SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ देशागतबन्धुर्विधघिजस्य गेहे स्त्रियमूचिवान् बुधः ॥ १६॥ अत्रेदृशं तत्र तथाऽस्ति ताश, प्रेक्षस्व जातं वरिवर्ति कीदृशम् । एवं लणित्वा विगते गुनीश्वरे, प्राप्नो हिजः एमति गाग्निीमरे ॥ १७ ॥ जात्रा प्रदत्तं किमपीह तेन, प्रजहिपतं वा मम सुनतेन । मोकं तया नो किमपि प्रदतं, यथोक्तवाक्यं च तदाऽवदत्तम् ॥ १४ ॥ निष्कासयामास ततः स तस्मात्स्थानानिधानं चतुरस्त्वकस्मात् । मुले स्म तत्तत्र स निर्विषादः, कृत्वेत्ययं साधुकृतः प्रसादः ॥ १४ ॥ श्रथापतवादशवर्षचारी, मुष्काल जनोऽङ्गिविनाशकारी । जिन्नेषु जिनेपथ मएमखेषु, प्रयातवन्तो यतयोऽपि कषु ॥ १० ॥ तनिगमे पाटलिपुत्रमागतः श्रीस्थूलजकोऽपि पुनः स्वजावतः । किं कस्य पार्थेऽस्ति तदेति निर्मिता, सद्देन चिन्ताऽखिखसूत्रसङ्गता ॥ १५१ ॥ उद्देशमात्राध्ययनादिचित्रं, यद्यस्य पार्श्वेऽनवदत्र सूत्रम् । संघयित्वैकत एव तानि, ोकादशाङ्गान्यथ मीलितानि ॥ १५ ॥ “परिकम्म सुत्ताई पुबगयं चूलियाणुङगो य । दिदीबा ऽय पंचद्दा विनो अस्थि तत्थ पुणो ॥ १॥" तदा च नेपालवसुन्धरास्थः, श्रीजावाद्दुर्गुरुरस्ति सास्थः । स दृष्टिवादं धरतीति कृत्वा, मन मा. |धुचितयं महित्वा (त्य)॥१५३॥ कथापितं वाचय दृष्टिवादं, सन्त्यर्थिनो यधतयोऽनुपादम् । श्रीसद्धकार्ये कथितेऽमुनापि, प्रोक्तं महाप्राणमिदं मयापि ॥ १५५ ।। पूर्णाकृतध्यानमिदं विना न, स्याघाचनादानसमर्थता नः । सङ्घस्य तनोक्कमप्रागतेन, सङ्घाटकोज्या प्रहितश्च तेन ॥ १५५ ॥ कथापितं चाय न योऽत्र मन्यते, सई तु कस्तन हि दएम प्राप्यत । स4 सहबाह्यो वदतीति जम्बाहौ त्वमेवास्यवदत्समयः ॥ १५६ ।। तदा गुरुः माह सुवुधिमन्तः, प्रेष्याः सुदक्षा मुनयोऽत्र १ सद्धः २ पूज्यम् पul
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy