SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पाणी धृताम्लोरुद्दकान्तिलम्जौ, कुचौ सुधापूरितहेमकुम्नौ । मृदू तदुरू कदलीदलाली, चतुःप्रदेशौ च तमिलताजी स्त्रीदर्शनप्रेमरसप्रपूर्णः, कीमँस्तया जोगनरैरजूर्णः । उवास तत्रैव गृहे सुखेन, त्यकस्तरां चेतसि शङ्कनेन ॥ ए॥ सन्ध्यावती तत्र तदैव रंड्सा,सा वज्रवेगस्य समागता स्वसा। विलोकयामास मतं महोदरं,निजं धरित्रीपतितं बढोकुरम् रेण केनापि विनाशितो मे, नाताऽत्र वाजीव विशिष्टहोम । इतीव तन्मारणसावधानाजूद्यावता सप्रतिघपताना एशा नैमित्तिको वचनं तदेदं,तस्याः स्मृतं निर्मितचित्रनेदम्।जविष्यति त्रातृविनाशकारी,नोक्ता त्वदीयोनुवि चक्रधारी एशा साऽपि क्रमाम्नोरुहि तस्य खन्ना,क्षणात्प्रदत्तस्वविवाहलग्ना। जार्या कुमारेण निजा सुनन्दाऽनुशावशात्तत्र कृता सजन्दा ए३॥ श्रीचन्धवेगस्य महर्षिवाक्यतः, पतिः कनीनां जवितैप धीमतः। सनत्कुमारोऽस्य यतस्तदाय(तो), राट् चन्मवेगः श्वशुरोऽस्य जायते ॥ए ॥ श्रीचन्श्वेगवशुरेण तत्र, श्रीनानुवेगेन तथा स्वपुत्रः । प्रेष्येकदाऽयो हरिषेण एकः, प्रचएमवेगोऽपि खसधिवेकः ॥ एए॥ ४ तान्यामुलान्यां प्रथमागतान्यां,नूयिष्ठसन्नाहरथैर्युतान्याम् । प्रोकं कुमाराय निशम्य जातं,तं वनवेगस्य सुतस्य घातम् ॥६॥ विद्याधरोऽत्राशनिवेगनामतृत्त्वन्मारणार्थ समुपैति मिनृत् । श्रावां पितृन्यां प्रहितो त्वदन्तिके, ततो घनां धेहि धृतिं हृदि स्वके ॥ए। घावावयोः साम्पतमेव तातौ,समेष्यतस्त्वन्निकटे तथा ती अत्रान्तरे व्योमनि तुर्यशब्दः, समुत्थितः प्रादृषि याहगब्दःए॥ १ प्रतिषस्य कोषस्य प्रठानेन विस्तारेण सहिता. १ सकल्याण्या. 53
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy