________________
A
सेविका सबन्नुमयं विसालं, पाखिजा सीवं पुण सबकावं । ____न दिजए कस्स वि कूमश्रावं, बिंदिज एवं चवपुरूजावं ॥५॥ व्याख्या-हितोपदेशक्रमश्चायम् सेवेत श्राश्रयेत सर्वज्ञमतं सर्व नूतनवनाविवस्तुतत्त्वजातं जानन्ति अभ्यपर्याया-18 त्मकतयेति सर्वज्ञास्तेषां मतं शासनं सर्वज्ञमतं । किंजूतं तत् ! विशालं विस्तीर्ण वि विशेषेण सर्वान्यशासनेच्यः सर्वो-1 त्कृिष्टतया शाखते शोजत इति वा विशाख । न हि सर्वविश्वासनसमुपासनप्रधानधनप्रवईनमन्तरेणासङ्ख्यातमुःखजातप्रपातकपातकसंघातजनितात्यन्तदौर्गत्यरोषदारिद्योपज्वप्रक्षयः कदाचिसंपनी पहाते । नहि रक्षाकरसेवनं कापि निष्फलं । तथा पालयेची सर्वकाखें निरन्तरं, अर्हन्मतोपास्तरेतदेवाविकलं फलं, यत् साधुनिः श्रावैर्वा श्रबोदन्धुरतया सर्वदा सुशीलवत्तया स्थीयते, न पुनर्निश्चल निर्मखशीखशैथिल्यमा भियते, "अद्यात्मा मुत्कखोऽस्तु कहये पुनर्नियमकष्टानुष्ठानादि पालयिष्यते" नैवं कदाचिच्चेतसि चिन्तनीयं चेतनावलिः । दृढधर्मिणामिदमेवा विकलं जीवितव्यफलं, यत्स्वकीयशील निष्कसङ्कतया पाट्यते रोहिण्यादिवत् । तथा च "न दिकाए ति" न दीयते कस्यापि कूर्म श्रावं कूटकसङ्कति संटकः ।। एवं क्रियमाणे नवकुःखजावं निन्द्यात्, जन्तुरित्यनुक्तोऽपि कताभ्याइतव्यः। जवनं जवः संसारस्तस्य मुःखमेव जाखमिव जालं, यथा जालान्तःपतितः शफरः सुतरां दु:खी स्यात् , तद्धि विविध यदा बहिनियति तदैव सुखी नान्यथा, तथेष जन्तुर्नवजासनिर्दबने कृत एव सौख्यजाक, न चेतरथा वृथाकदपानड्पविकक्ष्पाकुलपवलाखजालपायान्यमतोपासनप्रयासरिति । अनेन श्रीजिनमताराघनशिशप्रधानं जन्तोरात्यन्तिकानम्तसातजातसंपादनं प्रोकं । तथा चोचरो
* GS