________________
जन्मास्तु तासां सफलं तदद्य, त्वदीयपाणिग्रहणेन सद्यः । उक्त्वेति तात्रिः सममस्य सृष्टः, पुत्री विवाहोऽप्यमुना गरिष्ठः ॥ ११२ ॥ अष्टाह्निकां शौक्ट्य जितोकुचके, चत्र्येष वैताढ्य गिरौ विचक्रे । नित्येष्व नित्येष्वपि सुन्दरेषु, श्री मनिाधीश्वरमन्दिरेषु ॥ ११३ ॥ अन्येषु तीर्थेष्वपि तीर्थयात्रां कुर्वन्नयं नाट्यम हैरमात्राम् । एकत्र नीचैः सरसि प्रधाने, प्राप्तः स्फुरवृक्षलता विताने ॥११४॥ निरीक्षते स्माधिककौतुकाने, स्त्रं । वृन्दखोकैः सहितः शुजानि । तत्रागतस्तावदमुष्य मित्रं, महेन्द्र सिंहः शृणुते स्म चित्रम् ॥ ११५ ॥ जीया अजस्रं धरणावमुत्र, श्री विश्वसेन चितिपालपुत्र । सनत्कुमार त्वमवाप्तशक्तिर्नन्दिनजस्तत्र तदेति वक्ति ॥ ११६ ॥ गृह्णन् सरःस्था थिसरोजगन्धं (स्थं), तस्यैष शृण्वन् यशसः प्रबन्धम् । ददर्श फुत्कदखी गृहत्वं (स्थं), सनत्कुमारं सुखकार्यवस्थम् ॥ नवृष्टिप्रतिमं विशिष्टं, तद्दर्शनं वीक्ष्य मनोऽस्य हृष्टम् । नीतः स्वपार्श्वे विभुना वयस्य, श्राखिङ्गितश्चाधिकसौमनस्यः॥ ११८ ॥ श्रागत्य सोऽपि प्रतिप्रणामः, प्राप्तासनोऽस्थात्स विधेऽनिरामः ।
पृष्ठदेतं नृपतिः सुखं ते, राज्येऽस्ति न च निजेऽतिक्रान्ते ॥ ११५ ॥
मातुः पितुर्भ्रातृकदम्बकस्य श्रेयोऽस्ति मित्रोत्तम मामकस्य । श्रथाप्तपञ्चाङ्गपटुप्रसादश्चक्रे स विज्ञसिमनासादः ॥ १२० ॥ कायेन हे नाम पितुर्जनन्याः, श्रेयः स्थितिस्त्वन्तरहो तदन्या । यस्तावकीनोऽश्वकृतापहारः, पित्रोर्व्यथां राति यथा प्रहारः १२१ त्वदीयं दशदि शोकात्संप्रेषितास्त्वजनकेन धोकाः ।
धृताघृतिस्ते सविताऽपि वृद्धः, स्वयं भवन् सोऽख मया निषिधः ॥ १२२ ॥
अहं ततः सैन्यचराभ्युपेतस्त्वदाशये प्रस्थित एव नेतः । चिरं परिभ्रम्य घनां तथा गां, निवृत्तसैन्यः क्रमतस्त्विागाम् ॥ ११३ ॥
SS