________________
उपदेश
॥ ३ ॥
सरसुखसाजोऽस्मिन् काव्ये दर्शयचक्रे । यो जैनमवासकचेतास्तस्योपसशी श्रमतिपाखनेनात्यन्तं विश्वश्वापनीयत्वं संपत्स्यते, असशीलश्चत् संपन्नस्तर्ह्यवश्यमभ्यस्य कलङ्कदायी न जाघटीति ज्ञाततस्त्यतयाऽस्य मृषानाचा विरक्तरवादितिश्रेयस्करीयं हितशिक्षा दक्षात्मनामिति काव्यतात्पर्यार्थः ॥ २ ॥
www श्री सर्वक्षमतामाधिकारः
कंचगिरी गिरीणं जहा गुरू सुरतरू तरूणं च । इत्थी इत्मिमो चिंतारयणं च रयणायं ॥ १ ॥ सरियां सरसरिया जोसदीय च धनमिद धनं । तह समयाणं सवर्ण मयं गरुयं ॥ २ ॥ - इसी अमररसं पात्रिय रामरन पतितं जिणमयममयं व परिहाइ ॥ ३ ॥ सन्नाणचरणदंसणरयणुश्चयकंतकं तिरे हिलो । न तु मिह्दियमा जिएमयरयणायरो जय ॥ ॥ ॥ नहु पाव अत्यमणं संताचं कुछ नेव कस्लावि । सहायक रुकरियो जिमयसूरो अबयरो ॥ ५ ॥ कुवलयमुप्रासतो निसंग अलि तमसा | ए इ सुनपद विलग्गो अहो वो अरिहमयचंदो ॥ ६ ॥ अमई कर कहे सो तस्सेस गुणगणमण । जस्साराणबस प चोरेहिं साहुतं ॥ ७ ॥ इत्थी सिसुगोमद रिसिचाइ किञ्चकारिणोऽओगे । कूरा वि हु परिबुद्धा जिएमयमाहप्पर्ट अहह ॥ ० ॥ डुग्गइऽसयवारच सुग्गरमुदकारणं व सत्ताणं । न हुजियमयात अभं वह नुवत्तर वि अहो ॥ ए ॥ वह सूराचं न परो सूरो वर्णघयारसंहरणे । तह दुस्सहहदखणो जिणधम्माचं न हुआ वरो ॥ १० ॥
6
सहतिका
॥ ३ ॥