________________
१नटः १ स.
५38
दपाशनया, नाङ्के कृता ये पुरुषाः सशड्याः। गङ्गापयोनिर्मखशीखवजयस्तेच्यो नरेन्योऽस्तु नमो महन्नयः ॥१३॥ तलिक्षितोऽयं स्खखितप्रतिज्ञा, श्यामाननः पुण्यपानजियः। पुनः पुनः संमजति स्म खेदं, स्मृत्वा गरीयो गुरुगीबिजेदम् ॥ १२ ॥ प्राप्त करे प्रोज्झ्य मणिं रविप्रनं, पातुं ब्रजन् काचदख किखाशृजम् । स्तम्ने स्फिटित्वाऽर्धपथि स्फुटछिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥ १२५॥ पूर्व विधायामृतपानसष्टं, वचोप्रमाणे स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपकोशागृहगस्तपस्वी ॥ १२६ ॥ मत्तेजवत्सोऽयनमाप धुर्यस्तपोधनोऽनूहिषये पटुर्यः । स्वचश्वरित्रं हदि निन्दतीह, प्रशंसया स्थादगुणोऽप्यनीहः॥ १२॥ सक्रान्ति ते सगुणकीर्तनेन, श्रिता यके स्थुर्गुरुसाहसेन । प्रशंसया चानृतया तदन्ये, न मान्ति कचिपुषीति मन्ये ॥ १२॥ जगाम सद्यः स्वगुरोः समीपे, कुमार्गसेवाप्रथनप्र. तीपे । प्रतेन साधुः स कुकर्मसेनाबर्स जिगाय प्रविनश्वदेनाः ॥ १२॥ श्रारजाश्यस्य शरीरपीमाकरा श्रहिव्यान गजाः सनीमात् । नृणां न हि ज्ञानचरित्रसङ्गप्रदाश्च सम्यक्त्वहराः स्युरङ्ग ॥ १३० ॥ श्रीस्थूखनो जगवानजीदणं ह्याकामति स्मासिशिरः सुतीक्षणम् । बिन्नः परं नो देमुनःशिखायां, दग्धो बसन्नप्यथ न क्षमायाम् ॥ १३१ ॥ तुष्टयाऽथ नन्दन कदापि दचा, निजस्य कोशा रधिकस्य वित्ता । श्रीरधूखनमस्य तु सा प्रशंसां, चक्रेऽधिकां नो दधती रिसाम्
॥ १३ ॥ सन्त्यत्र खोकेऽतिघना महीनाश्चित्रप्रदाः पञ्चजनाः कुखीनाः। नास्ते न भूतो न च नादुकोऽपि, श्रीस्थूखनलाप समोऽत्र कोऽपि ॥ १३३ ।। सदाकृतैतकुणमंत्र जापा, सा तं तथा नोपचरत्यपापा। स्वमन्दिराशोकवनेऽन्यदा सा, १मार्गम्, २ समीपात्. ३ ममिशिखायाम्. १ पञ्चभिर्भूतम्यन्ते इति पञ्चजन्या मनुष्याः.
430