________________
सपदेश
सप्ततिका
॥२१७
मुःखप्रदाः स्युर्विषयाः सदाऽमी, एतत्कृते को विजहाति कामी । सुर्ख प्राप्तमिदं नरत्वं, विधाय संसारमुखे ममत्वम् । ॥६५॥ नानाजनुःसङ्गकुमङ्गवन्ये, उर्वारसंसारवनेऽत्यगम्ये । खब्धे नरत्वेऽसुखोद्यतेन, क्रीलेव कोट्यत्र वराटकेन ॥ ६६ ॥ निषेवितं वहिशिखाकरालं, विलोक्यमानं यदि वेन्जालम् । स्यात्तवारि च रम्यमाणं, स्त्रीसेवनं चारु निवार्यमाणम् ॥ ६७ ॥ न ज्ञायते स्त्री घटिता विधात्रा, कीग्विधैरेव दसैः प्रमात्रा । यस्तत्र रागी रतिमादधाति, दु:खानि सौख्यस्य कृते स साति ॥ ६ ॥ न रज्यते यो विषये कथञ्चित्तत्कामनं यः कुरुते न किञ्चित् । भवेत्तदने सततं समाधिनाविनवत्येव रुजाधुपाधिः ॥ ६॥ विमुच्य तनोगमहाविलासं, तावत्क्षणोम्युत्कटमोहपाशम् । यावकराराक्ष|सिका मदऊं. न निर्मिमीते कृतशोर्यजङ्गम् ।। ७० ॥ यावद्दशत्येष न रुग्नुजङ्गस्तावविधेयः सुकृतप्रसङ्गः । जीवोऽस्ति | कल्यऽध कृतप्रयाणः, पान्थेन तुझ्यो जरसा पुराणः॥ १ ॥ ध्यात्वेति शीऽकृत पञ्चमुष्टिकं, खोचं वाणानिर्मितपुण्यपुष्टिकम् । धमध्वजं सोऽमसरसकम्बलं, लित्वा व्यधात् स्वं परलोकशम्बलम् ॥ १३॥ श्रागत्य पार्षे नरनायकस्य, प्रोवाच धर्माशिषमेव तस्य । एतन्मया चिन्तितमेवमुक्त, नृपोऽवदच्चार्विदमाप्तमुक्त ॥ ७३ ॥ यावदहिर्निर्गतवान्मुनीशः।
स्वारक्षकांस्तावदवक् क्षितीशः। विलोकनीयं कपटेन यायान्न वाऽसको धाम्नि पणाङ्गनायाः ॥ १४पश्यत्सु तेष्वेष * मृतात्कलेवरादास्यं पिधायापसरेत् पथान्तरा । यथा जनः सोऽपि मुनिः पणाङ्गनागृहात्तथा दूरमगान्महामनाः ॥ ५॥ तधनाग्रे कथितं तथैव, मापोऽपि तुष्टाव मुनि तदैव । कृतश्च मन्त्री सिरियाजिधानः, श्रीस्थूलनकोऽथ शुजावधानः
१ आटा मुक्तिनिर्लोभता येन तत्संबोधनं. 434
॥ ११
॥