SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ चपदेश ॥ २१६ ॥ सकलानभीमान् । तस्मादई वत्स गुपातिकन, स्वया निपात्यः हितिपांनिम्बः ॥ ४१ ॥ श्रुत्वेदमाक्रन्दमसौ ततान, प्रोचे च वंशश्य एकतानः । किं तात जातोऽहमिहाकुलीनस्त्वं येन मामादिवसी त्यदीनः ॥ ४२ ॥ कुखोपसर्गस्य बलिं प्रदेहि, एवं तात मामेव मृतं विधेहि । नृपात्र एवं गदिते पिताऽऽह, त्वं नों कुखध्वंसकृतावगाहः ॥ ४३ ॥ कुलक्षयस्यान्तकरोऽसि किं तु, स्वास्त्वं विधायेति सुतापमन्तुः । अथाह पुत्रो भवतान्तु यत्तस्रावी परं वतृवधो न मत्तः ॥ ४४ ॥ मध्याह सोऽई विषजन, स्वं मरियप्यो। म सुत देषन । त्वर्थी विपन्नस्य मैभव वाह्यवृस्था विपत्त्यै हो र वाह्यः ॥ ४५ ॥ [नाक्रन्दकालोऽस्त्यधुना महीयानाज्ञा गुरुणां तु न लङ्घनीया । रक्ष स्वकीयं कुलमापंदन्धोर्मां तारयोद्दामकुकी तिमिन्धोः ॥ ४६ ॥ श्रीप्येकतोऽम्नोतसिन्धुरन्यतस्तथैकतोऽन्धैर्देववहिरन्यतः | जोग्येकतः कष्टकराशिरन्यतः मुतोऽविदत्सङ्कट एप मेऽद्भुतः ॥ ४७ ॥ यदेकतो मे गुरुशासनातिक्रमोऽन्यतो ववधो विजाति । स्वहत्यया जाव्ययशोऽपि मेऽतिडं तमोऽस्मै फलितं किलेति ॥ ४० ॥ दिवानिशं नन्दनृपाङ्गरङ्कः, स्वतातयाचा स्थगितश्रुतिधिकः । स मन्त्रिसूनुनयनस्रवक्तः, शुशोच मालिन्यजितोयकालः ॥ ४९ ॥ स्वकीयसूनोः पुनरप्यनेन प्रोक्तं तदा मन्त्रिमत्तमेन । बध्यो ऽहमी शांहिपुरोऽपकूटस्त्वयापशङ्कं श्रितकालकूटः ॥ ५० ॥ बालवृद्धार्दनशङ्कितेन, प्रतिश्रुतं तत्सिरिया जिधेन पुत्रेण पित्राऽपि मिथो विमृश्य, समागतं पर्षदि धनस्य ॥ ५१ ॥ दृष्ट्वा तमन्याभिमुखः समाजासीनोऽतिरोषादजवत्स राजा । पार्श्वे स्थितो मत्र्युचितं वचः स्वं द्वित्रिः प्रयुङ्क्ते स्म धनीव स स्वम् ॥ २२ ॥ न जल्पितं भूपतिनाऽप्यनेन, नतं पुरो१ हे वत्स. २ आपद्रूपकुपात्. ३ कूपः. 2132 सहतिका. ॥ २१६ ॥
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy