SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ शरीरे, गत्वा वदन्ति स्म गुरोस्तु तीरे। आर्यस्तदाऽऽहेति वचोऽतिहारि, स स्थूलनको न पुनर्मूगारिः॥ १६॥श्रा*गत्य तान्तिः प्रणतोऽनसूयः, श्रीस्थूलनकाख्यमुनिः स जूयः। तास्तेन पृष्टाः कुशलप्रवृत्ति, यक्षाऽऽह तस्मै सिरियान जित्तिम् ॥ २७० ॥ यथैष दीक्षाप्रणादनन्तरं, बलेन पर्वाक्ष्यपवस्तमुत्तरम् । प्रकारितः सोऽपि ततत्रिविष्टपं, प्राप्तश्च जामत्वाऽग्निरिवोन्मदपिम् ॥ १७१॥ श्रअर्पिहत्याजयजीतचित्ता, तपःप्रजावादहमप्रमत्ता नीता विदेहे जिनशासना धिष्ठात्र्योपसीमन्धरमर्दिताधिः ।। १७२ ॥ मानीतवत्यध्ययनमयं त्वई, सनावनामुक्त्यजिषं महामहम् । उक्त्वेति तास्तत्र गता निजास्पदं, हितीयवास्तेऽथ मुनिः ससंमदम् ॥ १७३ ॥ गुर्वन्तिकेडगामवसूत्रशिक्षामहासमुद्देशकृतेऽथ तैक्षा। मुखेऽप्ययोग्यस्त्वमितीय वक्ति, प्रोद्देशमस्मै न गुरुर्व्यनक्ति ॥ १७४॥ तदा प्रमाद स्मरति स्म स स्वकृतं यशोब्याप्तसमस्तविश्वः । नाहं करिष्ये पुनरित्यवादीअवेत्त्वदन्योऽपि यतः प्रमादी॥ १७॥ तस्मान्न वमीति गुरुः प्रपेदे, कष्टेन स्रष्टे सति चित्तजेदे । अग्रेतनं पूर्वचतुष्कमस्य मादाझुरुः सूत्रत एव वश्यः॥ १७६ ॥ तस्मै पुनों दशमस्य वस्तुष्यं सदथै *कथितं ततस्तु । तावत्प्रवृतं भुवि यावदार्यवजानिधोऽजून्महिमाजिरायः ॥ १७॥ श्रीस्थूल जनस्य मुनेः समासाचरि त्रमेतत्स्वमतिप्रजासात् । कृतं स्वबुझ्या शिवसुन्दरेण, प्राझविंशोध्य प्रगुणादरेण ॥ १७॥ सिरिधूखनहपहुणवे पमायचरियाई तिन्नि तस्सावि । साहविच्यणगुपणं कहणं दबस्स सयपाशं ॥ १७ ॥ इति काव्यतुर्यपदस्थप्रमादाचरणोपरि श्रीस्थूखनचरित्रम् ॥ १ उपवासम्, २ प. । विश्वकर्मा 443
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy