________________
उपदेश
सप्ततिका.
॥१२॥
अथ वयचिकेऽपि धर्मावसरो पुर्खन एव तपरि काव्यमुच्यते
बापत्तणं खिडपरो गमेश, तारुपए चोगसुखे रमेई ।
थेरत्तणे कायबलं वमेई, मूढो मुहा कासमश्कमे ॥ ६०॥ व्याख्या-बालत्वं क्रीमापरः प्राण गमयति मुधा हारयति "बाबः प्रायो रमणासक्तः' इत्युक्तः। श्रश्च तारुण्ये भामा जोगसुखेषु रमते । तदनु स्थविरत्वे वार्धके वपुर्बखं वमति एवं मुग्धात्मा मुधा नैरर्थक्येनैव कार्य समयमतिकामतीति काव्याः ॥
श्रथ शैशवादश्रेयस्करणं श्रेयस्करमित्युनावयन्नप्रिम काव्यमाहखहुत्तणा वि ने जेण पुन्नं, समझिायं सवगुणोहपुग्नं ।
थेरत्तणे तस्स य नावयासो, धम्मस्स जच वि जरापयासो ॥ ६ ॥ व्याख्या-शैशवादप्यारन्य येन प्राणिना पुष्यं न समर्जितं नात्मसात्कृतं पुण्यं सत्कर्मपुजता इति दानशीवाय, किं जूतं तत् ! सर्वगुणीधैः पूर्ण तस्य स्थविरत्वे नावकाशो धर्मस्य शक्तिवैकल्येन शीतवातातपाद्यतनुतनुक्केशाधिसहनासामर्यप्राप्तरिति नावकाशो धर्मस्य, यत्र जरसा जर्जरी जावमासादयेपुर्मनाजाएमवदिति कान्यार्थः ।।
५५५
॥५२॥