Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1
________________ 6919 प्रस्तावना. विदांकुर्वन्तु शेमुषीनो विषांस:-- इह किस जैनदर्शने धव्यानुयोगो गणितानुयोगचरणकरमानुयोगो धर्मकथानुयोगचेति चत्वारोऽनुयोगा मुख्यत्वेन प्रतिपादिताः । तत्रैकैकस्मिन्ननुयोगेऽनेकेषां विषयाणामन्तर्भावत्वेन प्रसानुप्रसक्कत्वेन च रत्नाकररजनिकराचा मिवामेयत्वं दरीदृश्यते । तत्र व्यानुयोगे कार्मणादिग्रन्थाः प्रविष्टाः, गणितानुयोगे भूगोलखगोल विषयाः प्रतिपादिताः, परखकरखानुयोगे साधुश्रायानामाचारादिप्रन्या प्रथिताः, धर्मकथानुयोगे च धार्मिकनैतिकैतिहासिकादिविविधविषयाश्रितमहापुरुषादिदृष्टान्तद्वारेण धर्मोपदेशा उपदिष्टाः । तत्र चोपदेशमाला - उपदेशप्रासाद- सम्यक्त्वसप्ततिका कर्पूरप्रकरादवो अन्या श्राचारप्रतिपादकत्वाच्चरएकरणानुयोगे समवतरन्ति मुख्यतया, तथापि तत्तद्धर्म विषयोपदेशानां दृष्टान्तधारादृढीकरणानंकथानुयोगेऽपि । मुख्यतया धर्मकथाप्रतिपादकानि च त्रिपष्टिशलाका पुरुषादिचरित्राण्यपि श्राचारादितात्पर्यपरतया प्रायश्वरणकरणानुयोगीन्यपीति उत्तरानुयोगध्यं प्रायो नित्यसंत्रद्धमेव । तथा चायमपि उपदंशसशतिका नाम ग्रन्थोऽनुयोगध्यप्रतिपादकः । यद्यपि मूखेऽस्य केवखाचार एवाभिहितः तथापि मूलकारेणैवास्थ स्वकृतटीकायां कथानुयोगः स्फुटमेव प्रकटितः ।। एवंविधा एव कथाधारेण धर्मोपदेष्टारो ग्रन्थाः प्राय ऐदंयुगी नाङपायुर्मेधाज्ञानानामासन्नोपकारिए इति मन्यामहे । अन्धस्यास्य सदीकस्य के कर्तारः ? कस्मिन् काले कस्मिन् देशे केन प्रार्थिताश्चामुं कृतवन्तः ? इत्येतद्विज्ञासवः"पठित एयं सवपससन्तारं, मुांति चित्ते परमत्यवित्परं । तरितु ते दुस्कनरं सुपुचरं, खेमेण पाति सुदं श्रणुत्तरं ॥ ७३ ॥ " 1

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 498