________________
पूर्वनुतास्तु वाथमा मिचस्ते व स्म वाचम् । कृत्वेति मन्त्रिप्रसवो यदार्याः, स्निह्यन्ति लोकव्यवहारवार्याः ॥ १०० ॥ विलोक्य चक्रं मनुजाः सृजेयुर्खेखांम चाप्यादरमा चरेयुः । रूपन्ति गाङ्गेयमयेऽपि निक्षां, पात्रे न कुर्वन्ति मनाग्विवक्षाम् ॥ १०१ ॥ तत्र स्थितोऽसौ स्ववपुः समाधिना, तथापि जातः स्तवनोचितोऽधुना । यत्यन्यवर्षे मृगराद्गुहास्थितः स्थास्यामि वेश्यागृह एवमुद्यतः ॥ १०२ ॥ श्रभिग्रहं खाति तदा निषिद्धस्तैरार्यवर्यैर्न शृणोत्यशुद्धः । गत्वा ययाचे वसतिं परस्त्री, तदोपकोशाऽस्य ददौ नृशस्त्री ॥ १०३ ॥ स्वाभाविकौदारिकदेहभूषिता, धर्मे समीपेऽस्य शृणोत्यदूषिता । तदइस स विधातुमुद्यतश्चाटूनि वक्तीति सा न सत्त्वतः ॥ १०४ ॥ प्रबोधनार्थ जातीति तस्य, प्रदेदि किञ्चित्स च वक्ति वश्यः । ददामि किं साऽह च लक्षमेकं प्रदीयतां जो मम सातिरेकम् ॥ १०५ ॥ तत्माप्युपायं शृणु जूप आस्ते नेपाखदेशे कृतपर्युपास्तेः । पुंसः प्रदत्ते जिनधर्म्यतुयं स कम्बलं सम्प्रति लक्षमूह्यम् ॥ १०६ ॥ देयं तदेवेति निशम्य निर्ग तस्तं प्रार्थयामास नृपं स दुर्गतः । सत्कम्बनं प्राप्य च वंशदरमके, शिवा सरन्ध्रे ववले ह्यखएमके ।। १०७ ।। एकत्र | चौरैः सरशिनिंबा, पक्षी तरुस्थो वदतीति बुधः । यं समायाति तदा च चौरस्वामीकृतेऽमुं यतिमेव घोरः ॥ १००॥ तस्मिँश्च पश्चाखिते स पक्षी, कोकूयते तत्र कुजक्ष्यनक्षी । याति स्म खकं पुनरेत्य तेन, प्रेक्ष्यैष उनको यतिरद्भुतेन ।। १०७ ॥ तवाजयं दसमहो मया परं, सत्यं निवेद्यं स्वयका ततः परम् । यथास्थितं तच्चरितं तदग्रतः, स ऊचिवान् संमतः समग्रतः ॥ ११० ॥ पखिये कम्बल एष कष्टतः, प्राप्तोऽस्ति नेपालनृपात्स्वदिष्टतः । खात्वा वजन स्म्यच वा
१ तिलकं.
437