________________
---
६॥ संजूतिपूर्वविजयस्य गुरोरुपान्ते, जेजे प्रतं च सिरियाख्य इतोऽर्थ्यवान्ते । कोश्यानिधप्रकटपण्यवधूगृहेऽतिप्रेम्णा निजस्य सद्दजस्य सदा समेति ॥ ७॥ सा स्थूलन गणिकाऽस्ति रक्का, नान्यं जनं वाचति रागपृक्ता । कोश्यानगिन्यस्त्यय योपकोश्या, कुर्यात्प्रवेशं स गृहे हिजोऽस्याः ॥ ७० ॥ पश्यं चख मन्त्रिसुतो बिजाते, स भ्रातृजायामवदघया तां । प्राप्ता वयं नातुरथो वियुक्ति, विजादमुष्मात् पितृजीवमुक्तिम् ॥ ७॥ कार्य तथाऽयं तु यथा मदिष्ठां, पिवेत्तवेयं जगिनी कनिष्ठाम् । गत्वाऽवदत्त्वं सुरयाऽतिमत्ता, दिजस्वमत्तः कथमेकहृत्ता ॥ ७० ॥ श्रथ त्वया कारथि
तव्यमस्य, स्वसः सुरापानमिदं विजस्य । तयाऽपि विप्रो जगदे यदाऽयं, नेवेचदा साऽस्य वनाण सायम् ॥ १॥ स्तं * त्वया मेऽथ स तक्षियोग, सोढुं समर्थो न जरीव रोगम् । पन्धप्रजायाः कृतवांश्च पानं, विन्द्याअनः हारमिति प्रधानम् । Kinu॥ तन्मश्रिस्नोः कथितं च कोश्यया, राजाऽन्यदोचे सिरियाख्यमिठया। हितः पिताऽऽसीत्तव मे तदा पुनः,
कुकर्म तत्माह स मद्यपानिनः ॥ ३॥ राजाऽऽह किं तेन सुराऽपि पीयते, स प्रोचिवान् सत्यमिदं विधीयते । कस्याप्यदानादितमुत्पलं करे, देयं दिजस्येति निगद्य पित्ररेः ॥ ४॥ सजासमाकारितवामवस्य, प्रदायि तेनावसरेऽधमस्य ।
आधाय तबान्तमनेन निम्छ, नृङ्गारमध्येऽखिसमेव मद्यम् ॥ ४५ ॥ सर्वत्र खोकान्तरवाप्तरीदः, स प्रापितः शोधिमघावलीदः । त्रपग्निना पायित एव तप्त, पञ्चत्वमाप्तोऽधिककष्टलिप्तम् ॥ ४६॥ श्रीस्धूखजयो गुरुसन्निधाने, खीनस्तपःकर्मणि पासमाने । विहारकृत्पाटलिपुत्रमागात्रयोऽपरे सन्त्यनारनागाः ॥ ७ ॥ अङ्गीकृतास्तैर्विविधा अजिग्रहाः,
१ मदिराम, २ रीढावा. १ पापयुक्तः । मुनिश्रेष्ठाः 435
****
*