________________
नपदंश:
॥१
॥
॥ ५७ ॥ पत्तश्य मियसुय संधीय गुणगाणुरुंधिय गाहाबंधिहि मई कहिय । नियमणि परिजावई ते सुह पावई मण्वय- मतिका. गिहि गहगहिय ॥ १७॥
॥इति मृगापुत्रसन्धिः ॥ श्रथ जिनगुणोत्कीर्तनेन बोधिस्तपरीत्येनाबोधिः, एतदर्थोशावक काव्यमाहवन्नं वयंता जिणचेश्याणं, संघस्स धम्मायरियाश्याएं ।
कुणंति जवा सुलहं सुबोहिं, अवन्नवारण पुणो श्रबोहिं ॥५॥ | व्याख्या-वर्ण वार्णवादं कीर्तिरूपं बदन्तः प्रजपन्तो जव्या मानवाः कुर्वन्ति सुखनां सुबोधि सम्यग्दर्शनरूपां प्रेत्य धर्मप्राप्ति धिः, परं केषां वर्णवादमित्याशङ्कापनोदायाह-जिनानां चैत्यानि चेतःप्रसादजनकानि प्रतिमारूपाणि संघस्य चातुर्वर्णस्य श्रमणश्चमणीश्रामश्राजीलक्षणस्य तथा धर्माचार्यादीनां प्रशंसापराः सुखनवोधयः स्युः, तथैतेषामवणवादपरा:] | सत्त्वाः परत्र पुर्खनबोधितामर्जयन्तीति काव्यार्थः । न च श्रीस्थानाङ्गे-"पंचहिं गणेविं जीवा सुखजबोहियत्ताए। कम्मं पकरंति, तं जहा-अरहताणं वयं वयमाणे, अरहतपन्नत्तस्स धम्मस्स वमं वयमाणे, श्रायरियनवज्कायाएं वर्ष वयमाणे, चाउयमस्स संघस्स वझं वयमाणे, विविक्कतवबंजचेराथं देवाणं वनं बयमाएँ" इति । तथा-"पंचहिं गणेहिं 4 जीवा उसनबोहियत्ताए कम्म पकरंति, तं जहा-अरहंताएं श्रवन वयमाणे, अरइंतपन्नसस्स धम्मस्स श्रवनं वयमाणे, आयरियच्वनायाणं अवश्यं वयमाणे, विविकतवबंजचेराणं देवार्य अवलं वयमाणे चि"
380
॥१०॥