनः पान्यस्तमूचेऽथ स्वं पुरं समुदीरय । कुत्रास्ते ते निवासो जो राजधान्यां वसाम्यहम् ॥ १७ ॥ न ह्यस्माकं पुरं किञ्चिदास्ते वासोचितं चिरम् । ततः स विमलं प्राह समया ते ( त्वां ) समेम्यहम् ॥ १८ ॥ तेनोकं स्वेच्छयाऽऽग के वयं जो जवत्पुरः । पुरास मयागत्य विमलः स्वार्थमुक्तये ॥ १९ ॥ यावत्प्रज्वाखयामास ज्वलनं संज्वखद्यशाः । तावत् पत्रिक आख्यत्तं मे समर्पय पावकम् ॥ २० ॥ तावत्तेनोकमन्त्रैव जुझ्दव किं जो पृथक्रिया । वहे समर्पणं सूत्रप्रतिषिद्धं हि तद्यथा ॥ २१ ॥ "हुम सजेसथून सत्य ग्गिजंतमंताई । न कयाऽवि हुदाय सोहिं पावनी रूहिं” ॥ २२ ॥ श्रन्यत्राप्युक्तं - "न प्राह्माणि न देयानि पञ्च प्रव्याणि परिमतैः । अग्निर्विषं तथा शस्त्रं मद्यं मांसं च पश्चमम्” ॥ २३ ॥ ततः स रुष्टो दुष्टात्मन् रे रे घृष्ट निकृष्ट रे । अधर्मिष्ठ पुरस्त्वं मे ज्ञातृत्वं ज्ञापयस्यो ॥ २४ ॥ इत्येष तं तिरस्कुर्वन्निष्ठुरैर्वचनोत्तरः । वपुषा वृद्धिमायासी समस्तोमा सितत्विषा ॥ २५ ॥ जयंकरेण व्योमा प्रखन शीर्षेण तत्क्षणात् । देहि रे दहनं पृष्ट वाढं स्पीकितोऽस्म्यहम् ॥ २६ ॥ न दास्यसि यदाऽद्रीक तदा ते नास्ति जीवितम् । यमसद्मनि पान्यत्वं जजि 364 सप्ततिका. ॥ १०२ ॥ Page #377 -------------------------------------------------------------------------- ________________ ध्यसि विसंशयम् ॥ २७ ॥ इत्युक्ते सति सोऽवोच्चत् प्राणाः सत्वरगत्वराः । कस्तत्कृते स्वनियमनतखएमनमाचरेत् ॥२०॥ चञ्चलैनिश्चतस्याप्तिः समवैयदि निर्मखः । प्राणैर्धर्मः समयेत किं न प्राप्तं तदाङ्गितिः ॥२॥ यत्रोचते जवञ्चित्त तदाचर रयान्मयि । नाई निःस्वार्थमत्यर्थमेतत्पापं सृजाम्यहो ॥ ३० ॥ ततः संहृत्य तद्रूपमुपश्वोकयति स्म तम् । विमतात्माऽसि विमल श्लाघ्योऽसि त्वं महीतखे ॥ ३१ ॥ त्वं सपुण्यः सकारुण्यस्त्वं च पुण्यास्पदं परम् । जवतः पापजीरुत्वं शक्रोऽपि स्तौति यत्स्वयम् ॥ ३॥ प्रतिपन्नस्वनियमप्रतिपालनतत्पर । अहो वृणु वरं तुर्ण यथा संपादयेडखितम् ॥ ३३ विमलेन ततोऽनाणि दर्शनं ददता निजम् । किं न दत्तमहो मह्यमसह्यनुजविक्रम ॥ ३४॥ अईधर्मे मयाऽवाते मुर्खने जवकोटिन्तिः समावि होलकामतः परमिद बा ३५॥ निवेश्यं स्वमनो धर्मे निर्जरोत्तम धर्मिणि । साहाय्य सर्वदा कार्य चार्य विघ्नकदम्बकम् ।। ३६॥ तस्मिन्नतिनिरीदेऽसौ विषक्षिपनाशकम । मणिं चंखाचखे वद्धा सुरः स्वर्धाम जग्मिवान् ॥ ३५ ॥ सहदेवादयः सात्तेनास्यन्त तेऽञ्जसा । पान्थब्यतिकरः सर्वस्तत्पुरस्तानिवेदितः ॥ ३० ॥ तैरप्येष स्तुतःप्रीत्या ततो घातृष्य स्वयम् । नुक्त्वाऽईद्गुरुसन्नामस्मृतिपूर्वमगात् पुरम् ॥ ३५॥ यावत्पुरं प्रविष्टौ तौ दृष्टौ तुष्टौ स्वमानसे । विसंस्धुलो वणिग्वर्गः स्वापणश्रेणिमात्मनः ॥१०॥ पिदधानस्त्वरा दृष्ट-14 स्तान्यां नीरुकमानसः। नश्यन्नितस्ततश्चापि कान्तारे मृगयूथवत् ॥४१॥ पिधीयन्ते प्रतोसीनां धाराणि सुदृढागलम् । यंत्रमीति चमूचक्रं सर्वतः समरोन्मुखम् ॥ ४२ ॥ विहस्तं नगरं प्रेक्ष्य पृष्टः कोऽपि नरस्ततः । तान्यां जग किमी व्याकुखं सकलं पुरम् ॥ ४३ ॥ कर्णान्यर्णमुपागत्य सोऽनपत् पुरुषोत्तमः। पुरुषोत्तमवशाजाऽत्रास्ते गोपाखशेखरः ॥४॥ 365 Page #378 -------------------------------------------------------------------------- ________________ M सप्ततिका. उपदेश- एक एव हि तस्याङ्गजन्मा सम्माननूरजूत् । शारिमलालयोऽन्वर्थनामा कामाजरूपनाक॥४५॥ सुखशय्याप्रसुप्तः सन् सोऽधैत्र मसिनाऽहिना । दष्टो पुष्टात्मना रात्री मुर्जनेनेव सझनः ॥ ४६॥ तावत्प्रणयिनी तस्य गृञ्चक करुणस्वरम् । ॥१०३।। मिमिले स्वजनः सर्वः प्राणनाश हुजङ्गमः ॥४७॥ न दृष्टः किक्ष केनापि सर्वत्राप्येष वीक्षितः । तत्रागादवनीपासः। परासुमवलोक्य तम् ॥ ४० ॥ हा यच वत्स मे वाक्यमित्येप विललाप च । मूया न्यपतलूमौ शोकशङ्कासमाकुलः ॥धए। प्रकम्पनन शीतन स व्यधायि सचेतनः। तषिोत्तारणस्यार्थे क्रियन्ते विविधाः क्रियाः॥ ५० ॥न विशेषो मनाक श्चित्तस्याजमि तनूरुहः । ततोऽमात्यानुवाचेशः सुतस्यानमेव चेत् ॥ ५५ ॥ तदाऽवश्यं मया प्राणास्तुणीकार्या हवि* जि । तदवेत्त्य परीवारः समयोऽपि रुदत्यसौ ॥ ५२ ॥ विखिन्ना मन्त्रिसामन्ता हा कथं जाव्यदा पुरम् । निराधार महीजबिना कृतमतः परम् ॥ २३ ॥ नृपाझयाऽथ नगरे वादितः परहः पटुः । राज्याध दीयते तस्मै कुमार योऽत्र ४जीवयेत् ।। २४ ॥ एवमुद्घोषणापूर्वमहपूर्विकया जनः । कुतूहली मितन्नस्ति कुर्वन् कोसाहसं किस ॥ ५५॥ एतनि शम्य वृत्तान्तं विमलं प्रत्यनाषत । प्रातः कुरूपकार जोः समयो वर्ततेऽधुना ॥ ५६ ॥ मलिना जखमास्पृश्य क्षिप्रमालोटय त्वकम् । यथोत्तिष्ठति दष्टोऽसौ सुप्तवत्याप्तधेतनः ॥ ७ ॥ कः कुर्यात्राध्यक्षुब्धः सन् पापाधिकरणं परम् ।। विमले वादिनीत्येष यो जातरमूचिषान् ॥ ५० ॥ जीवयित्वा कुमारं जो दारिद्यं दूरतः कुरु । कदाचिजीवितो होष धर्माराधकतां जजेत् ॥ ५॥ एवं विधाऽपि ते बाजा संपघेतास्तसंशयम् । इत्यूचुषि स यावत्तं विमलो षक्ति किश्शन Pu६० ॥ पोतमाम्तास्स सहसा साहसी मणिमातवान् । पस्पर्श पटहं गत्वा तत्त्वाध्वनो बहिर्गतः ॥ ६१ ॥ समाप्तः 366 १०२ ॥ - .. . . -- -- -.. -... . m Page #379 -------------------------------------------------------------------------- ________________ ekk%Ckc+ कुमरोपाम्तमावृतः पौरपूरुषैः । वारिणा मणिमिश्रेण बंटितः सन् कुमारकः ॥ ६॥ छत्तस्थौ क्षणमात्रेण फागुः स्यात किमु देवगी । पप्रच पृथिवीपाखमुखसमोचनाम्बुजः ॥ ६३ ॥ पुमान् समीपगः कोऽसौ किमम्बान्तःपुरं च किम् । सर्व* मेकत्र मिषितं जूपस्तस्मै न्यवेदयत् ॥ ६॥ अनेन जीवितोऽसि त्वं विषषिर्णितः । किमस्य मोच्यते वत्स परा व्यसन धनम् ॥ ६॥ इष्टात्मनाऽवनीशेन सहदेवोऽथ मानिसः । निमश्रितच राज्यार्धदानेन सदयाशयः ॥६६॥ तेनो स मम घ्राता ज्येष्ठोऽस्ति विमलाशयः। यत्मनायान्मया स्वामिन् जीवितस्तव नन्दनः ॥ ६७ ॥ साम्प्रतं सपरीवारः श्रीपधान्तः स वर्तते । शहानीय प्रदातव्यं राग्या मानपूर्वकम् ॥ ६॥ ततस्तत्र चचाखोर्वीपाल श्रारुह्य हस्तिनम् । सहसा सहदेवेन कृतप्रत्युपकारधीः ॥ ६॥ ॥ उत्तीर्णस्तूर्णमेवास्य दर्शने राजकुञ्जरात् । विनयोऽथ नयश्चापि सतामेवाङ्गसकसः॥ ७० ॥ सन्मुखायातमाखिमय विमखं विमर्ख इदि । श्रवादीन्मेदिनीजा दन्तद्युद्योतिताधरः ॥१॥ अहो महात्मन् जवता जवताऽतिदयालुना । सुतनिक्षा ममादायि मायानिर्मुक्कमेधसा ॥ ॥ कृती सुकृती विश्वे त्वन्ममहिमाऽधिकः। यत्सूनोचिरजीवित्वं त्वत्प्रसादाघिम्नितम् ॥ ३३ ॥ प्रसद्यायाहि मोहमस्पृहोऽसीद यद्यपि त्वत्समाना जना विश्वे विरखाः सरशाशयाः ॥ ४ ॥ यथा यथाऽवनीनेता जजदपेति मुहुर्मुः। तथा तथा नशिरा जिहाय विमखो हदि ॥ ५॥ वर्धिताधिकृतिर्मुवीं सौदर्येणामुना दहा । शहयवत्साऽतिःसोढा हुदि दुःखायते चशम् |॥ ७६ ॥ इति ध्यात्वा तमाचख्या क्षितिवासव संशृणु । सहदेवकृतं सर्वमिदं तमुचितं कुरु ॥ ७ ॥ ततो इस्तिनमारोप्य समानिन्ये निजौकसि । सबाम्धषः स पेन इर्षोत्कर्षमुपेयुषा ॥ 30 बहो गृहाण राज्यामित्युक्त जुजा स्वयम् । १५-24 367 Page #380 -------------------------------------------------------------------------- ________________ चपदेश ॥ १०५ ॥ विमलः प्रोच्चिवान् राजन्नखं मे भूपतिश्रिया ॥ ७५ ॥ खरकर्मसमारम्भः श्रादूरेण वर्जितः । यतः परिग्रहाधिक्यं तेन राज्येन मे सृतम् ॥ ० ॥ सहदेवं नृशोल्लासं प्राज्यराज्यरमाप्तये । ददावन्यर्थ्य राज्यार्धमस्मै नूत्रञ्जनस्ततः ॥ ८१ ॥ शुद्धं सझ समर्थ्याथ सरोकाकुलम् । स्थापित विभः श्रेष्ठपदं निन्नपि स्फुटम् ॥ ८२ ॥ परिषदः समानीतस्वान्यामात्मीयकोऽखिनः । श्रारराध विशुद्धात्मा विमखो धर्ममाईतम् ॥ ८३ ॥ अवराज्यमूलः सहदेवोऽजवशम् । खरं करतरं चक्रेऽथादएड्यानप्यदण्मयत् ॥ ४ ॥ पापोपदेशानददान्निर्दयः सुतरां हृदि । निम्नन्नरिपुरग्रामान् कर्मादानान्युपार्जयत् ॥ ८५ ॥ व्रतं विराधयामास निर्भयः पापकर्मणः । अन्यदा विमलेनासावनुशिष्टः प्रियाशरैः ।। ८६ ।। करिकति दिएकच पत्रद्वदा स्थिरे । राज्यखदमी जरे प्रातः किमेवं खालसोऽत्यहो ॥ 03 ॥ अनन्तशः श्रियो मुक्ता देवमानवजन्मसु । तृष्णां निवर्तय क्षिप्रं मा हारय मुधा जवम् ॥ ८८ ॥ कथं विरतिमासाद्य प्रमादमनुतिष्ठसि । इत्यादि विमखोकानि शृण्वन् सोऽमर्षदामधात् ॥ ८ए । प्रतिपेदे न तदाक्यं श्यामीकृत्यात्यमाश्वसौ । विज्ञाय तदभिप्रायं विमलो मौनमादधे ॥ ९० ॥ योग्यः समुपदेशानां नैष विशेषता पुमान् । मधुरा हुदएकाः स्युः करजस्य न तुष्टये ॥ ९१ ॥ ततः संत्यतसम्यक्त्ववासनोऽनर्थदश्मकृत् । सहदेवः स पापात्मा केनचित् पूर्ववैरिणा ॥ ७१ ॥ सुखनिद्राप्रसुप्तः सन् हतः शखप्रहारतः । कदाचिचमासाद्य प्राप प्रथमदुर्गतिम् ॥ ए३ ॥ ततो गुरुनवाम्नोधिदुःखकोखमालया । ॐ ॥ १०४ ॥ च्याहतः सन् धनं काळं स प्रयाताऽक्षयं पदम् ॥ ए४ || जवद्भूरिजवारम्जदम्ननिर्मुक्तमानसः । विमखो विमलस्वान्तसङ्क्रान्ताईत जन्मतः ॥ एए ॥ श्रीरुवोरुपापेभ्यो न्यायवृत्तिमुपाश्रयन् । गृहस्थधर्ममाराध्य संप्राप त्रिदशाखयम् ॥ ए६ ॥ 368 सप्ततिका. Page #381 -------------------------------------------------------------------------- ________________ EXANAXXX क्षेत्रे महाविदेहाख्ये सुकुलोत्पत्तिमाप्य सः। श्रात्तत्रतः शिवं याता सातानन्त्यमनोरम् ॥७॥ पातकनीरुत्वमिति ६ प्रज्ञाय न्यायमार्गनिपुणस्य । विमक्षस्य जव्यखोकाः सुशङ्कमाना जवत जवतः॥। ॥इति सिमष्टान्तः ॥ अब संसारास्थिरत्वमाहधणं च धनं रयणं सुवन्नं, तारुमरूवा जमित्थ अन्नं । विड व सर्व चवसं खु एयं, धरेह नवा हियए विवेयं ॥ ५६ ॥ पुत्ता कखचाणि य बंधुमित्ता, कुडंविणो चेत्र श्हेगचित्ता। बाउकए पाववसा समेए, न रकपत्थं पनवंति एए ॥ ५ ॥ व्याख्या-धनं च पुनर्धान्यं रत्नं सुवर्ष, श्रत्र जातावेकवचनं, तारुण्यरूपादि यदनान्यदप्यस्ति, विद्युमत्सर्व चपखं | खुनिश्चितं मत्वा धरत जो जव्या हृदये विवेकं हेयोपादेयमिति काय्यार्थः ॥ पुत्राः कसत्राणि च बन्धवो वातरो| मित्राणि सुहृदः कुटुम्बिनश्चापि कचित्ताः सन्तः शायुषः पर्यन्ते पापयशात्समेत प्राप्तेन रक्षार्थ प्रजवन्त्येते समप्रार्थीजवन्तीति काव्यार्थः ।। 369 Page #382 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१०॥ एतदर्थे श्रीमहानिर्ग्रन्थस्वरूपमुच्यतेनक्त्या नमस्कृत्य समग्रसिधान , माघूश्च चारित्रगुणोपविधान् । निवेद्यते धर्मपथानुशिक्षित, कर्मारिवारोन्मतिविन-3 विष्टिः ॥ ॥ गुणाढ्यमुक्तामणिनीरनाथः, श्रीश्रेणिकोऽनून्मगधाधिनाथः । स भएमकुदयालयानव्यचत्यं, निरीक्षित पाप बहिः ससैन्यम् ॥ ३॥ प्रजूतवृक्षव्रजवप्रिसन्ध्यन्तर्यायिसत्पुष्पफलैरवन्ध्यम् । तत्काननं नन्दनवधिलाति, प्रीतिन यद्दशनतोऽपि माति ॥ ३ ॥ श्रीशिकस्तत्र मुनीजमक, प्रविष्ट शान्तं सरसीव लेकम् । वृक्षस्य मूखे मृऽखं निविई, | दृष्ट्वाऽथ तं मिलुजेति विनम् ॥ ४ रम्याऽस्त्यहो अस्य वपुर्विजूषा, रम्यं वयो रम्यतमा मयूखाः । निःसङ्गता दान्तिरहो बिमुक्तिः, सद्रूपमायस्य नवाधिरक्तिः ॥ ५॥ तद्रूपसंप्रेदए जातचित्रः, सविस्मयोऽभूत् क्षितिपः स तत्र । प्रदक्षिणीकृत्य यति त्रिवलं, ननाम पत्पङ्कजमुद्धृतेखम् ॥ ६॥ न दूरवतीं न नृपस्तथाऽऽसन्नासन्नवी धृतधर्मवासः । कृताञ्जलिः | सबिनयः पुरःस्थः, पप्रध हर्षेण गुणैरफुःस्थः ॥ ७॥ यद्यौवने प्रवजितः किल त्वं, जो नोगकाखेऽस्ति तमुत्तमत्वम् । ४ इत्येवमुक्त स्वमुखेन जम्लासारेण सोऽप्याह सदचिरम्नाः ॥०॥ नूमीपते जो अहमस्म्यनाथः, प्रवर्तते नो मम कोऽपि नाथः। यत्केनचिन्मे न कृताऽनुकम्पा, त्यक्ता मराखेन यथाऽत्र पैम्पा । ए॥ एवं शुवाणस्य मुनीश्वरस्य, श्रीश्रेणिका प्राह पुनः प्रड्स्य । सद्रूपवर्णादिमहर्षिनाजः, कथं न नाथोऽस्ति तवपिराज ॥१०॥ नाथस्तव त्राएमई नवामि, त्वं जोगादि मनोऽनुगामि वास्ते तवान्यं परिवारवत्त्वं, मुष्प्रापमस्तीह पुनर्नरत्वम् ॥ ११॥ ऊधे मुनिस्त्वं प्रथम १ विचारितम्. २ उदृता एका पृथ्वी जगज्जीवा इति यावत् येन तत्. ३ सदर्चिरेव जलं यस्मिन्सः. । सरोविशेषः, 370 ॥१०॥ Page #383 -------------------------------------------------------------------------- ________________ 370 त्वनाथः, प्रवर्तसे जो मगधाधिनाथ । कां स्वयं सन् सुतरामनाथः, संपद्यसे त्वं परकीयनाथः ॥ १३ ॥ श्रुत्वेति साधोः समजूनृपाखः, सविस्मयो वा कुतुकेन बालः । जीमूतवारीय नवः पुखाक्यङ्कितो मुदाप्य श्रुतपूर्ववाक्यम् ॥ १३ ॥ नृपोऽवदन्मे करिणः सदश्वाः, पुराणि चान्तः पुरमस्ति विश्वा । ऐश्वर्यमाज्ञा बहुधा च जोगा, बलोत्कटा नूरितराः पुरोगाः ॥ १४ ॥ ईदृश्यवाप्ते कमला प्रकर्षे, प्रशान्तहृत्कामितवस्तुतर्षे । नवाम्यनाथोऽत्र कथं मृषादस्वं जापसे दे श्रमणार्घ्यपाद ॥ १६ ॥ श्राशब्दस्य न हि त्वार्थ, प्रबुध्यते शौर्यजितो रुपार्थ । एवं जगादरिनु क्षितीशं, | स्तुत्युत्सुकः शैव श्व प्रतीशम् ॥ १६ ॥ शृणुच्यमानं मनसा त्वभव्याप्तेिन वच्मीदमहं स्वगच्या । यथा त्वनाओ जवतीति वृतं, मसो यचैतच्च नृप प्रवृत्तम् ॥ ११ ॥ कौशाम्ब्यऽनन्तावनितोरुवेण्यादितेयपुर्यां सदृशी वरेण्या । आस्ते पुरी तत्र पिता ममासीदुद्दामसंपत्समुदायासी ॥ १८ ॥ दृग्वेदना मे परमा वयस्यादिमेऽनवत्कर्मजपारवश्यात् । दुःखाय बाऽरण्यगतो वराहः, सर्वेषु चाङ्गेषु बज्जूव दादः ॥ १७५ ॥ दतेऽङ्गरन्ध्रे रिपुणा निखातं, शस्त्रं यथा पमनकार्यसतिम् । व्यथा तथाऽङ्गेऽजनि जूयसी मे, पञ्चास्यजीर्वा गनेऽतिजीमे ॥ २० ॥ कटिप्रदेशे सकलोत्तमाङ्गे, पीकाऽजवन्मेऽपि परत्र चाहे । सहस्रनेत्राशनिघाततुझ्या, कुप्रीतिपानी यकदम्बकुङया || २१ || व्याधिप्रतीकारकरा मनुष्या, आकारिता | मान्त्रिकवैद्यमुख्याः । कुखकमायात मिहाद्वितीयं, शास्त्रं वदन्तो वदने स्वकीयम् ॥ २२ ॥ तैर्मे कश्चिन तदा यहत्सा १ इवार्थे या शब्दः २ पुलाकी वृक्षविशेष: ३ प्रशांतः हृत्कामितवस्तुतः तृष्णा यस्मात् सः तस्मिन् शौर्येण जिला बहवो राजानो येन तत्संबुद्धी ५ पृथ्वीवनिवोरुवेणी. ६ मसारं दुःखम् 371 Page #384 -------------------------------------------------------------------------- ________________ *** उपदेश- !!१०६॥ ** * ** बभिः कृता काऽपि मनाक चिकित्सा । ते मोषयन्ति मन मामसातादनायतैषा मम नूप जाता ॥ ३ ॥ समाधिहेतो- सप्ततिा . मम सर्वसारं, वैद्येषु दत्ते स्म पिताऽनिवारम् । ते मोचयन्ति स्मन मामसातादनायतैषा मम नूप जाता ॥५४॥ माता ममासीत्सुतशोकमंतापिता सती वर्जितचित्तचिन्ता । सा मोचयामास न मामसातादनाधतैषा मम जूप जाता ॥२॥पति|सा भूप मदीपयोपा, शोफेम विद्यायमुखीव दोषा। पीमिन्धस्तमने चकोरस्त्रीवाश्रनिः सिक्तयती ममोरः ॥१६॥ *विवेपनस्नानशुजानपानमोदाममाध्यादिकवस्तु सा न । ज्ञातं मयाझातमधाऽत्र नुडू, बासा स्वकार्ये न मनात प्रयुङ्गे ॥२७॥ ज्येष्ठाः कनिष्ठाः सहजाः सगीनाः, स्निग्धाः स्वसारो मपान्तसीनाः । ते मोषयन्ति स्मन मामसाता|दनायतैषा मम नूप जाता ॥ २०॥ तदाऽहमूचेऽत्र जवे महीई, पुनः पुनः सोमखं न कष्टम् । दीक्षा ग्रहीप्यामि | तदाऽखिलायाः, सकृषिमुक्तो यदि वेदनायाः॥ २५॥ नीचोकवाक्यप्रसर सहिष्ये, दान्तम्भियः शान्तिगुणं वहिष्ये ।। अहं निरारम्जतया परिष्ये, स्पृगजनुः प्राप्तफखं करिष्ये ॥ ३० चित्तेऽवधायैवमहं प्रसुप्तस्तत्रैव यावमिशि कष्टगुप्तः ।। पीमा मदङ्गस्य तदैव जम्नासारानशबीतइतेव रम्ना ॥ ३१ ॥ प्रातः समापृच्च ग ततः स्वगोत्रान् , संखममत्प्रयजनोकि|तोत्रान् । जातोऽस्म्यहं जाववशान्मुमुकु, श्रेयोऽङ्गनासङ्गसुखं जुनुछुः ॥ ३२ ॥ ततः परं स्वस्य पुनः परस्य, कणाद-* नवं जगदाश्रितस्य । नाथस्त्वहं जूतकदम्बकस्य, बसस्य च स्थावरजङ्गमस्य ॥ ३३ ॥ वास्मैव मे वैतरणी इदिन्यात्मा शामखिमूलमिवार्त्तिवन्याः । श्रात्मा ममास्त्युत्तमकामधेनुः, स नन्दनं च प्रमदागमे तु ॥३४॥ आत्मैव मंऽसौ सुख| मुखकर्ता, ममास्ति 'चारमा सुखःखदत्तो । श्रात्मैव मेऽसौ प्रविजात्यमित्रः, प्रोदाममात्मैव च मित्रमत्र ॥ ३५ ॥ अना-1* 372 **** * Page #385 -------------------------------------------------------------------------- ________________ उप० ३२ यताऽन्याऽपि च वर्त्तते या, साऽपि स्वचिते त्वयका निधेया । निर्मन्प्रधर्मे समवाप्य केऽपि, बीजवन्ति व्रतसङ्ग मेऽपि ॥ ३६ ॥ प्रत्रज्य यो नैव महात्रतानि, स्पृशत्यमेधाः सुखदायकानि । गृधो रसे चानिगृहीतजी वश्विन्यान्न रागं स गिरिं करीब ॥ ३७ ॥ नाऽऽयुक्तता जक्कगवेषणायां, स्याद्यस्य नेर्यासमिती शुजायाम् । आदान निक्षेपविधिव्रजाद, मोक्षं स नामोति जवे ह्यनादौ ॥ ३० ॥ आस्वाद्य शीतारसरूक्षखायं क्वेशं चिरं प्राप्य च खोचनाद्यम् । भ्रष्टो व्रताद्यैस्तपसा च कामी, मुनिः स न स्याननपारगामी ॥ ३ए ॥ कूटेव कार्षापणारा जिरारात्त्याज्या च मुष्टिः शुषिरा ह्यसारा । यथार्यवैडूर्य| समप्रकाशस्त्याज्यो जवेत् काचमर्दिताशः ॥ ४० ॥ धर्मध्यजं पाणितलेऽपि धृत्वा, पार्श्वस्थवेषं जनुषीड् कृत्वा । असंयतः स्वस्य च संपत्वं वदपेत्युकारकत्वम् ॥ ४१ ॥ नरं यथा हन्ति विषं निपीतं, शस्त्रं यथा नेति च गृहीतम् । धर्मस्त्वसौ सन् विषयोपपन्नः, रूपोति वेताख इवाप्रसन्नः ॥ ४२ ॥ यो लक्षणं स्वप्रमथो निमित्तं कुतूहखं मन्त्रमघप्रवृत्तम् । प्रकाशयन् जीवितमातनोति, प्रान्ते न किञ्चिवरणं चिनोति ॥ ४३ ॥ विराधनावानधिकं कुशीलः, स प्रय साधुः स तमोऽनिलः । अतत्त्वनुदुर्गतिदुःखजारं खातीव तक्षा निशितं कुठारम् ॥ ४४ ॥ श्रदेशिकं क्रीतमनेषणीयं. यो न त्यजेत् किञ्चिदसेवनीयम् । स सर्वजक्षीव हिरण्यरेता, इतयुक्तो दुर्गतिमेत्यनेता ॥ ४५ ॥ तत्कण्ठहृत्तस्य करोति नारिः, स्वकुष्टताऽरातिर्यदार्त्तिकारी । स्वयं बतो ज्ञास्यति मुक्तकृत्यो, गतो हरेवा मुखमेष मृत्योः ॥ ४६ ॥ स्यान्तस्य चा रित्ररुचिर्निरर्धा, प्रान्ते न धीर्यस्य वृ॑षे समर्था । नायं परोऽप्यस्ति च तस्य लोकः, किंतूजयन्रष्टतयास्ति शोकः ॥ ४७ ॥ १ तत्रज्ञ. २ कंठहृद् भरिः तस्य तद् न करोसि यत् स्वदुष्टतारूपरिपुः भर्तिम् करोति ३ पर्मे. 373 Page #386 -------------------------------------------------------------------------- ________________ उपदेश पवं ययान्टमहाकशीखा, विराध्य जैन मतमाप्तहीला । जोगादिशाः परितापजुष्टाः स्यु:खिनोऽनीशतयेव मुष्टाः. मप्ततिका. शिक्षा मयोक्तां तु निशम्य हामां, जो बुद्धिमन् ज्ञानगुणैरसीमाम् । कुशीलमार्ग मममेव हित्वा, निग्रन्थमार्गे| ॥१७॥ हैचर कम जित्त्वा ।। ४ए । ज्ञानोपयुक्तः सुचरित्रराजी, गुणाश्रितो जात्य इवान वाजी। निराश्रवः पुण्यपधादरण, प्रज भन्मुनिमोक्षपथं क्रमण ॥ ५० ॥ दान्तः कुकर्मारिहरो मनस्वी, दृढवतोऽदयशास्तपस्वी । निग्रन्थयोम्यायनर्मतदाख्य व्यासन राई मुनिरुचिताख्यः ॥ ५१ ॥ राजा ततो धमकृतावबुद्धः, कृताञ्जलिः प्राह कलानिरिक्षः । सत्यं त्वनाथत्वमिहोपदिष्टं, त्वयां यथाभूतमिदं परिछन् । ६६ । तपाति मनुष्यमिदं सुलब्धं, सद्रूपवर्णादि च ते सुरब्धम् । सवान्ध वस्त्वं त्वमृप सनाया, स्थितोऽसि जनेऽध्वनि यत्सदाथः ।। ५३ ॥ नाथत्वमुक्ते त्वमहो महर्षे, नायोऽसि जूतप्रकदेऽत्र | १ वर्षे । प्राप्यानुशिष्टिं हमयाम्यवन्तं, जीवान् समायोज्य करौ जवन्तम् ॥ ५४॥ पृष्टेति ते यो मयकाऽत्र विप्ना, कृतः शुलध्यानविधी गुषन्तः। निमन्त्रितो जोगसुखाय चापि, क्षन्तव्यमेतत्सकलं त्वयाऽपि ॥ ५५ ॥ स्तुत्वेति जतत्या स नरे*न्द्रसिंहस्तं साधुसिंहं दसयन् स्वमंहः । श्रीश्रेणिकः सस्वजनश्च सान्तःपुरोऽजवधर्मरतः प्रशान्तः ॥ २६॥ प्रोद्भूतरोमा-3 श्वतयाऽजिनन्ध, प्रदक्षिणीकृत्य मुदाऽजिवन्ध । स्वां राजधानी नृपतिः प्रयातः, पुण्यप्रजावोजतसुप्रजातः॥ ५७॥ ॥१७॥ विगुप्तिगुप्तः स मुनिखिदएकपमुक्त उन्मूखितपापखएमः। चरन वयोवद्भुवि विप्रमुक्तः, प्रान्तेऽजवत्सजतिनाविरक्त५॥ ॥इति महानिर्घन्धसम्बन्धः॥ विस्तरेण. २ अबः इत्यम्पर्य अबायें. ३ पक्षिवत्-, *% % % Page #387 -------------------------------------------------------------------------- ________________ अथ निकृष्टकर्मणामुपरि उपदेशमाहजेसिं मणे पावमई निविता, निवाइ वित्ती पुण संकिविता । कयाऽवि ते टुंति न हितुघा, सवरथ पावंति उहाइ ऽघा ॥ ५० ॥ व्याख्या-येषां जीवानां मनसि पापमतिनिविष्ठा प्रविष्टाऽस्ति निर्वाहस्य वृत्तिः निर्वाइवृत्तिः वर्त्तनं वृत्तिः उपजीताविका संक्लिष्टाऽस्ति केशकर्म जिर्जाटकनारवइनाद्यैर्जायमानाऽस्ति, कदाचित्ते सत्त्वाः न इर्षतोषजाजः स्युः, किंतु सर्वत्रापि प्राप्नुवन्ति 5खान्येव उष्टाः। इति कान्यार्थः । अथैतपरि दृष्टान्तः सूख्यते| सूरगिरिसमधीरह जखहिगजीरह सिरिवीरहपय अणुसरिय । वेरग्गहकारण पुरियनिवारण जणिसु मियापुत्तह परिय ॥१॥ मिगनाम श्रत्य इह जरहि गाम जिहिं सोहर घणवएमएजिराम । तिहिं विजयनाम जूवा पसिक हयगयरहनमगयघमसमि॥२॥ तसु धरणि रमणि मिगादेवि ररंजहरावियरूपिहेवि । खजामकायमसीखदेह जिणि सो. हा सोहण रायगेद ॥ ३॥ तिहिं शादिवसि सिरिवीरसामि जसु सुकयवति पाश्वर नामि । श्रह समवसरिय सुरनमियपाय सोवन्नवन्न करसत्तकाय ॥४॥ आगमण मुणवि वह विजयराय पत्तल पट्ठवंदण पहायपाय । उवविळ तुळ सामिजत्ति वरकाम सुप सो एकचिति ॥ ५॥ जच्चंध कोई इत्यंतरम्मि संपत्त समवसरणम्मि रम्मि । मडुयाल जेम: मलिय श्रनुछ जसहयह पासि जसु तणु अदछ ॥ ६ ॥ ज जुन्न समियचीवरह खंग वेयण विसईत अश्पयंम । जाणे 328 Page #388 -------------------------------------------------------------------------- ________________ उपदेश ॥ १८० ॥ करि पावर ताल दंग पावित इह खोयहिं सो खंग || 3 || करचरन अंगुलि सकिय जास कदमि जिम यडिय | बुडुनास । अघरहरसह महारउद रूविहिं बीहावई लोयखुद्द ॥ ० ॥ नरकुकर कर कदं तासु करि ककर खंगदेवि जासु । यह दिवं दिविहिं सयललोइ सिरिवीरपासि श्रावंत सोइ ॥ ए ॥ षत्त- एरिस तं पिश्लिय गोयमि पुत्रिय * वीरनादमह आइस । इषि केरिस किन पावविरुद्ध जेणि सहइ एरिसट हुइ ॥ १० ॥ जासह सामिय रक महू वाणि तं किं पिकर जिय रुद्दकाहि । घणघोरकम्म करुणाविमुक्त निस्संकपण बहुपावदुक्क ॥ ११ ॥ जिएि एरिस दुरकर पंजरम्मि निवर्फत सयावि व जऊरम्मि । तो पुछइ गोयम पुरावि वीर मह कइल नाह गंजीरधीर ॥ १२॥ एयारिस धनराज कोवि वरोऽवि श्रत्थि स्किर्ट जणोऽवि । जं पिरिक विरच कामिणोऽवि संसार विसयसुरकाल तेऽवि ॥ १३ ॥ पहु चागरेश् इत्येव गामि नरनाडु अस्थि जो विजयनामि । तसु रमणि मिगानंद व फुस्कियजण चूकामणि सदीव || १४ || नडु नयएवयकरचरण तासु नदु दीस नासा कन्न जासु । नडु सीसनमुह श्रह रुन्नि इस कुरूवर्य चनुवनि ॥ १५ ॥ पाईए बहिर धस्सरूव कियकम्मि नपुंसग कुरकरूव । श्रागार मिस पंचिंदियाण तसु श्रत्थि देडु किक्कठा ॥ १६ ॥ श्रमनामिक तस्स गनंतरेऽवि प्रितरवाहिणि तह श्रदेवि । बाहिरपवहाच तदेव अनाकि पूए वदंति सुछु ॥ १७ ॥ सोशिय वहति अरुनाडिया तद् कन्नघमहिनासंतरा । पुन्निय मुन्निय नामी वर्हति सोणिय तह पूजे अरंत ॥ १८ ॥ श्रग्गित तसु वायु सयावि अंगि गन्नेऽवि डु पावतरणसंगि ।। पकुलइ सो सोमाहारमेव श्रइरनिगंध सुझर तदेव ॥ १८ ॥ एरिस असुरकनर अहवे नारय जिम का अश्क 378 सप्तरीका. 11 200 11 Page #389 -------------------------------------------------------------------------- ________________ मेइ । पटुवया सुखेवि इय गोयमेण पण मिय विन्नरान कोलगेण ॥ २० ॥ घुत्त - श्रणुम तुम्ह पामिय पिरकचं सामिय [ मियापुत्त नियखोयहिहिं । आइट वीरिहिं चरमसरी रिहिं चश्लिय सो इरिसियम लिहिं ॥ २१ ॥ जास – मियगामद | भनिदिं वच्चंत सिरिगोयम निवजवलिहिं पत्त । मुत्तिमंत किरि एह सुरहुम श्रह चिंतामणि अतुलपरकम् ॥ २२ ॥ देवि मियावर पिचिय नयसिद्धिं श्रवह जंपर पुण वयहिहिं । आसण मिहिवि तरकणि उयि श्रमियमेहबुधिहिं किरि पुछिय ॥ १३ ॥ सामिय म्ह णुग्गह किछ नियपयकमघरिहिं जं दिवजं । अम्द मोरह सलु वि सि अ श्रमियरसघुटिहिं पि ॥ २४ ॥ कजा किंपि महासचिव रुचड़ तं विल । गोयमसामी तो पचणे मियादेवि तं कन्नि सुई || २५ || इच्छा अम्द तुम्ह सुयपिरकलि तरकशि तं निमुणे वि वियरकणि । सहयपुत्तचष्ठरो सिंगारिय श्रवि गोयम अगर धारिय ॥ २६ ॥ सुहगुरुचर हिहिं रंगि नमावर धम्मलाज पिय बुल्लावइ । एपि कति नटु अम्हि इहागय पढम जाय जो स्थि तुरंगय ॥ 29 ॥ जासु रूव सिखपुत्तड़ तुल बह मिनिहिं बहु पहिला | धम्मसीति तदंसणकारच मिगा जाई तो पडु श्रवधार ॥ २८ ॥ जयवं तं न कोऽवि बिया सामि कई पुए तं वरकाण । तो गोयमगणहरु तं चास लाख दंतकंति उल्लास ॥ २७ ॥ तियणगुरु सिरि वीरि पयासिय तस्सरूवि मदमण उनासिय । जइ एवं ता सामि विसंबद ख क इत्थ वि धरिय अणुग्गह ॥ ३० ॥ | श्य मियदेविवयण श्रनिय गोयम गुरु संतिय बहुमन्निय । जोयणसमय तस्स का पसल तो तराणि त्रेस निवत्तनं । ॥ ३१ ॥ सगमीय थाहारिहिं तो पूरिय नोयण विहि समुवि किरि चूरिय । संकखबंधवि सा श्रारिसिय गिदवार 377 Page #390 -------------------------------------------------------------------------- ________________ उपदंश- ॥१९॥ " जा आविय हरसिय ॥ ३२ ॥ नियमुहबंधवि सत्तवचलि तो मियदेवि जण करि अंजलि । तुम्ह वि मुहपत्तीय मुह सप्ततिका. ढंकडु श्रागचंतचित्तिमासकहु ॥ ३३ ॥ तो नीमहर बारुग्घामा तरकणि करहिगंध सह सामा । सप्पममय गोममय सरिजन जो पसरंत होइ नहुँ पिछउ ॥ ३४ ॥ अन्नगंध उधरस लहेविण सखवले अवसर जाणे विण । दीसइ अंग-15 श्राहारिहिं पीएड नयण वयानासा परिहीएड ॥ ३५॥ परिकत्तपत्तमनम्मि सोय तरिहि तुजा परिकविय तोय र *सो खुला चला आहारसन्न लुघल रसगिश अकयपुन्न ॥ ३६॥ घत्तसो तत्थ खुलंतन कम्मिरुखंतल लोमादार कर सद्ध । पुणरवि नीहारिय रोगिहि नारिय पूइत्तणि देहाल वहु ॥ ३५ ॥ जास-परिस पेरकेविण तस्सरूव गोयम गणनायग विस्सरूच । वरग्ग अनंगुर धर चित्ति चिंतश्य अचिंतिय कम्ममत्ति ॥ ३० ।। मियदेवि अणुन्ना सदिवि देवा सिरिगोयम चलीयन श्रह तदेव । संपत्तन पडुपयजुय नमे करकमल जोमि इय विन्नवे ॥ ३५ ॥ तुम्हाण श्राण पडु सिरि धरितु हवं विजयरायनवणम्मि पत्त । जह कहिय तुम्हि तह घेव दि मई खोरूव नंदण अणिक ॥४॥ आइसह नाइ मह तञ्चरित्त एयारिस सो दृश्य किंनिमित्त । कम्माणि तेण कह अजियाई अतिरकाणि य जिणि सङ्गिायाई ॥४१॥श्य पुछिय सत्थमणेण तेण पहु बकरे महुरस्सरेण । इत्येव अस्थि पुर सयवार तिहि राय आसि धण-3 व उदार ॥ ४२ ॥ तस्सेह विजयवशणनिहाण वरखेमय धन्नधणोडवाण । जसु केसर पंचसयाई गाम नाणाविय- ए एवएमएन्निराम ॥ ४३ ॥ इकाईतिहिं रच्नमवासि जसु सुम्मा चित्तिहिं क्सइ वासि । जो पाम सङ्गणतोयपासि महुकूम करेवि निग्यणमहासि ॥४॥ चिंताहिगार गामाण तस्स अप्पिय निवेष निग्पणमएस्स । गामीण लोय उस्सह 378 RRCH Page #391 -------------------------------------------------------------------------- ________________ करेण सो पीमा थाकूरचणेण ॥ ४५ ॥ नहु तिरकपुरक सोयह गणेश विनती कग्निहि नदु सुणे। निसुषंतु वि श्रसु-1 तो व होइश्च ररोस समुपदेश ४६॥शालाइ दंजादापवंद मिपा नियस्थिहिं उन लंच । खोयह संताव वार वार नहु ऽस्थिय सत्थह कुण सार ॥ ७ ॥ तक तह तामझ निखुरेहिं दढलेजुमुहिकसमुग्गरेहिं । किविगुत्सिहिं *बंध संकहिं उधर रंधर अग्गलेहि ॥ ४० ॥ न कयावि दयापरया श्मस्स लोयाणमुवरि कयनिग्गहस्स । श्रश्वु यशनिइंघसस्स नहु धम्म वसइ खलु चित्ति तस्स ॥ ४ए ॥ नहु लाइ सजाइ पावकम्म अझ अकजा पयमेश् मम्म चाई माई गमइ काख एयारिस चिर कुविच्च कास ॥ ५० ॥ उप्पन्न अकयपुन्नस्स तस्स नवि तम्मि रोग सोलस अवस्स । जरखाससास तह कुछिसूख अश्फुस्सह उरकर कन्नमूल ॥ ११ ॥ तह थरिस जगंदर दिपुिति सूचुअव तणु परिसमियकुछ । तणुदाह जलोदर सोसपोस इचाइ सुफुस्सह कम्मदोस ॥ ५५॥श्रणुहवश हवा श्रश्हीपदीए श्रामयवसि नमीयच पुस्करीण । तो दंसिय अगयंकारयाण तप्परियरि बहुगुणकारयाए ।। ५३ ॥ तेहि वि परिचत्तल सो अधन्न जिम इंसिहि निश्वरनीरसुन्न । तो श्रद्दरुद्द काहिहिं मरित्तु पढमम्मि नरइ इकाइ पत्त ॥ २४ ॥ तिहिं सहिय |ऽरक तरिय सो य मियविजयरायचंगय सोय । संपत्त नपुंसयदेहगेह सुकाण श्रमंगल पढमरेह ॥ ५५ ॥ सिरिवीमारनाहि जह गोयमस्स मियपुसचरिय पजणिय असस्स । तह जंबू अग्गइ सुहमसामि अरकाय विधागसुयंगामि ॥५६॥ वह मर निसिय खेसमित्त जं इत्व जाय मह पय असुत्त । मिठकर तं सवे खमंतु सितमगि मुजि अजिरमंतु 379 Page #392 -------------------------------------------------------------------------- ________________ नपदंश: ॥१ ॥ ॥ ५७ ॥ पत्तश्य मियसुय संधीय गुणगाणुरुंधिय गाहाबंधिहि मई कहिय । नियमणि परिजावई ते सुह पावई मण्वय- मतिका. गिहि गहगहिय ॥ १७॥ ॥इति मृगापुत्रसन्धिः ॥ श्रथ जिनगुणोत्कीर्तनेन बोधिस्तपरीत्येनाबोधिः, एतदर्थोशावक काव्यमाहवन्नं वयंता जिणचेश्याणं, संघस्स धम्मायरियाश्याएं । कुणंति जवा सुलहं सुबोहिं, अवन्नवारण पुणो श्रबोहिं ॥५॥ | व्याख्या-वर्ण वार्णवादं कीर्तिरूपं बदन्तः प्रजपन्तो जव्या मानवाः कुर्वन्ति सुखनां सुबोधि सम्यग्दर्शनरूपां प्रेत्य धर्मप्राप्ति धिः, परं केषां वर्णवादमित्याशङ्कापनोदायाह-जिनानां चैत्यानि चेतःप्रसादजनकानि प्रतिमारूपाणि संघस्य चातुर्वर्णस्य श्रमणश्चमणीश्रामश्राजीलक्षणस्य तथा धर्माचार्यादीनां प्रशंसापराः सुखनवोधयः स्युः, तथैतेषामवणवादपरा:] | सत्त्वाः परत्र पुर्खनबोधितामर्जयन्तीति काव्यार्थः । न च श्रीस्थानाङ्गे-"पंचहिं गणेविं जीवा सुखजबोहियत्ताए। कम्मं पकरंति, तं जहा-अरहताणं वयं वयमाणे, अरहतपन्नत्तस्स धम्मस्स वमं वयमाणे, श्रायरियनवज्कायाएं वर्ष वयमाणे, चाउयमस्स संघस्स वझं वयमाणे, विविक्कतवबंजचेराथं देवाणं वनं बयमाएँ" इति । तथा-"पंचहिं गणेहिं 4 जीवा उसनबोहियत्ताए कम्म पकरंति, तं जहा-अरहंताएं श्रवन वयमाणे, अरइंतपन्नसस्स धम्मस्स श्रवनं वयमाणे, आयरियच्वनायाणं अवश्यं वयमाणे, विविकतवबंजचेराणं देवार्य अवलं वयमाणे चि" 380 ॥१०॥ Page #393 -------------------------------------------------------------------------- ________________ MANAKAMANANAWA4% श्रथात्र श्रीचईदादिगुणवर्णवादोपरि श्रीसुबुद्धिसचिवोदाहरणमाख्यायतेकाश्यामाश्यामितक्षेपिराजवंश्यास्यपङ्कजः । श्रासीहासीकृतारातिर्विजयी जयपतिः ॥ १॥ तस्य घेधाऽपि सकि. मन्त्री गन्त्रीव जारवाट् । राज्यलारस्य सर्वस्य यो विश्वस्यास्ति वत्मतः ॥ ३॥ सर्वज्ञाझाविधिज्ञात्मा योऽनूत्सद्गुरुजक्तिजाक । श्रीमकिनमताम्जोजे बीना यन्मतिषट्पदी ॥३॥ गुणवर्णनमेवाहद्गुरूणां गुणधारिणाम् । यः कुर्वन्नतिनैमध्यं ।। सम्यक्त्वे कुरुते निजे ॥४॥ तस्यैवोर्वीनुजो देवपूजाव्यापारसादरः । शिवनामगताशर्मा सोमशर्मा पुरोहितः॥५॥ रविचन्जप्रकाशेऽपि यदीयस्वान्तवेदादिः । मिथ्यात्व वालसन्दोहः प्रससार सुस्तरः ॥ ६ ॥ अथान्यदा सतासीन राशि मन्त्रिसमन्विते । पुरोहितोऽवदद्भूपं किश्चिातं त्वया प्रजो ॥ ७ ॥ नूजाऽवादि किं तनोस्ततः सोऽप्यूचिवानिदम् । स्वामिन्नहो वणिग्देवा नीरं शीर्षे पुराऽवहन् ।। ॥ ततः कौतुकिना राझा पृष्टमंतत कथं भवेत् । शीडमीयां यतोऽद्यापि दृश्यते होमिनी स्फुटम् ॥ए । श्रुत्वेत्यभात्यवक्रामपश्यन्मेदिनीशिता । यूयमेतविजानीय वाबदीति कि१ मेष जोः॥१॥ शमः प्रतिशवाचारान्निोंठ्यः खलु निष्ठुरः । दवः प्रतिदवेनैव प्रतिषध्यः स्फुरझिया ।। ११॥ हास्य-४ मस्थानिक वेतन्न सोढुं शक्यमात्मनि । विमृश्यैतदथाचष्ट मन्त्री शृणुत तात्विकम् ॥ १२ ॥ पुरोधाः सत्यगीः किंतु मूखवार्ता न घेत्त्यसी । त्वमेवाख्याहि तत्तत्त्वमित्युक्त नूनुजाऽवदत् ॥१३॥ प्रत्तो पुरा यदा दैत्याः समुत्पन्ना जनादनाः ।। |तदा तदातङ्कवशासुः सर्वे मुरास्त्वरा ॥ १४॥ त्रयस्त्रिंशत्कोटिमिता दैत्यजीत्या प्रकम्पिताः । स्वचतुदश रत्नानि । १ आसमंतात् श्यामीकृतानि द्वेषिराजवंश्यानाम् आस्यपंकजानि येन सः. 38 Page #394 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥११॥ वाधेरन्तरगापयन् ॥ १५॥ सदमीकास्तुन्नदेवदुचन्जमुख्यानि नीतितः । ततो दैत्यक्ष्य जाते कार्तिकेयनुजोजसा ॥१६॥ खखरशंपरारब्ध मथनगाधवारिधः । मेरुमन्यानकीतूतः शेषनागश्च नेत्रकम् ॥ १७॥ जई रवाधिकस्थान सत्रमात्मा हिमाचलः । सर्वे विलो मितुं सग्ना हषमना दिवाकसः ॥ १८॥ महारम्नमथो ज्ञात्वा सुरन्छः प्रोचित्रान सुरान् । श्रनिप्टारिष्टसन्दाहः कश्चित्पत्स्यतेऽत्र जोः ॥ १५ ॥ उत्पातजातनिर्यातसमर्थमवनीतट । श्रीनेमीशमिहानीयोपवेशयत जोः सुराः ।। ३० ॥ देवान्यथन या स्वामी कारुण्यन समाययौं । दाक्षिण्यनिधयः प्रायः पदार्थेषु महाधियः ॥ २१॥ नैकाकी शाजत स्वामी महादेवस्तदन्तिक । स्थापयामास मघवा जझिरे निर्जयाः सुराः ॥ २२ ॥ रत्नानि जगृहुर्देवाः स्वानि स्वानि यथाक्रमम् । चित्त मुमुदिर बाढ़ गोपितार्थस्य वाजतः ॥ २३ ॥ न किश्चिदागतं शंजो गे श्रीनेमिसेविनः । पुनविज्ञामयामासुवारिधि विबुधवजाः ॥ २४॥ तद्दास्यामो महेशार्थमय यन्निर्गमिध्यति । इति संतोष्य तं वाचा मेथुः । पाथोधिमञ्जसा ॥ २५ ॥ तावत् पातालकुम्नेन्यः कालकूटः समुत्थितः । स्फुटत्येवातितरितं चर्वितं बहुपाएमुरम् ॥ २६॥ विषोग्रलहरीनिस्त संजकुर्खसचेतनाः । सहसैव सुपर्वाणः प्रपेतुळकुला नुवि ॥ ११ ॥ समुत्पेदेऽप्सरःसार्थे हाहाकारः सुनिनरम् । मूलक्षितिरियं जज्ञे खाजेऽस्माकमसंशयम् ॥ २० ॥ जगदङ्गिकृपापात्रं तावत् प्रनुरधावत । पीयूषानयनस्यार्थ) | कुम्लमादाय मस्तके ॥ २९ ॥ तावष्ठम्नुरजाषिष्ट मयि सत्यपि सेवके । स्वयं किंगम्यते देहि घटं येन तदानये ॥ ३०॥ श्रत्युत्ताखतयाऽचाखीदीशः कुम्नशिरास्ततः । समानिन्ये सुधां स्वामी तत्पानादिविषाणम् ॥ ३१ ॥ जीवयामासिवान वेगात् सुस्थं जज्ञे जगत्रयम् । इंफोहिनी स्थिता शीर्षे ततः परमिहाईतः ।। ३ ।। गन्ती गर्गरी शम्नोरुपयद्यापि वी-1 382 ॥१९॥ Page #395 -------------------------------------------------------------------------- ________________ क्ष्यते । वास्ते सुरसरित्पूर्व तृष्णा तदपि नूयसी ।। ३३ ।। इत्युक्त मन्त्रिणा जूपः प्रहस्योचे पुरोधसम् । कीरगुत्तरमेतेन दुददे निर्मखमेधसा ॥ ३४॥ विलक्षास्यस्ततः सोऽस्थादस्थानकृतनर्मणा । कर्मणाऽवर्णवादस्य खिप्तः पापैकतानधीः ॥ ३५॥ वर्णवादेन साधूनामईतां चापि धीसखः । सौख्यस्यैकनिधि ऽमुत्र चापि परत्र सः ॥ ३६ ।। अथ वर्णवादोपरि दृष्टान्तःपामक्षिपुत्तम्मि पुरे निवस कोसिवग वानि श्रासि । श्राज़म्म दरिदोसो दोसो वहछेय मिचस्स ॥ १॥ तत्थेव वासहैवरको इमो सुस्सावळ वस दरको । बाखवयंसो सो कोसियस्स साहूसु जत्तिर ॥॥ कोसियगो पुण धिजश्नत्तल तत्य सोममो नाम । अस्थि दिढ जाश्मचम्मत्तमणो समणरोसिलो ॥ २ ॥ तप्यामिवेसिड कोसिन य ते दोविएगगोहिया । कारिधीए वही किं पुण निंबहुमे चमिया ॥४॥ शाह अनया नयाज जो जो कहिंवि अववियो । कोसियपुर विप्पो साहूणमयममुक्षवश्॥ ५॥ निसुण नदु पमिसेदश तुसिणी चिईय कोसियगो। अंधारयम्मि गुलियापकस्स नणु मुगुणिया सोहा ॥६॥ इत्यंतरम्मि तत्व श्रागडे वासबो सुवासिलो । श्राजासिन य सो सोममेण सुहिन तुम जाजद्द ॥ ७॥ तो वासवेण जणियं अवह किं नो कुपतया तुम्हे । किं हरिसिया व दीसह अतक्किएपऽक बाजेण ॥७॥ तो तेणुतुं नो किं पि तारिसं वासवेण संवत्तं । न तहानूयं जूयाण साहुनिंदाइ अवरं जो।। ए परितोसहेतुनूयं तुम्हारिसाण एत्य अए । तो कोसिद्ध पर्यप अहो मए किमिह अवरई ॥१०॥ उझवइ चासवो अह निवारिवं तरसि जर न वामवयं । तो रमिता अन्नत्य जासि न कहं तुम मित्त ॥११॥एया विप्पार्ड सुसाहुनिंदा अलप्पदप्पाउं । तुममसि 383 Page #396 -------------------------------------------------------------------------- ________________ उपदेश #? Call पाविध्यशे ओ सुमति सर्य रानेहि ॥ भरे को तुममेत्थ केरियो दसिसु साहुवग्गं जो । जाउंसि सहसजी हो । व संपयं धि तवविधो ॥ १३ ॥ ते सोयवक्रिया जो अन्नवाल तनुं समुन्नखिचे । तो धारक सिधिवशे तं सोयं केरिसं फहसु ॥ १४ ॥ धिकाइला पलवियं पुराणवकं सुसेस अविय । बयणतणेणं किं तसि गलितुरंगु व ॥ १५ ॥ तद्यथा - "एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया मृदः शुद्ध मनीषिचिः ॥ १६ ॥ एतबीचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् ॥ १७ ॥” तो वासवेष ववियं दंत इ तुमसि एयरकेण । तुप्राणदंसणे चिय एवं सवदंसियं जम्हा ॥ १७ ॥ सर्वगतो मधुसूदनः । यथा चोक्तम् "हं च पृथिवी पार्थ वाय्वनिर्जलमप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम् ॥ १७ ॥ यो मां सर्वगतं ज्ञात्वा इनिष्यति कदाचन । तस्याहं न प्रणस्यामि स व मे न प्रणस्यति ॥ २० ॥” ततो भवतां पृथ्वी वासुदेवः, जखं च वासुदेवः, शौचं च तान्यामेत्र क्रियते, ततो देवेनाधोघारधावनमसंगतमेव । जं जयसि मुद्धा साडुणो तत्थ " तिमात्रप्रमाणां तु भूमिं कर्षति यो द्विजः । इह जन्मनि शुधत्वं मृतश्च नरकं व्रजेत् ॥ २१ ॥” ता जुतं दल दाचिंता सयं परिगा के तुझे तारे कोड किं मुहा जीहाए दर्ज खुसि, अवसर दिधिपहा, एस पुण को सिर्ज अम्द बालवयंसो 384 सप्ततिका. ॥ १०२ ॥ Page #397 -------------------------------------------------------------------------- ________________ 4- 06110-- Mगुरुणो निदिकंते सुणिकम् इरिसमावइ मुगुणं । पिरकंताण वि अम्हाण जेण निसियो न मणयम्मि ॥२२॥ तो को |सि पनास किमहं ढंकेमि लोयवयणाई। सिन्बाइ वाश्णो जणगणा य को मन अवराहो ।। २३ ॥ श्य जाव इकिया। हवासण साणाव ते पलाणा तो। वयणं अजपमाणा माणावगमा विखरकमुहा ॥ २ ॥ पुणरवि धिक्रम्मा सो तहेव साहूण निंदमायर । कोसियगो पुण तप्पुहिपूर अग्गी वाल व ॥१५॥ विक्राहरजुयखमहो समुवेयं अंबरम्मि चरहै माणं । जिणसादुन्नत्तिरंगिहमाणसं धम्मसघाए ॥ १६ ॥ विजाहरी वुत्तं पिरकसु कहमेस निंदई मुणियो । ता सिरक वेहि सासुमेव देवसामा पमिक क ।। ५५ ॥ विआइसएण त सोलस जप्पाश्या महारोगा । धिजाणो सरीरे दोन्नि तहा कोसियस्सावि ॥ २७ ॥ सासो जरो य तेहिं रोगायंकेहिं पीमियंगातो । जीवित्ता चिरकाख मरिलं पढमं गया नरय। ॥श्ए ॥ जमिही आपतकालं सोमम गरुयपुस्कविदुरंगो । वयणामयदोमिक्षो साहूणमवमवाएण ॥ ३० ॥ श्यरो वि" बालमिय सुचिरं नवन्नवं सदिय मुस्कसंजारं । मुसहवाही होही कहं वि किल्लेण कम्मवसा ॥ ३१ ॥ इय जो मुणीण निंद। कुण तहऽनो सुणेहि किक्रांति । ते दोन्नि वि संसारे सुस्किया इंति अञ्चतं ॥ ३२॥ केवखमिह जो निमुणइ वारश नहु संतियाइ सत्तीए । सो कोसिय किर सुनहबोहि जायइन संदेहो ॥ ३३ ॥ ॥ इति साधुजनावर्षवादफखसूचकं ज्ञातम् ।। 385 hot-warr%20% Page #398 -------------------------------------------------------------------------- ________________ ममतिका. उपदंश अथ ये धर्मतत्त्वार्थ नावबुध्यन्ते सुधियते सुखिनः सन्तो नवं पर्यटन्तीत्याह अन्नाषया दोसवसाणुजात्रा, मुणंति तत्वं न दु कि पि पावा । जवंति ते पुरूदरिद्ददीणा, परम्मि लोए सुइ विप्पहीणा ॥६॥ लारस-माजानताया दोपस्तस्य वशस्तस्य अनुजावात्तन्माहात्म्यात् मुणंति जानन्ति तत्त्वं परमार्थ न दुइति वाक्याजुद्वारे किमपि पापाः पापकर्तारः, तेषां किं फलं स्यादित्याशयाह-जवन्ति तेऽज्ञानवर्शवदा श्रत एव श्रधर्मिणः पुःखदारिद्यान्यां दीनाः अत्र जवे परत्र जन्मनि च सुखविंप्राणाः स्युः एतत्सर्वमझातृताजृम्नितमिति काव्यार्थः ॥ अत्र वधूचतुष्कज्ञातमाख्यायते। अत्रैव हि राजगृहे गजवाजिविराजिरम्पराजगृहे । श्रीमगधदेशपेशलमहीमहीयोऽङ्गानाजरणे ॥१॥ तत्रासीहासीकृतधनबोकः सदापि गतशोकः । श्रेष्ठी धनो धनोपमदानः सन्माननूपतेः ॥२॥ तज्ञायाऽजनि ना निर्मितनवा कुटुम्बवर्गस्य । अखिवा शवलाः स्वकलाविसासरूपाधया विजिताः ॥ ३॥ चत्वार श्व पुमर्था ध्वस्तानस्तिथाऽर्जितम हार्याः । अजनिषत चतुःसमयाः सयावधर्णितास्तदङ्गरुद्दाः ॥४॥ धनपाखस्तत्राद्यस्ततो वितीयो बनूव धनदेवः । धन- सदस्तृतीयकोऽजनि धनरक्षितनामकस्तुर्यः॥५॥जार्या आर्याचरिता शासन्नेपामथो मिथोऽषाः । वेषाखतकाया निमायाः प्रविखसहाया: ॥६॥श्रीराधा बदम्याख्या परा तृतीया धना च धन्याख्या । एताः कुटुम्बजारोघरणकधुरं १ पण्डितैर्वषिताः १३॥ --***-*****--***-- 386 Page #399 -------------------------------------------------------------------------- ________________ -- धराः प्रबनुः ॥ ॥ श्रथ कतिचिदिवसान्ते स्वान्ते श्रेष्ठी विमर्शमित्यकरोत् । तनुजा ननु जात्यैव हि वर्तिप्यन्ते सुखेमैते ॥ ॥ काबिधूः सुधूर्वहजावं यदि सपनावमावहति । कौटुम्बजारविषये तदा जवेयुस्तरां सुखिनः ॥ ॥ सा बुस्ख्या बोजव्या जव्याऽजन्यादा नवोगाथात् मर गृक्षतोऽपि यहादूतं हदि स्फुरति नैश्चिन्त्यम् ॥ १०॥ तस्माद्युकममूषा परीक्षणं स्वजनसाक्षिकममूपाम् । इत्यं विमृश्य मनसि श्रेष्ठी श्रेष्ठी कृतात्मपदः ॥ ११॥ सद्दएममएमपामम्बरमुपरमारचय्य निजगेहे । स्वज्ञातिजातिजनताममितामामव्य मुक्तिकृते ॥ १३ ॥ तदनन्तरमेष पुनर्नूतनताम्बूलपुष्पफलदानैः । सन्मान्य परिचर्ग तत्प्रत्यद नुषाः सर्वाः ॥ १३ ॥ श्राहय तत्कराने समर्पयामास पश्च शालिकणान् । वस्त्रग्रन्धिनियज्ञान पृथक पृथक् व्यक्तमाख्यच्च ॥ १४॥ याचे यदाहमेतास्तदा प्रदेया अवश्यमस्मन्यम् । ताः प्रतिपद्य तथेति स्वस्थानमगुः सुगौरविताः ॥ १५॥ एतत् किमिति वितर्क कुर्वाणो जनगणोऽगमहम् । को वेत्ति कस्य चेतस्तत्त्वसतत्त्वं विदग्धोऽपि ॥ १६॥ प्रचुराः पराकरादिषु शाखिकणा रक्षणं किमेतेषाम् । श्वशरस्यैतरर्थस्तदाहमुपढौकयिष्यामि ॥१७॥ इत्यालोच्य प्रथमा प्रोज्काञ्चके निरादरत्वेन । न हि गौरवं गुरूणां वचने खल मन्दबुद्धीनाम् ॥१०॥ निस्तुषतामापाद्यादता दुतं जहिता हितीयकया। श्रेयस्कराः करामप्रत्ता एते स्वयं गुरुणा ॥ १९॥ उजवखचेचे बद्धा तृतीयवध्वा महाप्रयतेन । जूपएकरएममध्ये प्रगोपित्तास्तातदत्ततया॥२०॥स्फरद्ररुतरचातुर्या तुर्याधुयो समस्तकार्येषु । बाकाये बन्धुवग पञ्च कणानुहबहान् प्रददौ ॥१॥ एते प्रवर्धनीयाः पृथक्तया संविधाय केदारम् । कार्यमिदं विस्मार्य न दि १ सतत्त्वं बाया. 382 Page #400 -------------------------------------------------------------------------- ________________ उपदेश | १९४ ॥ सोदर्यैः सुवासिन्याः ॥ २२ ॥ इत्युक्तास्तेऽय निजं ग्राममगुः प्रावृषि प्रवृष्टेऽब्दे । लघुकेदारे प्रसरकलयोगात् प्रोष्टवन्तस्तान् ॥ २३ ॥ उत्खाय ततोऽप्यारोपितवन्तस्ते पृथक्कया क्षेत्रे । प्रथमे वर्षे प्रस्थः शालिकणानामजत् पूर्णः ॥ २४ ॥ वर्षे देतो किती शालीनामाढकः समजनिष्ट । खारी तृतीयवर्षे कुम्नः प्रवभूव तुर्येऽथ ॥ २५ ॥ कुम्नसहस्राण्यत्नवन् ॐ पञ्चमवर्षे घनप्रकर्षेण । इयती वृद्धिर्बुद्धिप्रागन्यायन्यथा विदधे ॥ २६ ॥ कतिचिद्दिनपर्यन्ते श्रेष्ठ स्वज्ञातिजातिमा* मीच्य विश्रास्य भोजनाद्यं वधूचतुष्कं समाकार्य ॥ २७ ॥ प्रार्थितवान् शाखिकणान् श्रीरश्रीरिव यतस्ततो खात्वा तानार्पयत्कराजे श्वशुरस्याध्यक्षमन्येषाम् ॥ २० ॥ श्रेष्ठ्याचष्टेमां प्रति तानुपलक्ष्या तिखन्धलक्ष्यत्वात् । मद्दत्ताः खलु नैत तत्त्वं वद साऽन्यधात् स्वामिन् ॥ २ए ॥ ते तूज्जितास्तदेव हि लक्षीराख्यन्मयाऽऽशिताः कषतः । खात्वाऽऽजरणकरडाऊना जनानन्दिनी प्रददौ ॥ ३० ॥ धन्यंमन्या धन्या विज्ञा विज्ञाय समयमाद्वैतम् । पश्चापि सप्रपञ्चाः स्वामिंस्ते जज्ञिरे रुचिराः ॥ ३१ ॥ जुगृहकोष्ठागारान्तर्निहिता मदीयजनकगृहे । सन्ति ततस्त्वरितममी शकटोष्ट्रखरैर्वृपैर्महिषैः ॥ ३२ ॥ श्रानाय्य गृहं पूरय चूरय दुर्भिक्षपातजीजारम् । तच्चक्रे स तथैव हि तद्गुणसंवीक्षणप्रीतः ॥ २३ ॥ प्रणिगद्याभिप्रायं पमल श्रेष्ठिराट् स्वजनवर्गम् । किं साम्प्रतमत्रोचितमाह स्म से यूयमेत्र जानीथ ॥ ३४ ॥ आख्यदय ख्यातयशाः प्रथ| मोज्कन धर्मि] कोज्छतिका । रक्षा उगणोत्सर्जनपरायणा वसतु मद्दे ॥ ३५ ॥ शाकान्नपाककणसंशोधनदलना दिज़ुक्तिसामग्री कार्या हि जोगवत्या रसनापरिजोगसुखवत्या || ३६ | श्रीशाखिशाखिकणपञ्चकरक्षण संस्फुरद्विचक्षणता । मणिरत्नाद्यमशेषं रक्षतु खलु रक्षिताख्यवधूः ॥ ३७ ॥ श्रज्ञाकृत्तूर्यायाः शालिकाप्रगुणवृद्धिवर्यायाः । सर्वोऽपि गृहजनः । 388 सप्तठिका. ॥ १९४ ॥ Page #401 -------------------------------------------------------------------------- ________________ स्वादिष्याः सुगुणरोहिण्याः ॥ ३८ ॥ कौटुम्बजारमारोप्य श्रेष्ठी स्वस्नुषाचतुष्केऽसौ । स्वयमारराध धर्म जैनमशर्मापदमजस्रम् ॥ ३५ ॥ श्रास्त्वेवमित्युदीर्य प्रययौ स्वं धाम तत्सगीनजनः । मेधाविशिरोरत्वं धन्यं धन्यं हि मन्वानः ॥ ४० ॥ अत्रान्याऽप्युपनयगीः स्पष्टा षष्ठाङ्गमध्यजागेऽस्ति । जम्बूपुर : सुधर्मस्वामिकृता विस्तरेवम् ॥ ४१ ॥ धन्यस्तथा गुरुरमो ज्ञातिजनौपम्यजाकू श्रमणसङ्घः । वध्वस्तथा च जव्या व्रतानि खलु शाखिपञ्चकाः ॥ ४२ ॥ यत्रोज्जिताऽपास्य कहान क्षणात्सा, दुःखिन्यजूत्कर्मकरीव दास्यात् । तथैव दुष्कर्मवशेन जन्तुः, पञ्चब्रती प्रोज्न जातमन्तुः ॥ ४३ ॥ अज्ञानता दोषनिरस्ततस्त्वप्रबोधसंजातसमस्तदुःखः । बंज्रम्यते दुर्गतिजालमध्ये, सर्वज्ञनिर्देश विद्दीनचेताः ॥ ४४ ॥ ॥ इति वधूचतुष्ककथा ॥ पुण्योदयं विना धर्ममार्गो न इत्येत परि काव्यमाहसोदणं नए कोइ जीवो, जिसं समुजोश्यनापदीवो । मोधयारप्पसरं दलित्ता, पिछेड़ निवाणपदं पत्ता ॥ ६१ ॥ व्याख्या -- पुष्यं धर्मस्तस्योदयः पुण्योदयस्तेन कृत्वा पुनः कोऽपि जीवः पचेन्द्रियधिना जन्यप्राणी स कीदृग् नृशमत्यर्थं समुद्योतितः सम्यक् प्रोज्वालितो ज्ञानरूपः प्रबोधरूपो दीपो येन स तथा मुह वैचित्यं मोहयति मतिभ्रममापादयतीति मोहः सप्ततिकोटाकोटिसागरप्रमितस्थितिः सर्वेषां कर्मणां मध्ये मोहस्यैव प्राधान्यख्यापनार्थ तदद्भिभानं, स एवान्धकारस्त मोजरस्तस्य प्रसरस्तं दखयित्वा प्रेक्षते अवलोकयति निर्वाणपथं मोक्षमार्ग प्रयसादिति काव्यार्थः ॥ 389 Page #402 -------------------------------------------------------------------------- ________________ छपदेश १९५ श तत्यंतराया षये पसिद्धा, कोदाइयो वेरिगणा विरुद्धा ( समिद्धा ) । इति ते धम्मणं लेणं, को निजिपेई न ते बलेणं ॥ ६२ ॥ व्याख्या - तत्रापि यदि कदाचित्सम्यग्ज्ञानोद्योतयन मोहमहातमः समवायमपाकृत्य कोऽपि प्राणी सिद्ध्यध्वानमीते तथापि मार्गान्तराज वैरिणः प्रजूता विमव्यूह विधायिनः तदेव व्याकुर्वन्नाह - तत्र मोहमार्गप्रस्थायिनां जन्याना - मन्तराया बहवः प्रचुराः प्रसिद्धाः सन्ति । के ते इत्याद— क्रोधादयो वैरिगणाः क्रोधादिर्येषां ते क्रोधमानमायालोचादयः प्रत्येकं ते चतुर्वेदाः संज्वलनप्रत्याख्यानाद्यास्ते जीवस्यान्तर्वासिनः शत्रुरूपा एव सन्ति परं किंचताः ? समृद्धा बलिष्ठाः ते हरन्ति धर्म एव धनं धर्मधनं बलेनापि बलेनापि पुण्यरूपं स्वापतेयमपहरन्ति अनेकेऽपि सिद्धिपथप्रवृत्ताः सन्तस्तै वखिताः पश्चाषा खिताश्च श्रीभुवनज्ञानुवत्तथा कश्चित्तानन्तरङ्गविपदा निर्जयति जन्यो मनोवलमाहात्म्यात्तादृगसदशस्त्रचेतःमागन्यादिति काव्यार्थः ॥ पावा पावा परिसेवमाणा, धम्मं जिणुद्दिष्ठमयाणभाषा । अन्नाणकडेहिं कयानिमाया, खिवंति अप्पं नरए श्रयाणा ॥ ६३ ॥ • व्याख्या - पापानि महारम्भसंभूतसत्त्वप्रणिपातजातानि पातकानि पापाः पापसेविनः प्राणिनः सेवमाना जजमानाः, किंभूताः सन्तः १ दुर्गतिगर्त्तप्रपातुकजन्तूनुत्तमस्थाने धारयत इति धर्मस्तं धर्मे जिनोद्दिष्टं भगवत्प्रणीतं न जानन्तः अज्ञायमाना खजानाना अज्ञानरुष्टः पश्चाम्यनुसेवनभूमिशयनानुशी खननी रसाशनपरिजन समुज्कननगर निवासवर्जनशी तका 390 सप्तलिका ॥ १८५ ॥ Page #403 -------------------------------------------------------------------------- ________________ १ * ** ४ ससुशीतलाजानमानशीनगरपवालाहाधिसाइनानाम्यमौनसमुपहनायतनुक्लेशैः कृत्वा षर्य महातपस्याकारिण इति कृतानिमानाः प्रजूताहारानिजूताः सन्तः हिपन्ति श्रात्मानं नरके श्वत्रगती अज्ञानाहुबोधावरुधामान इत्यर्थः ॥ त्रा श्रीपञ्चमानमरूपितं पूरणाख्यानमाख्यायते, तद्यथा- . श्व जंबूदीवे जारहवासे गुपोहचावासे । विधगिरिपायमले विजखसिखापट्टनरयूखे ॥१॥ माणहरजणवेसमी विजेलनामम्मि सन्निवेसम्मि । सिकी पूरएनामो कंचणधएकोमिश्रनिरामो॥२॥ तस्सन्नया कयाई जाए पुवावरत्तकाखम्मि । सुहसिकाइग्यिस्स य चिसे चिंता समुप्पन्ना ॥३॥ अस्थि पजूढ घणवनसंघर्ड मंदिरम्मि पुत्रवसा । तो मित्तनाश्वगं आमंतिता सुबडुमाएं ॥४॥ तप्पञ्चरक नियजिघमंगयं संगयं गुणगणेहिं । सविन कुटुंबजार सयमेव घड प्पुझ पसं ॥ ५॥ दारुमयं नियहत्थे करितु परिदरियसयएसंबंध। गिविहस्समहमवस्सं पारिबास्स पबऊं ॥६॥ तत्तो * तहेव कार्य तं सब एस गिएहए दिरक । उचए तवोकम्मेण अईव जग्गेणं ॥ ७॥ पारणदिवसे हिंम जिरकं नय| रम्मि अंतपंतघरे । चनपुरूयं पमिगड्ग गहिय करे पूरणतपस्सी ॥ ॥ पम पदमपुढए दीपापाहाण तं समप्पे। जं दोच्च तं सुणयाएं दाणं किवाखुत्ता । एसा मचकन्चनाएं ततिए पुरुए पर जा जिरका । पम तुरियपुगए थाहार अप्पणा तं सो ॥ १०॥ पि गवीसवारा परकाखित्ता जलेण अविरसं । असएमसंतो संतो गमे कालं सुदीहयरं ॥ ११॥ वह पकतं नाऊण यालणो अपणो स पूरपर्छ । उत्तरपुरविशए दिसाए जत्तं परिचयश् ॥ १५॥ अह शासि अपिंदा चमरचंचनामेण रायहाणी तो। पझिपुन्नवालसवष्ठराई पाखिसु पवा ॥ १३ ॥ मासं संलिहिय। 391 Page #404 -------------------------------------------------------------------------- ________________ चपदेश ॥ १७६॥ तणुं मरितु अस विहीर अन्नाणो । चमरचंचाइ दो चबत्रनो चमरनामो ति ॥ १४ ॥ तयंतरंमेवेसो दिन्नाणं सप्ततिका. पतंजई निययं । श्रनोएइ सुहम्मासजासमासीएमइगरुयं ॥ १५ ॥ सीदासशोवरिधियमणेगसुरसे शिसेवशितकमं । सकं मरासियसम्मदिपरिवरियं ॥ १६ ॥ नियसी सोवरि कयपयमेय मिमो पासिकण न रुहो । जो जो श्रसुरा वच्च एयं वारेह धियरं ॥ १७ ॥ तो तेहिं समुल्लवियं सामी एसा विई तिहुयणस्स । विशिवारे सक्का न सक्कतियसासुरेहिं पि ॥ १० ॥ को छोयलाई खंजर सुतिरकले केसरकलायं । को कंसरियो चिवई करेण चिरजीवियाखी ॥ १९ ॥ ३३ वृत्तोऽवि न चिर जा ता सयमेव एस रोसिलो । उच्यि पदसालं पविसित्तु खपेण चमरिंदो ॥ २० ॥ फलिहरयणं परिन्दिय तत्तो एसो विणिग्गजं तुरियं । बहुं चप्पल नहयनम्मि अइदी हरोसतणू ॥ २१ ॥ तत्तो सजीविएसी वीरं विनाय सुंसुमारपुरे । अधमनत्तियभिगराइप किममावन्नमइसत्तं ॥ २२ ॥ वंदित्तु एवमरकर निस्साए तुम्ह देवरायमहं । जिप्पेमि होसु सरणं वर्ज गर्छ चमरारिंदो ॥ २३ ॥ करकय सवलग्गल निरग्गलो मयगलो व दप्पियो । उप्प अंबरपद्मसंखदीवोय हिसमूहं ॥ २४ ॥ सिग्धमवक्कममाणो पत्तो सोहम्मकप्पमाइनं । सोम्मवस्यमद विभाषमागम्मिगपरण || २५ ॥ पचमवरवेश्यं अक्कमित्त बीएण तह सुम्मसनं । श्ररुहिय महासदेष एवमुग्यो सिचं लग्गो ||| १६ || अहह कई नए जो सुरिंद मह मत्य जवरिं घरंतो । तुह पाए न डु भएयं मम्मि संकं समुवहसि ॥ २७ ॥ अ न दोसि फुकं तुममेरिसडुवयणमस्तुयं पुर्वि । सक्को निसुषिय रुघो धित्तणममेयस्स ॥ २८ ॥ इय चिंतिय अक्कोस तं तारिसमसरिसं पक्षवमाणं । रे श्रप्पत्थियपत्थय गर्जसि नए अनिलजा ॥ २ए ॥ इइ नासिरो सुनिय ॥ १९६ ॥ 392 Page #405 -------------------------------------------------------------------------- ________________ मगि व उदग्गजालमाखिई । घमरस्स हणणहेजें करेण कुखिसं मुयश् सको ॥ ३० ॥ श्रागडंत वजां विलिय जयजीयमाणसो चमरो । पन्छामुहो पलाणो अहोसिरो उपाठ य ॥ ३१ ॥ संजग्गमनमविम्बो जीत निग्गसियकंववरहारो। नस्संतो सेयजलं वरसंतो करकलालेसु ॥३॥ जयवं जत्यस्थि पर तत्थागतूए सरपमलीयो । दोएई पायाण महंतरम्मि कुंथु व स पविणे ॥ ३३ ॥ चिंत सोहम्मिंदो सामत्यं कत्थ एरिसमिमस्स । जिणजिवनायगचेश्यनिस्साए हियस्स चम रस्स ॥ ३४ ॥ न हु सप्पं पइ पसर नललो नङलिं विणा हिं जझियं । मुंजो न मेड्वायं विणा वह नणु ससारत्तं IA३५॥ सबोऽवि एस महिमा हिमसुतुक्षस्स वीरनाहस्स । ज मधुवरि समेट उर्फ सोहम्मकप्पम्मि ॥ ३६॥ तो उहिणारा जिसरमालोश्य अप्पयं स निदे। अहह अकङमणकायारायरणं धुवं लग्गं ॥ ३३ ।। साम्मियसम्माणाणे तन्निदम्गहो मए विहिल । अरिहंतासायएया जाया मे मंदपुन्नरस ॥ ३० ॥ एवं चिंतित्तु मणे सक्को वडाणुमग्गमागम्म । खट्ट संहारडं बड़ां चलरंगुलपहुमसंपत्तं ॥ ३५॥ निग्गठसु जो चमरा मुफोसि जिएसवीरसरणेए । जयमस्थि ममाहिंतो न हुनणु तुह तुलधम्मस्स ॥४०॥श्य बुत्ते सकेणं तत्तो निक्कलिय तस्स मिविट सो । दोवि सनाएं पत्ता बंदिय सिरिवीरजिशपाए ॥४१॥ चमरिंदत्तं पत्तं विफलं जायं खु होणसत्तिस्स । अनाएकध्वस जमिही संसारमवि घोरं ।। ४शा जइ पुण कोण विणाऽवि डुङ धम्मो जिणस्स तेण कळ । तो तक्यकिरियाए साफलं नन्नहा किंचि ॥४३॥ एवं पूरपरियं मुहितु अन्नायकष्णुजणं । प्रेण वञ्जियवं सजी होयबमरिहपहे ॥४॥ ति पूरपाख्यानम् ॥ 393 श्य वृत्ते सकेसनो चमरा मुक्कोलिचत्तुि मणे सको । ACARRY Page #406 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१ श्रयाप्टमदव्युदासोपरि काव्यध्यमाह न जागवं हिययम्मि कुब्जा, कुलानिमाणं पुण नो वहिजा। ॥ रूवं नवं इस्सरियं अनवं, खई सुबुद्धी न धरिज गवं ॥ ६ ॥ अहं खु खोए पखवं बस्सी, सुपाहिउ या श्रदयं जसंसी। लानेऽवि संते मु न हुजा, तहप्पणो जक्करिसं न कुजा ॥ ६५ ॥ व्याख्या-नेति निषेधे जातिगर्व मातृपक्षगर्व हृदये कुर्वीत, कुलाजिमान पितृपक्षाहङ्कारं पुनर्नो बहेत् , रूपं च नवं एश्वर्य प्रनुत्वं अपूर्व चकारोऽनुक्तोऽपि शेयोऽत्र बन्ध्या संप्राप्य सुबुद्धिः सुधीः पुमान् नैव धरेत् गर्व, एतस्मिन् गर्वे कृत परत्र नवे नीच तिनींचे कुलकुरूपादिकं प्राप्नुयात् नरस्तस्सागों हेयः नोपदेयः सतामिति काव्यार्थः। श्रग्रे14तनमदानाह-श्रई खु निश्चये खोके जगन्मध्ये बसवान् न मत्परः कश्चित् , अथवाऽहं तपस्वी तपोलब्धिमान् श्रुता धिको विधान वाऽथवाऽहकं यशस्वी कीर्तिमान् , अथ च सत्यपि राज्यसमृद्ध्या दिलाने मुदितो हटो न जवेत् , तथास्मनः स्वस्य उत्कर्षोऽपि न कार्य इति कान्यार्थः। तत्र जातिमदोपरि विपकमानकमाइअत्रैव हस्तिनापुर्यामर्यातकोदयविदि । ब्रह्मदेवाइयो विप्रः सोमदत्तात्मजोऽनवत् ॥१॥ शैशवादप्यसौ कुर्वन्न१ अरिः शत्रुरेवाताखस्योदयं छिनति तस्साम्. 394 वस्य चकोऽयवाहक यशस्वी कामध्ये बलवान न मत्परमार्यो हेयः नोपादयान नैव धरेत् गर्व, पच नवं ॥१७॥ XXSAR Page #407 -------------------------------------------------------------------------- ________________ खर्व जातिज मदम् । वार्यतेऽनार्य आचार इत्यवार्यत गोत्रजैः॥॥ तथापि वामवीयां स जातिमन्योत्तमा बदन् ।। अन्यदीयाङ्गसंस्पर्शमप्यपूतं हि मन्यते ॥ ३॥ प्रतिवेखं सचेवं स स्नानमस्नातनोजनः। समाचरस्तृणप्राय गण्यत्यखिलं जनम् ॥ ४॥ श्रन्यदैतत्पितुम॒त्या तत्पावित्र्यातिरोषिणा । जनकस्यास्पदे चक्रे पुरोधा अन्य एव हि ॥ ५॥ ब्रह्मदेवोऽथ निईन्यीय पापमानजाक् । व्यापाररहितः पौरैनिःशङ्कमुपहस्यते ॥६॥ ततः स चिन्तयामास विश्वाविश्वासवासितः । तत्र कुत्रापि यातास्मि यत्र नाशृक्ष ईक्ष्यते ॥ ७॥ न जाम्यति कचिन्मार्गे बुष्तिव्याप्तिसुशडिन्तः। निर्जगाम ततोऽटव्यामटत्येकाकिकाश्रितः ॥॥अविदन्मार्गमन्येषुकुम्बपल्यामुपेयिवान् । नान्तस्तत्रैप तानेव पश्यति समय इषितः ॥ ए ॥ विरषा विरखा जो नो वेनवानस्म्यहं बिजः । एवमप्युक्षपन्तं तं स्पृष्टवानन्त्यजो जवात् ॥ १०॥ शशाप ४ धीरेतं निन्दन कटुकया गिरा । सुष्टु रुष्टः से 5ष्टात्मा जर्षानोवास्य शत्रिकाम् ॥ ११ ॥ मृत्वोत्पेदेऽथ तस्याङ्गजत्वे नेष सुराशयः । दमनेत्याख्यया जो काणः कुनश्च खञ्जकः ॥ १२॥ चपेजकस्तरां मातृपित्रोरपि स वामनः । प्रवर्धमानः पापप्रितिकरकमकृत् ॥ १३॥ नूयास्यनांसि निर्माय मायावान्मृत्युमासदत् । प्रथमश्वसंवासी समजन्येष नारकः ४॥ १४ ॥ ततो मत्स्यनवं प्राप्य पुनरथिकोऽनवत् । प्रान्त्वा नरिजवान् प्रायः श्वनेषु पुनरप्यगात् ।। १५॥ हीनजा१तिषु सर्वासु समुत्पच सुमनाः। महापुरखान्यसङ्ग्यानि सेहे देहेऽतिपातकैः ॥१६॥ कृत्वा बाखतपः कष्टमजूज्योति कनिर्जरः। ततोऽन्न जरते पद्मखटाख्ये प्रकटे पुरे ॥ १७ ॥ कुन्ददन्ताख्यपण्यस्त्रीसूनुमदन इत्यत् । सुरूपः सकलः १चाण्डालपस्याम, २ महावान् प्रचवित् . ३ सोऽन्त्यजः । द्विजमिति कर्माध्याहारः. 395 Page #408 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश- ॥१ ॥ सौम्या सुजगः शास्त्रविया ॥१०॥ परोपकारकाम्नीरस्तथापि जनोऽवदत् । किमेप गणिकापुत्रः कीयेते ह्यतिरूप- साक् ॥ १९॥ मुग्धान्तः पतितो मद्यविनवति षकः । यादृशं रूपमेतस्य गुणवत्ता च यादृशी ॥२०॥ तादृग्विधा | यदा जातिस्तदा स्वर्ण हि रमयुक् । गुपैरस्थानसंस्थैः किं क्रियते गतगौरवैः ॥ २१॥ चम्पकनगमध्यस्था मेध्याऽपि नारे |शिरश्चरेत् । इत्यायाकर्णयन्कर्णपुटायां कालकूटवत् ॥ ॥ विषमश्चिन्तयामास धिग्मे जन्माधमाधमम् । तावत्केवछिन। मत्वाऽऽसन्नोपवनगं मुदा ॥२३॥ गत्वा नत्वा पपौ तस्य देशनामृतमद्भुतम्। मुर्ख नृजवं बब्ध्वा सुकृतं येन जन्तुना॥२५॥ न कृतं किं कृतं तेन धराजारानुकारिणा । श्रवकेशिसुमेनेव निरर्थेनावतारिणा ॥ २५ ॥ तद्देशनासुधास्वादादानन्दान्युदयाधिकः । नया शनिनामाशीस निजायजन्मताम् ॥ १६ ॥ धिग्जन्मजन्मारच्याख्याद्यद्ययावृत्तमन्वत् । गणिका-15 रमजपर्यन्तं केवलझानवान् मुनिः॥ २७ ॥ उद्भूतालङ्गवैराग्यज़ावनाजावितात्मना । ययाचे जगवत्पाः प्रवज्यां मोक्षसाधिनीम् ॥ २८॥ दीक्षणानईखुर्जातिरपि पापपराङ्मुखः । एष श्राराधको जावीत्यवेत्यारोपितो व्रतम् ॥ २५॥ सम्य-13 गाराध्य चारित्रं बहुकाखमकटमपः । पादपोषगम जेजेऽनशनं स्वायुषः क्ये ॥ ३०॥ स्वर्गे स्वर्गित्वमाप्तोऽसौ तुर्ये माहे नामनि । विदेदे नृतवं प्राप्य सिधिसौधमवाप्स्यति ॥ ३१ ॥ जाश्मएएिकेण वि पत्तो कुंवत्तणं दियवरो नि । सबमएहि कई पुण होइिंति न सषगुणहीणा ॥३२॥ ॥इति जातिमदे विप्रकथानकम् ॥ १ विग्जन्मा द्विजः 396 Page #409 -------------------------------------------------------------------------- ________________ श्रथ कुखमदे श्रीवीरदृष्टान्तः श्रीश्रादिनाथः प्रथमो जिनेन्छस्तस्थावयोध्यावहिरानतेन्छः । जगाम चक्री जरतः प्रकामं, तमुद्यतो नन्तुमिखाखलामम् ॥ १॥ जीवो मरुदैत्यनृणां स नत्वा, प्राहीत्सनायां तु विना जिन त्वां । कोऽप्यस्ति किंजावुकतीर्धनेताऽवसर्पिपीनूरपरः प्रचेताः॥२॥ऊचे प्रनुस्ते तनयोऽस्ति पारिवाज्यं दधानोऽयमहो बिसारि । जावी मरीचिरते त्रिपृष्ठः, प्रों हरिवैरिदवाम्बुवृष्टिः॥३॥ विदेहमूकाजिधपुर्यवक्री, कृतस्वदृष्टिः प्रियमित्रचक्री । जावी ततः प्राप्तजवाब्धितीरः, ४५ सोऽयं चतुर्विंशजिनोऽपि धीरः॥४॥ श्रुत्वेति चक्री भरतोऽपि जात्वाख्याति स्म तस्यान्तिक एष यात्वा । चक्यच. कित्वमिदं न मन्देहिता परिव्राजकतां च वन्दे ॥५॥ किं तूदितं त्वं नवितेति वेत्रा, प्रीतं वचोऽन्त्यो जगवान् स्वपित्रा। आईन्त्यमेतत्रिजगत्सु वन्द्यं, वन्दे ततस्त्वामधुनाऽप्यनिन्धम् ॥ ६॥ प्रदक्षिणीकृत्य तदा त्रिवारं, तकं नमस्कृत्य सन्नतिजारम् । सद्रूपशोलाजितनव्यकामश्चक्र्यादिमः खं स जगाम धाम ॥ ७॥ एतचःसंश्रवणान्मरीचिः, समुन्बलन् वा] मरुताऽब्धिवीचिः। चित्तोन्नति मंकु स वावहीति, त्रिर्बाहुमास्फास्य स वावदीति ॥ ॥ जाव्यस्म्यहं जाग्यवशादिदेव, प्रान्त्यो जिनश्चयपि वासुदेवः । कुखं ममैवोत्तममद्य सारं, स प्राप तन्नीचकुखावतारम् ॥ ॥ पशोनाजितनव्यका बावहीति, त्रित्रामा प्राप तन्नीचकुला यपि वासुदेवः । कुखं मर्मवाहति कुखमदे श्रीवीरदृष्टान्तः ॥ किम, २ दृष्टमनाः स चक्री. १ देवदानवमनुष्याणां मध्ये कोपि जीवः त्वां विनाऽपरोऽस्यामक्सपिण्या भावी तीर्थकरोऽस्ति किम्. २ दृष्टमनाः स चक्री. ३ जातु कदाचित्. १ मन्दमीहित यस्यां ताम्, ५ वात्रा. ६ इवार्षे काशब्द: 397 उप. " Page #410 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका १ ॥ र " श्रथ रूपमदो यथा सनत्कुमारचरिणा चक्रे तथाऽयन कार्यः, सनत्कुमारदृष्टान्तस्तु पूर्व दर्शितोऽस्ति, ततोऽधुना नावि व्यते । अथ बलमदोपरि वसुन्नतिदृष्टान्तः सूच्यते| नयरम्मि य राजगिहे संजा विस्सनंदि नाम नियो । पत्ती तस्स पियंगू विसाहनंदी सुड जन्ने ॥१n धारिणिना-13 मिण पिया जुवराट विसाहन अणुजस्स । तस्सासि विस्सनई मरीजीवो वरंगरुहो ॥ ॥श्रह विस्सइ तरुषो पुप्फकरमगवणम्मि सकलत्तो । विवसइ सुरकुमरो श्व नाणासुहसंपश्समग्गो ॥ ३ ॥ अह सो विसाहनंदी दासीवयाणा मुणिन्तु लोगसुहं । तप्पत्तीलोहवसा कवर्म चित्ते चरितु फुलं ॥४॥ बहु उद्दविड देसो जो जो चरमेण पुरिससीहेण । तक्रयह जामो पयागनेरि दवावा ॥ ५॥ तं सुणिय विस्सनूई सरलो वारित्तु तं सयं चलि । ताव पविणे सहसा विसाहनंदी तदवरोधे ॥६॥ जिच्चा स पुरिससीई वलि जा जाइ पुष्फवाणभन्ने । ता ररकगहिं बुत्तं विसाहनंदी हिं अस्थि ॥ ७ ॥ तो विस्सन चिंतक्ष माया अहं चणाल किक बहिं । श्रह किं करेमि एयस्स मन कांतासु सुखस्स ॥॥ श्य कुशेण कवि मुडीए श्राणितु जूमीए । पामिय फलाण रासिं एवं तस्सेवगा जणिया ॥ ए॥जो जो तुम्ह सिराई इत्थं पामेमि जूमिवलयमिम । ज मह न हुआ जत्ती पत्तिवाक्सिाहनंदिम्मि ॥ १०॥ तो वेरग्गोवगढ जोगेहिं इमेहिं मन्न पचत्तं । शषि पद गिएडा संजूश्मुणिपासे ॥११॥जह विस्सनणा नियनुयदंगबखस्स निम्मि मायो । - तहा कायबो खलु साहसमंतेहिं पुरिसेहिं ॥१२॥ ॥ इति पखमददृष्टान्तः॥ ॥१एए॥ 398 Page #411 -------------------------------------------------------------------------- ________________ उड"" " 2-% 8 श्रुतमदोपरि दृष्टान्तः कम्पवयमणेण कालिगसूरिपुरो 4 धम् ॥ ३॥ वारण न तह % हैसायरचंदण जहा नवरसवरकाणकरणसद्धीए । मबियमणेष कालिगसूरिपुरो श समुहवियं ॥१॥ जो घुल मए केरि समग कयं नषसु निकण वस्काणं । किमवि तुम पिय निसुषसु तो बुत्तं कहसु मह धर्म ॥२॥ वारण निशिर्ड तो कालिगसूरीहिं सागरिमुषी । तो खग्गो पाएसं खामेई सुषिणीयत्तं ॥३॥जह विजाए गयो सागरचंदेण निम्मि तह नो । काययो सुयगको सुविधिबावखवथा वि॥४॥ ॥ति श्रुतमददृष्टान्तः॥ | अथ तपोमदो यथा प्रौपदीजीवेन सकमालिकाजवे श्रमपीत्वं प्राप्य कृतस्तथाऽन्यैर्न विधातव्यः, (दृष्टान्तः) सविस्तरः स्वयमन्यूह्यः । खाजमदो यथाऽऽषाढतिना कृतस्तथा परैर्न कार्यः । ऐश्वर्यमदो यथा रावणेन सीतापहारविधी कृतस्तथाऽन्यैनधियः । अन्येऽपि दृष्टान्ता अत्राधिकारे स्वयमवतार्याः ॥ (श्रयमत्र सङ्ग्रहः) श्रीवीरः कुखमानतो बलजराहुयोधनो जातितो, मतार्यः शकमावसूः श्रुतमदादैश्चर्यतो रावणः । रूपातुर्यकचक्रपदजा देवी तपोगर्विता, सन्ध्याषाढमुनिर्विम्बित श्मे त्याच्यास्ततोऽष्टौ मदाः ॥१॥ वालग्गमित्तोऽवि न सो परसो, जत्थोवश्नो 'नुवणम्मि एसो। जीवो समावङियपावलेसो, न पावि कत्थ य सुरुखेसो ॥ ६६ ॥ व्याख्या-वाखाममात्रोऽपि न हिस प्रदेशोऽस्ति यत्रावतीर्थो नैष जीवश्चतुर्दशरध्वात्मके जीषलोके, किंजूतो जीपः।। AE Page #412 -------------------------------------------------------------------------- ________________ उपेदश ॥१०० ॥ सं सम्यगावर्जिता पापखेश्याः षडिधा येन स तथाभूतः परं कुत्रापि न प्राप्तः सुखखेशः जीवस्य तत्स्थानं नास्ति यत्र * सप्ततिका. नोत्पन्नः । यदुक्तम् "न सा जाइ न सा जोशी, न तं वाएं न तं कुलं । न जाया न मुखा जय्य, सवे जीवा अतसो ॥ १ ॥ खोए श्रसंखजोयमाणे पइजोयशंगुला संखा । पई तं संख सा पश्यंसमसंख्या गोखा ॥ १ ॥ गोखे असंखनिगोज सोडणंतजि जियं पर परसो । अस्संख पश्पएसं कम्माणं वग्गणाऽयंता ॥ २ ॥ पश्वग्गणं अता अ य पात| पाया । एवं योगसरूवं जाविक तद् ति जिसं ॥ ३ ॥ तथा बेश्यास्वरूपमिदम् मूलं १ साइ २ पसाहा ३ गुठ ४ फले ५ भूमिपकिय ६ जस्कणया । सर्व १ माणस २ पुरिसे ३ साउद ४ कुअंत ५ घणहरणं ६ ॥ १ ॥ इति वेश्यादृष्टान्ता ज्ञेयाः इति काष्यार्थः ॥ अथ मानुष्यनवकुर्वत्वमाह सुई पाविय माणुसतं कुलं पवित्तं तद् श्रखितं । तचं सुषित्ता सुगुरूदि बुतं, तुझं पमायायरणं न जुत्तं ॥ ६७ ॥ व्याख्या – सुर्ख प्राप्य मानुषत्वं नरजन्म, ततोऽपि दुर्जनं कुखं पवित्रं उत्तमकुखजन्म, ततोऽप्यार्यक्षेत्रमासाद्य ५०० 12200 1 Page #413 -------------------------------------------------------------------------- ________________ तत्त्वं श्रुत्वा समाकर्ण्य सुगुरु निर्गुरुजनैरुक्तं श्राचार्योपाध्याय सर्वसाधुनिर्निगदितं धर्मस्वरूपं रे जीव तव प्रमादाचरणं कर्तुं नैव युक्तं यस्तु मुर्ख लभ्यते तद्यलेन धार्यते तदैव शोजनं, नात्रार्थे प्रमादः कार्यः इति काव्यार्थः ॥ अत्रायें दश दृष्टान्तानाद सानुप्रासकाव्यबन्धेन झास्तीह काम्पीह्यपुरस्य नाथः श्रीमाया कृपनैरिवस्ति जा चुलनी तनूजः, श्रीब्रह्मदत्तोऽजनि लब्धपूजः ॥ १ ॥ चिवर्तमानेऽथ कुमारतायां, पुत्रे पिता प्राप मृतिं निशायाम् । चुलम्यथो दीर्घनृपे सरागा, संजातवत्युन्मदचित्तनागा ॥ २ ॥ नष्टः कुमारो वरधन्वतुल्य स्निग्धोपयुक्तः पटुशतिकरूपः । मामले पर्यटनं विधत्ते, रूपेण नेत्रेषु मुदं प्रदत्ते ॥ ३ ॥ नानाविधापत्सहितास्ववस्थास्वयं स्वयं धीरमनाः समस्थात् । अस्यैकदैकाकितया दव्यां यातोऽमिलत्कार्पटिकः पदव्याम् ॥ ४ ॥ स जातवानापदि यत्सहायः, श्रीब्रह्मदत्तस्य कियत्सुखाय । तत्सर्वधा मे परमो पकारप्रायोग्य एवेत्यविदत् कुमारः ॥ ५ ॥ यतः --- दधात्वसी पुरुषौ धरित्री, राज्यामयान्यां च घृता धरित्री । स्थाद्यस्य बुद्धिः परमोपकारे, न हन्ति यश्चोपकृतं चिकारे ॥ ६ ॥ ऊचेऽथ तं राज्यधुरानिविष्टं मां ब्रह्मदत्तं हि निशम्य रिष्टम् । मदीयपार्श्वे स्वयका समागन्तव्यं समाधाय मनः सरागम् ॥ 9 ॥ श्रीब्रह्मदत्तः कियताऽपि कालेनाजूदयं नूप इवान्तरा । वर्षाण्यभूत् द्वादश तस्य राज्यानिषेकजङ्गी रचिता राज्या ॥ ८ ॥ श्रुत्वेति धिग्जातिरतीव खोजी, समाययौ सोऽधिकदौःस्न्यशोजी । नाखापमात्रं बजते नृपाये, स्थानं पयःपूर इवाचखामे ॥ ७ ॥ तदाऽमुनाऽसौ विहितो । १ मार्गे २ शुभम् ३ मनुष्यश्रेण्या. 401 Page #414 -------------------------------------------------------------------------- ________________ उपदेश ॥ १०१ ॥ ऽस्त्युपायः, कूपानही माव्यतरं विधाय । ध्वजावहैः साकमसौ चचाल, प्रेक्ष्येति पमन्नु नरान्नृपातः ॥ १० ॥ कस्य ध्वजस्तैर्गदितं न विद्मः, श्राकारितः स ग्लपितास्यपद्मः । ज्ञातोऽवतीर्य दिपतोऽवगूढः, सस्नेहमीशेन तदातिमूढः ॥ ११ ॥ जातः सखा मंत्र सुखासुखावस्थितावसौ यत्सरस्वभावः । पुनः प्रवृत्तिं कुशलस्य पृष्टः कृषीवलेनेव घनोऽत्र दृष्टः ॥ १२ ॥ ततश्च राजाऽर्थय वान्वितानि श्रुत्वेति दृष्टः शुभाषितानि । जार्यामपृचगृहमेत्य वर्णज्येष्ठः स इत्यं सहसा - + धमः ॥ १३ ॥ ममोपरिष्टात् क्षितिपस्तुतोष, प्रियेऽर्थ्यते किं समयार्थकोषः । तया विचिन्त्येत्यसको महर्द्धिश्रितो न मामर्चयिताऽमितः ॥ १४ ॥ उक्तोऽखिखेऽस्मिन् जरतान्तराखे, त्वं भोज्यमन्यर्थय रे विशाले । दीनारयुग्मं त्वथ दक्षिणायां श्रुत्वेति सोऽगानृपतेः सजायाम् ॥ १५ ॥ तत्रार्थयामास नृपादश्रेति, तथा कुरु त्वं मम जोज्यमेति । पूर्व यथा ते सदने ततस्तु त्वत्पट्टराध्यादिगृहे तदस्तु ॥ १६ ॥ त्रिंशपुर्वीशसहस्रसद्मस्वच प्रतीच्यं प्रतिमन्त्रिसद्म । प्रत्य न्यलोकं प्रतिसन्निवेशं, प्रतिप्रधानं प्रतिसर्वदेशम् ॥ १७ ॥ तेषु प्रपूर्णेष्वय युष्मदोकस्यहं बुनुहुः क्षितिपारम्यशोकः । विहस्य राजाह विरुम्बनायाः, कोऽसावुपायो रचितोऽधमायाः ॥ १० ॥ किं तुझ्या याचनयाऽनया ते, कुर्वर्थनां देशगजाश्वजीत । द्विपाधिरूढः प्रगुणातपत्रछाया स्थितः संचर नित्यमत्र ॥ १९ ॥ स प्राह मेऽनेन परिग्रदेष, प्रजो कृतं दर्शितनिग्रहे । मन्मानसे स्यादियतैव तोषः, शीतोऽपि दर्षाय न हि प्रदोषः ॥ २० ॥ यतः - यो यावतोऽर्थस्य हि भाजनं | स्यात्चावचनं तस्य कर स्थितं स्यात् । घोणेऽम्बुनो नीरधरेण वृष्टे, तिष्ठत्यहो नाम्बुवोऽद्विपृष्ठे ॥ २१ ॥ ध्यात्वेति वाक्यं १ कुत्सितोपानहाम्. २ जातः समूहः 402. सप्ततिका. ॥ १०१ ॥ Page #415 -------------------------------------------------------------------------- ________________ प्रतिपन्नमस्य, यापेन चानेन मुदोपविश्य । तुतं नृपस्य प्रथमेऽह्यगारे, ततः क्रमात्तत्मकृतेरगारे ॥ २२ ॥ जोज्यं स दीनारयुगं जनेभ्यः, स तत्र खाति स्म पुरे धनेन्यः । बद्ध्योऽत्र पुंसां कुलकोट्य श्रासँसदम्तमप्याप न सप्रयासम् ॥ ३३ ॥ देवप्रभावाद्भरतस्य पारं लब्ध्वा नृपाहारमुपैति सारम् । कदाप्यसौ पेन पुनर्नरत्वं संप्राप्यते चष्टमिदं हि तत्त्वम् ||२४|| ॥ इति जोषोपरि कथा || वर्णिनी कर्णसुवर्णकुखं, विख्यातमास्ते ननु गोलमररुखम् । ग्रामस्तदन्तश्चणको विनाति श्राझेोऽस्ति तस्मिंश्चणको दिजातिः ॥ १ ॥ तस्यैकदा केऽपि गृहेऽनगाराः, स्वैरं स्थिताः सृष्टमहाविहाराः । कदाऽप्यजूदस्य सुतः सदादः, स पातितः साधुपदोः श्रितादः ॥ २ ॥ प्रोचे मुनीन्र्जवितैष सम्राट् प्रावृणे वाऽभ्युदितोऽत्र नन्राड् । ध्यात्वेति मा दुर्गतिमेष गन्ता, धृष्टास्तदानीं जनकेन दन्ताः ॥ ३ ॥ उक्तं गुरूणामथ तैर्न्यवेदि, जाव्येष बिम्बान्तरितस्तदेति । जग्राह वाल्यापगमेऽथ विद्याश्चतुर्दशाच्येष सगद्यपद्याः ॥ ४ ॥ स बालकालेऽपि समाददीत, श्रद्धासुधर्म कलयोपवीतः । लावण्यशोजावहमाप यौवनं यथा मनोपचयं मधौ वनम् ॥ ५ ॥ चतुष्टयं वेदगतं परुङ्गी, मीमांसनं कर्कशतर्कजङ्गी । श्रीध मशास्त्रं च पुराणविद्या, चतुर्दशैताः प्रजवन्ति विद्याः ॥ ६ ॥ ज्योतिस्तथा व्याकरणं च कल्पन्दश्च शिक्षा समयोऽप्यनपः । निरुतयोऽङ्गानि षमप्यमूनि, प्रोकानि शाखेषु बुधैः पटूनि ॥ ७ ॥ पित्राऽस्य पाणिग्रहणं व्यधायि, विजन्मपुत्री किन पर्यथायि । भ्रातुर्विवाहावसरे स्वमातुः, सा प्राप्तवत्यावसयेऽन्यदा तु ॥ ८ ॥ खीवतां सद्मसु तत्रगिन्यः, १ मेघः. 403 Page #416 -------------------------------------------------------------------------- ________________ उपदेश ||२०|| संजातवत्यः किन सन्ति जेन्यः । नानाविधालङ्कृतिदीप्तिमत्यस्तत्राययुस्ता अपि रूपवत्यः ॥ ए॥ समं समस्तः स्वजनोऽपि ताजिजैजप्यतेऽप्यादरतोऽखिखिानिः । एकाकिनी साऽप्यवगण्यमानाऽनङ्कृता तिष्ठति दूयमाना || १० || पुंसः प्रसङ्गोऽतिवरं जिघांसोः । शून्यप्रदेशस्य च भूरिपांशोः । कृता न गोष्ठी परमत्र निर्धनैः, संपद्यतेऽजीष्ट विधायिनी जनैः ॥ ११ ॥ स्वपस्यपि शीषधर्म पुमांसं त्यजेत्परानुतिमुपेयिवांसम् । विधोरपूर्णस्य किमत्र चोषा, वपुः समस्तं स्पृशतीव योषा ॥ १२ ॥ एवं वचो Sनुस्मरता समेन, स्फुटापमानं स्वजनव्रजेन । सा प्रापिता दौःस्थ्यमवेत्य पत्युर्यश्रीवतोऽप्यस्ति नरस्य मृत्युः ॥ १३ ॥ शेषास्तु ताम्बूलसुभाम्बर श्रिया, शृङ्गारिताः प्राप्तमहत्त्वसंश्रयाः । तिष्ठन्त्यशेषा गृहदेवतासमाः, सुखेन लब्धाधिकदीप्तिसङ्गमाः ॥ १४ ॥ यदेकमातृत्व पितृत्ववत्यई, पराजवं प्राप्तवतीत्यमन्वहम् । नैकं धनं तत्प्रविमुच्य वचनः कोऽप्यस्ति कस्यापि महीतटे शुभः ॥ १५ ॥ दानोज्जितः स प्रिय एव दृश्यते, यः संपदा स्वीयगृहे विशिष्यते । सुवर्णशैलं परितो ह्यटाव्यते, शूरः परं तेन न किञ्चिदाप्यते ॥ १६ ॥ दास्यं धनस्यैव च चर्करीति, पुमान् पुमांसं न तु नंनमीति । धनं धनं यो जुवि वावहीति, क्षोकोऽनु तं वर्त्मनि बंज्रमीति ॥ १७ ॥ ध्यात्वेति साऽगात्स्वगृहेऽथ चाणाक्येनापि पृष्टा स्वधमब्रुवाणा । पुनः पुना रोदिति निःसमाग्रहे, कृतेऽवदर्तृपुरः शृजावहे ॥ १८ ॥ तर्केण व व्याकरणे न किं स्याज्ज्योतिःपुराणैः प्रगुणैश्च किं स्यात् । तेषां कवित्वैरपि यन्त्रमन्त्रैर्यैरर्जिता नो कमला स्वतन्त्रैः ॥ १५ ॥ संपद्यते नाम नृणामसह्यः, ॐ ॥ २०२ ॥ पराजवः स्त्रीविषयः प्रसह्य । धनेघुरेक्ष्यात्तिमतीं स्वजायां, बंज्रम्यते स्मैष ततः क्षमायाम् ॥ २० ॥ नन्दस्तदा पाटलिपु १ नार्थः. २ मा पूर्वादीक्षतेः क्यप् . ५०५ सप्ततिका, Page #417 -------------------------------------------------------------------------- ________________ त्रगः कृणाप्राति द्विजेन्योऽजिनवाः स्वदक्षिणाः । सं जग्मिनस्तत्र पुरातनानां, नन्दक्षितीशां च तदाऽखिखानाम् ॥ २१ ॥ संस्थापितानि क्रमतो हि सन्ति, प्रौढानि पीवानि रुचा बसन्ति । कुहूतियो कार्त्तिकमासजायां, नन्दानिधानस्य विनोः सजायाम् ॥ २२ ॥ यासनं यत्रानं निवेशितं तत्र तदा यथेप्सितम् । लब्ध्वा समासीन उवाच कोऽपि. वचस्तदा सिसुतोऽविगोपि ॥ ३३ ॥ तत्रैत्य नन्देन समं तवान्वयन्वायां समाक्रम्य समां बालयः । यत्रोत्रियोऽस्त्येच इहोपविष्टस्ततश्च दास्या जगदे स धृष्टः ॥ २४ ॥ विष्ठान्यपीठे जगवन्निगद्यायमेवमेवास्त्विति हृत्कुविद्याः । प्रकाशयन्नासनके द्वितीये, स्वकुमिकां स्थापितवाँस्तृतीये ॥ १५ ॥ दएकं चतुर्थेऽपि च जाप्यमालां, स्वयज्ञसूत्रस्य खतामवाखाम् । तदभ्य इत्याक्रमणेन धृष्टः, कृत्वेति पादोः स निगृह्य घृष्टः ॥ २६ ॥ उत्प एष प्रथमो मदीययोः, पदोः प्रवासाजिस्तो | नवीनयोः । कृत्वेत्यथाऽयं जनतासमक्षं, समुच्चचारेति वचो जविष्यम् ॥ २७ ॥ पुत्रैर्मित्रैर्वृशाखाविशेष, कोशैनृत्यैवमूलं सुरेषम् । उत्पाव्यैनं नन्दमत्र छिपाभि, स्थूलं वृक्षं वायुवन्मोदयामि || २० || रात्री जसंजतमथैष एक, सत्केकिनं । प्रावृषि वा सकेकम् । किष्ट निर्गत्य पुरादपत्यं स्मरन् स्वविम्वान्तरिताधिपत्यम् || २ || श्रीनन्दनूपस्य मयूरपोषक - | ग्रामे परित्राजकवेषतोषकः । चाणाक्य एषोऽथ जगाम सर्वतः परिभ्रमन भूवलयं स्वगवंतः ॥ ३० ॥ ग्रामेऽथ तत्राधिपत्रिकायाः, शशाङ्कपानाय समुत्सुकायाः । न दोदं पूरयितुं किखाखं, कश्चिन्मदिष्या व सत्पखालम् ॥ ३१ ॥ श्रपूर्यमाणे निजदोहदे सा, संजातविश्वायमुखप्रदेशा । श्रजन्यथो जीवितकावशेषा, खानाङ्गिकेव प्रथमेन्दुलेखा ॥ ३२ ॥ F १ प्रकटम्. 409 Page #418 -------------------------------------------------------------------------- ________________ नदेश- A.. : परेपाम् ॥ ३५॥ ईस्वी स्थालं मपूर्ण पयसात्यवदयम् । मोऽर, मध्ये सरन्धः - -- ****% परित्रमन् क्ष्यकृते परिवाद , पृष्टो जगादेति महामतिघ्राट् । दत्ताङ्गजं मह्यममुं विधास्ये, मनोरथं चन्मसं च पास्य ।। सप्ततिका. । ३३ ।। इत्यं प्रपन्नऽहनि पूर्णिमास्या, निर्मापितोऽनेन कृते किखास्याः। विस्तीर्ण एकः पटमएमपोरं, मध्ये सरन्ध्रः परिवध्य दोरम् ॥ ३४ ॥ नीत्वाऽर्धरात्रेऽथ मिसझविष्य, स्थालं प्रपूर्ण पयसात्यसक्ष्यम् । सुप्तोत्थितां तत्क्षणतोऽविशेषां, तामाचरख्यो पुरतः परेषाम् ॥ ३५॥ ईकस्व हे पुत्रि पिबेममिन्डु, स्वातौ शुजा शुक्तिरिवाम्बुबिन्दुम् । तयाऽऽहते रन्ध्रमयो कुतश्चिन्चनैः पिधत्ते स्म करेण कश्चित् ॥ ३६ ॥ अथापनीत सति दोहदेऽस्याः, क्रमेण जझेऽङ्गरुहः सुकेश्याः। सुतोऽपि ना त्यथ चम्झगुप्तश्चन्छस्य पानादजनिष्ट दृप्तः ॥ ३७॥राज्यानुसार्याप्तचरित्रसम्नः, सोऽहनिशं वृद्धिमवाप निम्तः । चाणाक्यविप्रोऽप्यधिकार्थकामः, छोएीतट पर्यटतीव धाम ।। ३० ।। प्रैक्षिष्ट धातून क्षितिगृहरीषु, स्मृरवेति सवा किस सुन्दरीषु । संतोष श्राखस्यजयातुरत्वे, व्याघातदानाय नृणां महत्त्वे ।। ३९ ॥ स चन्मगुप्तोऽन्यदिने कुमारा कीमन् शिशुन्यो दददस्त्युदारः। ग्रामादि विप्रेण तदैक्ष्य तेन, प्रोक्तं किमप्यर्पय मे जवेन ॥ ४० ॥ बालोऽप्यत्नाणीजतजीरिमा गा, गृहाण रिक्तः स्वगृहाय मा गाः । श्राख्यदिजः कोऽपि निहन्ति मा मा, पूर्वीरोग्येत्यवदत्सुधामा ॥४१॥ ज्ञातं मिजेनास्य वचोविलासः, कीहक शिशुत्वेऽपि शुजाधिवासः। श्रुत्वा परिव्राट् तनयं समायः, स तं स्वकीये हदि निश्चिकाय ॥४३॥ पाश्चे शिशोरेत्य तदाह बत्स, त्वं नोः समागल गुणैरतुष्ठ । त्वां जूमिपालं रचयामि कृत्वेत्युप्ली|MIRom प्रगटावुदिते ममत्वे ॥ १३ ॥ अमीमितत्सम्यगवशमूखः, कियाँस्तयोस्तत्र जनोऽनुकूलः । रुई बलात्पाटलिपुत्रमान्यां, १हविष्य घृतम्. २ विशेषरहितां निर्विकल्पामित्यर्थः. ३ आइपूर्वकादीक्षतेयप. 406 - -- AKARAS Page #419 -------------------------------------------------------------------------- ________________ SREk% तो त्रासितौ नन्दबखैर्जुजाल्याम् ॥४४॥ नन्दाश्ववाराननुधावमानान्, संवीक्ष्य विप्रेण जवासमानान् । क्व चन्धगुप्तस्य दर्द खताया, दक्ष नखिन्याः सरसि स्थितायाः ॥ ४५ ॥ यथा न केनाप्यधिगम्यतेऽयं, निएंजकोऽजूत्स्वयमप्रमेयम् । वस्त्राणि च क्षायितुं शिलायामन्यस्य खग्नो रजकस्य दायात् ॥ ४६॥ तं बालकं सैन्यमुपेयिवास, प्रदर्य निर्णाशितवान् समासम् । एकेन सोऽयोरुतुरङ्गगेन, पृष्ठो जवानन्दविनोब्रटेन ॥४॥ वास्तीति चन्छः शकुनं विचार्य, पोचे स कासारजलेऽस्ति धार्यः । नष्टस्तु चाणाक्य इतस्तदादाचाणाक्यहस्ते स्वयं मैमादात् ॥ ४० ॥ पार्थे स्वखरं प्रविमुच्य योझा, स्वे मोचके प्रोज्य पदोरबोसा । जलेऽविशद्यावदमारि चाणाक्येनासिना तावदयापुराणान् ॥ ४५ ॥ श्रारोपितस्तत्र इयेऽथ चन्छः, स्वयं च सद्यश्चटितः समन्धः । नष्टावुनावप्ययने कियत्यप्यथो| गते चन्मवक् स सत्यः ॥५०॥ यदा मया त्वं सुन्नटस्य दर्शितस्तदा तवान्तःकरणं मयि स्वतः । कीदृग्वजूवेति स| श्राह चिन्तितं, मया यदायर्यो हित एव संततम् ॥ १॥ योग्योऽयमित्येव तदाधिगत्य, क्रमात्प्रयाति स्म स तं प्रात्य । ऊचे दिने स्वं तमसा गुफा (हा) यां, संरक्ष्य भेजे महिमां निशायाम् ॥ ५५ ॥ ज्ञात्वा कुधापीमितचन्द्रगुप्त, संस्थापयित्वा बहिरेव गुप्तम् । नन्दस्य ना पश्यति (तु) कोऽपि मेति, प्रामे कचिद्यातुमना बिन्नेति ।। ५३ ॥ दृष्टो घिजस्तदणमेव नुकः, कश्चिदहिनिंगत ईशजतः। विदार्य तस्योदरतःकरम्न, निष्कासयामास कृतार्तिखम्नम् ॥ ५५॥ दनः । १ बेगेन असदृशान्. १ समस्कन्धम् ३ सहर्मात्. . उपानहौ. ५ प्राचीनान पूर्वजानित्यवः.६ स्तुत्ला.७ नरः मा पश्यत्पिति संबन्धः. ५०० Page #420 -------------------------------------------------------------------------- ________________ उपदेश- .. २०४॥ । करम्नेण तु कटपवत, चन्छस्य सोऽकारयदिष्टगतम् । ग्रामेऽन्यतः कापि गताकुनावप्येवं जहास बिज ईव्यजावः ॥५५॥ को ब्रह्महत्यां यदलंजविष्णुर्मविधातुं जगतीह जिष्णुः। किं चक्रमभ्येति न निष्कब, कुएतत्वमात्मीयकुखपि शङ्क ५६॥ जिकाकृतेष्टनिशि मागेतान्तश्चाणाक्य भागात्स्थविरीगृहान्तः । स्थाखे विशाखे परिवेशितायां, तत्राकाणामथ खेपिकायाम् ॥ ७॥ एकेन बाखेन तदन्तराले, क्षिप्तः करः प्रोष्णतया कराले । दृष्ट्वा तमूचे स्थविरा रुदन्तं, चाणा-1 क्यवन्मूर्खमवैम्यसन्तम् ॥ ५० ॥ पृष्टा सती साह तदा च तेन, साध्यानि पार्धाणि पुरैव येन । आसाद्य चाणाक्य चपा-15 यमिष्टं, ययौ हिमासि ततोऽप्यदृष्टम् ॥ ५॥ तत्रास्ति यो पार्वतिको नृनाअस्तेनास्य मैत्री प्रबनूव पाथ । इत्याह तं सोऽवसरेऽथ नन्द, प्रोन्मूलयिष्याम श्मं सकन्दम् ॥ ६० ॥ राज्यं च मागच्यतो विजज्यादास्याम एतस्य वयं धृतज्याः। कृत्वेत्यथो रुपनुनन्दनिर्भ, लुमहारमान वापवर्णम् ॥ ६१ ॥ श्रन्यन्तरग्रामपुरेषु शिष्टि, स्वां स्थापयामासुरवाप्य तुष्टिम् । चितं प्रपक्कप्रकटेष्टकान्तिः, सालं दधानं परितः स्फुटान्तिः ॥ ६॥ एकत्र चैकं न पुरं पतत्याचीर्णे बढेऽप्युनचमूपितत्या । स्वयं परिब्राट् स ततः प्रविश्य, प्रैक्षिष्ट सर्वत्र गृहादितस्य ।। ६३ ॥ माहात्म्यमेश्येन्ऽकुमारिकाणां, सोऽमस्त | निनङ्गमिदं नराणाम् । निर्नाशयामास समीपतस्तास्ततोऽतिमायाविरः समस्ताः ॥ ६॥ पश्चात् पुरं तत्त्वरितं गृहीतं. रुई ततो नन्दपुरं धनीतम् । बहिःस्थितान्तःस्थमहाजटानां, राटिः सदासीन्मथ उत्कटानाम् ।। ६५ ॥ तैलं चित्र विष्यत एव तसं, नृणां वचित्संग्रहणाय क्लुप्तम् । ही वावहीति स्म च यन्त्रदृन्द, पााहतं क्वापि कपाटतुन्दम् ॥ ६६ ।। १ प्रातर्भोजनम्. २ घृतपृथ्वीकाः, ३ निर्गो देशः. १ प्राकारम्. ५० २०४॥ राटिः सदासीRANE" पश्चात् पुरं तत्त्वरित संग्रहणाय कृप्तम् । ***** Page #421 -------------------------------------------------------------------------- ________________ 5 .4 -2 4- 0 विकस्वर वस्त्यच जायमानं, हृदस्ति खोकस्य च यमानम् । पेतुः सजन्त्यो जनतानिमन्त्रणं, या यमस्येव च शक्तयः । पम् ॥६५॥ प्रोत्सुङ्गविखरोपमानि, पेतुः क्वचित्साक्षशिरां से तानि । श्वाइतानि णिकानि पातः, समं नराणां हृदयैस्तदा तैः ॥ ६० ॥ थाकर्षमाकृष्टधनुर्नियुक्ता, नाराचराज्योऽप्यपतन् विविक्ताः । प्राणापहारं विदधत्य एतयोः, द सत्सैनिकानामुजयोश्च सैन्ययोः ॥ ६॥ पदे पदे दृश्यत एव खण्डी, साखे पतन्ती त्रिशीव चएकी । पट्टस्फुरन्मुफर ज़िन्दिपावैः, प्रावर्तताजिस्त्वसिनिः करासैः ॥ ७० ॥ इत्थं प्रयातेषु कतिवहस्सु, प्रास्तेषु नन्दध्वजिनीसहस्सु । दिशो| दिशं गामिषु सेवकेषु, नष्टे सरोवारिणि वा बकेयु ॥ ३१ ॥ चिन्तामवाप्तेष्वधिका नरेषु, हीणेषु धान्येषु धनोत्करपुर नन्दः पुनर्गियति स्म धर्मघारं तदैजिनणितं स्वमर्म ।। पु२ ॥ एकेन शक्नोषि रथेन लातुं, यनाहि तत् त्वं सुखतः। प्रयातुम् । नन्दोऽपि लात्वा निरयाय राय, कनी च साहितयीं विमायम् ॥ १३ ॥ यान्ती कनी साऽथ पुनः पुनस्त, श्रीधम्मगुप्तं सुररूपशस्तम् । रागप्रयोगेण निरीदते स्म, स्वकं कृतार्थ हृदि मन्यते स्म ।। ७४ ॥ अवक् तदा नन्दनृ-र पोऽपि याहि, प्रापापि सा चन्झरथं तदा हि । नवारकास्तत्क्षणमेव जनास्तस्यामितायां रयनाजिलग्नाः ॥ १५ ॥ चन्झीउजवनममनोऽनुरागस्तदा त्रिदरच्याइ हस्तदागः। मा वारयनां हि नृणां युगानि, स्यामाज्यमेतन्नव तेऽपहानि ॥ १६॥ प्रपद्य चैतनगरान्तरागतै, राज्य विधा जक्तमिदं तदा च तैः । तत्रास्त्यथो या विषकन्यका सा, दत्तेशितुः शाखनुवः सुवासा॥9॥ प्रज्याश्य वहिंप विरच्यमाने, तयोर्विवाहे घतगीतमाने । हस्तेन हस्ते मिलिते विषण, प्रपीमितः प्राद १ गवायाम्. ५०१ २. %+ Page #422 -------------------------------------------------------------------------- ________________ सप्ततिका. ॥२०॥ नृपः सुखे (ब) : 30 मित्राधुना जो बियतेऽथ निष्ठश्चन्कश्चिकित्साविधयेऽजनिष्ट । तावत्रिदएकी कुटिं दधा- रोपर्यस्य राज्यस्थितिसोपकारोः॥ ए॥ अस्तीति नीतिळवसायवन्तं, सामर्थ्यतुझ्यं धनसाम्यवन्तम् । यश्चाधराज्यापहरं न नृत्य, हन्यात्स तैईन्यत एव सत्यम् || ८०॥ तूष्णीं दधौ चम्न श्तो ममार, शाक् पर्वतीयः क्षितिपोऽविचारः। चन्ञोऽपि राज्यधितयं बजार, स्वरूपसदम्या कमनानुकारः॥१॥पदातिहस्त्यश्वरधानुगम्यं, राज्यं विजेनापि यदाप्यनम्यम् । मित्रस्य माहात्म्यमिदं तनुम्नं, उदापि तस्मिन् धिगहो कृतघ्नम् ॥ २ ॥ तेयेन जीवन्त्यत्र नन्दमानवा, नव्या जनोपप्लवनाय दानवाः । बहिः परित्रामथ पश्यति स्वतस्तन्मूलनिाशकमर्त्यममतः ।। ३ ॥ असौ बहिःस्थं नखदाममीक्षाञ्चके कुविन्दं कलयन् परीक्षाम् । मर्कोटकेन स्वसुते स दष्टे, कुचस्तदीयेऽथ बिखे बलिष्ठे ॥ ४॥ निखन्य लोहन पुरा दुताशं, पश्चात्तखियति स्म साशम् । तन्मूलनिर्मूलनतानिरूप, विजस्तमाखोक्य रुपैकपूपम् ॥ ५ ॥ स निश्चिनोति स्म न निग्रहमदश्चौरब्रजस्यान्य इतो वशंवदः । श्राकार्य सन्मानमवापितो घना, नृपात् पुरारदकतां च शोजनाम् ॥ ६॥ विश्वास्य तेनापि कृतोपचारा, विषान्ननुक्क्या हतलोकसाराः । व्यापादिता नन्दनराः परवं, कृतं पुरं चौर्य निषेधतः स्वम् ॥ ७ ॥ थाबित्रता कार्पटिकस्य दैश्य, प्रामेऽमुना यत्र पुराऽपि जैदयम् । श्राज्ञां विधित्सुः स निजहमेशस्तलोकमित्थं हिज आदिदेश ॥ ॥ वंशक्षुमाणां सहकारवृदै तिर्विधेया परितो मनुष्यैः । व्यचिन्ति तैरेवमहो न युज्यते, किं तु प्रमादः कथकस्य सक्ष्यते ॥ ९ ॥ नेहा नृपादेश इहेति मत्वा, वंशगुमानेय ततश्च जित्त्वा।। | १ करणशीलः कारुः म्य. २ प्रकृष्टं धनं यत्र सत्. 410 M २०५५ Page #423 -------------------------------------------------------------------------- ________________ 也作(*.***2.4平义中,章氏不中 वृतिः कृताऽऽमेषु यथोचितत्वादात्मीयबुध्ध्यैव शुनं विदित्वा ॥ १० ॥ श्राज्ञानिषेधं प्रविकाश्य तेषु, पारेषु रोधं रचयन् । समेट । दार्म पुगात्मा सझनालं, प्रज्वालयामास तदा विशाखम् ॥ १॥ श्राः क्रूरकर्मास्य कटु मिजस्य, ग्रामस्य । गोविश्वशाकुलस्य । दाहः स्वदेहे कुशधातुरकाम्बरस्थितिार्धकुविचारमुक्ताम् ॥ ५५ ॥ स्वकोशवृध्ध्यर्थममा जनेन, गृतोद्यतेनाथ समानसेन । हिजोऽन्युपायं सहसाऽवधार्य, प्रधानखोकानगरे प्रतार्य ।। ए३ ॥ निमन्त्र्य चोज्यं शुचि जोजयित्वा, पश्चात्सुरां पाययति स्म विधान् । उत्थाय मत्तेष्वथ तेषु सत्सु, स्वयं स चक्रे नटनं स्वमिन्नुः ॥ए। प्रवृत्त उच्च ज एष गातुं, तचित्तनावं प्रकटं विधातुम् । मेधाचतुष्काङ्कितहत्तथा च, स्वास्ये स्फुरजीतिमिमामुवाच ॥ ॥ ५ ॥ ६ वाससी स्तो मम धातुरके, दएकत्रयी काञ्चनकुएमयुके । वश्यो नृपो जो विकसत्कपोला, वाचैकशस्तेन ममात्र होला ॥ ए६ ॥ एतचो नागरिकोऽसहिष्णुः, कोऽप्यब्रवीद्रव्यजरोन्मदिष्णुः । तथैव गानं नटनं प्रकुर्वन्मुखे ततोऽप्यन्यधिकं हि चर्वन् ॥ए । शास्त्रे यमुक्तं व्यसनं श्रितस्य, कुषस्य मत्तस्य तथातुरस्य । रक्तस्य रागे मृतिमागतस्य, स्याञ्चित्तनावः प्रकटो नरस्य ।। ए ॥ मत्तेजपोतस्य हि योजनायुतं, मुश्चे हितावुत्पतितस्य निश्चितम् । पदे पदे लकमहो सैखोखा, वाद्यैकशस्तन ममापि होता। एए॥ श्राहान्य लप्तस्य तिखाढकस्य, प्राप्तस्य निष्पत्तिमतीच तस्य । बदं दधे चानुतिखं सखोला, वाधैकशस्तेन ममापि होवा ॥१०० ॥ श्रन्योऽवदत् प्रावृषि पूरिताया, मया विधेया त्वरितापगायाः। एकाहिकरणपास्यखोखा, बाधैकशस्तेन ममापि होखा ॥११॥ धन्यस्तदा माह नवोक्तिशेरेका१विचारमुची मायो विचारमुका ताम् . २ मा सह. ३ सलक्ष्मीका. 411 Page #424 -------------------------------------------------------------------------- ________________ ।२०६ ॥ हिकानेक किशोरकेशैः । श्रष्ठादयाम्यन्नमई सखोला, वाद्यैकशस्तेन ममापि होला ॥ १०२ ॥ मुक्तांशुकस्यास्त्यनृपस्य कामिनी, सुगन्धदेहस्य ममानुगामिनी । प्रवासिनो नातिनः सलोखा, बाधैकशस्तेन ममापि होखा ॥ १०३ ॥ रम ४. प्राड् परः प्रणुन्नः शाखिस्तु मे रोहति निश्नभिन्नः । गर्दन्यपूर्वा जनकेखिदोखा, वाद्यैकशस्तेन ममापि होला ॥ १०४ ॥ ज्ञात्वेति तेभ्यश्चणकाङ्गजातः, स्तोकं धनं याचितवान् दयातः । दिनैकजातांस्तुरगानुपाददे, दिनैकजातं नवनीतमाददं ॥ १०५ ॥ तैः शालिभिः पूरितवान् यथोचितं, क्रोशान् सृजङ्गिः स्वकचित्तरोचितम् । पुनः पुनश्वंदनतः प्ररूढः, पक्षनमिन्यैश्चरकालमृहैः ॥ १०६ ॥ श्रस्मादुपायात परतो दिजातिना, स्वपाश कैर्यन्त्रमयैः समाधिना । हृतं विश्वके धनिनिः प्रभुत्वात्स्थाखं हि दीनारभरेण नृत्वा ॥ १०७ ॥ श्रहेति मां यो जयतीह रे यदा, स्थालं स्वदीनारनृतं ददे तदा । ॐ पुनर्यदाऽहं जवतो जयामि, तदैकदीनार मिहाददामि ॥ १०० ॥ ईदृक्प्रयोगेण जनाडुरीकृतं, घनं धनं स्तोकदिनैः समीहितम् । केऽप्यादुरित्थं किल देवदत्तास्ते पाशकास्तेन जिताः सवित्ताः ॥ १०९ ॥ न तीर्थते केनचिदेष जेतुं यथा द्विजोऽप्यत्र तथोपनेतुम् । न शक्यते मर्त्यजवः प्रयातः, सुदुर्लभः पुण्यबलेन जातः ॥ ११० ॥ इत्थं स चन्द्र क्षतिपो दन्तचाणाक्यनाम्ना कृतराज्यचिन्तः । काखं सुखेनागमयत् कियन्तं तृणत्रजं वायुरिवोवसन्तम् ॥ १११ ॥ गुरूत्तमा निर्मितबृद्धवासाः, संभूतिमुख्या विजयाः प्रकाशाः । तत्र स्थिताः सन्त्यथ तैर्विनेयास्तीरेषु वार्थेः प्रहिता श्रमेयाः ॥ ११२ ॥ नवीनसंस्थापितसूरिका, निवेद्यमाने निशि मन्त्रवर्णे । पार्श्वागुरोः शिष्ययुगेन शुश्रुवे, किञ्चित्तु पुर्भिक्ष कृते ऽत्युपप्लवे ॥ ११३ ॥ स्थानं यथोक्तं गुरुणा कियन्तः, शिष्या ययुः शिष्ययुगं तदन्तः । येन पश्चाघवले जविष्णुमाचार्यजं नो 412 रूपदेश सप्ततिका. ॥ २०६ ॥ Page #425 -------------------------------------------------------------------------- ________________ * *** * * विरई सहिष्णु ॥ ११ ॥ स्वयं गुरुग्राम्यति दयहेतवे, श्रधालुगेहेऽनखसः क्रियोघवे । खग्धं धनं राति मुदा स्वशि-* ध्ययोर्जुलेऽवशिष्टं विरसं पुरस्तयोः॥ ११५॥ श्वसारतुवाशनतः कृशो गुरुजके विमाखस्य जयादिवोन्कुरुः । समीक्षा शिष्यक्तियं विचिन्तयामासेति नो चारु कृतं यतो मया ॥११६॥ केशः समागल्य गुरोर्विनिर्मितः, खनुक्त्युपायः क्रियते पुरोऽमुतः । व्यलोक्यथादर्शनकृत्तदञ्जनं, तेमेष्टकाले सुधियेव खजनः ।। ११७ ॥ शिष्यावनालय गुरुं सदञ्जनौ * श्रीचन्गुप्तावसथे ततोऽतनौ । झोज्यक्षाणे जग्मतुरेव सत्वरं, विलोकयामास न कोऽपि तौ परम् ॥ ११ ॥ खनी | लोक्तुं सह पार्थिवेन, सौहित्यमाप्तौ नृपनोजनेन । तावेवमेव प्रतिवास्रमत्तः, झानृत्कशीयाननवधिवत्तः ॥ ११ ॥ चाणाक्यपृष्टो वदति स्म चार्यः, केनापि मे गृह्यत एष श्रार्य । न्यादः परं नैव मयावगम्यते, स स्वोदरे नीरस एव नुज्यते ॥ १० ॥ वितर्कयामास ततो विजाती, रोषोऽस्ति दुष्काल हेष्टघाती । स्थालस्थितः कोऽपि तदस्य नुक्तं. प्रसन्नतामझानतः प्रयुते ॥ ११॥ आहारशालाङ्गणके प्रकीर्ण, सूनेष्टिकाचूर्णमथो अजीएम् । चाणाक्यदृष्टौ पतितो #च सुधियोर्जाती पदौ तत्र तदोजयोस्तयोः ॥ १२ ॥ यावन्नरः कोऽपि न पेतिवान् दृशि, बारे निरोधो रचितोऽररभस्मृशि। धूमस्तदाऽकारि च बाष्पवादकस्तेनाजनिष्टाविण करत्प्रवाहकः ॥ १३ ॥ तत्काखमुत्तीसंहगञ्जनौ तौ, दृष्टौ मणी वाऽवजखेन धोतो । स्वोपाश्रये हीतहदाऽय संप्रेषितावमात्येन ततोऽप्रकम्पे ॥ १४ ॥ श्रहं त्वमूल्यामपवित्रतामवापितो नृततेति शुशोच जामवान् । विदरिमना ताबदवाचि धीजूता, खलाटपट्टे नुकुटिं च बिनता ।। १२५ ॥ कृतार्थजन्माची १ प्रतिरासर मक्षयतः.२ मक्षकः. ३ कपाटस्पृशि. ५ क्रोपवान् , ५.3 * * * Page #426 -------------------------------------------------------------------------- ________________ सप्ततिका. उपदेश-18|| नृप स्वमाशिये, विश्वंशजवस्तथा.सखे। थावाखकाक्षं विघृतब्रतान्यां, जुक्तं त्वया जाग्यवता यदान्याम् ॥ १२६॥ गुरोरुपाखम्जमुपेत्य संनिधौ स दत्तवानन्तिषदोः कृते विधौ । ऊचे तदानीं गुरुणा विमृश्य, त्वयि प्रवृत्त जिनशास-1 २०७४ मनस्य ॥ १२ ॥ प्रपाखके नूरितरदुधातुरी, मयोदयेमौ रहितौ गुणाकरौ । शिष्यावजूतां स तवापराधः, सुश्रावका न्यस्य न बुध्ध्यगाध ॥ १२ ॥ श्रुखेति पूज्यक्रमयोर्सगित्वा, चाणाक्य कचे विधिनाऽर्चयित्वा । कम्यं ममाकृत्यमतःप्रनृत्यासे तीचिन्ताकृदहं प्रकृत्या ॥ १२॥ चमत्कृतिश्चाथ कदापि हृद्यासीदस्य मन्त्रिप्रवरस्य हृद्या । सवैरिणश्चन्छधराधवस्य, मा कोऽपि दद्याधिषमुन्नतस्य ।। १३० ॥ खमस्ततो लक्षितमार्गवेदी, चन्द विष वयितुं सजेदी। कुत्रप्रवृत्ता न परानवन्ति. दवेमा यतोऽहं तुवि किं त्वन्ति ॥ १३१॥ पाच स्थितो जोजयति स्म पिछवं, स तस्य मन्त्री विविध इलाहलम् । अथान्यदा मन्त्रिणि दुरगेऽत्ति, स्म गर्जनृजाइयमुना न वेत्ति ॥ १३॥ ग्रासानिया विपुलं वहन्त्या, बझाततत्त्वो नृपतितसन्त्याः । स्वस्थालतोऽस्याः कवखं दिः स्वं, जजन्महाप्रीतिपरं किस स्वंम् ॥ १३३ ॥ विषामनु-४ ४ क्त्याऽधिकपारवश्यं, यावद्दधों सा स्ववपुष्यवश्यम् । ज्ञात्वाऽऽशु चाणाक्य श्याय दध्यावस्या न युकं वमनं प्रसिध्ध्या ॥ १३४ ॥ यतोस्त्यसो गर्भवतीति कृत्वा, शत्रं सुतीदाएं स्वकरे हि धृत्वा । विदार्य तस्या उदरं समुद्यतः, कार्येषु पूर्ण गरज कखातृतः॥ १३५ ॥ खात्वा कराच्या रुतं श्राज्यपूरिते, चिकेप देहोपचयं क्रमादिते । तस्मिनकार्षीस तु चिन्छ४ सारानिधानभुवीप्रश्रितं विचारात् ॥ १३६ ॥ यशसंस्थस्य शिरस्यमुष्य, प्रपेतिवान् विन्मुरिहासहरुः । रोमोजमस्तत्र I चि. २ रक्षन्ति. ३ वदावी ददिः । आत्मानम् . ५ गर्भम् . ६ फार्मासिकं. SATARAKXEX २०७॥ Page #427 -------------------------------------------------------------------------- ________________ 414 न जातु जातवान् , काखेन चन्नोऽपि मृति स यातवान् ॥ १३७ ।। तदा नृपः सोऽजनि बिन्सारः, प्रोखिन्ननन्देश्वरमन्युदारः। सुबन्धुनामा बलमाकलव्य, प्रादेकदैकान्त इन प्रसध ॥ १३८ ॥ प्रसादपात्रं न कदापि यद्यप्यहं तव मापगिराऽप्यगद्यः न किञ्चिचितं वच्मि तथापि तुभ्यं, प्रियङ्करं कर्णयुगस्य सभ्यम् ॥ १३ए। त्रिदरिझना त्वङननी निपातिता, विदारयित्वा जठरं कलङ्किता । मित्रीकृतः सोऽपि किमत्र मान्यते, त्वया सपनादधिकः शुजाकृते ॥ १४॥ | श्रुत्वेति रुष्टेन नृपेण धात्री, पृष्टा स्वकीया प्रमदप्रदात्री । तथैव सर्व हि तयाऽप्यवाचि, पक्वान्नमीपत्पुनरप्यपाचि ॥ १४१॥ चाणाक्य श्रागात्समये स हीन, दृष्ट्वा जुकुव्याप खलामनीमम् । खीरागिसारिष्यधिपात्रयस्ति, बेका यया | तेऽपि तथा वन्ति ॥ १४॥ तस्मिंखिदएकी विमुखे व्यचिन्तयत्याधिरोधीव किमद्य राति यत् । दृष्टिं ममोपर्यथ |जातनीतिः, सद्यः स्वके वेश्मनि जङ्गमीति ॥१४३॥ स्वपुत्रपौत्रस्वजनादिकेन्यः, सर्व च दत्त्वा गृहसारमेयः । इत्यं स्वयं मन्त्रयति स्म मेघया, केनापि मन्मन्त्रिपदाश्रयेन्डया ॥ १४४ ॥खखेन नूमितृदयं प्रतारितः, कुर्वे तथा तर्हि मृतेन मारितः । स स्वायथा जीवति चातिमुखितश्विरं स्वमुष्कर्मफखोपखदितः ॥१४५॥ ततः स्फुरफान्धमनोज्ञवासा युक्तिमयोगेण कृताः प्रयासान् । क्षिप्ताच नीत्वान्तरमी समुहक, नुले व्यखेखीति च तत्र कुशकम् ॥ १४६ ॥ श्राघ्राय योऽभून् वरवाससशयान्मनोहषीकेष्वनुकूलतामयान् । जाब्युद्यतो ही विषयस्य सेवने, गन्ताऽस्ति सद्यः स यमालये जने ॥१४॥ चीनांशुकाखतिसविलेपनाधिषिकासौरजिपुष्पसेवनाः (न)। कारणं मकानमनपोषणं, कर्ता स गन्ता क्षयमाप्तशोष१ सी च रागी र सारिणी नचाविपक्ष तान्, 15 का Page #428 -------------------------------------------------------------------------- ________________ उपदेश.. ॥१न्ना सम् ॥ १४८ ॥ वासस्वरूपस्य निरूपणे पटुः, प्रक्षिप्य वासान्तरवाट धीर्वदुः । तदुर्जपत्रं तु समुद्रमापितं, मञ्जूषया मध्यगतं व्यधाच्च तम् ॥ १४९ ॥ पेटाऽपि सा तेन हि कीखिकानिर्वादं जटित्वा त्वयसो घनाजिः । सधारयन्त्रेण नियन्य गजगारान्तरेऽमोचि सुगन्धगर्त्ता ॥ १५० ॥ घारे प्रदत्तः सुदृढः कपाटस्तत्कोटिमूल्यो रचितो वराटः । बन्धुनिजान् जामित्वान्नियोज्य, श्रीजैनधर्मे वसु मुक्तज्जोज्यः ॥ १५१ ॥ त्रिदएड्यरण्येऽस्ति स गोकुखास्पदे, गत्वेङ्गिनी मृत्युकृदग्यसंपदे । पुनस्तं परमार्थमेतया, ध्यात्वा नृपोऽवाच्यदितं कृतं त्वया ॥ १५२ ॥ पित्रा कृतस्ते यदसौ सगौरवस्त्वया कथं केसरि कौरवः । श्रवापितो जूरितरं पराजवं, मन्मातृहन्तेत्यवदत्स लाघवम् ॥ १५३ ॥ धात्र्याद माता यदि मारिता नो, स्यामुना धीरिमरक्षसानोः । तदाऽभविष्यत्तव संभवः कुतः, साम्बा स्वयं ते विषजोज्यसङ्गतः ॥ १५४ ॥ पुरः पितुस्ते मृतिमा जाविता, विषेण तस्याः कयमेक्ष्य धावता । विदारयित्वोदरमाश्वनेन जो, निष्कासितस्त्वं धृतजीवितः प्रजो ॥ १५५ ॥ तस्याप्युदराद्वदिर्यकः संखग्न श्रासीद्विषबिन्दुरुनकः । शीर्षे मषीवर्णमयो निगद्यसे, स्वं बिन्दुसारस्तदिदारितैर्वसे ॥ १६ ॥ राजेतदाकर्ण्य विषयहरसान्यया विजुत्याऽथ समाश्रितोऽसा । चाणाक्यपार्श्वे गतवान्निरीक्षितः, स्थितोऽपसङ्गः करीषमध्यतः ॥ १२ ॥ पुनः पुनः क्षामित आदरेण, व्रीकामवाशेन नरेश्वरेण । चक्के समागड व राज्य चिन्तनं विधेहि सर्वे स उवाच धनम् ॥ १५० ॥ श्रहं गृहीतानशनश्च सङ्गत्यतः शुजध्यानचाप्रिघरान्तरङ्गः । सुबन्धुश्चेष्टितमाद नो परं ज्ञात्वाऽप्यसौ नूपपुरस्तदोरम् ॥ १५५ ॥ स्मृत्वा विपाके कटु १ वराटकः. २ अरब एन तरवस्त्रासिरिनासिः वस्मामाणम्. 416 सप्ततिका. | ॥ २०० ॥ Page #429 -------------------------------------------------------------------------- ________________ यंकर, पैशून्यमेतजुरुकुखमन्दिरम् । मालस्थलारोपितसकरण, सुबन्धुनांचे नृपतिः परेण ॥ १६ ॥ करोमि भक्ति |जवतामनुज्ञया, चाणाक्यनानः स्वहितैकलिप्सया । दत्त्वा ह्यनुज्ञामगमत् क्षितीश्वरः, दुजः सुबन्धुः कलुषीव धीवरः ॥ १६ ॥ घूपं प्रदह्याक्षिपदन्तरङ्गारकं करीषस्य कुबुद्धिसङ्गात् । नृपादिखोके प्रगते सखेदे, देहे करीषाग्निरमुं प्रपेदे|* ॥ १६॥ विशुखेश्यो गिरिनिष्पकम्पः, सध्यानतो नैव मनाक् चकम्प । वं निर्मिमीते स्म च पापगहणं, पुण्यानुमोदं प्रविनष्टदर्पणम् ॥ १६३ ॥ दध्यौ ज्वलन् सन् प्रसरत्करीषजऋराग्निनाङ्गापधनेषु नीरजः । धन्यास्तके ये विखसन्ति निर्वतो, यत्कर्मबन्धस्य न कारणं दितौ ॥ १६४ ॥ अस्मादशः पापकृतो पुराशयाः, स्वकीयदेहस्य महासुखाशया । बारम्नजाजोऽमुमतामुपवं, विधाय जीवन्ति मुधैव ये धुवम् ॥ १६५ ॥ मनस्यधन्यस्य जिनेन्शासनप्रवतनं जोगखतापिपासिनः। ममेदृशः कर्ममलीमसस्य, प्रौढाखजावाजमजूझमस्य ॥ १६६ ।। ज्ञातोत्तमाचनब्रजस्य, स्वामोहशड्याकुलितान्तरस्य । इहाजवन्मे परलोकःखदं, कीविरुई चरितं इहोन्मदम् ॥ १६७ ॥ दध्यौ मुबन्धाविति यः। प्रवर्तन, चक्रेऽपशुध्ध्य मम पुण्यखएमनम् । कृत्वा निजं तस्य न चेत्क्षमामहं, कुर्या न मत् कोऽप्यधमस्तदान्वहम् ।।१६।। प्रेत्येह ये केऽपि हि जन्तुसञ्चया, सुखीकृता जन्मनि सुधिया मया । मन्तु मह्यं जगतीह ते क्षमाम्यप्येष्वहं चेतसि | |संवहन माः॥ १६ए। पोपाधिकृत्यावखिरर्दकन, स्वराज्यकार्येषु मयोत्सकेन । या मीलिता पापविशारदेन, त्यक्ता त्रिधा साऽप्यधुना एन ॥ १७०॥ यथा यथा करकरीपवहिना, दंदह्यते स्मैप तनौ महामनाः । स्थाणि कमाणि १ मनावमवेषु. २ पापापिकृतयः पापोपकरणानि तेषां मावलिः. 417 Page #430 -------------------------------------------------------------------------- ________________ -% सप्ततिका. D DUBA उपदेश-शययुस्तथा तया, क्यं दधीनीव घटान्तर मया ॥ १७१ सन्नावनाजावितहसमस्कृति, स्मरन् प्रकुर्वनिजपापधिकृतिम् । प्राप्तः समाधि समजायताशु, ध्यानस्थितः प्रीतिपरः परासुः ॥ १५॥ उत्पन्न सद्दामवपुर्मकः , स्वर्गे सुपर्वोज्वल. कीर्तिवर्धकः । सुबन्घुमन्त्र्यप्य तस्य मृत्युना, नन्दं प्रपन्नोऽग इवोत्तमतुना ॥ १७३ ॥ नरेश्वराच्यार्थितखोकविश्रुतत्रिदशिमगह स जगाम वेगतः । प्रविष्ट वासोकसि चैकमुन्नट, दृढ कपाट स्फुटताखकोत्कटम् ।। १७४ ॥ अस्तीह चाणाक्य-| रमोत्करस्थितियात्वत्ययःपरीकृसाररक्षतिः निकाय पहासतदन्तशक्षगान् , जिनाय वासान् धृतगन्धसौरजान्॥१७॥ ददर्श न लिखितं च तत्फलं, बुबोध वासस्य गुणं ततः कलम् । जिघ्रापितो वासमनेन सेवकस्तत्प्रत्ययप्राप्तिकृते तदैककः॥ १७६॥ समीरितः सहिषयस्य सबने, स श्राजदेवस्य ययो निकेतने । सर्वेषु शेपेष्वपि शस्तवस्तुए, प्राप्तोऽमुना प्रत्यय कयुकिषु ॥ १७ ॥ हा हा मृतेनापि च मारितोऽस्म्यई, तेनेति दुःखार्दितहतस्पृहम् । तस्थौ बराकः स यतीव सर्वदा, स्वजीवितायोजितजोगसम्पदा ॥ १७० ।। ॥ इति समूखश्चाणाक्यदृष्टान्तः॥ . गोधूमशाखियवकोऽवकङ्गमापा, ब्रीहिः कुसत्यतुवरीतिक्षराजमापाः । वक्षः शणत्रिपुटकेकुमसूरमुजा, राखातसी च-15 पाकचीनकराजमुजाः॥१॥धान्यं चतुःसहितविंशतिन्जेदनाजि, स्याद्यावदत्र जरतान्तरितं विराजि । कृत्वैकतस्तदपि| करनAKXXXCAKACES ॥श्शा १नन्दराबमानन्दमिति या पदच्छेदः, वृक्षपक्षे आनन्द प्रफुल्लत्वम्. २ क्रियाविशेषणम् . 418 Page #431 -------------------------------------------------------------------------- ________________ कोऽप्यखिखं स्वनित्रं, प्रस्थेन सर्षपकृतेन करोति मिश्रम् ॥ २ ॥ शूर्पं विधाय जरती स्वकरेऽथ काऽपि प्रस्थं पुनः सृजति सर्षपजं कदापि । धान्यात्सतः पृथगिमं किस पूर्वरीत्या, नो हारितं पुनरुपैति नृजन्म नीत्या ॥ ३ ॥ ॥ इति धान्यदृष्टान्तः ॥ अष्टोत्तरस्तम्नसहस्रयुक्ता, कस्यापि नूपस्य साऽस्ति युक्ता । तत्राष्टसंयुक्त शतं समानां स्तम्नाः पुनर्विद्धति कोणकानाम् ॥ १ ॥ तत्रानिशं तिष्ठति मेदिनी पस्तकाज्यकाङ्क्ष्यस्ति सुतः प्रतीषः । दध्यौ स वृद्धं जनकं निहत्यादास्यामि राज्य सहसा जगत्याः ॥ २ ॥ आलोचनं ज्ञातमिदं तदीयं केनाप्यमात्येन न शोजनीयम् । तेनापि गत्वा हितिपस्य शिष्टं, ध्यातं नृपेणापि तदा हृदिष्टम् || ३ || खोजमस्तमनोऽन्तराणां, नैवास्त्यकर्तव्यमहो नराणाम् । किञ्चित्क्वचिनिर्दयताघराहां, परोपघातप्रथितादराणाम् ॥ ४ ॥ कुर्याद्यतो नो कुलजात्यपेक्षां हृत्प्रेम नो नापि कुकीर्त्यवेशाम् । सुम्धः करोत्येव बखादकार्य, हत्याघ्यस्यं स्वजनं तथार्यम् ॥ ५ ॥ स्मृत्वेति राज्ञा कथितं सुताय, इन्ता न नो राज्यमिदं हृदा यः । द्यूतं स पित्रा विरचय्य जेता, यदा तदा राज्यमिहोपनेता ॥ ६ ॥ जयस्य रीतिं शृणु जोः क्रमागतां, दायस्तवैको गढ़वो ममासताम् । यदैककं पुत्र जयस्यहो त्वकं पृथक् पृथक् स्तम्नसहस्रको एकम् ॥ ७ ॥ एकेन चैव स्वकदायकेन ह्यष्टोत्तरं वारशतं कृतेन । राज्यं तदा जावि तवादितेयादेतद्भवेनो नृजनिः सुलेया ॥ ० ॥ ॥ इति द्यूतदृष्टान्तः ॥ एको शिकू कावराहः, समराशिं परिरक्षमाणः । कोटीध्वजं तत्र निजार्थजन्ये, बनन्ति गेहे वणिजस्तदन्ये 419 Page #432 -------------------------------------------------------------------------- ________________ उपदेश-M॥ १ ॥ बनाति नो स स्वगृहेऽथ तस्मिन् , वृद्ध गते कापि पुरे परस्मिन् । विक्रीणिताम्यन्यपदोनवेन्यः, पुर्वस्न्यस्य सप्ततिप्र. तदा जनेन्यः॥॥कोटिध्वजोऽस्माभिरपि प्रबध्यते, तदा कुशोजा खगृहानिषिध्यते । कृत्वेत्यथैते वणिजोगुरागत, ॥ २१॥ विना स्वस्वपदे यथागतम् ॥ ३ ॥ समाययौ स स्थविरोपि मण्यावखीमणाशं श्रुतवानपुण्यात् । कृत्वेति मनन-11 खताऽपणीया, निर्वासितास्तेन सुताः स्वकीयाः ॥४॥ पुत्राः सृजन्ति स्म परित्रमन्ते, सर्वत्र रमानि तु नो खन्नन्त ।। साऽप्याप्यते रसखता सुरेन्या, पुंजन्म यातं न बजेन्महेन्यः ॥ ५॥ ॥इति रसदृष्टान्तः।। स्वमे पुरा कार्पटिकेन केनचिनुस्तं हि दृष्टं शशिमएमवं क्वचित् । ऊघे स्वकानां सहचारिणां पुरस्तदा परेषां स जयसन्मुदाङ्करः॥१॥ तैर्निर्विचारैः कथितं कत्तरं, त्वं छप्स्यसे मएमकमेकमुत्तरम् । वन्धो गृहस्थादनिकोत्सवेऽमुना, वचित्सखएमः स कुबुद्धिकेतुना ॥१॥ स्वप्नं तमेवैदत मूलदेवस्तत्रैव तस्यां निशि चारुहेवः । सुबुद्धिमाश्चिन्तितवानमायी, स्वप्नो न मे मएकमात्रदायी॥३॥ व्याख्या विशेषादिव नूनमेताहग्जातमेतस्य फलं सुचेताः । दध्यौ स कस्यापि पुरोऽस्मि वका, स्वनं निजं स्वमविदोऽरिपका ॥ ॥ प्रसूनताम्बूलफलैः सपर्यामाधाय युक्तः शुजबुद्धितर्या । सात्वा* ततः श्वेतपटं वसानः, प्रोचे पुरः स्वमविदोऽपमानः ॥५॥ तदनतः स्वमविदाह सप्तमे, सामाज्यलाजोऽस्ति तवाहिर निःसमे । पुरेऽथ तस्मिपतिविपन्नः, सुतोकितः सारवलप्रपन्नः ॥ ६॥ निपंपिछत्रतुरङ्गचामरादिपञ्चदिव्यानि नरा १ निषः कलश.. 420 Page #433 -------------------------------------------------------------------------- ________________ A +R महत्तराः। मुदा तदा तत्र पुरेऽध्यवासयन् , हृदीप्सितं स्वीयममी असाधयन् ॥ ३॥ तैः पशसधैरपि मूखदेवः, कृतःस दिव्यैः सहसा नृदेवः। पूर्वोदितः कार्पटिको ब्यचिन्तयन्निशम्य ताग्यकथामथेति यत् ॥ ८॥ यदीदृशं स्वप्रमथोक ४ा विलोकयाम्यहो कदाचिनिजजाग्यवत्तया । व्याख्याप्य विनय उपमि निर्चम, साम्राज्यमुास्तु तदा इतक्रमम् ॥ए। दि ततः प्रमृत्युन्मदगोकुखानि, दभ्याप्तये ब्राम्यति सोऽखिलानि । स्यान्मे शुजस्वमविलोकनं पुनस्तत्पानतो हीति कदाप्यु पायिनः॥१०॥न दैवयोगात्कथमप्यवाप, स्वर्म हि ताहमसौ सपापः। तथा नरत्वं विगतं न खन्यते, स्वारनवडुलजमन सन्मतेः॥ ११॥ ॥इति संपतो मूसदेवराजपुत्रस्वमफलकथानकम् ॥ पुरं विजातीपुरं महत्तम, धनेन धान्येन घनेन सत्तमम् । तत्रेन्जदत्तः समन्महीपतिः, सुपर्वशालीव नवः शचीपतिः॥१॥ जाता वरेण्या वशवर्तिनीनां, धाविंशतिस्तस्य मुता जनीनाम् । एके जन्त्येकवशा प्रसूतास्ते जकिर साधु जिरप्रणताः॥२॥श्रवेन्दत्तेन नियोगिपुत्री, धरावतीणेव सुरेन्द्रपुत्री । कदा विवाहावसरे परं सा, दृष्टा नतोऽमो. शच्यमुना रिरंसा ॥ ३॥ श्रदृतुस्नानवती सती सा, कदापि दृष्टा स्वदृशा महीशा । रत्या समाऽमात्यगृहोपरिष्टासतो नुगाः कस्य सुतेति पृष्टाः ॥ ४ ॥ तैरुतमेषा युवती महीनाकृतादरा राजति तात्रकीना । एका तया साकमन्जुकान्तां: ततः स चूपोऽप्युषितोऽक्षतां ताम् ॥ ५॥ तदोदरऽस्या नदियाय गर्न, प्रापक्षणेऽरण्यनुवीव दजः । नियोगिनाss-1 १ चिन्तामणि रत्नवत् . २ हे पृथ्वीपते. 421 -%* २ Page #434 -------------------------------------------------------------------------- ________________ ******** उपदेश- माख्याथि पुरेति तस्था, झाप्या त्वया गर्नलवा समस्या ॥ ६ ॥ तया मुहूर्त च दिनं स्वपित्रे, न्यवेदि तेनेदमलेखि पत्रे || सप्ततिका नृपोक्त्यजिज्ञानमुख रहस्य, मेधाविना तत्र च निरस्यम् ॥ ७॥ दिनेषु पूर्णेषु सुतोऽपि जझे, चत्वार श्रासँस्तनयास्त॥११॥ पदन्ये । दासानवाः पर्वतकोऽनिकश्चान्यः सागरो बाहुलकश्च पश्चात् ॥ ॥ नाना सुतोऽनूस सुरेन्दत्तः, प्रासाष्टवर्पो गुरुजक्तिचित्तः । पित्रा कलाचायमथोपनीतः, कलोच्चयं शिक्षितवान् विनीतः। ए॥ श्रार्यो यदा शिक्षयति स्म गाना लख्यादिकाः सजणितप्रधानाः । कला श्रमूस्तहिं नरेन्जपुत्रास्तस्यैव विघ्नं प्रश्रयन्त्यमित्राः ॥ १० ॥ न मन्यते तस्कृतम-4 जन्तरायं, स मन्त्रिसूः स्वं त्वधिकृत्य कायम् । कथं कथञ्चित्स्वगुरुप्रणीताः, सहुधिना तेन कला गृहीताः ॥ ११॥ पार्वि शतिपसुताः कलोहं, ते ग्राह्यमाणा व मुग्धदोहम् । गुरुं कुवाक्यरपि तर्जयन्ति, हे प्रहारव्यथितं सृजन्ति ॥ १२॥ गुरुयंदा तास्तुदति व्यतीकानेत्य प्रसून्यः कथयन्त्यजीकाः । श्रार्य तदैतास्तु पराभवन्ति, स्त्रीणां न पुत्राः सुखना नवन्ति ॥ १३॥ अमूहशास्तेऽपि च तस्थिवांसो, जाझ्याश्रिता वा किरणाः सुधांशोः । काचित्कता तत्र न शिक्षिता तैरुरीकृतोद्दामविवेकघातः ॥१४॥श्तोऽस्ति राजा मथुरानगी, जिताद्यशत्रुर्जितदेवपुर्याम् । नाम्नाऽजवन्निवृतिरस्य पुत्री, सालकृती रूपरमाधरित्री ॥ १५॥ गताऽन्यदा सा पितृपर्षदन्ता, राहा न्यगादीति तदा समन्तात् । वरः सुते यो हदि रोचतेऽद्य, त्वया स मह्यं सहसा निवेद्यः ॥ १६॥ तयाऽन्यधायीति तदात्यसूयापरो रिपो यः सुजटश्च जूयात् । | बामेऽदिए यो विध्यति तात रापा, नर्ता स शोजां विदधात्यगाधाम् ॥१७॥ वाक्यापितुः साऽथ समप्रसामग्रीतक्ष१ देहे. २ पितृसमान्तः. 42.2 *** ****-**** U१११ *** Page #435 -------------------------------------------------------------------------- ________________ 422 चालम्पुराय नाम । श्रुत्वेन्जदत्तक्षितिपस्य दारकान्, नूयस्तरानङ्गतरूपधारकान् ॥ १॥ वृत्तं विदित्वेदमन्दसा, वर्णन दध्यो स न कोऽपि मत्तः । राजाऽपरो लष्टतरोऽस्त्ययेन, स्वयंवरा मत्पुरमाप येन ॥ १५॥ श्राकारितास्तेन समम-14 नूपास्तदा स्वशोजात्रततावपाः। महाविभूत्या समुपेयिवांसा, पुरावाहिस्तेऽप्यथ तस्थिवांसः ॥ २०॥ चके पुरं तेन चालस्पताक, वनं यथा फुसलसलताकम् । रङ्गादिमो मएमप एक उच्चः, कृतो बहिनिर्मितचित्तमुच्च ॥ २१ ॥ कृताष्टचक्रोपरि तत्र धीतुह्यकैकतोऽक्षेऽनुतदायिनी तु । वेष्येषुणा वामकनीनिकायां, साऽधोमुखैर्धन्विजनैः सनायाम् ॥ १२॥ संना | साकं स्वसुतः स निर्ययो, जूपो बही राजसुताऽप्युपाययौ । स्वयंवरातिसङ्गताङ्गी, वरेण्यखावण्यमयी कृशाङ्गी ॥३॥ | स्वस्वास्पदेऽस्थात् क्षितिनृत्कखापस्तथाऽम्याडोकोऽपि मनस्यपापः । स्वयंवरस्ताहगजूदमुष्या, याहग्बजौ घौपदिकामहिण्याः ॥ १४ ॥ श्रीमालिनामा प्रथमोऽङ्गजातः, प्रोतस्तदा मिनुजा कृपातः । जिन्ध्यक्षिण तैलप्रतिविम्बितामिमा, पाश्चालिका याहि सुतां संराज्यमाम् ॥ २५ ॥ ततोऽकृतान्यासविधिः कलादौ, सोऽप्युत्थितः स्वाववनाम्य पादौ । धनुगृहीतुं न परं शशाक, विजो यथा हंसमतं बलाकः ॥२६॥ श्रात्तं करे तत्कथमप्यनेन, यतस्ततो यात्विति कम्पितेन । व्यमोचि बायः फलनारन्नुमः, शाखीव जनः स च चक्रखनः ॥ २७॥ त्रिवधेकसक्यान्यरकान्तराणि, स्पृष्ट्वा शरास्तत्र महत्तराणि । नृहामन्नज्यन्त बहिब केवांचिनिपतन्ति स्म ततः परेषाम् ॥ २८॥ ततो व्यधात्सोऽधृतिमेवमुवीपतिर्यदेजिपितोऽस्मि गवौं । थारूवाग्यमात्येन किमादधासि, स्वामिन्मुखे श्यामखतामिवासिः॥ ए॥ राजाऽऽह पुत्रैरधम१ वेगेन. २ मेनः. ३ निर्मिता निक्ल मुदा बेन सः. सह राज्येन मा लक्ष्मीः सरानमा अम्. 423 । Page #436 -------------------------------------------------------------------------- ________________ उपदेश ॥ ११२ ॥ प्रधानः, कृतोऽहमेतै रचितापमानः । मन्त्र्यन्त्यधान्मामकपुत्रिकानूः, सुतोऽस्ति तेऽन्योऽपि सत्कखाः ॥ ३० ॥ सप्ततिका सोऽस्ति क्षमो वेध विधेर्विधाने, राज्ञोऽप्यनिज्ञानमवाचि जानेः । श्राकारितो मङ्छु सुरेन्द्रदत्तः, आपण हृष्टेन तदाऽवचित्तः ॥ ३१ ॥ श्राभ्लिभ्य चोक्तं सुत पुत्रिकाहग्निदाऽष्टचक्राण्यवजिद्य ताइ । स्वयंवराराज्यरमाऽप्यजया, स्वयाऽधुनाऽऽत्मीथकरेऽभ्युपेया ॥ ३२ ॥ वचस्तथेति प्रतिपद्य नंतुः स्वरूपनित्सितमत्स्यकेतुः । ततः कुमारः स्वकरे निनाय, स्थाने स्थिरीभूय धनुर्जयाय ॥ ३३ ॥ चत्वार एतत्सविधे च चेटकाः स्थिताश्चतुर्दिक्षु संखगखेटकाः । तत्पार्श्वयोरप्यु जयोः स्वपाणौ, स्थितौ जटौ दौ जयकृत्कृपाणौ ॥ ३४ ॥ भ्रष्टः क्वचिद्यद्यधिकृत्य लक्ष्यं, बेद्यं तदा त्वविर एवं दकम् । वदन्नुपाध्याय इति स्ववक्त्रे, जयं कुमाराय ददर्श वत्रे || ३५ ॥ द्वाविंशतिस्तेऽपि तदा कुमारा, अण्ववाचः स्म वदअन्त्यसाराः । विध्यत्वसौ मेति बलाघदन्तः कुर्वन्ति विघ्नं च मिथो हसन्तः ॥ ३६ ॥ चटषयं तद्भूतिनुक् चतुष्टयं, धाविंशतिं ह्यापतनूरुद्दामयम् । कुमार एवागण्यश्च जानन्न श्राष्टचक्रान्तरमेकतानः ॥ ३५ ॥ तस्मिन् सरव्ये विनिविइरष्टिः, स्थानेऽन्यतश्चाकृततस्वदृष्टिः । पाश्चादिकां वामदृशि प्रवीणः क्षणानान्तर्बिनिदेऽत्यरीखः ||३८|| उत्कृष्ट शब्दैः [ कि साधुकारं, चक्रुर्जनास्तस्य तदाऽनिवारम् । कम्यां स धन्यां विधिनोपयेमे, सार्धं तया भोगसुखैश्च रेमे ||३९|| कर्तु यश्रा मुष्कर एष राधावेधो बुधस्यावगणय्य बाधाः । स जातु सिद्धिं बजते सुरंन्यः, पुंजन्म ज्यो न बजेम्मदेन्यः ॥ ४० ॥ ॥ इति सुरेन्द्रदत्तकथानकम् ॥ 424 १ स्यनाकुलः. ॥ २१२ ॥ Page #437 -------------------------------------------------------------------------- ________________ इदोऽस्ति साहस्रिकयोजनाश्रितः, प्रपश्चवान् शैवलमालिकानृतः । बिषं बभूवैकमथान्तरस्य ग्रीवा ममौ यत्र च कुछपस्य ॥ १ ॥ स कपो वर्षशते व्यतीते, प्रसार प्रमेति तीते ते दिवा शिरोधि नजोधिष्ण्यलताऽप्यबोधि ॥ २ ॥ तां पुष्पमालाभित्र चन्द्रिकाया, दृष्ट्वा गतो गोत्रजमाखिकायाः । श्रकारणार्थ सहितस्तयाऽयं, प्राप्तः पुनस्तत्र निरन्तरायम् ॥ ३ ॥ दिशो दिशं नेत्रयुगेन पयँ न तत्प्रेक्षितवानवश्यम् । तदप्यसौ जो बनते सुरेभ्यः, पुंजन्म नूयो न वजेन्महेभ्यः ॥ ४ ॥ ॥ इति चर्म (प) ष्टान्तः प्रोक्तः ॥ चष्टं युगं प्रान्दिशि नीरराशेः, शम्याऽपतत्पश्चिम दिवसकाशे विषे परिभ्रम्य युगस्य शम्या, विशेत्कदाऽपि स्वयमंत्र रम्या ॥ १ ॥ विद्वेऽपि तत्रोर्मिमहासमी राहता पयःपूरच लहरीरा । साऽपि प्रवेशं खनते सुरेभ्यः, पुंजन्म भूयो न खजन्महेच्यः ॥ २ ॥ ॥ इति युगशम्यादृष्टान्तो नवमः ॥ स्तम्नोऽभवत्कोऽप्यथ सोऽप्रमाणः, सुरेश चक्रे कणसात्पुराणः । खरकास्तदीया अपि निर्विभागाः कृताः समग्रा नखिकावतागाः ॥ १ ॥ पश्चाद्यय मन्दरचूलिकायां शयालुत्रत्कोमलतूलिकायाम् । अणूस्तदीयान् सकलान् त्रलेन, पृथक पृथक् फूत्कृतवान्मुखेन ॥ २ ॥ कश्चित् पुनः स्तम्जमिमं महिष्ठं दिशो दिशं चूर्णनतः प्रणष्टम् करोति तंत्र्यः परमाणुकेन्यः, पुंजन्म भूयो न खनेन्महेभ्यः ॥ ३ ॥ ॥ इति स्तम्नदृष्टान्तो दशमः ॥ १ श्रीवाम्. २ श्रीवा. 429 Page #438 -------------------------------------------------------------------------- ________________ उपदेश ॥ २३३ ॥ नरवोपरि देश दृष्टान्ताः प्रथमपदे समुङ्गाविताः । श्राम द्वितीयपदस्यायं परमार्थः - नृजवे प्राप्तेऽपि पवित्रं कुठं उर्लनं । कुप्राप्तेऽपि श्रार्यक्षेत्रं विना न धर्ममाप्तिः । तत्राप्यार्यक्षेत्रे गुरूकं तत्त्व श्रवणं दुर्जनं । यदुक्तम्- " जुरमु जंगमत्तं ततो पंचिदियतमुकोर्स। तेसु वि य माणुसतं मणुत्ते आरियो देसो ॥ १ ॥ देते कुलं पहाणं कुठे पहाणे य जाइमुकांसा । ती विरुवसमिद्धी रूबे विबलं पाणयरं || २ || होइ बखे विथ जीयं जीए वि पढाएयंति विना । चिनाएं सम्मत्तं सम्मत्त सीलसंपत्ती ॥ ३ ॥ सीले खाइयजावो खाइयजावे य केवखं नाएं। केवलिए संपत्ते तस परमस्करों मुरको || ४ || पन्नरसंगी एसो संपन्नी मुस्कसाइयोवार्ड । इत्य बहू संपत्तं श्रोर्व संपावियवं ते ॥ ५ ॥ " अधार्य* त्राण्यमूनि - " मगरंगरंगकासी कलिंगकुसकोसला कुसट्टा य । जंगलवछ विदेहा पंचासुरसंरुना ॥ १ ॥ मनयत्थसिं in the चेवियराम दसन्नगवट्टा य । खाटा य सूरसंणा कुणाल तह केयई श्रद्धं ॥ २ ॥ अत्थ न जिएकलाणा न चत्रिसकेसवाण अवयारो । न य जिलधम्मापविसी सगजबाई एका ते ॥ ३ ॥ " श्रथ गुरुतं साध्वधिकारे तत्त्वमिदमेव यत्साधुना क्रियाकलाप साधुनाऽत्यन्तमुपसर्गका रिएयपि वैरिएि प्रकामक्रमाजाजा जाच्यं । यस्तु तद्विपरीतो भूत्वा भूयोऽपि प्रान्तेऽप्यथामतितिक्षां कक्षी कुरुते स संवराहृयमुनिवत् कृतकृत्यः प्रसिध्य सिद्धिसौधमध्यमध्यास्ते । एतडुपरि श्रीसंवरमुनिदृष्टान्तो निदर्श्यते श्री संवराख्यो मुनिरुप्रचयः, कृतारकागमसत्सपर्यः । चक्रे स तुङ्गगिरौ गरीयस्तपस्तनूत्सर्गवशाघरीयः ॥ १ ॥ १ क्रियाकलापेन साधुः सुंदरस्तेन. 426 सप्ततिका. ॥ ११३ ॥ Page #439 -------------------------------------------------------------------------- ________________ तुष्टाऽन्यदा शासनदेन्यमुष्मै, वचः कृतं कैश्चिदपीह शुष्मः । ऊचे यदा कष्टमुपैति सुन्यं, कार्य तदा म स्मरणं सुखन्यम् ॥॥श्रो मुनिः पारणकाहि जाते, ग्रामस्य मार्गे चखितः प्रजाते । एकः समागावकटः कुतश्चित्तत्सन्मुखं तत्र तदैव कश्चित् ॥ ३॥ मार्ग मुनिर्मुश्चति नो तदानीं, यथा नरेन्यो निजराजधानीम् । न मन्यते शाकटिकस्य वाक्यं, यथाऽऽस्तिकः शासनमत्र शाक्यम् ॥४॥ रबात्समुत्तीर्य तदा तपोधनः, स तामितो निर्मितमार्गरोधनः । तोत्रप्रहारैः * प्रचुरस्तनी तथा, शीर्षेऽमुना शाकटिकेन सर्वथा ॥५॥ दएमपहारैर्मुनितिः स रोषाऽजितः सोऽपि निगृह्य दोषा।।। तयोमिथो युद्धविधौ पपात, किती स मासपकः सघातः॥६॥ श्रागात्स्मृता शासनदेवता नो, महान्धकूपेषु विनेवर जानोः । गते पुनः शाकटिके प्रवासाऽपागता शासनदेवता सा ॥७॥साधुः समालापित एष सुर्या, त्वं केत्ययादीदय! साऽऽह वा । त्वत्सेविनी देव्यहमेवमुचि, निशम्य स प्राह मुनिः कुयुक्तिम् ॥ ॥ पापे यदाऽस्मारि मया स्वकार्ये, कि नागता तत्रनवत्यनायें। किं साम्प्रतं दर्शयसि स्वमास्य, कृते विवाहे न विजाति खास्यम् ॥ ए॥ श्रयं मुनिवां पशुपाल। एप, प्रोचे मुरी नापि मया विशेषः । योस्तदानी सरुषोः कथञ्चिन्मयापि तत्रोपकृतं न किश्चित् ॥ १०॥ यत्कोकिलानां कम स्वर एवं रूपं, पतिव्रतात्वं वनितासु रूपम् । विद्या कुखीनस्य नरस्य रूपं, क्षमेव साधोः शुनकारि रूपम् ॥ ११॥ कोपः। कुटुम्बस्य करोति हानि, कोपश्च सुःखस्य ददाति खानिम् । कोपो नवदुर्गतिमार्गसार्यः, कोपान्मनुष्यस्य जवोऽप्यपार्थः १ तेजोमिः 42-7 नाPHP-an-retarian Page #440 -------------------------------------------------------------------------- ________________ उपदेश-४॥ १५॥ अन्तर्दधे शासनदेवतेयं, प्रबोध्य तं संवरनामधेयम् । तत्वा तपः सोऽपि च रिकासं, प्रान्त शिवं साधु- सप्ततिका. रगाविशाखम् ॥ १३॥ ॥१४॥ ॥ इति श्रीसंवराहयमुनीश्वरकथा । अर्थतस्यैव काव्यस्य तुर्यपदे " तुझं पमायायरणं न जुत्त" इति यमुक्तं तत्र प्रमादोऽष्टप्रकार:-“पमा उय जिाणिंदेहिं नषि अच्नेयमाणं १ संसले ५ चेव मिल्वानाणं ३ तहेवय ॥१॥रागो । दोसो ५ मईजसो ६ धम्मम्मि य | अगायरो । जोगाएं दुप्पणीहाणं अच्छा वझियवज ॥२॥" इति । इतिकारणात्प्रमादः अज्ञानरूपः । स यथा | श्रीस्थूलनामुनिना स्थानत्रये कृतस्तथाऽन्यधींधनैः साधुनिः “समयं गोयम मा पमायए" इति श्रीवीरवचश्चित्ते संस्मृत्य काईचिन्न कार्यः। प्राणी तावत्प्रमादे एकान्तनिमग्न एवास्ति । ये स्वप्रमादिनस्त एव स्वकार्यसाधका दुःखवाधकाच मास्युः । थथ प्रमादाचरणस्थानापने स्थूल जनदृष्टान्त उच्यते-- जगत्प्रसिद्धः प्रविनाति नन्दः, क्षितीश्वरः कीर्तिबतककन्दः। मन्त्रिप्रधानः सगमाल आसीत्तस्योत्तमः पाटलिपुत्रवासी M॥१॥ समुखसत्कटपकवंशकेतुर्मेधाचतुष्कोपचयैकहेतुः। श्रासीत्स पुर्नीतिविजेदकारी, श्रीनन्दराज्यप्रथितोऽधिकारी ॥२॥ श्रीस्थूलनबस्तनयः प्रधानस्ततोऽपरोऽसिरियानिधानः । जादिकाः सणरूपवत्यः, पुग्योऽजवन् सप्त गृहंऽस्य ॥१४॥ सत्यः ॥ ३ ॥ जहा वितीयाऽजनि जादिन्ना, जूता तुरीयाsपिच जूतदिन्ना । सणानिधाना प्रबनूव वेषा, षष्ठी सुतार सप्तमिका च रेणा ॥४॥ माथापदश्लोकसमूह एकत्र्यिादिकोक्तिक्रमसातिरेकः । मुखे समायाति कुमारिकाणां, तासां। +MAMA AAMKhagendra मविनाति मनमापने स्थूवनकदृष्टान्त वास्ति । ये त्वममा Page #441 -------------------------------------------------------------------------- ________________ मनीपोदयधारिकाणाम् ॥ ५॥ जिनेन्ऽपूजागुरुपन्नमस्या शास्त्रार्थविज्ञानवृषप्रशस्या र घम्राः प्रयान्ति स्म सुखन तासां, सुवर्णसंकाशशरीरजासाम् ॥ ६॥ कविर्षिजन्मा वररुच्यनिख्यस्तत्रैव धास्ते निवसन सुदक्षः अष्टोत्तरं काव्यशतं विरच्य मापं सदा जीविनयं दिगुर ॥ सरकाग्यपरपुरसितोऽविंगानं, समीहते दातुमनीष्टदानम् । नृपः परं नो सगमालसृष्टश्वाघां विना यच्चति तस्य तुष्टः ॥ ७॥ विजन्मना तेन ततः कलत्रं, मन्त्रीश्वरस्यास्य कृतं स्वमित्रम् । सत्पुष्पदानादिनिरर्चयित्वा, मायां स्वचित्ते परिवृध्य नूनम् ॥ ए ॥ मन्त्रिस्त्रियोकं वद विप्र सत्यं, मया समं ते किमिडास्ति कृत्यम् । सोऽप्याह मन्त्री त्वयकैप कार्यः, स्तोता मम झापपुरो विचार्य ॥१०॥ स्त्रियाऽपि ताक्यमिदं प्रपन्नं, प्रोचे | च काले सचिव प्रसन्नम् । न श्लाध्यसे कि विजमाह सोऽपि, किं स्तौति मिथ्यादृशमत्र कोऽपि ॥ ११ ॥ प्रपन्नवान् । वाक्यमसौ निजायाः, निर्बन्धमावेद्य पुनः प्रियायाः । कृता प्रशंसा पठतस्तु तस्य, प्रत्यग्रकाव्यानि पुरो नृपस्य ॥ १५ ॥ अष्टाधिकं दापितवान्नरेशः, सुवर्णदीनारशतं विजेशः । सदेयती तस्य वनूव वृत्तिः, शक्या न न नुवि कुप्रवृत्तिः। ॥ १३ ॥ अजाएयमात्येन पुनर्नृपस्य, द्युम्नक्षयं वीक्ष्य वृथा किमस्य । प्रदीयते स्वं धनमाह भूपः, स्तुतस्त्वयष कुत्रुधिकपः ॥ १४॥ मन्याह देवान्यकृतवन्तं, संस्तोति काव्यरयमश्रवन्तम् । ज्ञातं पुरा नास्य मयाऽपि वि(ख)सं. राजाह मत्या किमिदं कुवृत्तम् ॥ १५॥ ऊचे पुनर्मन्त्रिवरस्तदेति, हिजोक्तमेतत्सकलं समेति । मुखाम्बुजे मामककन्यकानां, प्रज्ञानृता सप्तकसङ्ग्यकानाम् ।। १६॥ अथैष विप्रः समये नृपाग्रतः, स्वकाव्यमालाकथनार्थमागतः । धृता यवन्यन्तरिताः स्वपुत्रि१ अनिन्धम् . 428 Page #442 -------------------------------------------------------------------------- ________________ Հ Ա Ն ** कास्तदा त्वमात्येन सुयक्तिपत्रिकाः॥ १७॥ श्राकएये वाचं तमबैकवारं, बिजोदितं नुतनकाव्यवारम् । कृत्वा मुखाधीत- Iसप्ततिका. मुत्राच यक्षा, श्रीनन्दपासपुरः सुशिष्या ॥ १०॥ श्रुत्वा विजेनोच्चरितं च यक्ष्या, द्वितीयवारं किख यदिन्नया । उक्कं । नृपाय ऋतस्तृतीयया, तुरीययैवं किल यावदन्त्यया ॥ १५॥ ततोऽधिकक्रोधधरेण राझा, प्रदापिता तस्य सजाऽग-14 माता । पश्चात्स गङ्गापयसोऽन्तराले, यन्त्रप्रयोग सृजति स्म काले ॥२०॥ दीनारमालां निशि तत्र दृष्टा, संस्थापयत्येप जल प्रविश्य । श्राहत्य यन्त्रं चरणध्येन, प्रातः पुनर्खाति नुतिखेन ॥ २१॥ लोकाग्रतो वक्ति नुतिप्रसङ्गात्तुष्टा धनं में प्रददाति गङ्गा । प्रोक्तं पुरस्तात्सचिवस्य सम्यकालान्तरे नूपतिना निशम्य ॥ १॥ मन्यूचिवांश्चन्मम राति दृष्टी, गङ्गा, तदा सत्यमिदं न पृष्टौ । शिलोकयिष्याम इदं हि कल्ये, राज्ञा प्रपन्नं कुतुकेऽत्यतुल्ये ॥ २३ ॥ नियोगिना प्रत्यथितो मनुष्यः सन्यादाणेजाण्यथ खब्धलक्ष्यः। प्रवन्नमास्थाय विखोकनीयं, वृत्तं दिजस्थाम्बुनि निन्दनीयम् ॥ ॥ संस्था|पयत्यम्वुनि यदिजन्मन्छया त्वमानीय प्रदेहि तन्मे । तेनापि गत्वा जगृहेऽस्य दीनाराणां ततः पोट्टखिकाऽतिपीना ॥२५॥ पत्य प्रजात नरपत्यमात्या, तत्र हिजं पश्यत एव जात्यो । हिजोऽपि गङ्गाम्बुजरे सुखेन, प्राविकदीमां कलयन्मुखेन ॥ १६॥ प्रान्ते स्तुतेर्यन्त्रमिदं पदान्यां, संघट्टयामास मुहुः करान्याम् । दत्ते न किश्चित्स ततो विलक्षः, पुरो जनानामजवत्ससक्षः ॥ १७॥ राजावदत्येष तु दृष्टकुम्नीनसोपमो वक्रतयाऽतिदम्नी । स्वाचारदारूत्करधूमकेतुळसीककीर्तिन- ॥१५॥ गरान्तरेषु ॥ २०॥ स्वयं नृपाने सचिवेन चाविष्कृतं तदीयं धनमप्रजायि । राजादिलोकस्तमयो जहास, रुरोष मन्त्रिएयथ विप्रपाः ॥श्ए॥ 430 *-**- Page #443 -------------------------------------------------------------------------- ________________ भाषय पिपाशः ॥रए। 430 प्रति बत्ति नासी, मन्येषत सगमाव करिस । नंदरायु धनकवाध, निष्परामान चिन्तयति - समाहतं यचरणेन पुंसां, मूर्धानमारुह्य ददाति खिंसाम् । मध्यस्थतां संदधतोऽपमाने, वरं मनुष्यापज आप्तहानेः॥३०॥स विमालोकयितुं प्रवृत्तस्तन्मन्त्रिणो दोषनरैरकृत्तः । मन्यन्यदाऽसौ सिरियाविराई, विधातुमुत्कः कुशलाम्बुवाहम् ॥३१॥ नरेन्दयानि घनायुधानि, छन्नं गृहे कारयतीप्सितानि । एतच्चिरावर्जितमन्त्रिदास्या, प्रोक्तं विजायाजिकदारुवास्या | ॥३२॥ प्रातस्तत्र सदा बिजातिस्विके चतुष्केऽध्वनि मन्यरातिः। शिशूनिदं पाउयति स्वतस्तु, विष्टो ददन्मोदक-1) मुख्यवस्तु ॥३३॥ किश्चिजनः सम्प्रति वेत्ति नासौ, मन्त्र्येष यनन्दनृपे परासौ । कृते सति स्वं सिरियाङ्गजातं, राज्येऽस्ति | संस्थापयिता धिया तम् ॥ ३४ ॥ एटु खोय नधि जाण जं सिगमास करिस्स। नंदराय मारेविकरिसिरियन रजिीवविस्सा ॥ ३५ ।। एतन्नृतं कापि महीधवेन, प्रेक्षोपितं मन्त्रिगृहं जवेन । न्यलोकि तत्रायुधचकवालं, निष्पद्यमानं चरकैः प्रजासम् ॥ ३६॥ उक्तं च तैपतयेऽथ नन्दः, पराङ्मुखीय रुषातिमन्दः। तस्थौ सजायां सति पादखग्ने, सेवागते मश्रिणि सक्त्यजग्ने ॥ ३७॥ यतः-मन्तास्म्यदो विश्वसनं न राजा दर्वीकरालीकुटिखत्वनाजाम् । निज़ायितं कृपकसनिकर्षे, विस्वस्य चैतत् सति मुत्प्रकर्षे ॥ ३८ ॥ मन्त्री स्मरन्नस्ति वधे स्ववश्यमवाप्तकालस्य ममैककस्य । नूपादतोऽमुष्य कुटुम्बकस्य, कुम्दान्मृतिः स्थान हिमामकस्य ॥ ३॥ विज्ञाय नन्दं कुपितं निशान्ते, समेत्य मन्त्री प्रमदाधुपान्ते ।। अगाद पुत्रं सिरियानिधानं, नाई मरिष्यामि यदि प्रधानम् ॥ ४० ॥ तदा इनिष्यत्यधिपोऽत्र हीमानस्वकाम्मनुष्यान् १ भमिकः अमुकः २ पेक्षाशम्दान नामघाती मैकि भूतकृदन्तम् . 431 पतयेऽथ नन्दः, पराङ्मुलन राजा दर्वीकराखीकुटिसत्वाककस्य । पादतोऽम K Page #444 -------------------------------------------------------------------------- ________________ चपदेश ॥ २१६ ॥ सकलानभीमान् । तस्मादई वत्स गुपातिकन, स्वया निपात्यः हितिपांनिम्बः ॥ ४१ ॥ श्रुत्वेदमाक्रन्दमसौ ततान, प्रोचे च वंशश्य एकतानः । किं तात जातोऽहमिहाकुलीनस्त्वं येन मामादिवसी त्यदीनः ॥ ४२ ॥ कुखोपसर्गस्य बलिं प्रदेहि, एवं तात मामेव मृतं विधेहि । नृपात्र एवं गदिते पिताऽऽह, त्वं नों कुखध्वंसकृतावगाहः ॥ ४३ ॥ कुलक्षयस्यान्तकरोऽसि किं तु, स्वास्त्वं विधायेति सुतापमन्तुः । अथाह पुत्रो भवतान्तु यत्तस्रावी परं वतृवधो न मत्तः ॥ ४४ ॥ मध्याह सोऽई विषजन, स्वं मरियप्यो। म सुत देषन । त्वर्थी विपन्नस्य मैभव वाह्यवृस्था विपत्त्यै हो र वाह्यः ॥ ४५ ॥ [नाक्रन्दकालोऽस्त्यधुना महीयानाज्ञा गुरुणां तु न लङ्घनीया । रक्ष स्वकीयं कुलमापंदन्धोर्मां तारयोद्दामकुकी तिमिन्धोः ॥ ४६ ॥ श्रीप्येकतोऽम्नोतसिन्धुरन्यतस्तथैकतोऽन्धैर्देववहिरन्यतः | जोग्येकतः कष्टकराशिरन्यतः मुतोऽविदत्सङ्कट एप मेऽद्भुतः ॥ ४७ ॥ यदेकतो मे गुरुशासनातिक्रमोऽन्यतो ववधो विजाति । स्वहत्यया जाव्ययशोऽपि मेऽतिडं तमोऽस्मै फलितं किलेति ॥ ४० ॥ दिवानिशं नन्दनृपाङ्गरङ्कः, स्वतातयाचा स्थगितश्रुतिधिकः । स मन्त्रिसूनुनयनस्रवक्तः, शुशोच मालिन्यजितोयकालः ॥ ४९ ॥ स्वकीयसूनोः पुनरप्यनेन प्रोक्तं तदा मन्त्रिमत्तमेन । बध्यो ऽहमी शांहिपुरोऽपकूटस्त्वयापशङ्कं श्रितकालकूटः ॥ ५० ॥ बालवृद्धार्दनशङ्कितेन, प्रतिश्रुतं तत्सिरिया जिधेन पुत्रेण पित्राऽपि मिथो विमृश्य, समागतं पर्षदि धनस्य ॥ ५१ ॥ दृष्ट्वा तमन्याभिमुखः समाजासीनोऽतिरोषादजवत्स राजा । पार्श्वे स्थितो मत्र्युचितं वचः स्वं द्वित्रिः प्रयुङ्क्ते स्म धनीव स स्वम् ॥ २२ ॥ न जल्पितं भूपतिनाऽप्यनेन, नतं पुरो१ हे वत्स. २ आपद्रूपकुपात्. ३ कूपः. 2132 सहतिका. ॥ २१६ ॥ Page #445 -------------------------------------------------------------------------- ________________ पूव च धीसखेन । तथैव पादोः पतितस्य नेतुश्विनं शिरोऽनेन पितुर्विजेतुः ॥५३॥ चिसे पुनश्चिन्तयतीति हा रे, बखात्वयाऽई विषयो दयारेः । किं कारितोऽस्म्यत्र नमाथवा तं, नतो न हृत् किं स्फुटितं स्वतातम् ॥ ५४॥ हा हा किखा-151 कार्यमिदं प्रजरपन्नित्युत्थितो हुदाधिकहपः । तदाऽपगपानमन्त्रिपुनः स्वदेवं, वृथाऽऽकुलत्वेन तवालमेवम् ।।.५५ ॥ स्फुरदुराचारविकारकत्वात्वासनातिक्रमकारकत्वात् । स्तोकं मयाऽमुष्य कृतं तदतकार्या मनागप्यतिन नेतः ॥५६॥ त्यक्त्वा समग्रं स्वजनस्य कार्य, कुर्वन्ति नृत्या निजनाथकार्यम् । किमन्यथा चञ्चलरागवन्तः, शक्याः समाराडुमिना। जवन्तः ।। ५७ ॥ वामो नवेद्यस्तव देव नित्यं, न तेन पित्राऽपि ममास्ति कृत्यम् । तदा च राज्ञाऽवसितं कुलोकः, किमन्यथा मन्त्रयति छैदोकः॥ ५० ॥ किं त्वेष विप्रप्रथितोऽस्ति दम्जः, सोऽहं कुकर्मा विषमिश्रकुम्नः । येनेदृशं नुब्यवमएकार्य, विनिर्मित सम्प्रति मुर्निवार्यम् ।। एए॥ तन्मग्निपट्टे यदि मन्त्रिपुत्रः, संस्थाप्यत तान्तिराममन्त्र । ततः स राज्ञा नषितरत्यज स्वस्वास्थ्यं निज मन्त्रिपदं जजस्व ॥६० ॥ उक्त ततस्तेन ममास्ति वृक्षः, श्रीस्थुलजः सहजः प्रमिशः ।। |पणाङ्गनामन्दिरमाश्रितस्य, कान्ताः समा बादश देव तस्य ।। ६१ ॥ प्रदीयतां मन्त्रिपदं तु तस्मा, श्राकारितः म मनुपाऽप्यकस्मात् । क्रमागतं मन्त्रिपदं गृहाण, स्वमेवमुक्ते स पुनर्बजाण ।। ६२॥विचिन्तयामीत्यमुना प्रजहिपते. प्रोचे । नृपोऽशोकवने जोचिते। विचिन्तयकान्ततयेत्यथागतः, श्रीस्थलनमोऽपि बने शुजाश्रितः ॥ ३३ ॥ दध्याधड़ो लोगरमप्रचारिए राज्याधिकारोत्सुकचित्तधारिणाम् । नृणाममात्यत्वमवद्यकारक, मसवितं राति विशिष्टनारकम् ।। ६४॥ १ स्वामिनः. २ कोधगृहरूपः, ३ सुतरामस्वास्थ्यं. 433 Page #446 -------------------------------------------------------------------------- ________________ सपदेश सप्ततिका ॥२१७ मुःखप्रदाः स्युर्विषयाः सदाऽमी, एतत्कृते को विजहाति कामी । सुर्ख प्राप्तमिदं नरत्वं, विधाय संसारमुखे ममत्वम् । ॥६५॥ नानाजनुःसङ्गकुमङ्गवन्ये, उर्वारसंसारवनेऽत्यगम्ये । खब्धे नरत्वेऽसुखोद्यतेन, क्रीलेव कोट्यत्र वराटकेन ॥ ६६ ॥ निषेवितं वहिशिखाकरालं, विलोक्यमानं यदि वेन्जालम् । स्यात्तवारि च रम्यमाणं, स्त्रीसेवनं चारु निवार्यमाणम् ॥ ६७ ॥ न ज्ञायते स्त्री घटिता विधात्रा, कीग्विधैरेव दसैः प्रमात्रा । यस्तत्र रागी रतिमादधाति, दु:खानि सौख्यस्य कृते स साति ॥ ६ ॥ न रज्यते यो विषये कथञ्चित्तत्कामनं यः कुरुते न किञ्चित् । भवेत्तदने सततं समाधिनाविनवत्येव रुजाधुपाधिः ॥ ६॥ विमुच्य तनोगमहाविलासं, तावत्क्षणोम्युत्कटमोहपाशम् । यावकराराक्ष|सिका मदऊं. न निर्मिमीते कृतशोर्यजङ्गम् ।। ७० ॥ यावद्दशत्येष न रुग्नुजङ्गस्तावविधेयः सुकृतप्रसङ्गः । जीवोऽस्ति | कल्यऽध कृतप्रयाणः, पान्थेन तुझ्यो जरसा पुराणः॥ १ ॥ ध्यात्वेति शीऽकृत पञ्चमुष्टिकं, खोचं वाणानिर्मितपुण्यपुष्टिकम् । धमध्वजं सोऽमसरसकम्बलं, लित्वा व्यधात् स्वं परलोकशम्बलम् ॥ १३॥ श्रागत्य पार्षे नरनायकस्य, प्रोवाच धर्माशिषमेव तस्य । एतन्मया चिन्तितमेवमुक्त, नृपोऽवदच्चार्विदमाप्तमुक्त ॥ ७३ ॥ यावदहिर्निर्गतवान्मुनीशः। स्वारक्षकांस्तावदवक् क्षितीशः। विलोकनीयं कपटेन यायान्न वाऽसको धाम्नि पणाङ्गनायाः ॥ १४पश्यत्सु तेष्वेष * मृतात्कलेवरादास्यं पिधायापसरेत् पथान्तरा । यथा जनः सोऽपि मुनिः पणाङ्गनागृहात्तथा दूरमगान्महामनाः ॥ ५॥ तधनाग्रे कथितं तथैव, मापोऽपि तुष्टाव मुनि तदैव । कृतश्च मन्त्री सिरियाजिधानः, श्रीस्थूलनकोऽथ शुजावधानः १ आटा मुक्तिनिर्लोभता येन तत्संबोधनं. 434 ॥ ११ ॥ Page #447 -------------------------------------------------------------------------- ________________ --- ६॥ संजूतिपूर्वविजयस्य गुरोरुपान्ते, जेजे प्रतं च सिरियाख्य इतोऽर्थ्यवान्ते । कोश्यानिधप्रकटपण्यवधूगृहेऽतिप्रेम्णा निजस्य सद्दजस्य सदा समेति ॥ ७॥ सा स्थूलन गणिकाऽस्ति रक्का, नान्यं जनं वाचति रागपृक्ता । कोश्यानगिन्यस्त्यय योपकोश्या, कुर्यात्प्रवेशं स गृहे हिजोऽस्याः ॥ ७० ॥ पश्यं चख मन्त्रिसुतो बिजाते, स भ्रातृजायामवदघया तां । प्राप्ता वयं नातुरथो वियुक्ति, विजादमुष्मात् पितृजीवमुक्तिम् ॥ ७॥ कार्य तथाऽयं तु यथा मदिष्ठां, पिवेत्तवेयं जगिनी कनिष्ठाम् । गत्वाऽवदत्त्वं सुरयाऽतिमत्ता, दिजस्वमत्तः कथमेकहृत्ता ॥ ७० ॥ श्रथ त्वया कारथि तव्यमस्य, स्वसः सुरापानमिदं विजस्य । तयाऽपि विप्रो जगदे यदाऽयं, नेवेचदा साऽस्य वनाण सायम् ॥ १॥ स्तं * त्वया मेऽथ स तक्षियोग, सोढुं समर्थो न जरीव रोगम् । पन्धप्रजायाः कृतवांश्च पानं, विन्द्याअनः हारमिति प्रधानम् । Kinu॥ तन्मश्रिस्नोः कथितं च कोश्यया, राजाऽन्यदोचे सिरियाख्यमिठया। हितः पिताऽऽसीत्तव मे तदा पुनः, कुकर्म तत्माह स मद्यपानिनः ॥ ३॥ राजाऽऽह किं तेन सुराऽपि पीयते, स प्रोचिवान् सत्यमिदं विधीयते । कस्याप्यदानादितमुत्पलं करे, देयं दिजस्येति निगद्य पित्ररेः ॥ ४॥ सजासमाकारितवामवस्य, प्रदायि तेनावसरेऽधमस्य । आधाय तबान्तमनेन निम्छ, नृङ्गारमध्येऽखिसमेव मद्यम् ॥ ४५ ॥ सर्वत्र खोकान्तरवाप्तरीदः, स प्रापितः शोधिमघावलीदः । त्रपग्निना पायित एव तप्त, पञ्चत्वमाप्तोऽधिककष्टलिप्तम् ॥ ४६॥ श्रीस्धूखजयो गुरुसन्निधाने, खीनस्तपःकर्मणि पासमाने । विहारकृत्पाटलिपुत्रमागात्रयोऽपरे सन्त्यनारनागाः ॥ ७ ॥ अङ्गीकृतास्तैर्विविधा अजिग्रहाः, १ मदिराम, २ रीढावा. १ पापयुक्तः । मुनिश्रेष्ठाः 435 **** * Page #448 -------------------------------------------------------------------------- ________________ नपदेश- सप्ततिका 1३१७॥ RAGMERCE समाश्रितैकेन महाहरेर्गुहा । तमीक्ष्य शान्ति स बजार केसरी, प्राप्तस्तदम्योऽहिबिखं च संवरी ॥ ॥ धालोक्य तं दृष्टिविषः प्रशान्तः, कूपस्य चैकः फलकेऽतिदान्तः। तस्थौ च कोश्यागृहमाससाद, श्रीस्थूखन्नको मुनिरप्रमादः ॥ ? ज्ञात्वेति तुष्टा गणिका परीप हैः, पराजितोऽत्रागत एष पुस्सहैः । प्रोक्तं च कुर्वे किमुवाच साधुः, स्थातुं प्रदहि स्वबनेऽत्र *साधु ।। ए० ॥ तथा कृते सा मणिहेममुक्तासङ्कारसंशोजितदेहयुक्ता । श्रागत्य खन्ना निशि घाटु कर्तु, परं न शक्नोति मनोऽस्य हर्तुम् ॥ १ ॥ ततः स्वजावाकरिवस्यति स्म, प्रबोधमेषोऽप्यनुतिष्ठति स्म । वाधिः सरिनिर्दमुनाः समितिः, प्राणी न तुष्येषियमभिः ॥ ए॥ निवासमासूत्र्य चिरं स्ववान्धवैविधाय तृप्ति हृदयेप्सितनवैः । प्रपाखितं सावितमप्यनारतं, विमुष्य गन्तव्यमिदं वपुर्मतम् ॥ धान्य बन्ध नोतिहारतः, पञ्चप्रकारा विषया महान्तः । त्याज्यं क्षणादेव वपुश्च दासास्तथापि दीर्घाऽस्ति विशां हृदाशा ॥ ए४॥ श्रुत्वेति सा धर्मपथि वजन्ती, जूपालदत्तं मनुज जजन्ती । ब्रह्मत्रतं सम्प्रति पातयन्ती, सुश्राविका जातवती खसन्ती भएमासां चतुष्कं तदथोपयासी, यत्याययौ सिंहगु-हैं हाधिवासी । दैरोत्थिताः समवाचि तस्य, स्यात्स्वागतं पुष्करकारकस्य ॥६॥ श्रनिग्रहान्ते समुपागतस्य, व्यालारपदस्वस्य च कूपगस्य । तव चक्रेऽथ तपोधनस्य, श्रीमनिराः कुंडनां निरस्य ।। ए ॥ श्रीस्वजनोऽपि वारवध्वा, गृह्णाति समन्यनिशं सदध्या । नानाप्रकारं विकृतिप्रविष्ट, प्रायोग्यमाहारमतीव मिष्टम् ।। ए ॥ समागतः सोऽपि ततअतुर्माम्यन्ते गुरूणां निकटे सुधर्मा । अंन्युत्थितस्तैः स्तुतमस्य सत्त्वं, त्रिः प्रश्रितं दुष्करकारकत्वम् ॥ एए ॥ तदा त्रयः १ स्वगृहे. २ अमिः, ३ दरं शीधम्. १ भम्. 336 ॥२१०॥ Page #449 -------------------------------------------------------------------------- ________________ पूर्वनुतास्तु वाथमा मिचस्ते व स्म वाचम् । कृत्वेति मन्त्रिप्रसवो यदार्याः, स्निह्यन्ति लोकव्यवहारवार्याः ॥ १०० ॥ विलोक्य चक्रं मनुजाः सृजेयुर्खेखांम चाप्यादरमा चरेयुः । रूपन्ति गाङ्गेयमयेऽपि निक्षां, पात्रे न कुर्वन्ति मनाग्विवक्षाम् ॥ १०१ ॥ तत्र स्थितोऽसौ स्ववपुः समाधिना, तथापि जातः स्तवनोचितोऽधुना । यत्यन्यवर्षे मृगराद्गुहास्थितः स्थास्यामि वेश्यागृह एवमुद्यतः ॥ १०२ ॥ श्रभिग्रहं खाति तदा निषिद्धस्तैरार्यवर्यैर्न शृणोत्यशुद्धः । गत्वा ययाचे वसतिं परस्त्री, तदोपकोशाऽस्य ददौ नृशस्त्री ॥ १०३ ॥ स्वाभाविकौदारिकदेहभूषिता, धर्मे समीपेऽस्य शृणोत्यदूषिता । तदइस स विधातुमुद्यतश्चाटूनि वक्तीति सा न सत्त्वतः ॥ १०४ ॥ प्रबोधनार्थ जातीति तस्य, प्रदेदि किञ्चित्स च वक्ति वश्यः । ददामि किं साऽह च लक्षमेकं प्रदीयतां जो मम सातिरेकम् ॥ १०५ ॥ तत्माप्युपायं शृणु जूप आस्ते नेपाखदेशे कृतपर्युपास्तेः । पुंसः प्रदत्ते जिनधर्म्यतुयं स कम्बलं सम्प्रति लक्षमूह्यम् ॥ १०६ ॥ देयं तदेवेति निशम्य निर्ग तस्तं प्रार्थयामास नृपं स दुर्गतः । सत्कम्बनं प्राप्य च वंशदरमके, शिवा सरन्ध्रे ववले ह्यखएमके ।। १०७ ।। एकत्र | चौरैः सरशिनिंबा, पक्षी तरुस्थो वदतीति बुधः । यं समायाति तदा च चौरस्वामीकृतेऽमुं यतिमेव घोरः ॥ १००॥ तस्मिँश्च पश्चाखिते स पक्षी, कोकूयते तत्र कुजक्ष्यनक्षी । याति स्म खकं पुनरेत्य तेन, प्रेक्ष्यैष उनको यतिरद्भुतेन ।। १०७ ॥ तवाजयं दसमहो मया परं, सत्यं निवेद्यं स्वयका ततः परम् । यथास्थितं तच्चरितं तदग्रतः, स ऊचिवान् संमतः समग्रतः ॥ ११० ॥ पखिये कम्बल एष कष्टतः, प्राप्तोऽस्ति नेपालनृपात्स्वदिष्टतः । खात्वा वजन स्म्यच वा १ तिलकं. 437 Page #450 -------------------------------------------------------------------------- ________________ सप्ततिका. १२ए। अङ्गीकृत मागणिका विहस्य, प्रोटीन का मृगेन्झोपरि क्यतस्त्वतः, सोऽमुं मुमोचेष सुखात्समागतः॥ १११ ॥ पणखियेऽदायि स तेन कम्बलः, विसस्तया शलमलेऽतिनि- मखः । लग्नो निषेद्धं स विनाशनीयस्त्वया न साइप्याह वचो वरीयः॥ ११॥ यते किमेनं हृदि शोचसे त्वक, जाड्यात्पुनः किं न हि शोचसे स्वकम् । त्वमप्यहो ईदृश एव खक्ष्यसे, जावी प्रतं प्रोज्झ्य च मां यदिष्यसे ॥११३ ॥धृत्वा चिरं शीतमिहाकावं, प्रशाध्य चारित्रजलेन पाम् । नोगं यदिवेर्विषनुक्सवर्ण, ध्मातं हरेः फूत्करौः सुवर्णम् ॥११॥ है अङ्गीकृतं ज्ञानमदन्तकालं, यदर्जितं सगुणरत्नजासम् । गाने जरा मृत्युरुपैति तूणे, तत्साम्प्रतं धेहि शमं प्रपूर्णम् ॥११॥ अचीकथस्सा गशिका विहस्य, प्रौटेन्ज्यिव्यापसमाकुलस्य । श्रीस्थूलजवतिना वराकामुना तवास्ते समशीपिका का ॥ ११६॥ सितबुदैः का तुलना बकानां, केया मृगेन्योपरि जम्बुकानाम् । स्पर्धाम्बुजैः का जलशैवतानां, तुसोत्तमैः स्यात्खलु का खखानाम् ॥ ११७ ॥ करिदिलः कापि च राजहंसः, व शान्तचेताः क पुनर्नृशंसः । क्व चाप्युपानक्व शिरोऽवतंसः, क चक्रवती व पुनर्नुकुंसः ॥ १२ ॥ वाहपतिः कुत्र पुनः पतङ्गः, क्व वेरारः क्वोरुतरस्तुरङ्गः । क्व वासुकिः कुत्र च वारुरङ्गः, क स्थूलनकः क पुनस्त्वमङ्ग ॥ ११ ॥ प्रेक्षस्व साधो मम यागिन्या, सौजाग्यवत्याऽद्भुतरूपखन्या । न चाखितो मेरुरिवाप्तरेखः, श्रीस्थूलनास्तिसमात्रमेषः ॥ १०॥ मझोजितोऽसि त्वमदृष्टपूर्वया, मयेव गौः प्रोतनव्यदूर्वया । परस्परं जूरितरं तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् ॥ ११॥ विशन्ति वहौ समरे वियन्ते, स्पर्श सृजन्त्युत्कटकुम्निदन्ते । केचित्पुनः प्रोच्चनगात्पतन्ति चित्रा जिताक्षाः पुरुषा नवन्ति ॥ १२॥ स्खीचूधनुर्निर्य १ नटः.२ सर्पः. शान्तचेताः क पुनर्नेश या 48 Page #451 -------------------------------------------------------------------------- ________________ १नटः १ स. ५38 दपाशनया, नाङ्के कृता ये पुरुषाः सशड्याः। गङ्गापयोनिर्मखशीखवजयस्तेच्यो नरेन्योऽस्तु नमो महन्नयः ॥१३॥ तलिक्षितोऽयं स्खखितप्रतिज्ञा, श्यामाननः पुण्यपानजियः। पुनः पुनः संमजति स्म खेदं, स्मृत्वा गरीयो गुरुगीबिजेदम् ॥ १२ ॥ प्राप्त करे प्रोज्झ्य मणिं रविप्रनं, पातुं ब्रजन् काचदख किखाशृजम् । स्तम्ने स्फिटित्वाऽर्धपथि स्फुटछिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥ १२५॥ पूर्व विधायामृतपानसष्टं, वचोप्रमाणे स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपकोशागृहगस्तपस्वी ॥ १२६ ॥ मत्तेजवत्सोऽयनमाप धुर्यस्तपोधनोऽनूहिषये पटुर्यः । स्वचश्वरित्रं हदि निन्दतीह, प्रशंसया स्थादगुणोऽप्यनीहः॥ १२॥ सक्रान्ति ते सगुणकीर्तनेन, श्रिता यके स्थुर्गुरुसाहसेन । प्रशंसया चानृतया तदन्ये, न मान्ति कचिपुषीति मन्ये ॥ १२॥ जगाम सद्यः स्वगुरोः समीपे, कुमार्गसेवाप्रथनप्र. तीपे । प्रतेन साधुः स कुकर्मसेनाबर्स जिगाय प्रविनश्वदेनाः ॥ १२॥ श्रारजाश्यस्य शरीरपीमाकरा श्रहिव्यान गजाः सनीमात् । नृणां न हि ज्ञानचरित्रसङ्गप्रदाश्च सम्यक्त्वहराः स्युरङ्ग ॥ १३० ॥ श्रीस्थूखनो जगवानजीदणं ह्याकामति स्मासिशिरः सुतीक्षणम् । बिन्नः परं नो देमुनःशिखायां, दग्धो बसन्नप्यथ न क्षमायाम् ॥ १३१ ॥ तुष्टयाऽथ नन्दन कदापि दचा, निजस्य कोशा रधिकस्य वित्ता । श्रीरधूखनमस्य तु सा प्रशंसां, चक्रेऽधिकां नो दधती रिसाम् ॥ १३ ॥ सन्त्यत्र खोकेऽतिघना महीनाश्चित्रप्रदाः पञ्चजनाः कुखीनाः। नास्ते न भूतो न च नादुकोऽपि, श्रीस्थूखनलाप समोऽत्र कोऽपि ॥ १३३ ।। सदाकृतैतकुणमंत्र जापा, सा तं तथा नोपचरत्यपापा। स्वमन्दिराशोकवनेऽन्यदा सा, १मार्गम्, २ समीपात्. ३ ममिशिखायाम्. १ पञ्चभिर्भूतम्यन्ते इति पञ्चजन्या मनुष्याः. 430 Page #452 -------------------------------------------------------------------------- ________________ उपदेश ॥२०॥ | तेनाथ नीता विखसहिखासा ॥ १३४ ॥ स्वकीयविज्ञानविकाशनाय, प्रोदामसौजाग्यसमर्जनाय । खातुं करारोपितचाप-17|सप्ततिका दएकः, स चाम्रराशेरुपरि प्रचएमः ॥ १३५ ॥ चिक्षेप तावत्कवयाऽनुपुर्ष, पुनः पुनः स्वं शितिचित्रपुरम् । यावत्कराज्यमधार्थचन्द वित्त्या व्यधात्तत्करगां बितन्छः ॥ १३६ ॥ तदा पुनः सा वदति स्म तस्य, स्यादुष्करं नेह हि शिक्षितस्य । सिधार्थराशिस्थितसूचिकाने, नायं व्यधात्साऽपि तदास्य चाग्रे ॥ १३५ ।। कृत्वोर्धमंही स्वशिरोऽप्यस्तात्तदा सकचे गुणवत्स्वशस्ता । कृतान्यसूया हृदि सा वहन्ती, तदेव वृत्तं न्यगदम्बसन्त ॥ १३ ॥ न पुष्करं चूतफलपकतेनं, न पुष्करं सूचिशिरोऽयनर्तनम् । तद्दष्करं यत्स तपोधनाग्रणी, हुन्धो न मत्सङ्गमितो महागुणी ॥ १३ए । यो जन्तुमागोजमादान परनिरासस । मादोजणे स्युर्मरुतोऽपि नालं, श्रीस्थूलजजाय नमस्त्रिकाखम् ।।१४०॥ सदा प्रकुर्वनतिमिष्टलोज्यं, समस्तसुस्वारसप्रयोज्यम् । क्षुब्धो न यो महवर्तमानः, श्रीस्थूलनकाय नमः सदा नः ॥११॥ मत्कादविदेपसूतीक्षाकोएमैनुकोज विध्यन्नपि यःप्रेकाएमान कापि तस्मै मुनिनायकाय, श्रीस्थूलनधाय नमः शुजाय ॥ १५॥ परीषहं स्वीकृतमत्रसोऽन्यः, सोढुं क्षमः कोऽस्ति महामनोज्ञः । श्रीस्थूवजण विना मया यः, सजीकृतो न स्मरसेवनाय ॥ १५३ ॥ मदीयसंसर्गवशादपीपष्टो न योऽग्रेरिव सत्करीषः । सुवर्णवत्किं त्वजवस्सुकान्तिः स स्थूलजको जयतादतान्तिः ॥ १४४॥ सा तत्कथा तत्र जगाद वेश्या, तदनतोऽङ्गीकृतधर्मखेश्या। तकर्णनातो मुमुदे सजेजे, सुश्रावकत्वं च गुणैर्विरेजे ॥ १४५ ॥ वन्दापनार्थ प्रययावयो मुदा, श्रीस्थानको मुनिनायकोऽन्यदा । सुदूर१ चित्रपुंखं वाणं. २ अर्धचंदो काण:. ३ काक्षाः कटाक्षाः. ५ कांडः शरः. ५ प्रशस्तैः. 440 Page #453 -------------------------------------------------------------------------- ________________ देशागतबन्धुर्विधघिजस्य गेहे स्त्रियमूचिवान् बुधः ॥ १६॥ अत्रेदृशं तत्र तथाऽस्ति ताश, प्रेक्षस्व जातं वरिवर्ति कीदृशम् । एवं लणित्वा विगते गुनीश्वरे, प्राप्नो हिजः एमति गाग्निीमरे ॥ १७ ॥ जात्रा प्रदत्तं किमपीह तेन, प्रजहिपतं वा मम सुनतेन । मोकं तया नो किमपि प्रदतं, यथोक्तवाक्यं च तदाऽवदत्तम् ॥ १४ ॥ निष्कासयामास ततः स तस्मात्स्थानानिधानं चतुरस्त्वकस्मात् । मुले स्म तत्तत्र स निर्विषादः, कृत्वेत्ययं साधुकृतः प्रसादः ॥ १४ ॥ श्रथापतवादशवर्षचारी, मुष्काल जनोऽङ्गिविनाशकारी । जिन्नेषु जिनेपथ मएमखेषु, प्रयातवन्तो यतयोऽपि कषु ॥ १० ॥ तनिगमे पाटलिपुत्रमागतः श्रीस्थूलजकोऽपि पुनः स्वजावतः । किं कस्य पार्थेऽस्ति तदेति निर्मिता, सद्देन चिन्ताऽखिखसूत्रसङ्गता ॥ १५१ ॥ उद्देशमात्राध्ययनादिचित्रं, यद्यस्य पार्श्वेऽनवदत्र सूत्रम् । संघयित्वैकत एव तानि, ोकादशाङ्गान्यथ मीलितानि ॥ १५ ॥ “परिकम्म सुत्ताई पुबगयं चूलियाणुङगो य । दिदीबा ऽय पंचद्दा विनो अस्थि तत्थ पुणो ॥ १॥" तदा च नेपालवसुन्धरास्थः, श्रीजावाद्दुर्गुरुरस्ति सास्थः । स दृष्टिवादं धरतीति कृत्वा, मन मा. |धुचितयं महित्वा (त्य)॥१५३॥ कथापितं वाचय दृष्टिवादं, सन्त्यर्थिनो यधतयोऽनुपादम् । श्रीसद्धकार्ये कथितेऽमुनापि, प्रोक्तं महाप्राणमिदं मयापि ॥ १५५ ।। पूर्णाकृतध्यानमिदं विना न, स्याघाचनादानसमर्थता नः । सङ्घस्य तनोक्कमप्रागतेन, सङ्घाटकोज्या प्रहितश्च तेन ॥ १५५ ॥ कथापितं चाय न योऽत्र मन्यते, सई तु कस्तन हि दएम प्राप्यत । स4 सहबाह्यो वदतीति जम्बाहौ त्वमेवास्यवदत्समयः ॥ १५६ ।। तदा गुरुः माह सुवुधिमन्तः, प्रेष्याः सुदक्षा मुनयोऽत्र १ सद्धः २ पूज्यम् पul Page #454 -------------------------------------------------------------------------- ________________ उपदेश ।। २२१ ।। सन्तः याचनासप्तकम हि दास्ये, यावन्निजं ध्यानमहं तदास्ये ॥ १५७ ॥ जैक्ष्यागमेऽथो दिवसार्धकाले, संज्ञा निषेधावसरे विकाखे । श्रावश्यके चापि कृते त्रिवारं तषाचनादाय्यहमस्म्युदारम् ॥ १५० ॥ श्री स्थूलनप्रादितपोधनानां तद्- | * ति पञ्चराती शुजानाम् । तदन्विता लाति च कालवेखासु वाचनास्त्यकघनावदेखा ॥ १२९ ॥ ते चैकशो दिस्त्रिरपि प्रयुक्तं, चिसं न यावद्दधतेऽहि नक्तम् । तावत्तु सर्वेऽपसृताः किलामी, श्रीस्थूलजयः स्थित ऊर्ध्वगामी ॥ १६० ॥ आर्येण चाथो तनुतावशिष्टे, ध्याने सति क्वाम्यसि नेति पृष्टे । ऊचे स नो मे कम आह चार्य:, कालं प्रतीक्षख किय*न्तमाय ॥ १६१ ॥ याचना दद्मि तवाविलम्बं गुरुं च प स निर्विरुवम् । कियन्मया जो जगवशधीतं स चाणुमरूपमथाद नीतम् ॥ १६५ ॥ तवात्र सूत्राणि बभूवुरष्टाशीतिस्त्वथ स्तोकदिनैः पटिष्ठा । तत्पूर्तिरास्ते तव जो जवित्री, सुखेन कर्मलताजयित्री ॥ १६३ ॥ पूर्वाष्यधीतानि दश क्रमेण, वस्तुघ्योनान्यमुनाऽश्रमेण । सस्थूलना गुरवोऽन्यदाऽऽसा, बिहारतः पाटलिपुत्रमाप्ताः ॥ १६४ ॥ बाह्ये वने तेऽपि च तस्थिवांसस्तान्नन्तुमायान्ति घनाः पुमांसः । ता * यामयोऽप्यरुरत्र यक्षाद्याः स्थूलजघस्य हि सप्त दक्षाः ॥ १६५ ॥ पृछन्ति नत्वा गुरुमस्ति कुत्र, श्री स्थूलनघाख्यमुनिः पवित्रः । तेनोदितं देवकुले निजाल्यः प्रीतो गुणन्नस्ति सुकीर्तिमाव्यः ॥ १६६ ॥ समुत्थितास्ता गुरुसन्निकृष्टाद्धातुर्नि नंसा विधयेऽतिदृष्टाः। सष्ठापि साध्य्यस्तदनुप्रकृष्टाचारप्रचारप्रशमैकनिष्ठाः ॥ १६७ ॥ श्रवतीर्वन्दनदेतत्रे ता, विखोक्य सोऽहङ्कृतिपूर्ण चेताः । पञ्चाननाकारधरश्च जात स्त्रस्तास्तमालोक्य च तास्त्वरातः ॥ १६० ॥ उपद्रुतोऽयं हरिणा १ निद्रावसरे. २ क्रियाविशेषणम् ३ मगिन्यः. पप 2 सप्ततिका. ॥ १२१ ॥ Page #455 -------------------------------------------------------------------------- ________________ शरीरे, गत्वा वदन्ति स्म गुरोस्तु तीरे। आर्यस्तदाऽऽहेति वचोऽतिहारि, स स्थूलनको न पुनर्मूगारिः॥ १६॥श्रा*गत्य तान्तिः प्रणतोऽनसूयः, श्रीस्थूलनकाख्यमुनिः स जूयः। तास्तेन पृष्टाः कुशलप्रवृत्ति, यक्षाऽऽह तस्मै सिरियान जित्तिम् ॥ २७० ॥ यथैष दीक्षाप्रणादनन्तरं, बलेन पर्वाक्ष्यपवस्तमुत्तरम् । प्रकारितः सोऽपि ततत्रिविष्टपं, प्राप्तश्च जामत्वाऽग्निरिवोन्मदपिम् ॥ १७१॥ श्रअर्पिहत्याजयजीतचित्ता, तपःप्रजावादहमप्रमत्ता नीता विदेहे जिनशासना धिष्ठात्र्योपसीमन्धरमर्दिताधिः ।। १७२ ॥ मानीतवत्यध्ययनमयं त्वई, सनावनामुक्त्यजिषं महामहम् । उक्त्वेति तास्तत्र गता निजास्पदं, हितीयवास्तेऽथ मुनिः ससंमदम् ॥ १७३ ॥ गुर्वन्तिकेडगामवसूत्रशिक्षामहासमुद्देशकृतेऽथ तैक्षा। मुखेऽप्ययोग्यस्त्वमितीय वक्ति, प्रोद्देशमस्मै न गुरुर्व्यनक्ति ॥ १७४॥ तदा प्रमाद स्मरति स्म स स्वकृतं यशोब्याप्तसमस्तविश्वः । नाहं करिष्ये पुनरित्यवादीअवेत्त्वदन्योऽपि यतः प्रमादी॥ १७॥ तस्मान्न वमीति गुरुः प्रपेदे, कष्टेन स्रष्टे सति चित्तजेदे । अग्रेतनं पूर्वचतुष्कमस्य मादाझुरुः सूत्रत एव वश्यः॥ १७६ ॥ तस्मै पुनों दशमस्य वस्तुष्यं सदथै *कथितं ततस्तु । तावत्प्रवृतं भुवि यावदार्यवजानिधोऽजून्महिमाजिरायः ॥ १७॥ श्रीस्थूल जनस्य मुनेः समासाचरि त्रमेतत्स्वमतिप्रजासात् । कृतं स्वबुझ्या शिवसुन्दरेण, प्राझविंशोध्य प्रगुणादरेण ॥ १७॥ सिरिधूखनहपहुणवे पमायचरियाई तिन्नि तस्सावि । साहविच्यणगुपणं कहणं दबस्स सयपाशं ॥ १७ ॥ इति काव्यतुर्यपदस्थप्रमादाचरणोपरि श्रीस्थूखनचरित्रम् ॥ १ उपवासम्, २ प. । विश्वकर्मा 443 Page #456 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका. ॥१२॥ अथ वयचिकेऽपि धर्मावसरो पुर्खन एव तपरि काव्यमुच्यते बापत्तणं खिडपरो गमेश, तारुपए चोगसुखे रमेई । थेरत्तणे कायबलं वमेई, मूढो मुहा कासमश्कमे ॥ ६०॥ व्याख्या-बालत्वं क्रीमापरः प्राण गमयति मुधा हारयति "बाबः प्रायो रमणासक्तः' इत्युक्तः। श्रश्च तारुण्ये भामा जोगसुखेषु रमते । तदनु स्थविरत्वे वार्धके वपुर्बखं वमति एवं मुग्धात्मा मुधा नैरर्थक्येनैव कार्य समयमतिकामतीति काव्याः ॥ श्रथ शैशवादश्रेयस्करणं श्रेयस्करमित्युनावयन्नप्रिम काव्यमाहखहुत्तणा वि ने जेण पुन्नं, समझिायं सवगुणोहपुग्नं । थेरत्तणे तस्स य नावयासो, धम्मस्स जच वि जरापयासो ॥ ६ ॥ व्याख्या-शैशवादप्यारन्य येन प्राणिना पुष्यं न समर्जितं नात्मसात्कृतं पुण्यं सत्कर्मपुजता इति दानशीवाय, किं जूतं तत् ! सर्वगुणीधैः पूर्ण तस्य स्थविरत्वे नावकाशो धर्मस्य शक्तिवैकल्येन शीतवातातपाद्यतनुतनुक्केशाधिसहनासामर्यप्राप्तरिति नावकाशो धर्मस्य, यत्र जरसा जर्जरी जावमासादयेपुर्मनाजाएमवदिति कान्यार्थः ।। ५५५ ॥५२॥ Page #457 -------------------------------------------------------------------------- ________________ । अत्रा श्रीचन्तकृदशासूत्रोक्तोऽसिमुक्तकाभिधेयकुमकसाधुसम्बन्धः सन्धिवन्धेन प्रस्तयतेइह जरइखित्ति अत्थर पसिधपोलासनामि पुर धसमिध । जिाहं वस लोय परधएअनुप जलहिव जु परकिहि असुम्य ॥१॥ जयजयव मग्गण जगई जस्स जयनाम रज पालेश तस्स । न हु देससीम जपेत्र जस्स अश्वप्रमरिउधम * जगि श्रवस्स ॥३॥ पञ्चरक सरस्सा सिरीय जाणि तसु सिरीय जक अश्मदुरवाणि । अतुबमहरूवखावन्नखाणि वरकमलसुकोमलचरणपाणि ॥ ३ ॥ इत्यंतरि सुमिणहमति दिछ अश्मुत्तयतरु अश्सयबरिछ । सा तम्मि चव दिवसम्मि गन नबह जेम जलधार थप्न ॥ ४॥ नवमास अप अध्मदिणम्मि पसवा सा नंदण सुहखाणस्मि । अश्मुत्तय तसु अनिहाण किक, अजन्नव नव मत्र नयरि सिद्ध ॥ ५ ॥ इत्यात इस्थि सो संचरंत पिउमाश्मणोरह पूरयंत । दीसंत सुपिय देसण आईव निवु मन्नइ नियकुलघरपश्व ॥ ६॥ मंदरगिरि सुरतरु अंकुरु व, सो यः पियपरि गुणिपुर मम्मएयण क्या जणंतु सह परियण पाणंद रूवि दिव ॥७॥ घात-इत्यंतरि सामिय सिझिहिं गामीय विहरंतन गिरिवीरपहो । संपत्त तिहि पुरि सेविय नरमुरि पुन्निमचंदसमाणमुहो। जास-~-नाणपाल श्राविय नारद चाविच चरमजिणिंदचंद । सामिय इह पत्तन विजयवंत मुश्विरपरिवारिहिं गहमहंत ॥ ए॥ तमु दिश पारितोसिय महंत धणदाएसयं बडुजत्तिमंत । अह चहिय पिलिय गुणिहिं राय गंतूण तत्थ पडु नमः पाय ॥ १० ॥ तिपया हिणपुव नमित्तु नाद संतोस धरइ नियमणि श्रगाह । पारझ धम्मदेसण जिणेण पीयूमवरिसमडुरत्तर्णण ॥ ११ ॥ जो जब। सम्बसंसारसार नरजम्म खहे विण श्रश्नदार । जिएवम्मरम्म जयदिन साग वाराह साहट सिजिमग । १५॥ 4us 10 Page #458 -------------------------------------------------------------------------- ________________ उपदेश चित्तारिन किमाइ मणि कसाय पञ्चरवरून जणु ते निसाय विहिनि दिपवक्रमेण खमदमउवसमप्रतिनिबएण! सष्ठतिका ॥ १३ ॥ चाइ सुदेसए रससुसाट परिपीय सबजण गयविसाज । जिएगुण श्रुणंतु नियगदपत्त पहजत्तिकरवियसुचित्त १२२३॥ ॥ १४॥ अहम सुख तवपारणम्मि आपुधिय पहु जिस्काखणम्मि । पोलासपुरिहिं गोयममुणिंद आवs मुहचंगिमविजियचंद ॥ १५ ॥ श्रह रायमग्गि अश्मुत्तनाम पुरकुमर समन्निय मणजिराम । खिशंतन अव कंयुगेण नाणाविदकीय लारसन्नरण ॥ १६॥ नहु थक्का इक्का पुरकुमार रे धाबहु लाबद्ध कांइवार । इय जपिरेण इरिसेण तेण दिन गोयमरिमि *तरकणए ॥ १७ ॥ पयपतमि लग्ग सो मुणिवरस्स बहुपुन्नजोगि समुवागयस्स । को रायइंस गई सिरकवेश को चबुदंमा मरिम ज्वे ॥ १०॥ कुलवंत होइ नाणु विषयवंत विणसिस्किय अरिकय सो महंत | अंगुलीयलग्ग श्रमुत्त वत्त श्य करइ हर मुणिवरहचित्त ॥ १५॥ तुम्हे पहु निवस? कत्थ वामि पुरनयरदेसि श्रारामिगामि । पुरमनिलमहु कुण * कारणेण तो अस्किय गोयममुणिवरेण ॥ २० ॥घात-जो चिरकाकारणि उन्हपारणि हल जमामि पुरि कुमरवर ।। सिरिवीरहपासिहि नणु वएवासिहि वासमति अन्न पचर ॥१॥ वास-श्य गुरुवयण सुषेवि कुमारो सिरिधश्मुत्त ४ कहा जगसारो । सामीय मनपरिहि पधारउ सुकयवनि वणराइ वधारल ॥ २ ॥ थावंतल नियनंदण निरखीय सुगुरुसत्यि जगणी मणि हरखिय । पुग्नवंत श्रप्पणपलं मन्ना कुमरतणा गुण वयपिहिं वन्न ।। १३ ।। तरकणि संमुह श्रा सा-IAC३३॥ विय अंवा गुरुर्दसणि पुलश्य अविखंवा । पयजोहारिय मोयग श्रप्पश्चप्पा पुन्नवतधुरि थप्पड़ ॥॥ चित्तवित्तसुद्धीय है। मुणेविण पमिगाह मुशिपत्तधरे विण । तो अश्मुत्तकुमर मणि तुळ मन मणोरह फखियगरिष्ठ ॥ १५ ॥ महरवाणि ५46 Page #459 -------------------------------------------------------------------------- ________________ : पपठ श्रह नंदा जास जी जायद मष उल्लास । सामि कह तुम्हि किंहि जाएसडु वीरपासि श्राव आएसहु ॥ २६ ॥ गोयमगणदर वहिं पंतन महदरकुमरिहिं सो संजुत्तत । रूवकंतिरवि जिम दिप्पंतन उम्गपरीसह रिच जिप्पंतन ॥ ३७ ॥ सामिय कुभर पिरिक समुवागय पुइ व सम सागय । देसा मियर सिद्धिं सिंघेई जवदादसु परिव चेई || २८ ॥ इडु असारसंसार गणिका धम्मसार नरजम्मि सुशिखाइ । देवखसिरि जिम धयवरांचल घजुषणपरिया सह चंचल | २५ || जररस्कसि आवर धावंती बलइ सयएजए इत्य न जंती । तसु जो छाप्प न ररकड़ मुरको अंतकाखि सो दोइ विखरको ॥ ३० ॥ श्राहिवाहि जा तपु न विवाइइ सोगसंग जा अंग न गाहड़ | इंदियस त्तिद्दाणि नदु गर जाव पिंकवल पयकल छ ॥ ३१ ॥ ताव धम्म आयरिहिं करिकार जी त्रियजम्मतच फल लिकइ । सबपंजखि जिल्वाणी पिक जरामरण हुह पुरिं गमिकइ ॥ ३२ ॥ दीपही एजा करुणा किमाइ पाहणीय जाए। नेव दषिकाइ । अलिय आदत न निवारन अप्पण एवं संसारह वार ॥ ३३ ॥ घात - इचाइ सुविश तत्त मुखेविण चिसिहिं रंजिय कुमरवरो । संपत्तच नियधरि बुझइ अवसरि आवीय जणणी जयपुरो ॥ ३४ ॥ जास - घणवुइ वण जिम लक्षसीयल मह मणु श्र धम्मि नए वसीयत । बधमास जिल्वर वस्काणीय धम्मवत्त मई निश्चल जातीय ॥ ३५॥ा. धम्म इक परमत्थ मुसिकाइ अवर सहू शकयत्य गणिकार । जब चिंतामणि करियसि कक्षीय तह किं काच करइ जति रुखीयत ॥ ३६ ॥ सामिय पासि गहि इचं दिस्का बहु परिपामिसु निश्चल सिस्का । घरि घरि गोयरचरिय जमेसो चलचित्तपरंग दमेसो ॥ ३७ ॥ तो पियरिहिं पुष्यित कुमारो, एवकतई किम मुणिय वियारो । मडुर वयपि अमु 447 Page #460 -------------------------------------------------------------------------- ________________ उपदेश ॥२२४॥ तच बुध पिच सहरि ॥ ३० ॥ सजाय नवि जातिय जं जाणिय तं पुए न वियाथिय । एरिस असमंजस तञ्जासिय निमुयि माइपियर उञ्जासिय ॥ ३९ ॥ वल कई एरिस तवं जंप तो श्रमुत्तच बोल तं एवस परमत्थ महंत तुम्हि बुझन मई पयमिलन ॥ ४० ॥ जल जायच तर नित्र मरई पुन्नपात्रसयिि अणुसरई । तं न मुणि जं पुण किशिखणि जीव परस्सर पुरि बाहिरि वषि ॥ ५१ ॥ नवि बुलचं कुणसन्नं जिल गर नरयमनि तिहिं डुकिय इ 1 जाएवं पुरा सो वेढिय कम्मिहिं जाइ सही संकित धम्महिं ॥ ४२ ॥ घात तो अस्कर राया मिलिय माया जाया संचलित खदु य । कह चरण चरंसी का करेसी खुद पिवास कुछ बय * ॥ ४३ ॥ नास - तुद्द पचमपत्तसुकुमासदेह लायन्नपुन ननु सुरक गेह । खग्गधारतिरका पुर्ण दिरका कह मग्निसि घरि परिपुरि निरका ॥ ४४ ॥ पंचमहवयमेरु धरेवा जुयवति निय सिरिखोयकरेगा । दुसह परीसह अंगि सदेवा डुरकसुरक नागार कद्देवा ॥ ४५ ॥ समित्त त गोवा विषयगुणिहिं सुत्तत्थ जणेचा । डुक्कर किरिय करिसु त केम व सुरक छवि सुर जेभ ॥ ४६ ॥ त्तभोग चारित घरे जे रहि धरि नंदण रक्षा करे जे । कहड़ कुमार किंपि न ईउन धीर नरह सर्व पि सुवत || 89 वर गिरि नुयवक्षि उप्पारु मेरुसिहरि अप्पल पर्छ वाकड़ । गयणमग्गि चरबलि च सेसनाग नियकंविदि घनइ ॥ ४८ ॥ तिय जण नयपद विए कह जंतं का पसादइ । श्य श्रमुत्त यव (ग) इ पि श्रग्गर डुक्करदिरक सिरक सो मग्गइ || ४ || उत्तावत्तवाल न किकर कित्तिय काल विलंब वहिबार । ३4 जी जयपि जणय तं बुनाई पुत्तविरह जाणी मनि मुखई ॥ ५० ॥ ताव कुमार कहइ जो निमुह जीविध 448 सप्ततिका. ॥ २२४ ॥ Page #461 -------------------------------------------------------------------------- ________________ जुषण चवध बियाणह । बाखप्पणि जिणि धम्म न किट तेणि अमिय मिड्वि विस पिञ्चद्ध ॥ २१ ॥ बाल वुल तरु-| यो वि न बट्टा खिजाइ जमकिंकरिहिं भूखुदृश । धण परियण सद्ध बडिय पच संबल विष्णु जणु परजवि गढ ॥ ५॥ श्य निसुणिय सुयपणिय माया हरिसुखसिरसरीरा जाया । बलि किऊलं तुह एरिस बुल नहि वरसिहि पमिव अतुबद । ५३ ।। कद्दमवि माऽपियरि श्रमिक संघमा शहिमालिस रिमाल श्रारण अलंकिय चरण कद्रिा चलिय। निस्संकिय ॥ ५४॥ नरसहस्सबाहपसि बियागय धरिय उत्तचामरजुय संगय । जय जय रव मग्गएजण बुल्लई पियरचित्त सुयनेहिणि सईए५।।जह तारायणि ससि परियरियन परियणि सयणि तहा अणुसरीयउ । तनादिगिरि अंवर गाई। महुरनेरि जारि तिहिं वनाझरयहरहिहिं मुणिवेसिहिं जुत्तउ अश् असार संसार विरत्तन । तिहिं गुत्तिहिं गुत्तन अमुतज सामी समवसरणि संपत्तल ॥ ५५ ॥ जह राया तद सिरियामाया विन्नवंति पणमिव पटुपाया। अम्ह मुयह पट्ट दिरका दिन कुमरोवरि सुपसान करिका ॥ ५८ ॥ तो दिस्किय पहुणा नियस्थिहिं मिलियन रायकुमर मुणिम१ स्थिहिं । बारिसिनवि संजम पाखर पावपंकजर दूरिहिं टाला ।। ५ए । सामि जण नूव: ननं धन्नड जसु नंदए । वाणिपरि कयपुन्नट । होस्सा चरमसरीरी निञ्च धन्न पुन्न जे लोचणि पिच ॥ ६ ॥ माम वरिस मो कञ्या होही। जश्या श्रम्ह बिहु कयसाही। पहुपासिहिं चारित्त गहस्सलं मोहयास मुलिहिं विदस्म ॥ ६१ ॥ इय तिता जिणव४ारवंदिय निय कुमार मुणियर अनिनंदिय । जएणि जण्य नियमंदिर पत्ता दसए अमीयरसहिं संसित्ता ।। ६२ ॥ अह | ५४ Page #462 -------------------------------------------------------------------------- ________________ चपदेश वरसास बाहिरि पत्तच थविरसत्धि मुशिवर श्रमुत्तत । बाल बद्दल खिचंता गंतिय रमएक ि कंतिय ॥६३॥ ॥ ११५ ॥ मट्टी तणीय पाखि सो बंध खलहत जखवेगिहिं रुधर । चरितलाय जिमंमिगद मिस्ड्इ नाव जेम दंनिहिं करि पिचड़ * ॥ ६४ ॥ इचं नाव मुफ चलइ नाव इम जखि रमलि कर सो जाब । वय अणुसार मई उप्पर सच्चिय दत्त जाह * नए गिजाइ ॥ ६५ ॥ थविरमुणिं दिहिं ताव सुकीय तबय [हिं खुड्डयमुखि संकिय । खकिय जाव होमुह जार्ज समवसरणि मुसित्यिहिं वा ॥ ६६ ॥ विरमुणिहिं पड़ गई सादिय दगमट्टी य नए एलि विराहिय । मा हीलर छाड़मुत्तकुमारं वरचचियसंजमजारं || ६ || श्रन्नपादाहिहिं ससालह अम्ह सीस खुड्य परिपाखह । इय पहु जाम जलिय ता पुढई घविरमुशिंदे सुता श्रई ॥ ६० ॥ जयवं जब जब कुमारो चरमतणू अचरिमतणुधारो । पडु श्राइस जब चरमंगी इय सुखिनु मुखि हुय मुहसंगी ॥ ६ए ॥ पडुपड़ लग्गिय सुडु खमंतच पुष पुरा विषयजन्ति पणमंत ! | इकारस अंगाई अहिक्रिय सिरि श्रमुत्ति चरणविदिसकिय ॥ ७० ॥ तत्र करे गुणमणिसंवश्वर न धरई र रई दम महर । श्रकम्मडुम मूलुसिंदिय केवलनायललि अनि दिय ॥ ११ ॥ तेर वरिस सबाऊ पालिय संजमजसि श्रप्पचं परका लिय । निधुरमणि सयंवरि वरीयत दंसणनारयणगणनरीयत ॥ १२ ॥ घात -- इलिपरि सहुयत्तणि जेम बुद्द - ऋषि श्रमुत्तर जिणधम्मकिय । तिथि परि धाराधर सिवसुह साधन जवियलोय खेमेहिं सहिय ॥ ७३ ॥ ॥ इति श्रीतिमुक्तकसन्धिः ॥ 450 सप्ततिका ॥ २२५ ॥ Page #463 -------------------------------------------------------------------------- ________________ 450 अथ पूर्वकृत सुकृतमाहात्म्यमाह पु िकयं जं सुकयं उदारं, पत्तं नरतं नए तेण सारं । करेसि नो इत्य जया सुकम्मं, कहं सुदं जीव लहेसि रम्मं ॥ ७० ॥ व्याख्या - पूर्व पूर्वजन्मनि कृतं निर्मितं यत्सुकृतं दानशीलतपःप्रवृति । किंनूतं ? उदारं अद्भुतं स्वर्गमोक्ष सुखप्रदाने जिनधर्मस्य दानशौकत्वात्, न तथाऽन्यधर्मस्य साधर्म्य, तत उदारमिति, प्राप्तं लब्धं नरत्वं नरजन्म । नन्विति निश्चितं । तेन कारणेन सारं तत्त्वतं सुकृतानुभावेनैव सत्कुले जन्म जन्यते नान्यथा । एवंविधायां धर्मसाधनसामुग्र्यां प्राप्तायां सत्यामपि रे प्राणिन् करिष्यसि न यत्र जन्मनि यदा सत्कर्म कथं तदा सुखं लप्स्यसे रम्यं घेतोहारिइति काव्यार्थः ॥ stari श्रीमृगपुत्रेण यथा मातर पित्रोरये स्वमनोरथ एतडुपदेशगन यथोद्दिष्टस्तथैवोपदिश्यते पुरं वनोद्यानविषयाssवृतं, नाम्नास्ति सुग्रीवपुरं रमानृतम् । चकास्ति तस्मिन् बभूपतिर्यः प्रष्ठनी तिव्रततात्रनृपति ॥ १ ॥ गुणाकरस्तस्य गृहेऽस्ति कामिनी, नाम्ना मृगा जर्तृमनोनुगामिनी । तयोर्मृगापुत्र इति प्रसिद्धिमान्, सुतो वजश्री रजवन्नयर्द्धिमान् ॥ २ ॥ स यौवराज्यं सुकृती दधाति प्रेष्ठः स्वपित्रोर्न गुणान् जहाति । सौधस्थितः श्रीमनमङ्गनाजिः करोति दोगुंदकवन्नवाजिः ॥ ३ । मणी मयावासगवाह सङ्गतः पुरश्रियं पश्यति चित्तरङ्गतः । स्थाने चतुष्कत्रि कचत्वरादिके, दृष्टिं ददचेतसि तुष्टिवान् स्वके ॥ ४ ॥ तेषु त्रिकादिष्वत्र संयतं समागच्छन्तमालोकयति स्म निस्तमाः । १ अनूपो जङमयः प्रदेशस्तद्वदाचरति. 451 Page #464 -------------------------------------------------------------------------- ________________ छपदेश ॥२२६॥ तपः क्षमासंयमविचमाधरं स शीखवन्तं श्रमणं शमाकरम् ॥ ५ ॥ मृगासुतस्तं किल निर्निमेषया, प्रैक्रिष्ट साधुं निजह- मठतिका. ष्टिरेप ( ख ) या । व्यचिन्तयद्रूपसमूहशं मया, व्यलोक किं कापि पुरा दशाऽनया ॥ ६ ॥ आतिस्मृतिर्जेव गजस्ति-* माखिनस्तदाऽस्य रम्याध्यवसायशालिनः । जज्ञे मनोशे मुनिदर्शने सति, प्रासस्य मूत्र प्रससार सम्मतिः ॥ 9 ॥ श्रमएयमैक्षिष्ट पुरा कृतं स्वयं, सस्मार जातिं च पुरातनीमयम् । महर्द्धिको मंदु भृगातनूशवः, प्राप्तो विरक्तिं विषयेषु सूत्सवः ॥ ८ ॥ रतान्तरः संयममार्ग, नजत् विधिवदयत एत्य मातुः पितुञ्च संयोज्य करी प्रमातुः ॥ ए ॥ श्रुतान्यहो पश्च महाव्रतानि श्रुतानि तिर्यङ्नरकाश्रितानि । मयोग्रदुःखानि नवादिरक्तः, पित्राइया प्रन्नजनेऽस्मि सक्तः ॥ १० ॥ हे अम्ब दे तात विषानुरूपा, नुक्ता मया जोगजरा विरूपाः । पञ्चादिपाके कटुतां भजन्तः, कष्टं गरीयोsसुमतां सृजन्तः ॥ ११ ॥ कुशाग्रवार्विन्दुचलं शरीरं, पूत्युद्भवं चाशुचिताकुटीरम् । जीवस्य च स्थानमिदं ह्यनित्यं, दुःखस्य विचत्परमाधिपत्यम् ॥ १२ ॥ अशाश्वतेऽङ्गे न रविं बजेऽहं पञ्चात्पुरा त्याज्यमिदं इतेहम् । जितोइसदुहृदयारिफेनं, स्वचापखेनोम्मदकर्मसेनम् ॥ १३ ॥ नो रंरमीत्यत्र हि मानुपत्त्रे, मनो ममाविष्कृतरोगसत्त्वं । जनुर्जरामृत्युजयाचिजूते, सदाप्यसारे कलुषैर्विधूते ॥ १४ ॥ दुःखानि रोगा मृतिरस्ति दुःखं, जन्मास्ति दुःखं जरितास्ति दुःखम् । क्विनश्यन्ति जीवाः सकला यदर्थ, स दुःखमेवास्ति जवस्तदर्थम् ॥ १५ ॥ हट्टो गृहं क्षेत्रमयो हिरण्यं, स्त्रीपुत्रत्रन्ध्वादि न मे शरण्यम् । मया स्वकं संहननं दोन, प्रोन्मुच्य गन्तव्यमिहावशेन ॥ १६ ॥ कान्तानि यत्परिणामगानि, १ दीक्षिरिव २ हठा ईहा इच्छा यस्य तत् 452 ॥ २२६ ॥ Page #465 -------------------------------------------------------------------------- ________________ स्युव किंपाकतरोः फलानि । सम्यादिलो जोगतरोः फलानि, स्थरत्र तत्परिणामजानि ॥१५॥ निःशम्बलोऽध्यानदामहो महान्तं, यः पूरुषः सर्पति ही नितान्तम् । गछन् स मुःखं बजते पिपासा, कुधातुरो रितरप्रयासात् ।। १० ॥ यश्चेत्थमत्राविरचय्य पुण्यं, नरः प्रयात्यन्यनवोवरण्यम् । गन्छन् स रोगैः परिपीच्यमानः, पदे पदे स्यादसुखैः सहानः। ॥ १९ ॥ पाथेययुक्तः सरणिं महान्तं, यश्चाध्वगो गति जो नितान्तम् । गवन् स सौख्यं बजते पिपासामुदादिकष्टै रहितोऽप्रयासात् ॥ १० ॥ इत्यं नवे योऽत्र विधाय पुण्य, नरः प्रयात्यन्यनवोवरण्यम् । स संपनीपद्यत श्राप्तशर्मा, गवन् विमुक्तो व्यथयाऽपकर्मा ॥ २१॥ यथा प्रदीप्तेऽपि गृहे गृहस्य, स्याद्यः प्रतुस्तस्य शुलं विमृश्य । नपढ़ते सर्वमसारनाएम, वहिनयत्येव स सारनामम् ॥ २ ॥ एवं जरामृत्युयुगेन खोके, सति प्रदीप्ते न शुनं विखोके । स्वं तारयिष्यामि जवाब्धिमध्यादनुज्ञयाऽहं जवतोः स्वबुध्या ॥ २३॥ तदाहतुस्तत्पितरौ सुमुष्कर, जोः पुत्र चारित्रमिहास्ति इश्वरम् । निकोः सहस्राणि पुनर्गुणानां, धार्याणि सन्त्यत्र सदोडवणानाम् ॥ २४ ॥ अरौ च मित्रे समताऽनिवारा, जूतेषु कार्या निखिखेषु तारा । प्राणातिपातापिरतिश्च यावक्रीवं विधेचा जगतीह तावत् ॥ २५ ॥ सदोषयुक्तन मृपा न जापाऽऽनाग्या कृतावद्यतरान्नितापा। हितं मितं जोः परिचाषणीयं, सेच्या स्थितिः सतिसाहिणीयम् ॥ २६ ॥ न दन्तसंशोधनमात्र वितं, ग्राह्य परस्यानिशमप्यदत्तम् । खेयं महाप्करमेपणीयं, हेयं तयान्नाद्यमनेषणीयम् ॥ २७ ॥ अत्रह्मचर्यादनिशं विरक्तिर्वार्या मनोऽजीप्सितजोगनुक्तिः। महाव्रतेष्वेतदतीव दुष्कर, धार्य व्रतं या करवर्तिपुष्करम् ॥२०॥ • अन्यभव एवार विशालमरण्यम्, १ जरामृत्युयुमलेन. २ दीप्तोषलेति पात्. . पुष्करं साधारा. 453 Page #466 -------------------------------------------------------------------------- ________________ अपराधनेषु धान्यपु परैघितेषु, त्याज्यं मनः सहकारिलेषु चारमावृशिः सकसी प्रथा, सुकरा निर्ममताऽन्युपेयासप्ततिका. ए॥ चतुर्विधाहारकृतापहत्या, त्याज्यं निशाजोजन विरत्या । स्यादुष्करस्त्यनुमसौ मुनीनां, यत्संचयः प्रोफिलस-3 ॥२२॥ "निधीनाम् ॥ ३० ॥ सह्याश्च शीतोष्णतृषावुजुक्षाः, कार्या न दंशे मशकेऽङ्गरक्षा । सह्या मजाक्रोशनकुःखशय्याः, स्पृष्या तणानां सह कष्टमय्या ।। ३१ ॥ जिक्षाटन याचनमप्यवाजता, बन्धो वधस्तादनतर्जनावता । काविंशतिव्यंकपरीषहाणामस्तीह सह्या सुधियाऽप्रमाणा ॥ ३२ ॥ कापोतिकी वृत्तिरियं सशङ्का, स्यादुष्करा दोषहतेरपङ्का । श्रात्मेश्यते ब्रह्मगुणानुसत्ता, स्याकेशलोचोऽपि च कष्टकर्ता ॥ ३३ ॥ त्वमाश्रितम्रणपिएमसाम्यः, सुखी मृः स्त्रीजनचित्तकाम्यः। चोः पुत्र न स्याः प्रजविष्णुरङ्गे, धतु चरित्रस्य गुणं सुचङ्गे ॥ ३४ ॥ श्राजीवितानार चरुर्गुणानां, बाह्योऽस्त्यविनामतयोस्वानाम् । यः स्यादयोन्जार श्वातिःसहः, स्फुरद्वपानामपि वत्स ऽर्वहः ॥ ३५ ।। श्रारब्धमेतत्तरणाय नव्यं, गङ्गानदीश्रोत इह प्रसव्यम् । स्वकीयदो| तरणीय एष, स्फुरणाम्भोधिरवाप्तरेषः (खः)॥ ३६॥ श्रास्वादमुक्तः कव सोऽघमायाः स्याघादृशः सम्प्रति वालुकायाः । स्यात्संयमस्ताइगसिस्थधारागमोपमाः सन्ति तपःप्रचाराः॥ ३७ ॥ एकासन्तयाऽहिरिवोपसचितु, स्यारसंयमो दुष्कर एष शिक्षितुम् । अयोमयाः स्वेन च चर्चणीया, यवा मुखेनासुखमर्षणीयाः ॥२२॥ ॥ ३० ॥ ययोगकष्टाय च जातवेदःशिखाप्रपानं वि जायतेऽदः । श्रामण्यकं पुत्र तथाऽबसेयं, स्वयौवने पुष्करमप्रमेअयम् ॥ ३॥ तिर्न यघत्सुकराऽनिखेन, स्यात्कस्यचित् पूरयितुं बलेन । कीवेन नो पाखयितुं प्रपार्यते, तपधतित्वं न 44 Page #467 -------------------------------------------------------------------------- ________________ 434 तमोऽपि वायते ॥ ४०॥ स्याटुष्करस्तोलयितुं यथा नुस्तुलाधिरूढः किव रसानुः । तथा चरित्राचरणं गवेष्यं, कष्टाय निःशतया विशेष्यम् ॥४१॥ न स्यात्तरीतुं सुकरो नुजान्या, रत्नाकरो यषदसावुजाच्याम् । तोपशान्तेर्दमवीचि. माली, स्यादुस्तरः पुण्यपधांशुमाली ॥ ४२ ॥ मनुष्यजोगानुपजुङ्ग पञ्चप्रकारयुक्तांस्त्वमतः सदश्चः । नुक्तेष्टनोगस्तदनूछहाहो, जूयाः सधर्मः परिचाजवाहो ॥ ४३ ॥ ततो मृगापुत्र उवाच मातस्तातैवमेवेदमुदीरणातः । मुमुष्कर किश्चिदहो। नरस्य, स्यान्नेह लोके तृपयोजितस्य ॥ ४॥ सोहा अनन्ताः स्वमन शरीरजा, पुर्वेदना नित्यमिमाः समं रुजा । प्राप्ता-16 महानि पारः जयायमूल्यनेकान्यपि सर्वतो मया ॥ ४५ ।। स्फुरारामृत्युजयावरण्ये, नवेऽत्र चातुर्गतिकऽप्यगण्य । जयमपूर्णेऽहमनेककृत्वः, सोढा हहा जन्ममृतीरसत्त्वः॥४६॥ जाज्वध्यमानो नुचि यादृशोऽत्र, प्रोषणस्त|तोऽप्यस्ति स वीतहोत्रः। यत्नारकेऽनन्तगुणो ह्यसातं, तत्रापि सोढं मयकोप्पजातम् ॥४७॥ खोकेऽस्ति यादृग्विधमत्र शीतं, तदस्त्यतोऽनन्तगुणं प्रणीतम् । सापि स्वदुष्कर्मकृतापराधात्सोढा मया नारकशीतवाधा ॥॥आक्रन्दकतों पदोऽप्यधस्थस्फुरचिराः कष्टजरैरसुस्थः । ज्वालाकुवेऽहं ज्वलनेऽस्मि शुक्तः कुम्लीगतोऽनन्तश एव पक्तः ॥ ४ ॥ कदम्बवज्रादिमवाबुकानधन्तर्गतेऽहं पुतिनेऽविमानः । दग्धोऽग्नितुल्ये मरुवालुकाबजाज्वल्यमाने बहुशोऽस्मि तावत् ॥ ५० ॥ सुनीमकुम्लीषु रसन् विशिष्य, प्रोच्चैविध्योपरि वा सुजिष्यः । निर्वान्धवः सन् ऋकारधाराजरैर्विजिन्नोहमनन्तवारान् ॥ ५१ ॥ तुङ्गेऽतितीपणाननकरटकाकुले, यहाहमखिोणिरुहे दाविले । हा पाशवचन मयाऽपकर्षणः । १चरस.२ हे पुत्र. ३ अमिः. 45 Page #468 -------------------------------------------------------------------------- ________________ उपदेश ॥१०॥ पुनः पुनः खिन्नमतीव कर्षणैः ॥ ५५ ॥ श्रथारसन्निनुरिवातिजैरव, बनेन यन्त्रे मइतीव कैरवम् । सौमाखमङ्गं विदधत्स- सप्ततिा . कामुकनिष्पीमितोऽहं परमाद्यधार्मिकैः ॥ १३ ॥ स्वरूपवयूकररूपवलिः, श्यामस्ताऽहं शवखै रसन्निः । आकन्दकृभूमि-15 तखे प्रपापितश्चिन्नोऽय जीर्णाशुकवच पाटितः ॥ ५४॥ नव्यातसीपुष्पसमा सिजावैबस्तथा पट्टिशचक्रवाः । कमकोट्या निरयेऽवतीर्णश्चिन्नो विजिन्नोऽहमयो विदीर्णः ॥ ५५ ॥ प्रयोजितो खोहरयं ज्वलत्याधारोधिकतो अस्तरकर्मगत्या । श्रत्युषणशम्ये पशुवञ्च तोत्रैस्तत्रेरितः पातनतः कुयोत्रैः ॥५६॥ जस्मीकृतः सैरजवञ्चितासु, उबलढुइन्नानुसमाश्रितासु । श्रहं पुनहीं विवशो नटिन्त्रीकृतोऽशुजा पापकृतिवित्री ॥ ५५ ॥ संदंशतीदणाननकोटिसोहोपमैश्वशुपुटैः पतङ्गैः । ढकैश्च गृधैर्विलपन् विलुप्तः, कोरचौरैः सुधनीय सुप्तः॥ ५० ॥ इतस्ततो धावितवान्सधीतियावन्नदों वैतरिणी सनीतिः। अहं गतः पानकृते तदा इतः, कुराजतधीचिनरैः समाहतः॥ एए। जपणाजितप्तस्त्वसिपत्रनामकं, यदा वनं संगतवान् यथार्थकम् । तदाऽसिपत्रैः प्रबः प्रपातुम्विन्नोऽहमहोवेशगोऽङ्गपातकैः।। ६०॥ प्रोतस्त्रिशूलमुशक्षः कठोरैर्जग्नस्तनौ मुजरकैश्च धोरैः। अनन्तशो शुष्करःखमृष्टः, सोऽहं गताशो ह्यनवं निकृष्टः ॥ ६१ ॥ तीक्ष्णः।। कुरगैः कुरिकावलीनिः, शिताग्रधारायुतहिप (प) नीजिः । अनन्तकृत्वो विदखीकृतोऽहं, विखएिमतः क्लुप्तमुखव्य- ॥१५॥ पोहम् ॥ ६॥ प्रसारवश्यो रुरुवन्निसम्मः, पाशैश्च कूटहृदयेऽप्यशुधः । व्यापादितोऽहं बहुशो नित्रयः, शिरोमणिः १ शम्या युगकीलकः. २ प्राजनैः. ३ यो “जोतर" इति भाषायाम्. ४ सपिपासः. ५ पापवशगः. ६ कल्पनी-कत्रिका. ७ व्यपोहंवैपरीत्यं. ८ परितो रोषवश्यः, 456 Page #469 -------------------------------------------------------------------------- ________________ उप० ३९ पाप्मनृतां प्रसिद्धः ॥ ६३ ॥ तत्रस्थदेवैर्मकरानुकारिनिः, प्रपादितो निर्दय चित्तचारिभिः । जालैर्गृहीत्वा त्विव सहचारी, गलैर्गले विश् इहासिंघारी ॥ ६४ ॥ श्येनैर्गृहीतः खगवञ्च जालैर्वऽश्व खिप्तः पटुखेपजाखैः । श्रनन्तवारान् सकखैश्च मारितः, केनापि कर्माज्युदयो न वारितः ॥ ६२ ॥ यत्तनिर्वृक्ष श्वानिवारैश्चूर्णीकृतोऽहं निशितैः कुगरैः । त्वचोऽपहत्योपरि तक्षितश्च, विनोऽवशः कुट्टितपाटितश्च ॥ ६६ ॥ तैराइतः कुहित एए रेवपायः । म्लदीकृतः प्राप्य धनाश्चपेटा, मुष्टीश्च पुष्टीकृतदुःखपेटाः ॥ ६७ ॥ तसानि ताम्राणि पराण्ययांसि त्रपूण्यथो सीसकदुः पयांसि । प्रपायितः काथमवापितानि, स्वास्येऽपि कुर्वन् कटुकूजितानि ॥ ६० ॥ श्रासन् पुरा तेऽतिमनोमतानि, शूल्यानि मांसानि विस्वरितानि । कृशानुवर्णानि निजानि पक्त्वा, मांसान्यहं जेमित एवमुक्त्वा ॥ ६७ ॥ तवाजवत् पूर्वजवे च कांदम्बिनी प्रियोक्त्वेति दधविषादम् । प्रपायितोऽहं निरये ज्वखन्ती रसृग्वसाः पूतिरसैमिखन्तीः ॥ ७० ॥ त्रस्तश्च जीवः परिकम्पमानाङ्गोपाङ्गयुक्तोऽहमथासमानाम् । निरन्तरं वेदितवान् प्रभूतां पुर्वेदनां नारकवासभूताम् ॥ ११ ॥ मयाऽतितीज्ञा नरकस्य वेदनाः, सुकुःसहा निर्मितगात्रभेदनाः । संश्रूयमाणा अपि जीतिकर्च्यः, सोढा मनोऽन्तर्गततोषहयः ॥ ७२ ॥ यादृश्यदो तात निरीक्ष्यमाणाऽस्ति वेदना लोकगताऽहाणा । साऽऽस्ते ततोऽनन्तगुणाधिकत्वं समुद्रहन्ती नरकेऽनुसत्वम् ॥ ७३ ॥ नवेषु सर्वेषु मम साता, श्रिता- व्यथा हे पितरत्र जाता । न जातवानस्मि निमेषमात्रं, कदाऽप्यहं । निःसमसातपात्रम् ॥ ३४ ॥ ब्रूतस्तदेतत्पितरौ सुतत्त्वं, खैर भव प्रत्रजितः सुत स्वम् । श्रमएवमार्गे परमस्त्यतुवा, सु १ मत्स्यः २ मत्स्यविशेषैः ३ सुतसमपानो नाशो यस्य सः 8 मंदिरा. ५ अविनाशिनी. 497 Page #470 -------------------------------------------------------------------------- ________________ | सप्ततिका. उपदेशा करा रोगगणाचिकित्सा ॥ १५ ॥ उवाच पुत्रः पितरौ मृगाया, योको स्थितिर्निम्पतिकर्मतायाः।सा मुष्करा नास्ति वयोIFIमृगाणां, प्रतिक्रिया काऽस्ति वनेचराणाम् ॥ ७६ ॥ एकाक्यरण्येषु यथा कुरङ्गः, सर्वत्र कुर्याद्रमणं सरङ्गः। धर्म चरिश्व प्यामि तयाऽहमनं, तपोयमनमताम्बुजेनम् ॥ १५ ॥ वने यदैणस्य नवेषपुष्यातङ्कस्तदा ते(के)न शरीररक्षा । चिकिमत्सया जोः क्रियते प्रयस्य, स्थितस्य मूल फलदस्य तस्य ॥ ७ ॥रात्यौषधं तस्य च कः कृपालुः, पानाशने यन्वति कस्त्र-|| राक्षुः । संपद्यते तस्य हि कः सुखस्य, प्रष्टा पुनः स्पष्टमवाउमुखस्य ।।७५॥ यदा च स स्यात्सुखितोऽत्र वातप्रमीस्तदा गति चतनातः । स्वनुक्तपानादिकृत सरांसि, स्वयं बनान्यमय नीरजांसि ॥ स्वरयतास्वाद्य पयो निपीय, स्वैरं सरकार निलीय। इतस्ततश्चात्प्लवनैर्विजाति, स्वीयाश्रयझोणितटे प्रयाति ॥१॥ कुरङ्गवन्निस्तुखसयमानुष्ठानो मुनिगंजमणोत्कजानुः । इत्थं चिकित्सानिमुखो न जावी, निर्वाणमाप्नोति च कर्मवावी ॥२॥ मृगो यथैकोऽपि न नित्यवासी, नेकत्रचारी चरिताशनाशी । एवं मुनिर्गोचरणपविष्टः, कदन्नहीलाकरणान्न बष्टः ॥ ३ ॥ श्रहं चरिष्यामि कुर४ कचर्यामेवं वक्षश्रीयुवराजवर्यात् । श्रुत्वोचतुस्तपितरावनुझया, गावयोः पुत्र यथासुखं रयात् ॥ ८॥ ततः स तत्याज निजोपधि समं, जगाद चैवं पितरी गतन्नमम् । अनुकया वामसुखापहामह, कुरङ्गचर्या रचयाम्ययान्वहम् ॥ ४५ ॥ एवं मृगासूः पितरं च मातरं, ह दनुज्ञाप्य समस्तमान्तरम् । ममत्वमुन्मूखितवान् सकभुकं, तनोर्मदानाग श्वाधिकं स्वकम् ॥ ६ ॥ मित्राणि पुत्रानपि पद्मवासां, कबत्रराजी वदने सहासाम् । निर्धूय बन्धूनिरगानिकायाजोवदेषोऽपि बहिः १ ईनः सूर्यः १ ददाति, ३ निवासात्. US8 ॥॥ Page #471 -------------------------------------------------------------------------- ________________ * +%ARCOM % स्वराज्यात् ॥ ७॥ समित्युपेतो व्रतपश्चतय्या, श्रितश्च गुप्तिप्रकटत्रितय्या । सदा शुजध्यानयुगान्तरेष, बाह्येन युक्तस्त पसोन्तांतरेण ॥ ॥ श्रगारवस्त्यक्तसमग्रसङ्गः, श्लथानिमानोऽत्यममः सुचङ्गः। जीवेषु तुट्यस्वकचित्तवृत्तित्रसेषु च स्थावरकवजित्तिः ॥ नए ॥ मुःख सुखे चरितरापमाने, माने मृतौ जीवितकेविगाने । खानेष्वलानेप्यसमाधिहर्ता, वाघासु निन्दासु च साम्यधर्ता ॥ ए॥ महाकपायेष्वथ गारवेषु, दएमेषु शस्येषु पुनर्जये(वे) । शोकेषु हास्येषु दधौ रिवर्तन, निर्जन्मतः प्राप्य निदानकर्तनम् ।। ए१ ॥ अनिश्रितः साधुतयेह लोके, निरीहतानाक् च परत्र खोके । समोऽशने चानशनेऽपि वासीगोशीर्षसङ्गेऽपि समत्वनासी । ए॥ वाराण्यसी जन्तुवधादिकानि, स्थितः पिधायाश्र वतोऽशुजानि । अईन्मतस्थः सुदमः सुयोगश्चिरं शुजध्यानकृतानियोगः ॥ ए३ ॥ एवं चरित्रेण च दर्शनेन, झानेन रङ्गदत्तपसा धनेन । सनाचनाभिः परिजावयित्वा, सम्यक्त्रयात्मानमधानि इत्वा ॥ ४ ॥ बढूनि वर्षाणि च पावयित्वा, श्राम एयमागामि निजाखयित्वा । मासोपवासानशनं ततान, प्राप्तोऽपवर्ग महिमधमानः॥ एए॥ एवं प्रकुर्वन्ति विचक्षणा ये, प्रबोधवन्तः शमिनः स्वकाये। निवृत्तिमायान्ति च जोगनुके, श्रुत्या मृगापुत्र चरित्रयुके। ए६ ॥ श्रुत्वा मृगापुत्रमुनिप्रथस्य, प्रजाविनो जापितमभ्यषस्य । तपःप्रधानं चरितं च तस्य, गतिप्रधानं त्रिजगतस्य ।। ए ॥ विज्ञाय खोदयवर्धनं धनं, जयोपयुकं सममत्वबन्धनम् । श्वनुत्तरा धर्मधुरा दरापहा, धार्यात धन्यैः शिवकृपावहा ॥ए । ॥ इति श्रीमृगापुत्रराजर्षिचरित्रम् ॥ १ अमेदिक 459 % ***-*- Page #472 -------------------------------------------------------------------------- ________________ उपदेश ५३०॥ अथ श्रीजैनधर्ममूखधारजूतश्रीसम्यक्त्वोपरि काव्यमाह सप्ततिक तवेण परकालियकम्मलेवो, अन्नो जिणिंदाउ न कोई देवो । गुरू सुसाहू जिणरायवुत्तं, तत्तं च सम्मत्तमिमं निरुत्तं ॥ १ ॥ व्याख्या-तपसा कादशविधेन प्रक्षाखितः कर्मलेपो येन सः । तथाऽन्यो जिनेन्यान्न कश्चिद्देवः । तथा गुरुः सुसाधुरटादशसहस्रशीलागधारकः शान्तदान्तात्मा । तथा श्रीअईयुक्तं तत्त्वं । एतत्रयं सम्यक्त्वमुक्तं सम्यक्तत्त्वं सम्यक्त्वं ।। पतलाजेन जीवस्य नारकतिर्यगतयः विहितकाराः संजाघटति, दिव्यमानुषसिधिसुखानि स्वाधीनानि संपनीपद्यन्ते । सर्व-11 सानेष्वयमेव महान् खालः। यतः-"सम्मत्तम्मि न खच विमाणवी न बंधए आलं । जइ वि न सम्मत्तजढो अहव। ६ निवझाउ पुर्वि ॥१॥” इति काव्यार्थः॥ एतापरि श्रीमृगध्वज स्वरूपमुच्यते, तेन पूर्वमुपशमो नानीतः, पश्चान्मन्निगिरा सर्वविरतिराहतेति, पतविशेष पुनमगध्वजसम्बन्धप्रान्ते दर्शयिष्याम इति । श्रीवीरतीर्थपं नत्वा तत्त्वार्थख्यापनोद्यतम् । मृगध्वजमुनेर्वृत्तं वित्त वदये जगत्रये ॥१॥श्रास्तेऽमरावत्तीतुझ्या कुट्याकासारजूषिता । श्रावस्ती नगरी श्रेष्ठा ज्येष्ठाचारनरैः श्रिता ॥॥ जितशत्रुनृपः प्राज्यं राज्यं तत्र प्रतापवान् । प्रपाल- ॥१३॥ यति विस्फुर्जर्जतर्जितवासवः॥३॥ तस्य कीर्तिमती काम्ता शान्साकारा शशावत् । सीतेव विलसनीखाशीखाय१ प्रसिद्धम्, २ जै-वलम्. 450 Page #473 -------------------------------------------------------------------------- ________________ ङ्कारधारिणी ॥ ४ ॥ खावण्यागश्यसौभाग्यनाग्यशोचाविभूषितः । तत्पुत्रस्तरणिर्धाम्ना नाम्नाऽजनि मृगध्वजः ॥ ५ ॥ धनेन धनदप्रायः प्रायः श्रेष्ठिशिरोमणिः । कामदेवः सदा राज्ञो मान्यो वसति तत्र च ॥ ६ ॥ स स्वकं गोकुलं प्रष्टुं स्रष्टुं सारां वहिर्ययौ । दएककाख्यः कृपारोपो गोपोऽस्य मिलितस्तदा । आचख्यों गोपतिः स्वामिन कामिताश्रमरुत्तरो । गोकुलं महिषीवृन्दं मन्दं मन्दं विलोकय ॥ ० ॥ अथ गोकुलसंस्पर्शदर्शनोत्सुकचेतसा । श्रेष्टिनैकस्तदा दृष्टः स्पृष्टः कंपेन सिरजः ॥ ए ॥ दशोरश्रूणि वर्षन्तं संतं स्वमहिषं तदा । मा जैषी एककः प्राह व्याहरन् कोमलां गिरम् ॥ १० ॥ श्रस्माकं श्रेष्ठ्यसौ स्वामी ग्रामीणानां यथा नृपः । श्रागवास्य पुरः कामं नामं स्वशिरसा कुरु ॥ ११ ॥ निष्कास्य रमनामेष यमु कस्तदाऽकरोत् । जयातोऽग्रे समागत्य सत्यरूपां नमस्क्रियाम् ॥ १२ ॥ श्रेष्ठिनोक्तमसौ तियंनियंद्धिः मनीः कथम् || एवमुक्तेऽवदशोपः कोप निर्मुक्तभानसः ॥ १३ ॥ आकर्षयत्वमायुष्मन् युष्मद्दृष्टौ विजेत्यसौ । सप्तकृत्वोऽजापत्त्या हत्याऽस्य विहिता मया ॥ १४ ॥ ज्ञानिनो वचसा ज्ञात्वा ध्यात्वा हिंसां च दुःखदाम् । दत्तमस्मै मया दानं सानन्दजयाह्वयम् ॥ १५ ॥ श्रेश्यपि प्राप वैराग्यं जाग्यं गुरुतरं वहन् । तचः श्रवणाद्धिंसां खिंसामिव हृदि स्मरन् ॥ १६ ॥ ये चान्धाः कुष्ठिनः काणाः प्राणाघातस्य तत्फलम् । नरकादिगतिजान्तिः कान्तिर्जीववधाङ्गवेत् ॥ १७ ॥ अतः परं करिष्ये नो नो वधमप्यहम् । ध्यात्वेति महिपस्यापि प्रापितं श्रेष्ठिनाऽजयम् ॥ १८ ॥ त्वजन्म जीवितं साधु साधुषु त्वं शिरोमणिः । प्रमाणं त्वत्कुलं जातिः सातिरंका शुभोदयैः ॥ १९ ॥ एवं कृते दयाटोपे गोपेन श्रेष्ठ्यर्य स्तुतः । क्षीरखरक: समानीय १ नमस्कारम्. २ गर्हाम्. 461 Page #474 -------------------------------------------------------------------------- ________________ उपदेश- 4047 Mhre%A4 स्वीयगेहे च जोजितः ॥२०॥ नुक्त्वा श्रेष्ठी गृहे याति ख्यातिमान् यावदात्मनः । लग्नो विधोर्यथा खर्टः केटकऽस्या हामहस्तदा ॥१॥ वाशितोऽपि घनेपैः सोऽपैनःप्रदमतिः । वसति स्म कथञ्चिन्नो जिन्नोऽपि खुकुटः स्फुटः ।। २२ ष्ठिनोक्तं समायातु मातुः पाश्चेऽङ्गरिव । चिन्तामस्य करिष्येऽहं गेहं प्राप्तस्य मामकम् ।।१३।। इत्युक्त्वा स्वगृहं नीतः क्रीतः कमकरो यथा । महिपोऽन्नादिजिदानः पानेः संपोषितोऽमुना ॥२४॥ अन्येयुः सपरीवारः कारणाच्च कुतोऽप्यसौ।। श्रेष्ट्यगाद्भूपतः सम पद्मम्मिलनोद्यतः॥ २५॥ महिषोऽप्यनवत्सार्थे पार्थे यवत्पराक्रमः । स्थातुं शक्नोति नेकाकी नाकीश +च जूतटे ॥ २६ ॥ राजधार गतो यावत्तावदारको नरः । अग्रे दत्तन तं गन्तुं रन्तुं पुत्रं यथा पिता ॥ २७ ॥ काम वस्तदोदारकारपालादिमोच्य तम् । महिषं नूधनोपान्ते कान्ते गत्वाऽकरोन्नतिम् ।। २७ ।। महियोऽथ नृपं नत्वा सत्त्वातुरमना लिया। निष्कास्य रसनां राजभाजपपदि तस्थिवान् ॥ २५ ॥ निरीक्ष्येशमाश्चर्य वर्य पप्रच्छ सूपतिः। श्रेष्ठिनं सोऽप्यथानाणी आणीकृतसुधर्मधीः ॥ ३० ॥ राजन् जीवदयाधर्मः शर्मदो जन्तुसंततेः । येषां यागे वधाशंसा संसारे पर्यटन्ति ते ॥ ३१॥ महिषस्यास्य पुष्कर्मकर्मठस्य निशम्यताम् । विपाकः कर्मणां नेतश्चेतसश्चित्रदायकः ॥ ३२ ॥ महिषः सनयलंष एप मनोकुवेऽलवत् । मरणाग्रिहेऽतीव जीवत्वं विदधन्निजे ॥३२॥ जातिस्मरणयोगेनानेनादार्श पुरातनः। आत्मीयको नवो यस्मात्तस्मादिति खिद्यते ॥ ३० ॥ वेत्त्यस्य कोऽपि नो मर्म धर्ममूतिरथान्यदा । ज्ञानी कोऽप्यागतस्तत्र छत्रवैश्यादिबोधकृत् ।। ३५ ॥ सोऽवग्गोपं प्रति प्रेयः श्रेयस्कारी मुनीश्वरः । महिषोऽयं तमस्तप्तः सप्तवारं हत ॥२१॥ १ चन्द्रस्य. २ ग्रहो राहारत्यर्थः. ३ महिषः, ४ अपगता एनःप्रदा पापपदा दुर्मतिर्यस्य. 462 %A6* Page #475 -------------------------------------------------------------------------- ________________ स्त्वया ॥ ३६ ॥ एकस्या जवरे जन्म सन्महिष्याः समाश्रितः । ततोऽयं कम्पते दर्श दर्श तावकदर्शनम् ॥ ३७ ॥ सर्वेषां प्राणिनामिष्टं मिष्टं क्षीरमिवानिशम् । जीवितव्यमिति श्रुत्वा नुत्वा गोपो मुनीश्वरम् ॥ ३८ ॥ चक्रे हिंसापरित्यागं रागं धर्मेऽदत्तराम् । अन्यदा गोकुखेऽहं स इंसवन्मानसे गतः ॥ ३५ ॥ मादिवं वृत्तमाकर्ण्य वर्ण्यमेतच्च दकात् । हननं सर्वजन्तूनां दूनानामहमत्यजम् ॥ ४० ॥ त्वत्पद्यनिरामायामायासीदेष मत्समम् । याचतेऽद्याजयं देव केवलं युष्मद दिवानी निरा पारवश्येन पीमितः । साम्प्रतं चात्यसौ दीनो मीनो यादृग्जलोकितः ॥ ४२ ॥ महिषमालोक्य शोक्ययं ध्यातवान्नृपः । कोऽपि नास्त्युपकारी वा जीवानां चमतां जये ॥ ४३ ॥ न कश्चिवेत्ति चाघमकर्मणां विषमोदयम् । जीवा नरकतिर्यक्कु न दुग्धा भ्रमणादमी ॥ ४४ ॥ जीवयोनिषु चाम्बानाज्ञान (स्ते संचरन्ति ही । विवेकं दधते नैव देवदत्तविरुम्वनाः ॥ ४५ ॥ निगोदेषु परिभ्रान्ताः श्रान्ता नैव कथञ्चन । प्राप्ता जूरिपरिस्वेदवेदनेदकदर्शनम् ॥ ४६ ॥ कुर्वन्ति नटवश्वास्यं दास्यं दासा इवानिशम् । भजन्ते बहुरूपाणि पाणिपादादिचेष्टनैः ॥ ४७ ॥ तनन्ते, मुखदुःखानि खानि कट्वेंऽइसां जवे । जीवा इति विमृश्यान्तः शान्तवृत्तिर्नृपोऽभवत् ॥ ४० ॥ ददौ जनेषु चादेशं देशमध्येऽस्य कोऽपि यः । महिषस्य वधं कर्ता हर्ता विरसोऽस्म्यहम् ॥ ४९ ॥ चतुष्पथे चतुर्दिकु जिकुवन्मदिपस्ततः । सर्वत्र जमति स्मायं सायं प्रातर्दिवा निशि ॥ ५० ॥ जुङ्क्ते पिचति च स्वैरं स्वैरं शेते च तिष्ठति । कीमनं कुरुते स्वैरं स्वरमायाति याति च ॥ २१ ॥ परिचभ्यैकदोयाने मानेन परिपूरितः । कुमारी वखवत्कोटीकोटी राजो मृगध्वजः ॥ ५२ ॥ प्रतोय समायातः पातकोपरि बधीः । दृष्टौ स पतितस्तस्य पश्यतो हरवत्पशुः ॥ २३ ॥ तद्दर्शनसमुद्भूतनूतन कोधस 483 Page #476 -------------------------------------------------------------------------- ________________ ॥३३॥ &ङ्गमः। दधावे खड्गमादाय न्यायमुक्तः स राजसूः ॥ ५५ ॥ नटैनत्वा पदावुकं नुक्कं स्याम्मृत्यदे विषम् । नृपाशासोपनं ते मप्ततिका. कोपानोपादेयं मुगार को एबीपहितात्र प्रेत्य नेत्त्यसद्ध्वं सुखोदयम् । अश्रुत्वेति शुजाखापं पापं धृत्वा नृपाङ्गजः॥ २६॥ चिल्छेद माहिषं पादं मादं प्राप्तस्तदाऽसिना । प्रहारपीमयाऽऽक्रान्तः शान्ततां महिषो दधौ ॥ ५॥ दध्यौ च जीव एकाकी व्याकीर्णः सन् कुकर्मतिः। शुभाशुजफर्स जोक्ता मोका कोऽप्यस्य नापरः ॥ ५० ॥ शनैः शनैः पदवय्या शय्यावत्प्रस्खलँश्चरन् । गृहन् सर्वत्र विश्राम कामं कर्म स्वमाचरन् ॥ ५५ ॥ निर्नाथ श्रागतः स्तम्ले दम्जन, रहितो निजे । क्रोधं पूर्वनवस्मृत्या कृत्याकृत्यविदाप नो॥६॥ स्मरन् स्वकमणो दोषं तो चित्त व्यवत्त सः । दः शुनपरीणाम स्वामन्तहीनतां स्मरन् ॥ ६१ ॥राजाऽौषीदवान्यायं प्राय कौमारमुत्कटम् । पौरखोकात्ततो रुष्टो पुष्टो मूर्तकृतान्त वत् ॥ ६॥ शूलिकारोपणादेशः केशदायी महीनुजा । दत्तस्तदाऽस्य पुत्रस्य नश्यद्दाक्षिण्यबुझिना ।। ६३ ।। अथात्मीयकराम्लोजयोजनं कीर्तिमत्यसौ । जाखस्थले समाधाय नायकाय व्यजिज्ञपत् ॥ ६४॥ कम्यतामपराधोऽयं | तोयं नोपणं गृहं दहेत् । नापक मारयत्यानं तार्य चात्त्य न रूप्यगम् ॥६५॥ अविमृश्य कृतं कार्य नार्य वपुषि वाड्य-14 कृत् । पश्चाइचे मनःपीमां कीमो सृष्टामिवाहिना ।। ६६॥ राजीवचस्तिरस्कृत्य नृत्यवृन्दमिवालसम् । पौरानवगणय्याथों पाथोजालीमिव दिपः ।। ६७ ॥ हृदयं कठिनीकृत्य मृत्यर्थ नृपतिः सुतम् । बहिनिष्कासयामास रासनारोपणेन तम्||॥२३५४ ॥६॥ करवीरकृतोत्साखा माखाऽप्यारोपिता गले । नलितः कृतहहाहः काइलीध्वनिरुत्वणः ।। ६५ ।। श्रानीतो वध्यमूलागे यागे पशुरिवाबलः । कुमारः सर्वगोपासवासप्रत्यक्षमक्षमः ॥ ३०॥ न तस्य कोऽप्यनूत्राता वाताहततरोरिख । 464 Page #477 -------------------------------------------------------------------------- ________________ SEKSIXXX मन्त्रिणा बलनेदेन केनचित्सोऽथ रक्षितः॥ ११ ॥ स्थापितः कोष्ठकस्यान्तध्वान्तव्याप्तमहीतटे । प्रवोघं च ददौ मन्त्री स्वतन्त्रीकृतमानसः ॥ १२॥ श्रन्तः शमरसं धेहि देहि जैनमते मतिम् । विरोधं त्यज जो ईर करे पाप्मनि मा चर ॥३॥ बन्धूनां पितृमातृणां नृणां प्रेमास्ति कृत्रिमम् । रङ्गपदानि फातिललात पेवेः ।। ४ ॥ सत्रहा येऽत्र राजन्ति सन्ति ते स्वार्थतत्पराः। मैत्री धर्मस्य या सत्या मत्याधार कुमार सा ॥ १५ ॥ इन्जाखोपमं पश्य त्रस्यत्संसारसङ्गमम् । रमन्तेऽमेधसस्तत्र सत्रेमध्ये कुरङ्गवत् ।। १६ ॥ अस्मिन् नवे फलं दृष्टं स्पष्ट हिंमाकृतं त्वया । परत्र यत्पुननोवि सा विविक्रियोच्यते ॥ 3 ॥ हिंसा दुखततेः खानिः सा नित्यं जुर्गतिप्रदा । हिंसातो जन्तुरामोति ज्योतिगण? श्व भ्रमम् ॥ ७० ॥ नमिनाथान्मयाऽश्रावि जाविनारकःखदम् । हिंसाफखमुरूत्साहः प्राह मन्त्रीति तं प्रति ॥ १५ ॥ श्रुतं मृगध्वजेनत?तैमायोज्य हस्तयोः । चतुर्गत्यसुखबातो ज्ञातोऽनेन महात्मना ।। 00 || तदाऽस्य दृस्थिरीकारात्साराश्याविशेषतः । जातिस्मृतिः समुत्पेदे खेदेन रहितस्य वै॥१॥ परिजई रुपा रागः प्रागपि प्राप्तशान्तिना । तदाऽननाप्रमत्तेन केन सोपशमेन च ॥ २ ॥ सुकुमारं कुमारं तमन्तकारकमहसाम् । मन्त्री गृह निनाया माश्रकार कुकमणाम् ।। ७३ ॥ देषमप्यर्पयामास न्यासवत्तत्र साधुजम् । दधार हृदये हर्ष वपणेनेत्र कर्षकः ।। पच ॥ महिषं वेदनाश्लिष्ट किष्टं ज्ञात्वाऽथ मन्त्रिराट् । दशधा श्रावयामास व्यासमाराधनाविधेः ॥ ५॥ महिषोऽपि मनःशुध्ध्या सुध्यानोऽनशनं टोखखौ । अष्टादशदिनी यावनावतोऽपाखयत्ततः॥ ५ ॥ खोहिताशाहयः ख्यातो जातोऽयमसुरो चली । स्फुजत्पुण्यप१ मरण्यमध्ये. २ युग्मम्. ३ विस्तारम्. 1365 Page #478 -------------------------------------------------------------------------- ________________ उपदंश- जांत्रण तन पाताप्क्षमभ्यतः ॥ ७॥ मृगध्वजमुनीन्त्रोऽपि गोषिताङ्गो विचारणाम् । चक्रे चेन्मिसतिक एकवारं पो। सप्ततिका मम ॥ ८ ॥ तदोपशान्तिमायाति स्वातिशायी रुषोदयः । लालगीति न मे दोषः लोपवजजमध्यतः ॥ नए । मध्ये || ॥१३३॥ स्थिताः किलावन्या धन्यास्ते साधवः सदा । ये वहन्ति गुजाचारं सारं संयमसंजवम् ।। ए ॥ विमृश्येति मनोवीर्या-1, दीयासमितिमान् मुनिः । धचाल मन्त्रियुक् प्राझो राज्ञो पिलनहेतवे॥१॥ नपण्याये क्रमेणा गाडागापगमसुन्दरः । मुनि वीक्ष्य नृपश्चारु दारुसिंहासनं ददौ ।। ए । वेषयोगेन सन्मानदानतः पूजितो मुनिः। जपाविशत् पुनस्तत्र स सेय दयापरः ॥ ए३ || पाणिन्यां नृपतिः पादावादाय स्थितवान्मुनेः । जको विलोकयत्यास्य लास्य कौतुकवानिव ॥ ए यावत् पुत्रं न वेत्त्यष लेखनिर्मितरूपवत् । तदोक्त मन्त्रिणा नेतः श्वेतवासास्त्वदङ्गजः ॥ एए ॥ स्वकुखं निर्मखं सुष्ट कृष्ट | जन्मतरोः फलम् । अननति निशम्याङ्गजागरूको नृपोऽजवत् ॥ ए६ ॥ पश्चात्तापान्महीनों स्म; सुश्चरितं निजम् ।। दीक्षामितः साधुरातत्वामत्वा पादौ पुनः पुनः ॥ ए ॥ यन्मयाऽत्रापराचं तत्क्षन्तव्यमखिलं मुने । युष्माशाः क्षमावन्तः सन्तः स्युरुपकारिणः॥ ॥ इदं राज्यमिदं पद्मासनाधङ्गीकुरु त्वकम् । एवमुक्त नृपेणेर नेहते निर्ममो मुनिः। एए॥ संसारज्रमहोधिनः संविग्नः साधुसत्तमः। नृपानुमतिमादाय ध्यायन ध्यान शुश हदि ॥ १०॥ जगाम बहिरुधाने म्दाने कर्मोदये सति । स्वीचक्रे चरणं पावें सीमन्धरगुरोरसौ॥११॥ गृहाति स्मोकिताहारं सारं षष्ठतपः सुजन् । कार्वि शतिदिनी व्यापमाप गास्थ्यसङ्गतेः॥१३॥श्रारूहः पकश्रेणी मेणीसुत इव स्पष्टीम् । सर्वकर्मच्यादेव केवखज्ञान- | ॥३३॥ १ वाइवत्. 1366 Page #479 -------------------------------------------------------------------------- ________________ W. To माप्तवान् ॥ १०३ ॥ सुरैर्व्यधायि सवर्णस्वर्णपङ्केरुहं तदा । तस्योपरि स्थितो ज्ञानी खानी कृतरवी रुचा ॥ १०४ ॥ नूपोऽप्यागत्य निःशोकैर्लोकैः सार्धं प्रमोदवान् । चरणाम्नोजमानम्य कम्पकान्तिः पुरः स्थितः ॥ १०५ ॥ ज्ञानिना देशनाऽऽरब्धा लब्धानन्तगुए श्रिया । देशनामृतसंतुष्टः पुष्टः पत्र पतिः ॥ १०६ ॥ भगवन्नेष वृत्तान्तः शान्तवृत्ते निगद्यसाम् । वैरं किम युष्माकं साकमेतेन श्रणि ॥ १०५ ॥ श्राचख्यौ केवली प्राच्यं वाच्यं निजनवं ततः । प्राग्भवेऽहं. अरुः शश्वदम्वग्रीवनृपोऽनवम् ॥ १०८ ॥ असौ मन्त्री कुकर्मा मे प्रामे नास्तिकधर्मवान् । धावावां कुमते ख्यातौ याती सप्तमनारकम् ॥ १०९ ॥ तत्रावाच्यां रुषा रुद्धं युद्धं कृत्वाऽऽयुरात्मनः । सागराणि त्रयस्त्रिंशद्धिंसकाच्यां प्रपूरितम् ॥ ११० ॥ कर्मातिषेषसन्नद्धं बऊं तत्रामुनाऽधिकम् । प्रान्तोऽहमब संसारं स्फारं पुण्योदयोज्जितः ॥ १११ ॥ न केनापि कृता सारा कारास्थस्येव तत्र मे । बहुकर्मक्षयं कृत्वा मृत्वाऽहं त्वत्सुतोऽभवम् ॥ ११२ ॥ माहिषं शृणु सम्बन्धं बन्धनार्त्तिवधादिकम् । प्रान्तोऽसौ बहुखं कालं नावं वक्तुं सुधीरपि ॥ ११३ ॥ ससापि निरयाः स्पृष्टा दृष्टा तिर्यक्षु वेदना । चतुर्गत्यन्तरे चान्तं श्रान्तं नानेन कुत्रचित् ॥ ११४ ॥ महिष्या छाथ जीर्णाया आयासीडुदरेऽप्ययम् । तत्र दुःखविषष्ठः सप्तकृत्वो जन्मृतिम् ॥ ११५ ॥ मिलितोऽयं जवे मेऽत्र नेत्ररोषान्मयाऽर्दितः । श्रथ प्राप्तो जनस्थान्तः शान्तवृत्तिजुषा मया | ११६ ॥ महिषोऽप्यसुरः सोऽनूनो भूयो दुःखमाप्स्यति । शद्धिं प्राप्तः क्रमान्मुक्तो युक्तो जान्येष सिद्धिगः ॥ ११७ ॥ एतत्पूर्वजवोद्भूतनूतनं वृत्तमावयोः । विज्ञाय विबुधैः क्रोधरोधः कार्यो विशेषतः ॥ ११८ ॥ प्रबुद्धा बहवो जब्बाः श्रब्यादस्मादन्तः । रावा प्राप्तो निजावासं श्रासं संसारतो दधत् ॥ ११९ ॥ मृगध्वजमुनेर्ज्ञानस्थानके कृतवानसौ । प्रासाद 462 Page #480 -------------------------------------------------------------------------- ________________ उपदेश ॥ २३४ ॥ सक्षतिका. मसुरश्च रङ्गन्मएकपम कितम् ॥ १२० ॥ मृगध्वजमुनेर्मूर्त्तिः स्फूर्तिमत्यन्तरे कृता । पादेन महिषः खञ्जः स्वञ्जनाजः कृतोऽपि सः ॥ १२१ ॥ द्वितीयरुधनं नाम कामदेवस्य दत्तवान् । जलापनां स्वचैत्यस्य तस्य सोऽयमश्रासुरः ॥ १२२ ॥ ★ विहारं केवली मह्यां सह्यावन्यामिव दिपः । चकार विकसमैर कैरवश्री दवानलः ॥ १२३ ॥ श्रूयमाणयशस्तूर्यः सूर्यवज्झा- + नरश्मियुक् । निम्नन्नज्ञानज्ञायं स्मायं जाति प्रबोधकृत् ॥ १२४ ॥ दतांष्टकर्मगोमायुः स्वायुः पूर्ण प्रपाव्य च । ज्ञानी मोछे ययौ प्रान्ते कान्तेऽनन्तसुखात्मके ॥ १२५ ॥ एवं श्रीनमिनायकस्य विलसत्ती में मुखब्धोदयः, संजातः स मृगध्वजो मुनिवरः प्रासप्रजासं च यः । ये चैतस्य चरित्रमत्र सुभगं शृण्वन्ति वृषवन्ति ते श्रेयः श्रीलखनां घनां विदधते हृद्यु नति सम्मतेः ॥ १२६ ॥ ॥ इति श्रीमृगध्वजचरित्रं कृतं श्री हेमराजोपाध्यायैः ॥ तत्प्रागुक्तं सम्यक्त्वं यथा जन्तोः स्यात्स प्रकारः सप्रपञ्चः प्रोच्यते-इह गम्भीरापारसंसारसागरमध्यवर्ती जन्तुः सकखदुःखपादपनी अनूत मिथ्यात्वप्रत्यचमनम्तान् पुलपरावर्तननन्तदुः खलपाननुभूय कथमपि तथानव्यत्वपरिपाकवशागिरिस रिपलघोलनाभ्यवसायरूपेणानाजोग निर्वर्तितयथाप्रवृत्तिकरणे नायुर्वर्जानि ज्ञानावरणादीनि कर्माण्यन्तः सागरोपमकोटाकोटी स्थितिकानि करोति । श्रत्र चान्तरे कर्ममखपटल तिरस्कृतवीर्यविशेषाणामसुमतां कुर्भेद्यः कर्कशनिविमचिर- २३४ ॥ प्ररूढगुपिक्षवक्रग्रन्थिवत्कर्मपरिणामजनितो निविरुरागदेषपरिणामरूपोऽनिनपूर्वी ग्रन्थिः स्यात् । तदुकं - "गंवित्ति सूझेर्ज करकरुघणरूढ गूढगंवि व जीवस्स कम्मजपि घणरागदोसपरिणामो ॥ १ ॥ इमं च भन्थि यावदजन्या पि 11/0 Page #481 -------------------------------------------------------------------------- ________________ स यथाप्रवृसिकरोन कर्म पयित्वाऽनन्तशः समागछन्त्येव । एतदनन्तरं पुनः कधिदेव महात्मा समासापरमनिवृतिसुखसमुनसितप्रचुरफुर्निवारवीर्यप्रसरो निशितकुवारधारयेव परमविशुध्या यथोक्तस्वरूपप्रन्बिनेदं विधाय मिथ्यात्वमोहनी यकर्मस्थितेरन्तर्मुहर्समुदयक्षणापर्यतिक्रम्यापूर्वकरणानिवृत्तकरणवरुणविशुद्धिजनितसामर्योऽन्तर्मुहर्तकाचप्रमाछतादेशवेधदखिकानावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानामयं कमो वेदितव्यो यथा-"जा गंठी ता पढम गति समवा हवा बीयं । अनियट्टीकरणं पुण सम्मत्तपुररकके जीवे ॥१॥" "गंति समश्न ति" प्रन्धि समतिक्रामतो जिन्दानस्येत्यर्थः । “सम्मत्तपुरको ति" सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन्नासनसम्यक्त्व एव जीवेनिवृत्तिकरणं जवतीत्यर्थः । शेष सुगम । एतस्मिंश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिघय जवति अन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहूर्त्तमात्रा तस्मादेवोपरितनी शेषाधितीयस्थितिरिति । स्थापना चेयं । तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन तस्यामपगतायामन्तरकरणप्रथमसमय एचौपशमिकं सम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदनाजावात् । यथा हि वनदवानखः पूर्वदग्धेन्धनं वनमूपरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायति । तस्यां चान्तमौष्क्यिामुपशान्ताशयां परमनिधिखानकापायां जघन्यन । समयशेषायामुत्कृष्टतः षमावलिकाशेषायां कस्यचिन्महाविजीषिकोत्थानकहपोऽनन्तानुबन्ध्युदयो जवति । तदये चासौ। सासादनसम्यग्दृष्टिगुणस्थाने वर्तते । उपशमशेणिपतिपतितो वा कश्चित्सासादनत्वं यातीति तत्तरकाखं चावश्यं मिथ्या-* त्योदयादसौ भिण्याटिनवतीत्यवं विस्तरेणेति ॥ 469 Page #482 -------------------------------------------------------------------------- ________________ उपदेश सप्ततिका अब सम्यक्त्वप्राप्तौ सत्यां यमुत्तरोत्तरं फलं स्यात्तत् प्ररूप्यतेपसत्यलेलं एकति नितं, जे सत्तखित्तेसु ववंति वित्तं । दिति निम्मोहमणा ममत्तं, कुणंति ते जम्म मिमं पवित्तं ॥ २ ॥ व्याख्या-ये ज्ञाततत्त्वाः सत्त्वा अप्रशस्तलेश्यापरिहारेण स्वकीयं चित्तं प्रशस्तलेश्यं प्रकुर्वन्ति । तथा ये सप्तसु क्षेत्रेषु पन्ति न्यायोपार्जितं वित्तं । क्षेत्राणि चैतानि समये प्रोक्तानि श्रीजतप्रकीर्णकयन्थे--"अह इज देसविर सम्मत्तर र य जिणवयणे । तस्स य अणुबयाई आरोविङति सुधाई॥१॥ अनियागोदारमणो हरिसवसविसट्टकंटयकराखो। | पूएइ गुरुं संघं साइम्मियमाश्नत्तीए ॥ २॥ नियदवमनवजिर्षिदलवणजिणबिंबवरपासु । वियर पसत्यपुत्थयसुतित्थतित्थयरपूयासु ॥३॥” इतिवचनाकिननवन बिम्बपुस्तकचतुर्विधसवरूपेषु सप्त (सु) हेत्रेषु धनं व्ययीकुर्वन्ति । तदनु दीक्षाबसरे निर्मोहमनसः सन्तः ममतां छिन्दन्ति मूलानिकृन्तन्ति । ते सर्वसंसारनिःसमाः कुर्वन्ति जन्मैतत् नृजन्मवाएं पवित्रं शुचितरमिति कान्यार्थः॥ अबैतपदेशसप्ततिकापर्यन्तकाव्ये पनिफखमाहपवित्त एवं उवएससत्चरिं, मुणंति चित्ते परमत्थ वित्थरं । तरितु ते उखजरं सुउत्तरं, खेमेण पावंति सुहं थणुचरं ॥३॥ 4.70 ॥१३॥ Page #483 -------------------------------------------------------------------------- ________________ १८ + म्याख्या-पक्त्विा सूत्रत एतां उपदेशसप्ततिका मुषंति श्रवबुध्यन्ति चित्ते चेतसि परमाथों मोक्षस्तस्य विस्तरः साघ. नोपायः तं । सूत्रस्य केवले पठने न काचिदर्थसिद्धिर्जन्तोर्यावता परमार्थ तत्त्वार्थ नावगति तत उक्तं मुणंतीति । तत-10 स्तत्त्वाधिगमफसमाह-"तरित्तु" तीत्वा ते पाणिनो मुखजरं जन्मजरामरणशोकरोगरूपं सुतरामाधिक्येन स्तर मेध कशन प्रामुदन्ति एवं सिभिपुगभी शामिल अनुत्तरं सर्वोत्कृष्टमिति बेशतोऽक्षरत्रयेण नामसंसूचकं कान्यमिदं । मङ्गलादीनि मङ्गलमभ्यानि मङ्गखान्तानि शाखाणीति हेतोः हेमेणेत्युक्तम् ॥ ॥ इति श्रीउपदेशसप्ततिकाधिः॥ ॥श्रथ प्रशस्तिः ॥ श्रीखरतरगहनाथाः श्रीमनिकुशवसूरयोऽजूवन् । यन्नामस्मरणादपि जवन्ति कुशखानि कुशखानाम् ॥॥तथि प्यविजयतिखकः पाठकमुख्यो वश्व दक्षामा । विद्या यपदनाम्बुजमजिसीना सरसि हंसीव ॥३॥ तधिनेयो विनीतात्मा बक्के श्रीविनयप्रतः। स्वर्णरेखेव यक्षेला दहीपनिकयोपखे ॥३॥ तष्ठिष्यः श्रीक्षेमकीर्तिः प्रसिधः, साधुर्जझे वाचनाचार्यपर्वः। मिथ्यात्वोप्रध्वान्तपूरो निरस्ता, स्थाने स्थाने यस्य वाम्दीपिकाच्या ॥॥कारितं येन शिष्याणां शतमेकं दशोचरम् । तदवासिपुष्पवृषितं वाकपतिर्यथा ॥५॥जीरापशीपार्योपासनतो यस्य सातिशयताऽऽसीत् । चाचारे, विचार विधी विहारे बिनयन॥६॥ न खपर्यन्तमवेत्य मासादमिपमानशनेन बातम् । श्रीसिदशैखममति 474 Page #484 -------------------------------------------------------------------------- ________________ सशकि. पदेश- विधातं, तत्रैव तत्पादयुगं नमामि ॥७॥ तविष्यः हेमहंसाख्यः सुगुरुः प्रबनौ भुवि । येन हंसायितं काम शुरूपर यो श्रिया ॥ ॥ श्रीवाचनाचा शिरस्सु मुख्या हेमध्वजाख्यास्तु तदीयशिष्याः । वैरिदेशेषु कृतो विहारः, सर्वत्र १२६॥ सन्धः स्वयम्प्रचारः॥एतविष्याः प्रविजान्ति शान्तिसहिताः सौलाग्यजाग्यश्रिताः, सविद्यान्युदयाधरीकृतसराचार्याःक्षितौ विश्रताः। कीर्तिस्फूर्तिमधिष्ठिता मुनिवराः श्रीक्षेमराजाह्वयाः, पुण्योन्नत्यतिशाथिपाठकशिरोरोपमानोदयाः॥१०॥ स्वकृतोपदेशसक्षतिकायसूत्रस्य निर्मिता टीका । तैरेवैषा वर्षे मुनिवेदशरेन्मुतिः (१५४७) प्रमिते ॥११॥विबुधजनवाच्यमाना नानाविधसूत्रयुक्तिखखिताङ्गी । चिरकालमियं जीयादमेयधिषणोदयविधात्री ॥१॥ हिंसारकोवास्तव्यः श्रीमाखोत्तमवंशजः। पटुपर्पटगोत्रीयः श्रीमान् दोदाहयोऽनवत् ॥ १३॥ सामगुपरवानां रोहयो दिघोहलो इदि । कृता तस्याग्रहेषा नव्या सप्ततिका मुदा ॥ १५ ॥ ॥ इति प्रशस्तिः॥ 422 ॥१३६ Page #485 -------------------------------------------------------------------------- ________________ ॥ श्री उपदेशसप्ततिका मूखम् ॥ तित्यंकराणं चरणारविंद, नमिन्नु नीसेसमुहाण करें। मूढोऽपि चासेमि हिढवएस, सुणेद जवा सुकयप्पवेसं ॥१॥ सेविस समय विसालं, पाखिजा सील पुण सबकालं । न दिजाए कस्स वि कूडवालं, बिंदिज एवं जवपुरस्कजाखं ॥२॥ पयासियत्वं न परस्स बिई, कम्मं करिजा न कयाऽवि रुदं । मिचेण तुटलं च गणित खुई, जेणं नविता तुह जीव जई ॥३॥ रोगेहि सोगेहि न जाव देहं, पीडिताए वाहिसहस्स गेहं । तावुऊया धम्मपहे रमेह, बुहा मुद्दा मा दियहे गमेह ॥ ४॥ जया उदिलो नषु कोऽवि वाही, तया पणछा मणसो समाही। 173 Page #486 -------------------------------------------------------------------------- ________________ छपदेशसष्ठतिका ॥१३७॥ ती विद्या धम्मम वसिद्धा, चित्ते कदं पुस्कतरं तरिका ॥ ५ ॥ विरत्तचित्तस्स साऽवि सुरकं, रागाणुरत्तस्स व खं । एवं मुषित्ता परमं हि तत्तं, नीरागमग्गम्मि धरे चित्तं ॥ ६ ॥ परिग्गदारंजजरं करंति, अदत्तमन्नस्स धणं दरंति । धम्मं जिणुतं न समायरंति, जवन्नवं ते कहमुत्तरंति ॥ ७ ॥ श्रयं जिणाणं सिरसा वदति, घोरोवसग्गाइ तदा सहति । धम्मस्स मग्गं पयडं कईति, संसारपारं नतु ते सति ॥ ८ ॥ चासिए नेव सचनासा, न किए जोगसुड़े पिवासा । खंडितए नेव परस्स आसा, धम्मो यकिन्ती श्य सप्पयासा ॥ ए ॥ पुरंत मिष्ठतमधयारे, परिप्फुरंत म्मि सुडुशिवारे । न सुष्धमग्गाल चलति जे य, सलाइणिका तिजयम्मि ते य ॥ १० ॥ पत्रप मुखम् । ॥ १३ Page #487 -------------------------------------------------------------------------- ________________ असारसंसारसुहाण कले, जो रजाई पावमई श्रवले। अप्पाणमेसो खिवई किसे, सग्गापवग्गाण कहं सुई से ॥ ११ ॥ नरिंददेवेसरपूश्याणं, पूयं कुणतो जिएचेश्याणं। .. दवेण जावेण सुहं चिणेश, मिष्ठत्तमाह तह निजिणे ॥ ११ ॥ सुखं सुतिवं नरए सहिता, पंचिंदियत्तं पुण जो बहिता । पमायसेवाइ गमिजा कासं, सो संघिही नो गुरुमोहजालं ॥ १३ ॥ सवोवहाणा करित्तु पुवं, कया गुरूणं च पणामपुवं ।। सुतं च अत्यं महुरस्सरेणं, श्रहं पढिस्सं महयायरेणं ॥ १४ ॥ कमढ़वाहीहरणोसहाणि, सामाश्यावस्सयपोसहाणि । सिधंतपन्नत्तविहाणपुवं, श्रहं करिस्सं विषयाइ सवं ॥ १५ ॥ धार्थ गुरूवं सिरसा वहिस्सं, मुत्स्थसिकं विउल बहिस्सं । 425 Page #488 -------------------------------------------------------------------------- ________________ मूखम्। उपदेशसप्ततिका. ॥१३॥ कोई विरोहं सयर्स चश्स्सं, कया थाई मदवमायरिस्सं ॥ १६ ॥ सम्मचमूखाणि अणुव्वयाणि, अहं परिस्सामि सुहावहाणि । त पुणो पंचमहहयाणं, नरं वहिस्सामि सुवहाणं ॥ १७ ॥ एवं कुणंताण मणोरहाणि, धम्मस्स निधाणपदे रहाणि । पुनजाणं होसुसावयाणं, साहूण वा तत्तविसारयाणं ॥ ७ ॥ इति जे सुत्तविरुधनासगा, न ते वरं सुदृवि कहकारगा। सखंदचारी समए परूविया, तईसणिडावि शश्व पाविया ॥ रए । अश्कमित्ता जिराययाणं, सर्वति तिहं तवमप्पमाणं। पति नाणं तह दिति दाणं, सई पि तेसिं कयमप्यमाणं ॥३०॥ जियाण जे धापरया सयाऽवि, न बग्गई पादमई कयाऽदि । तेसि तवेऽपि विणा विसुकी, कम्मरूपणं च हविज सिप्पी ॥१॥ 76 ॥२३॥ Page #489 -------------------------------------------------------------------------- ________________ पहुस्सुयाणं सरणं गुरूणं, बागम्म निच्चं गुणसागराणं ।। पुछित थत्थं तह मुकमग्गं, धम्मं वियाणितु चरिजा जुग्गं ॥१२॥ तुम अगीयत्यनिसेवणेणं, मा जीव नई मुण निष्ठएणं । संसारमादिंडसि घोरपुरू, कयाऽवि पावेसि न मोकसुकं ॥ ३॥ कुमग्गसंसग्गविलग्गबुध्धी, जो बुज्जर मुध्धमई न विधी। तस्सेव एसो परमो अलाहो, अंगीक जेण जनादो ॥ ॥ बडीवकाए परिररिककणं, सम्मं च मिळं सुपरिकिऊणं। सिध्धंतवत्थं पुण सिरिकऊणं, सुही जई होश जयम्मि नृणं ॥ २५ ॥ श्मे चश्ऊंति जया कसाया, तया गया चित्तगया विसाया। पसंतजावं खुलहिज चित्तं, तत्तो नवे धम्मपड़े थिरत्तं ॥ २६ ॥ धणं च धन्नं च बहुप्पयारं, कुटुं(९)वमेयंऽपि धुर्व असारं । 477. उप. " Page #490 -------------------------------------------------------------------------- ________________ मूलम्। उपदेशसष्ठतिका ॥१३॥ जाणित्तु धम्मं कुरु सबवारं, जलहिजा बहु दुकपारं ॥२७॥ असासएसुं विसएसु सको, जो मुज्कई मिठपहे श्रणको । सो चंदणं ररककए दहिता, चिंतामणिं कायकए गमिजा ॥ १७ ॥ पूया जिणाणं सुगुरूण सेवणं, धम्मरकराणं सवणं वियारणं । तवोविहाणं तह दानदापणं, सुसावयाणं बहुपुन्नजायणं ॥श्ए॥ कोदाश्या सोलस जे कसाया, पञ्चकरूवा नणु ते पिसाया। उलंति ते लोयमिमं समग्गं, पुखं समप्पंति तहा उदग्गं ॥ ३० ॥ परोपहासं न कहिं पि कुजा, बढुत्तणं जेण जणो लहिङा। परस्स दोसेसु मणं न दिजा, धीमं नरो धम्मधुरं धरिला ॥ ३१॥ जिकिंदसिध्धारियचेश्याएं, संघस्स धम्मस्स तहा गुरूणं । सुयस्सुवज्कापसुदंससु, दसहमर्सि विणयं करेसु ॥ ३५ ॥ 1 - .. Page #491 -------------------------------------------------------------------------- ________________ मणे मणागपि हु तिवरोसो, न धारियवो कयपावपोसो । जर्ड जवे पुन्नजलस्स सोसो, संपङए कस्सऽवि नेव तोसो ॥ ३३ ॥ महारिसीणं अरिणा समायो, न श्राणियबो दिययम्मि माणो। धम्मं अहम्मं च वियाणमाणो, हुडा जपो जेण जमोवमाणो ॥ ३४ ॥ सुसाहुवग्गस्स मणे श्रमाया, निसेदियवा सययंपि माया। समग्गलोयाणऽवि जा विमाया-समा समुप्पाश्यसुप्पमाया ॥ ३५॥ जेणं नवे बंधुजणे विरोहो, विवकृए रजधणम्मि मोहो। जो जंपिठ पावतरुप्परोहो, न सेवियहो विसमो स बोहो ॥ ३६ ॥ जणो सुणिचा नणु जाइ पुवं, तं जंपियवं वयणं न तिखं। हं परत्यावि य ज विरुषं, न किए तं पि कया निसिप्पं ॥३॥ पवाणुस्वं विरश्क वेसं, कुला न अन्नस्स घरे पवेसं । 479 Page #492 -------------------------------------------------------------------------- ________________ चपदेशसप्ततिका ॥ २४० ॥ साबसा तदा विसेसं, जाणिक जंपिक न दोसबेसं ॥ ३७ ॥ गुरु दिए धरिचा, सिस्किज नाणं विषयं करिता । रथं वियारिक मई सम्मं, मुखी मुषिका दसनेयधम्मं ॥ ३७ ॥ दासाश्यक परिषयिचं, कीं मया वह सजियहं । पंचमाया न हु सेवियवा, पंचंतरायाऽवि निवारियवा ॥ ४० ॥ सादम्मियाएं बहुमापदार्थ, जत्तीइ श्रपि तन्नपाणं । वजित रिग्धीइ तदा नियाणं, एयं चरितं सुकयस्ल ठाणं ॥ ४१ ॥ श्रहिंसणं सब जिया धम्मो, तेसिं विषासो परमो मुषितु एवं बहुपाणिघाट, विवयिधा कयपच्चवार्ड ॥ ४२ ॥ कोदे लोण तदा जपणं, दासेण रागेण य मलरे । जामुनेव उदारिका, जा पञ्चयं लोयगयं रिका, ॥ ४३ ॥ मो । 1126 मूलम् । 사모님 Page #493 -------------------------------------------------------------------------- ________________ असाहुयोरण यानं, बुहोज मिहिज धणं श्रदिन्नं । अंगीकए जम्मि श्हेव ऽवं, लहर लहुँ नेव कया सुकं ॥ ४ ॥ समायरं वा अवरस्स जायं, मन्त्रिजा बिंदिज जपाववायं । जे अन्नकंतासु नरा पसत्ता, ते जत्ति पुस्कार श्देव पत्ता ॥ ४ ॥ जे पावकारीणि परिग्गहाणि, मेलं ति श्रच्चंतदाबहापि । तेसि कहं हुँति जए सुहाणि, सया जविस्संति महादुहाणि ॥ ४६ ॥ सदं सुणित्ता महुरं श्रणिलं, करिङ चित्तं न हु तुहरु । रसम्मि गीयस्स सया सरंगो, अकालमचुं बहई कुरंगो ॥ ४ ॥ पासिनु रूवं रमणीण रम्मं, मणम्मि कुजा न कयाऽवि पिम्मं । पईवमन्ने पमई पयंगो, रूवाणुरत्तो हवई श्रणंगो ।। ४ ।। जलम्मि मीणो रसणारसेणं, विमोदिले नो गहिडे जएणं । 481 Page #494 -------------------------------------------------------------------------- ________________ । मूखम्। सपदेशसप्ततिका. ॥ ४१॥ पावाउ पावे स तालुवेहं, रसाणुरा श्य पुरस्कगेहं ॥ ४ ॥ गदकुंजस्थसगंधदुधो, दिंदिरो घाणरसेण गिको । हहा मुहा मचुमुहं जवेई, को गंधगिळि हियए वहेई ॥ ५० ॥ फासिंदियं जो न हु निम्गहेई, सो बंधणं मुफमई बहेथे । दप्पुध्धुरंगो जद सो करिंदो, खिवेइ थप्पं वसणम्मि मंदो ॥५१॥ श्क्कोऽवि को विस नदिन्नो, मुखं असंखं दलई पवन्नो। जे सबदा पंचसु तेसु बुझा , मुझाण तेसिं सुगई निसिझा ॥ ५५ घईब दुझा विसया विसा, पहा नवे जेहि महाविसाः। जेहिं पया टुंति परबसाउँ, न सेवाणिज्जा खलु ते रसाठ ॥ ५३ ॥ तित्थंकराणं निउणा पमाणं, कुषंति जे उधिय चित्तमाएं । सर्व पि तेर्सि किरियाविहाणं, संजापई दुकसहस्सताणं ॥ ५ ॥ H ॥३१॥ Page #495 -------------------------------------------------------------------------- ________________ अञ्चतपावोदयसंनवा, जे जीरुणो नवगणा जवाउँ । तेसिं सुहाणं सुखदो उवाजे, नो संजविला नवसन्निवा ॥५॥ धणं च धन्नं रयणं सुवन्नं, तारुमरूवाइ जमित्थ अन्नं । विकुछ सवं चवखं खु एयं, धरेह नवा हियए विवेयं ॥ ५६ पुत्ता कलवाणि य बंधुमित्ता, कुटुंबिणो चेव श्हेगचित्ता। धाजस्कए पावसा समेए, न रकपत्थं पनवंति एए ॥ ५ ॥ नेसि मणे पावमई निविद्या, निवाइवित्ती पुण संकिविता। कयाऽवि ते दुति न हितुहा, सवत्थ पावंति दुहाइ दुझा ॥ ५० ॥ चनं वयंता जिवचेश्याणं, संघस्स धम्मायरियाइयाणं । रुपति जवा सुखहं सुबोहिं, अवन्नवाएण पुणो श्रबोहि ॥ एए । यहाषया दोसवसाचावा, मुषंति तत् न ? किं पि पावा। 483 Page #496 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिका मूखम्। ॥श्वशा जवंति ते पुस्कदरिददीणा, परम्मि लोए सुहविष्पहीणा ॥ ६ ॥ पुलोदएणं नणु कोइ जीवो, जिसं समुजोइयनाणदीवो। मोहंधयारप्पसरं दखिना, पिले निगणपई पत्ता ॥ ६ ॥ तत्यंतराया बदवे पसिझा, कोहाश्णो वेरिगणा विरुझा (समिझा)। इति ते धम्मघणं बलेणं, को निशिणेई नणु ते बबेणं ॥ ६ ॥ पावा. पाचा परिसेवमाणा, धम्म जिणुविष्मयाणमाणा। अन्नापककेहि कयानिमाणा, खिवंति बप्पं नरए श्रयाणा ॥ ३ ॥ न जागवं हिययम्मि कुडा, कुलाजिमाणं पुष नो वहिजा । सवं नवं इस्तरिय बनवं, खटुं सुबुद्धी न धरिज गवं ॥ ४ ॥ थहं खु खोए बलवं तवस्सी, सुयाहि वा श्रयं जसंसी। बानेऽवि संते मुश्च न हुडा, तहप्पणो नक्करिसं न कुळा ॥ ५ ॥ 484 ॥ ४ ॥ Page #497 -------------------------------------------------------------------------- ________________ वालम्गमित्तोऽविन सो पएसो, जत्योबइन्नो जुवणमिम एसो। जीवी समावञ्जियपारवेसो, न पावित काय य सुरकसो ॥६६॥ मुखदं पाविय माणुसत्तं, कुलं पवित्तं तह अज्ञखित्तं । तत्तं सुणिना सुगुरूहि वृत्तं, तुम्नं पमायायरणं न जुत्तं ॥ ६ ॥ वाखत्तणं खिड्डपरी गमेड़, तारुपए नोगसुखे रमेई ।। थेरत्तणे कायवलं वमेई, मूढो मुहा कालमश्क मेड ॥ ६ ॥ बहुत्तपा वि न जेण पुन्नं, समझिायं सवगुपोहपुन्नं । थेरत्तणे तस्स य नावयासो, धम्मस्त जत्य त्यि जरापासो ॥ ६ ॥ पुचि कयं जं सुकयं उदारं, पत्तं नरत्तं नणु तेण सारं । करेसि नो श्य जया सुकम्म, कहं सुहं जीव लहेसि रम्मं ॥ ८ ॥ तत्रण पस्कालियकम्मलेवो, अन्नो जिर्णिदाउ न कोई देवो । 485 Page #498 -------------------------------------------------------------------------- ________________ मूखम्। उपदेशसष्ठतिका. // 53 // गुरू सुसाहू जिणरायवुत्तं, तत्तं च समत्तमिमं निरुत्वं // 1 // पसत्यसेस पकरंति चित्तं, जे सत्तखित्तेसु ववंति वित्तं / दिति निम्मोहमपा ममतं, कुणति ते जम्ममिम पवित्त // 7 // पठित्तु एवं उवएससत्तरिं, मुणंति चित्ते परमत्यवित्थरं / तरित्तु ते दुकन्नरं सुत्तरं, खेमेण पावंति सुई अणुत्तरं // 33 // 38RC kio CARASHTRA SPON // इत्युपदेशसप्ततिका मूलम् // // 2433 486