________________
MANAKAMANANAWA4%
श्रथात्र श्रीचईदादिगुणवर्णवादोपरि श्रीसुबुद्धिसचिवोदाहरणमाख्यायतेकाश्यामाश्यामितक्षेपिराजवंश्यास्यपङ्कजः । श्रासीहासीकृतारातिर्विजयी जयपतिः ॥ १॥ तस्य घेधाऽपि सकि. मन्त्री गन्त्रीव जारवाट् । राज्यलारस्य सर्वस्य यो विश्वस्यास्ति वत्मतः ॥ ३॥ सर्वज्ञाझाविधिज्ञात्मा योऽनूत्सद्गुरुजक्तिजाक । श्रीमकिनमताम्जोजे बीना यन्मतिषट्पदी ॥३॥ गुणवर्णनमेवाहद्गुरूणां गुणधारिणाम् । यः कुर्वन्नतिनैमध्यं ।। सम्यक्त्वे कुरुते निजे ॥४॥ तस्यैवोर्वीनुजो देवपूजाव्यापारसादरः । शिवनामगताशर्मा सोमशर्मा पुरोहितः॥५॥ रविचन्जप्रकाशेऽपि यदीयस्वान्तवेदादिः । मिथ्यात्व वालसन्दोहः प्रससार सुस्तरः ॥ ६ ॥ अथान्यदा सतासीन राशि मन्त्रिसमन्विते । पुरोहितोऽवदद्भूपं किश्चिातं त्वया प्रजो ॥ ७ ॥ नूजाऽवादि किं तनोस्ततः सोऽप्यूचिवानिदम् । स्वामिन्नहो वणिग्देवा नीरं शीर्षे पुराऽवहन् ।। ॥ ततः कौतुकिना राझा पृष्टमंतत कथं भवेत् । शीडमीयां
यतोऽद्यापि दृश्यते होमिनी स्फुटम् ॥ए । श्रुत्वेत्यभात्यवक्रामपश्यन्मेदिनीशिता । यूयमेतविजानीय वाबदीति कि१ मेष जोः॥१॥ शमः प्रतिशवाचारान्निोंठ्यः खलु निष्ठुरः । दवः प्रतिदवेनैव प्रतिषध्यः स्फुरझिया ।। ११॥ हास्य-४
मस्थानिक वेतन्न सोढुं शक्यमात्मनि । विमृश्यैतदथाचष्ट मन्त्री शृणुत तात्विकम् ॥ १२ ॥ पुरोधाः सत्यगीः किंतु मूखवार्ता न घेत्त्यसी । त्वमेवाख्याहि तत्तत्त्वमित्युक्त नूनुजाऽवदत् ॥१३॥ प्रत्तो पुरा यदा दैत्याः समुत्पन्ना जनादनाः ।। |तदा तदातङ्कवशासुः सर्वे मुरास्त्वरा ॥ १४॥ त्रयस्त्रिंशत्कोटिमिता दैत्यजीत्या प्रकम्पिताः । स्वचतुदश रत्नानि । १ आसमंतात् श्यामीकृतानि द्वेषिराजवंश्यानाम् आस्यपंकजानि येन सः.
38