________________
नीरे विला तहा अन्नेव बिला हुदा न जाइ जा । एगतियमिह जाहाद नेष सुई जिसमएल विद्या ॥ ११ उम्दा जिलधम्मामयसेवा सधायरेश कायथा । जम्हायेगे जविधा अवरामरावमाचसा ॥ १३ ॥
साधुः साधुतां जेजे जिनधर्मप्रजावतः । यथाहि केसरी चौर: केसरी बौजसाऽजनि ॥ १ ॥ सकामनरनारीकं पुरं कामपुरास्यया । श्रास्ते तत्रावनीनेता विजयी विजयाह्वयः ॥ २ ॥ सिंहदत्तोऽवसत्तत्र श्रेष्ठी श्रेष्ठगुणैकः । तदङ्गजः केसरीति जज्ञे शिक्षितदौ (चौ) रिकः ॥ ३ ॥ तेनान्यदोवड् विज्ञप्तो महाराज मदङ्गः । अनार्यश्चौर्यकृजातः पातकोदयसंजवात् ॥ ४ ॥ निर्द्वपोऽस्म्यहं नेतरस्मिन् स्तेयं प्रकुर्वेति । इत्युक्त्वा विनिवृत्तोऽसौ राज्ञाऽथ स मचिः ॥ ५ ॥ देशा निष्कासयामास (से) सोऽगाद्देशान्तरं द्रुतम् । विशश्राम सरस्येकस्मिन् शीतखज्योर्मिखे ॥ ६ ॥ श्रचिन्तयत्तस्याऽऽसीनोऽसौ दौर्मनस्यजाकू । अद्य यावन्मयाऽपायि विना चौर्य पयोऽपि न ॥ 9 ॥ धि मामद्याम्बु तत्पेयमित्यालोच्य चिरं हृदि । अखियां परिवरि शीतखं जिनवाक्यवत् ॥ ८ ॥ तत्र स्नात्वा च नुक्त्वा व वानेयं फलसंचयम् । वृक्षारूढश्चिन्तितवान् दस्युरात्मनि निर्जरम् ॥ ए॥ hi यास्यति हा मेsu दिनं चौर्यविनाकृतम् । किञ्चित्कस्यापि चेषस्तु मिसेसच्चोरिकां क्रिये ॥ १० ॥ इस कोऽपि विद्याषानुतताराम्बरान्नरः । पानुकाघ्यमुन्मुच्य प्रविवेशान्दसोऽन्तरे ॥ ११ ॥
7