SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सप्ततिका. १२ए। अङ्गीकृत मागणिका विहस्य, प्रोटीन का मृगेन्झोपरि क्यतस्त्वतः, सोऽमुं मुमोचेष सुखात्समागतः॥ १११ ॥ पणखियेऽदायि स तेन कम्बलः, विसस्तया शलमलेऽतिनि- मखः । लग्नो निषेद्धं स विनाशनीयस्त्वया न साइप्याह वचो वरीयः॥ ११॥ यते किमेनं हृदि शोचसे त्वक, जाड्यात्पुनः किं न हि शोचसे स्वकम् । त्वमप्यहो ईदृश एव खक्ष्यसे, जावी प्रतं प्रोज्झ्य च मां यदिष्यसे ॥११३ ॥धृत्वा चिरं शीतमिहाकावं, प्रशाध्य चारित्रजलेन पाम् । नोगं यदिवेर्विषनुक्सवर्ण, ध्मातं हरेः फूत्करौः सुवर्णम् ॥११॥ है अङ्गीकृतं ज्ञानमदन्तकालं, यदर्जितं सगुणरत्नजासम् । गाने जरा मृत्युरुपैति तूणे, तत्साम्प्रतं धेहि शमं प्रपूर्णम् ॥११॥ अचीकथस्सा गशिका विहस्य, प्रौटेन्ज्यिव्यापसमाकुलस्य । श्रीस्थूलजवतिना वराकामुना तवास्ते समशीपिका का ॥ ११६॥ सितबुदैः का तुलना बकानां, केया मृगेन्योपरि जम्बुकानाम् । स्पर्धाम्बुजैः का जलशैवतानां, तुसोत्तमैः स्यात्खलु का खखानाम् ॥ ११७ ॥ करिदिलः कापि च राजहंसः, व शान्तचेताः क पुनर्नृशंसः । क्व चाप्युपानक्व शिरोऽवतंसः, क चक्रवती व पुनर्नुकुंसः ॥ १२ ॥ वाहपतिः कुत्र पुनः पतङ्गः, क्व वेरारः क्वोरुतरस्तुरङ्गः । क्व वासुकिः कुत्र च वारुरङ्गः, क स्थूलनकः क पुनस्त्वमङ्ग ॥ ११ ॥ प्रेक्षस्व साधो मम यागिन्या, सौजाग्यवत्याऽद्भुतरूपखन्या । न चाखितो मेरुरिवाप्तरेखः, श्रीस्थूलनास्तिसमात्रमेषः ॥ १०॥ मझोजितोऽसि त्वमदृष्टपूर्वया, मयेव गौः प्रोतनव्यदूर्वया । परस्परं जूरितरं तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् ॥ ११॥ विशन्ति वहौ समरे वियन्ते, स्पर्श सृजन्त्युत्कटकुम्निदन्ते । केचित्पुनः प्रोच्चनगात्पतन्ति चित्रा जिताक्षाः पुरुषा नवन्ति ॥ १२॥ स्खीचूधनुर्निर्य १ नटः.२ सर्पः. शान्तचेताः क पुनर्नेश या 48
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy