Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 4
________________ उपदेश- सवविध ॥ ३॥ रचित इति प्रशस्त्वां शंसितं, एतत्प्राचीनतबामा (उपदेशसप्ततिनामा) एव अन्यः परितप्रवरैः श्रीमत्सोमपर्मनाक गणिजित्युत्तरपदशशततमे (१५०३) विक्रमाब्दे निर्मितः योऽत्रत्यया श्रीवात्मानन्दसंस्खया मुखापयित्वा प्रकटितोऽस्ति। वर्षष्यादाक् इति तदपेक्ष्या योग्यमेवास्व नव्यत्वं । अनयोधयोरपि महान् विषयजेदः कृतिनंदन जिन्नचिन्नकतकत्वात् । किंच प्राचीनः संक्षिप्तकथानक श्रासन्नसहनत्रयप्रमितः श्वोकानां, अवं च विस्तृतकथानक श्रासनसहवाहक प्रमितः श्लोकानां, मूखमपि च योरपि जिनमेवत्वतोऽपि नूतनत्वमस्थान्वयमेवेति ध्येयम् । ___ अन्यस्यास्स मुघापर्य न्यायाम्नीनिषिधीमविजयानन्द (वात्मारामजी) सूरीश्वरपट्टविराजितश्रीमविजयकमखदरी-* श्वरसछुपदेशामृतसिक्तेन गोपानिवासिना प्रेष्ठिवरेख मगनखाखतनुजन्मना श्रीममबस व्यसाहाय्यं दत्तं । संसासिवाजेवासाखशर्ममा खिखिताऽस्व प्रतिकृतिः प्रथम पन्यासश्रीमणिविजयायैः पश्चाच पन्यासश्रीदानविजयानिःसंशोधिता, मुघावनषप्रतिकृतिसंशोधनेऽप्याल्यामेव पन्यासवराज्यामवधानं दत्तमित्यनयोः सूरीश्वराम श्रेष्टिवरखप महोपकारं मन्यामहे। अधिविषये चाव कृतेऽपि यथाशक्ति प्रयास कुतोऽपि देतो काऽप्यझिविमवतरति विभां, ते कृपापः ।। शोषवित्वाऽऽदेश्या संसदिय, येन वितीयावृत्तौ तविषये यत्वेत । इति शम् ॥ वितीयजाऽपद शुकचतुयों प्रावित्री बीजैनधर्मप्रसारकसमा संवत् १९७३. भावनगर

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 498