________________
उपदेश
ससन्धि
॥४॥
4
स्वानं निर्माय चास्वाद्य विशदाम्लोऽनषत्सुखी। सितेच निश्चिकायेति योग्यसौ खगत्पदः॥१५॥ प्रविष्टः सरसो मध्ये इष्टः स्पष्टमसौ मया । ममायं समयः स्तैन्यकर्म कर्तुमय दुतम् ॥ १३ ॥ अस्याकाशगतेर्हेतुनिश्चित पादुकायी। नान्यनिदानमस्यास्तीति निश्चित्य स्वचेतसि ॥१४॥ अपहृत्य क्षणादेतामुड्डीनो गगनाध्वना । पश्विद्यातवान् वेगान्निश्चखाः स्युन तस्कराः ॥ १५॥ पादुकारूढ एवातिवाद्य वापि दिनं समम् । निश्यागानिजकं धाम जनक चेत्यतर्जयत् ।। १६॥ रे मुरात्मस्त्वया राशो मत्स्वरूपं न्यवेदि किम् । त्वामहं मारयिष्यामीत्युक्त्वा निष्कृपधीरधीः ॥ १७ ॥ जघान पितरं शीर्षे विपन्नमवमुच्य सम्र अहापविक्यान्समानापासमुखयम् ॥ १८ ॥ यामत्रयं निशीथिन्याः स्थित्वाऽसौ नगरान्तरे । तुरीयप्रहरे याति पुनस्तत्र सरोवरे ॥ १९॥ दिवारण्यान्तरास्थाय रात्रौ यात्वा पुनः पुरम् । मुषित्वाऽन्येति तत्रैव विगोप्य नगराङ्गनाः ॥३०॥ कियानपि ययौ कालः कुर्वतोऽस्यैवमन्वहम् । विन्युर्निशागमाद्धोकाः शोकाी श्रन्तकादिव ॥१॥ राज्ञा तवृत्तमाकर्य पुरारक्षः प्रजस्पितः । रे तूर्णमानय स्तेनमेनमादेशमाचर ॥२॥ बहुशः शोधयित्वाऽसावाचल्यौ कितिपं प्रति । स्वामिन स धराचारी वियजामीव वक्ष्यते ॥ १३ ॥ असाध्यस्यै (स्पे) व दुर्योधेःप्रतीकारोऽस्य पुष्करः । ततः परोपकारोकदयः सदयो नृपः॥२४॥ स्वयं प्रैक्षिष्ट तं पुष्टमङ्पात्मीयपरिखदः । प्रामारामसुरागारवापीकूपास्पदादिषु ॥२५॥
+
K
Un
C