________________
नपदेश-
सप्ततिका
1३१७॥
RAGMERCE
समाश्रितैकेन महाहरेर्गुहा । तमीक्ष्य शान्ति स बजार केसरी, प्राप्तस्तदम्योऽहिबिखं च संवरी ॥ ॥ धालोक्य तं दृष्टिविषः प्रशान्तः, कूपस्य चैकः फलकेऽतिदान्तः। तस्थौ च कोश्यागृहमाससाद, श्रीस्थूखन्नको मुनिरप्रमादः ॥ ?
ज्ञात्वेति तुष्टा गणिका परीप हैः, पराजितोऽत्रागत एष पुस्सहैः । प्रोक्तं च कुर्वे किमुवाच साधुः, स्थातुं प्रदहि स्वबनेऽत्र *साधु ।। ए० ॥ तथा कृते सा मणिहेममुक्तासङ्कारसंशोजितदेहयुक्ता । श्रागत्य खन्ना निशि घाटु कर्तु, परं न शक्नोति
मनोऽस्य हर्तुम् ॥ १ ॥ ततः स्वजावाकरिवस्यति स्म, प्रबोधमेषोऽप्यनुतिष्ठति स्म । वाधिः सरिनिर्दमुनाः समितिः, प्राणी न तुष्येषियमभिः ॥ ए॥ निवासमासूत्र्य चिरं स्ववान्धवैविधाय तृप्ति हृदयेप्सितनवैः । प्रपाखितं सावितमप्यनारतं, विमुष्य गन्तव्यमिदं वपुर्मतम् ॥ धान्य बन्ध नोतिहारतः, पञ्चप्रकारा विषया महान्तः । त्याज्यं क्षणादेव वपुश्च दासास्तथापि दीर्घाऽस्ति विशां हृदाशा ॥ ए४॥ श्रुत्वेति सा धर्मपथि वजन्ती, जूपालदत्तं मनुज जजन्ती । ब्रह्मत्रतं सम्प्रति पातयन्ती, सुश्राविका जातवती खसन्ती भएमासां चतुष्कं तदथोपयासी, यत्याययौ सिंहगु-हैं हाधिवासी । दैरोत्थिताः समवाचि तस्य, स्यात्स्वागतं पुष्करकारकस्य ॥६॥ श्रनिग्रहान्ते समुपागतस्य, व्यालारपदस्वस्य च कूपगस्य । तव चक्रेऽथ तपोधनस्य, श्रीमनिराः कुंडनां निरस्य ।। ए ॥ श्रीस्वजनोऽपि वारवध्वा, गृह्णाति समन्यनिशं सदध्या । नानाप्रकारं विकृतिप्रविष्ट, प्रायोग्यमाहारमतीव मिष्टम् ।। ए ॥ समागतः सोऽपि ततअतुर्माम्यन्ते गुरूणां निकटे सुधर्मा । अंन्युत्थितस्तैः स्तुतमस्य सत्त्वं, त्रिः प्रश्रितं दुष्करकारकत्वम् ॥ एए ॥ तदा त्रयः
१ स्वगृहे. २ अमिः, ३ दरं शीधम्. १ भम्. 336
॥२१०॥