________________
पूव च धीसखेन । तथैव पादोः पतितस्य नेतुश्विनं शिरोऽनेन पितुर्विजेतुः ॥५३॥ चिसे पुनश्चिन्तयतीति हा रे, बखात्वयाऽई विषयो दयारेः । किं कारितोऽस्म्यत्र नमाथवा तं, नतो न हृत् किं स्फुटितं स्वतातम् ॥ ५४॥ हा हा किखा-151 कार्यमिदं प्रजरपन्नित्युत्थितो हुदाधिकहपः । तदाऽपगपानमन्त्रिपुनः स्वदेवं, वृथाऽऽकुलत्वेन तवालमेवम् ।।.५५ ॥ स्फुरदुराचारविकारकत्वात्वासनातिक्रमकारकत्वात् । स्तोकं मयाऽमुष्य कृतं तदतकार्या मनागप्यतिन नेतः ॥५६॥ त्यक्त्वा समग्रं स्वजनस्य कार्य, कुर्वन्ति नृत्या निजनाथकार्यम् । किमन्यथा चञ्चलरागवन्तः, शक्याः समाराडुमिना। जवन्तः ।। ५७ ॥ वामो नवेद्यस्तव देव नित्यं, न तेन पित्राऽपि ममास्ति कृत्यम् । तदा च राज्ञाऽवसितं कुलोकः, किमन्यथा मन्त्रयति छैदोकः॥ ५० ॥ किं त्वेष विप्रप्रथितोऽस्ति दम्जः, सोऽहं कुकर्मा विषमिश्रकुम्नः । येनेदृशं नुब्यवमएकार्य, विनिर्मित सम्प्रति मुर्निवार्यम् ।। एए॥ तन्मग्निपट्टे यदि मन्त्रिपुत्रः, संस्थाप्यत तान्तिराममन्त्र । ततः स राज्ञा
नषितरत्यज स्वस्वास्थ्यं निज मन्त्रिपदं जजस्व ॥६० ॥ उक्त ततस्तेन ममास्ति वृक्षः, श्रीस्थुलजः सहजः प्रमिशः ।। |पणाङ्गनामन्दिरमाश्रितस्य, कान्ताः समा बादश देव तस्य ।। ६१ ॥ प्रदीयतां मन्त्रिपदं तु तस्मा, श्राकारितः म मनुपाऽप्यकस्मात् । क्रमागतं मन्त्रिपदं गृहाण, स्वमेवमुक्ते स पुनर्बजाण ।। ६२॥विचिन्तयामीत्यमुना प्रजहिपते. प्रोचे । नृपोऽशोकवने जोचिते। विचिन्तयकान्ततयेत्यथागतः, श्रीस्थलनमोऽपि बने शुजाश्रितः ॥ ३३ ॥ दध्याधड़ो लोगरमप्रचारिए राज्याधिकारोत्सुकचित्तधारिणाम् । नृणाममात्यत्वमवद्यकारक, मसवितं राति विशिष्टनारकम् ।। ६४॥
१ स्वामिनः. २ कोधगृहरूपः, ३ सुतरामस्वास्थ्यं. 433