________________
परं नैवाप पादस्य तस्य वार्तामपि प्रनुः। श्रजन्य इव मोक्षाप्तिमनटपायासवानपि ॥२६॥ ततो राजा जगामाशु पुरोद्यानं सुदूरगम् । बन्धुरं गन्धमाघ्राय चम्पकादिसुमोनवम् ॥२७॥ गछन् ददर्श वेश्मासौ चरिककायाः पुरःस्थितम् । तन्मूर्तिमय॑मानां च कुसुमैश्चन्दननैः ॥२७॥
थार्थकमुपायातं पप्रन स्वन्नधीनृपः। विस्मयापनहत्तस्य वस्त्रं वीक्ष्य विशेषतः॥ ए॥ कोऽयं पूजाविशेषोऽहदेदार्चक निवेदय : केनार्पितानि वासांसि महांसीव सुधाधुतेः ॥ ३०॥ ततोऽवादीदयं स्वामिन्नइमायामि नित्यशः। श्रर्चितुं देवतामेतामजिप्रेतार्थदायिनीम् ॥३१॥ प्रतिप्रातः पुरः सुर्याः स्वर्णरत्नान्यहं बजे । तत्र कालिकी पूजां कुर्वे प्रत्यहमादरात् ॥ ३॥ राज्ञाऽज्ञायि ततोऽवश्यमार्थ कोऽपि तस्करः । समेत्य रलस्वर्णाद्यं देव्यग्रे ननु मुञ्चति ॥ ३३ ॥ नान्यथा संजवत्येवं विज्ञायेति महीशिता । स्वावासमासदत्तूर्ण दिनकृत्यान्यसाधयत् ॥ ३४ ॥ रजन्यामागमच्चएमीगृहं दमी नटान्वितः। दूरं दूरतरं शुरान् संस्थाप्य स्वयमुद्यतः॥ ३५॥ चैत्यान्तस्तस्थिवान् स्तम्नान्तरे स्वां गोपर्यंस्तनुम् । अत्रान्तरे समायातः पारिपन्धिककेसरी ॥ ३६ ॥ पायुकायुगमुन्मुच्य बहिरन्तर्विवेश सः । प्रधानरसैर्देव्यर्चामाचरञ्चतुरोचिताम् ॥ ३७ ।। स्वामिनि त्वत्प्रसादेन निर्विघ्नं चौर्यमस्तु मे । इत्युदीर्य बहिर्यावद्ययौ तावश्पोऽवदत् ॥३०॥ रुपकारः कथं याता रेजीबस्तस्करायम । तर्जितोऽपीत्यसौ वेगानिर्जगाम बहिर्नुवि।।३।।