________________
उपदेश
॥ २७ ॥
| तौ जानुवेगाजिघन्वेगौ, तत्रागती सैम्ययुतौ स्ववेगौ । नरेश्वरौ द्वावपि चारु कर्तु कुमारपार्श्वेऽरिवलं प्रहर्तुम् ॥ एए ॥ + श्रथाधिकामर्षसमागतस्य, विद्याधरस्याशनिबेगकस्य । सैन्यारवेण प्रविधाय मुक्तं, ननोऽङ्गणं तन्मुखरत्वयुक्तम् ॥ १०० ॥ तत्संमुखं व्योमनि तेन गत्वा तदा कुमारेण बलं हि धृत्वा । विद्यानृदालीस हितेन युद्धं कर्तुं समारब्धमतिप्रसिद्धम् ॥ १०१ ॥ आक्रान्तविक्रान्त शिरोमणी कं, समुनलन्चोणितधोरणी कम् । जनमुक्तावृतमेदिनीकं, इन्द्रं करोति स्म तयोरनीकम् ॥ १०२॥ तौ चन्द्रान्वादिमवेगविद्याधरौ तदानेन विमुच्य विद्याः । जितौ क्षणेनाशनिवेगनाम्ना, विद्यानृता तौ रवितुझ्यधाम्ना ॥ १०३ ॥ यो कुमारेण समं चकार, धन्धं स विद्यानृषुरुप्रहारः । विद्यानृताऽमोचि महोरगास्त्रं, मुक्तं कुमारेण च गारुमास्त्रम् ॥ १०४|| श्रमेयशस्त्रं जखशस्त्रमुक्त्या, तत्तामसास्त्रं रचिशस्त्रयुक्त्या । निषेध्य खष्मी कृतचन्द्रहासः, कृतः कुमारेण स विप्रयासः ॥ १०५॥ शस्त्रेण दोय रहितः कोन, कृतो विशाखः शिखरी व तेन । कृतोद्यमो वज्रविमोचनाय नीतो मूर्ति विन्नशिरा विधाय ॥ १०६ ॥ चमूः समस्ताश निवेगसत्का, खन्ना कुमारांहियुगे समुत्का । श्रङ्गी कृता तस्य रमाऽप्यखर्ग, प्राप्ता जयश्रीः सुकृतेन सर्वा ॥ १०७ ॥ सवेगादिनजोगवारः, प्राप्तः स वैताढ्य गिरिं कुमारः । स्थितः पुरे चाशनिवेगनेतुः खेटाः स्थिताः स्वस्वपदे परे तु ॥ १०८॥१ मुहूर्त्तयोगोकुषु सुन्दरेषु सन्नेषु वारादिषु चोत्तमेषु । विद्याधराखी विजुताऽनिषेकः खेदैः कृतस्तस्य शुभातिरेकः ॥ १०९ ॥ अथैष वैताढ्य गिरावपापश्चकित्वमाप्याजनि सप्रतापः । श्रीचररुवेगेन नृपेण तस्य क्सिमाप्यावसरं विहस्य ॥ ११० ॥ मामेकदा भूमिपते ह्यनार्त्तार्चिर्माखिनोक्ता मुनिनेति वार्त्ता । त्वत्पुत्रिकोषादविधेर्विधाता, चक्री चतुओं जविता प्रमाता ॥ १११ ॥ १ चन्द्रवेग एण्ड वेगचैक एव प्रतिमासते.
54
सघतिका.
॥ २७ ॥1