________________
प्रदेश
२८ ॥
दुर्वारकान्तारपुरकरेषु, प्रोद्दामदेशेषु महीघरेषु । एकाकिनो (ना) वेगवताऽथ मित्र, दृष्टो मया खं न हि कुत्र कुत्र ॥। १२४|| परं न दृग्गोचरतां प्रयातः, कियत्सु वर्षेषु गतेषु दातः । पुराकृतानां तमसां किलान्ते, त्वमय सब्धो निधिवत्सुकान्ते ॥१२५॥ | वृत्तं विजो ब्रूहि निजं समूलं, निःशेषविषेविशिरस्सु शूलम् । तदो कमेतेन ममेति निद्रा, नार्येयमेतत्कथयिष्यति प्राकू ॥ १२६ ॥ । जजप हृच्चित्रकरं तदीयं, तदा चरित्रं कुत्रलत्यपीयम् । प्रज्ञप्तिकायाः प्रकटप्रजावात्, कायेन वाचा सरखा स्वजावात् ॥ १२३॥ मरुजयश्री प्रतिर्षुरन्तः, श्रुतस्तदीयो ह्यमुनाऽप्युदन्तः । सुधारसास्वादसमा दशा सा, तयोस्तदाऽभूत्समनःप्रकाशा ॥ १२८ ॥ यष वैतान्यगिरौ प्रभुत्वाद्राज्यं पुनः पालयति स्म गत्वा । मित्रेण साकं परिवर्जयित्वा सर्वाण्यवद्यानि रिपूँश्च जित्वा ॥ १२९ ॥ महेन्द्रसिंहेन पुनः सुशीतैः प्रोक्तं वचोभिः स्वधियोपनीतैः । माता तवास्ते बहुदुःखतप्ता, विषमहृदेव तथास्ति वष्ठा ॥ १३० ॥ तस्मादतः प्रस्थितिरेव योग्या, बह्री पितुः श्रीस्तु तवैव जोग्या ।
पाश्चात्य चिन्तामपि मा मुच, स्वीयं कुटुम्बं कुरु सोत्सवं च ॥ १३१ ॥
तदीयबुद्ध्या कृतवान् प्रयाणं, सार्थे गृहीत्वा दक्षमप्रमाणम्। चक्री स युक्तो मसिजूषितानिर्विमानमाला निरिनप्रजाजिः ॥१३२॥ | विद्याधरोद्दामरमा निरामश्चलन्ननस्यद्भुतरूपकामः । प्रापाद्भुतं जूरि सृजन् जनस्य, श्री हस्तिनापुर्नगरं प्रशस्यः ॥ १३३ ॥ पितृप्रसूनागरमानसान्तस्तदा प्रमोदः प्रवजूव कान्तः । तदर्शनोद्दामसुधाम्बुसिक्का, जाता विशश्वासुखदाहमुक्ताः ॥ १३४ ॥ षट्खएमारतवर्षभोक्ता निधीन्नवाप्यंहितले प्रयोक्ता । चकादिरनानि चतुर्दशायं, बजार चक्री दखयन्नपायम् ॥ १३५ ॥ धात्रिंशडुर्बीशसहस्रसेव्यः सोऽनूचतुः षष्टिसहस्र देव्यः । विभूषयन्ति स्म गृहाणि तस्य, दिपाश्वपत्तीष्टरमा श्रितस्य ॥ १३६ ॥
56
सष्ठठिका
॥ १० ॥