________________
चपदेश
॥ २ ॥
जलजखधरमधुरतरवारया योजनावधिविस्तारिएया सयममाख्याति, न च जव्यानन्ययोर्विषये किश्चिदिशेषमाघ । सत्यं जनविध वगरे आयेवक (व) मन्तरमजनिष्ट – वे जव्या जीवास्त एवाईत्समुपदिष्टसर्वान्य* धर्मगरिष्ठविशिष्टनिःश्रेयससौख्यसाधनपटिष्ठजीवरक्षणाधकूल हितोपदेशसमाकर्णनाधिकारिणः । तदनु च यघातयश्रयःपुरीपणानुसारिणः समयसमवायप्रतिपादितपवित्रचारिनक्रियाकलापकारिणः । तथा ये चाजन्यास्तं सम्यक् श्रुतेऽपि श्रीमदाते सर्वसत्त्वहिते श्रुतेऽपि नैकान्तेन रुचिवर्त्तारः । तथा च न सम्यक् तपःसंयमानुष्ठानानुष्ठातारः । ततस्तेऽईटर्मेऽनधिकृता एव प्राकृता इव गौरवाईनागरिकव्यवहारे । ततस्तेषामुपेचैव श्रेयस्करी । यदि सर्वसत्वोपकारस्रष्टरि भगवत्यपि समुपदेष्टरि न ह्यमीषामन्तःकरणे समुपदेशखेशप्रवेशावकाशतदा तदीयप्राग्जवानन्त्यसंचितात्यन्तमुर्भेद्यावद्यानामेवशन्तरायविस्फूर्जितं । न हि निर्दोषपोषस्य श्रीजिनेशस्य कश्चिद्दोषसंश्लेषः । यदुक्तं स्वोपमेघप्रात्रिंशिकायां — “विश्वत्रातरि दातरि, त्वयि समायाते प्रयाते महा-श्रीष्मश्रीष्मजरे प्रवर्षति पयःपूरं घनप्रीतिदम् । दुःखानुष्यति यद्यवासकवनं पत्रत्रयाञ्चाधिका, यद्वृद्धिर्न पञ्चाशशाखिनि महत्तत्कर्मश्चेष्टितम् ॥ १ ॥” अतः सुबूकं जन्यानामेव धर्मश्रवशामन्त्रणं । चक्कं च - "संक्रामन्ति सुखेन हि निर्मखरले यथेन्डरविकिरणाः । व्यहृदये तथैव हि विशन्ति धर्मोपदेशजराः ॥ १ ॥ श्रई तीर्थकृतां पदाम्नोयं नत्वा हितोपदेशं कपयामि, जो जव्या यूवं शृणुतेति संङ्कः । इत्यमिन्धवज्रा छन्दोरूपमषमकाव्यार्थः ।
५
सप्ततिका.
112 1