________________
उपदेश
।। २२१ ।।
सन्तः याचनासप्तकम हि दास्ये, यावन्निजं ध्यानमहं तदास्ये ॥ १५७ ॥ जैक्ष्यागमेऽथो दिवसार्धकाले, संज्ञा निषेधावसरे विकाखे । श्रावश्यके चापि कृते त्रिवारं तषाचनादाय्यहमस्म्युदारम् ॥ १५० ॥ श्री स्थूलनप्रादितपोधनानां तद्- | * ति पञ्चराती शुजानाम् । तदन्विता लाति च कालवेखासु वाचनास्त्यकघनावदेखा ॥ १२९ ॥ ते चैकशो दिस्त्रिरपि प्रयुक्तं, चिसं न यावद्दधतेऽहि नक्तम् । तावत्तु सर्वेऽपसृताः किलामी, श्रीस्थूलजयः स्थित ऊर्ध्वगामी ॥ १६० ॥ आर्येण चाथो तनुतावशिष्टे, ध्याने सति क्वाम्यसि नेति पृष्टे । ऊचे स नो मे कम आह चार्य:, कालं प्रतीक्षख किय*न्तमाय ॥ १६१ ॥ याचना दद्मि तवाविलम्बं गुरुं च प स निर्विरुवम् । कियन्मया जो जगवशधीतं स चाणुमरूपमथाद नीतम् ॥ १६५ ॥ तवात्र सूत्राणि बभूवुरष्टाशीतिस्त्वथ स्तोकदिनैः पटिष्ठा । तत्पूर्तिरास्ते तव जो जवित्री, सुखेन कर्मलताजयित्री ॥ १६३ ॥ पूर्वाष्यधीतानि दश क्रमेण, वस्तुघ्योनान्यमुनाऽश्रमेण । सस्थूलना गुरवोऽन्यदाऽऽसा, बिहारतः पाटलिपुत्रमाप्ताः ॥ १६४ ॥ बाह्ये वने तेऽपि च तस्थिवांसस्तान्नन्तुमायान्ति घनाः पुमांसः । ता * यामयोऽप्यरुरत्र यक्षाद्याः स्थूलजघस्य हि सप्त दक्षाः ॥ १६५ ॥ पृछन्ति नत्वा गुरुमस्ति कुत्र, श्री स्थूलनघाख्यमुनिः पवित्रः । तेनोदितं देवकुले निजाल्यः प्रीतो गुणन्नस्ति सुकीर्तिमाव्यः ॥ १६६ ॥ समुत्थितास्ता गुरुसन्निकृष्टाद्धातुर्नि नंसा विधयेऽतिदृष्टाः। सष्ठापि साध्य्यस्तदनुप्रकृष्टाचारप्रचारप्रशमैकनिष्ठाः ॥ १६७ ॥ श्रवतीर्वन्दनदेतत्रे ता, विखोक्य सोऽहङ्कृतिपूर्ण चेताः । पञ्चाननाकारधरश्च जात स्त्रस्तास्तमालोक्य च तास्त्वरातः ॥ १६० ॥ उपद्रुतोऽयं हरिणा १ निद्रावसरे. २ क्रियाविशेषणम् ३ मगिन्यः.
पप 2
सप्ततिका.
॥ १२१ ॥