________________
उपदेश
॥२०॥
| तेनाथ नीता विखसहिखासा ॥ १३४ ॥ स्वकीयविज्ञानविकाशनाय, प्रोदामसौजाग्यसमर्जनाय । खातुं करारोपितचाप-17|सप्ततिका
दएकः, स चाम्रराशेरुपरि प्रचएमः ॥ १३५ ॥ चिक्षेप तावत्कवयाऽनुपुर्ष, पुनः पुनः स्वं शितिचित्रपुरम् । यावत्कराज्यमधार्थचन्द वित्त्या व्यधात्तत्करगां बितन्छः ॥ १३६ ॥ तदा पुनः सा वदति स्म तस्य, स्यादुष्करं नेह हि शिक्षितस्य । सिधार्थराशिस्थितसूचिकाने, नायं व्यधात्साऽपि तदास्य चाग्रे ॥ १३५ ।। कृत्वोर्धमंही स्वशिरोऽप्यस्तात्तदा सकचे गुणवत्स्वशस्ता । कृतान्यसूया हृदि सा वहन्ती, तदेव वृत्तं न्यगदम्बसन्त ॥ १३ ॥ न पुष्करं चूतफलपकतेनं, न पुष्करं सूचिशिरोऽयनर्तनम् । तद्दष्करं यत्स तपोधनाग्रणी, हुन्धो न मत्सङ्गमितो महागुणी ॥ १३ए । यो जन्तुमागोजमादान परनिरासस । मादोजणे स्युर्मरुतोऽपि नालं, श्रीस्थूलजजाय नमस्त्रिकाखम् ।।१४०॥ सदा प्रकुर्वनतिमिष्टलोज्यं, समस्तसुस्वारसप्रयोज्यम् । क्षुब्धो न यो महवर्तमानः, श्रीस्थूलनकाय नमः सदा नः ॥११॥ मत्कादविदेपसूतीक्षाकोएमैनुकोज विध्यन्नपि यःप्रेकाएमान कापि तस्मै मुनिनायकाय, श्रीस्थूलनधाय नमः शुजाय ॥ १५॥ परीषहं स्वीकृतमत्रसोऽन्यः, सोढुं क्षमः कोऽस्ति महामनोज्ञः । श्रीस्थूवजण विना मया यः, सजीकृतो न स्मरसेवनाय ॥ १५३ ॥ मदीयसंसर्गवशादपीपष्टो न योऽग्रेरिव सत्करीषः । सुवर्णवत्किं त्वजवस्सुकान्तिः स स्थूलजको जयतादतान्तिः ॥ १४४॥ सा तत्कथा तत्र जगाद वेश्या, तदनतोऽङ्गीकृतधर्मखेश्या। तकर्णनातो मुमुदे सजेजे, सुश्रावकत्वं च गुणैर्विरेजे ॥ १४५ ॥ वन्दापनार्थ प्रययावयो मुदा, श्रीस्थानको मुनिनायकोऽन्यदा । सुदूर१ चित्रपुंखं वाणं. २ अर्धचंदो काण:. ३ काक्षाः कटाक्षाः. ५ कांडः शरः. ५ प्रशस्तैः.
440