________________
नोर्गतः सप्तमभूमिकायां, ध्वनविशेष ऋणुते शुनायाम् । एवं स्ववक्रेण कुसाङ्गना सा, तदा वदन्त्यस्ति घृतप्रवासा || सप्ततिका
कुरूस्फुरशननःशशाङ्क, श्रीवत्ससंशोजिनुजान्तरात । सनत्कुमार त्वमहो न जर्चा, यदीह तत्पत्य जवाधिहवा ॥ ६॥ ॥३६॥ दोडदायकलस्नदानीमयं नराधीशमुतोऽनिमानी । पप्रश्व का सुन्दरि कस्य पुत्री, मनत्कुमारष कुतोऽस्ति मैत्री 1998
दत्वासनं मा न्यगदत्कुमार, शुनागमोऽमुत्र कुतस्तवारम् । त्वदर्शनान्मऽस्ति मनः सहर्ष, वनं पयोदादिव सपकपम् ॥ मुता मुनन्दाऽस्म्यरिमर्दनस्य, द्रों किलोवीं तिलके स्थितस्य । मनत्कुमारं प्रियमेव कर्तु, जाता मरागा च सुखं विद्दसुम् उए नस्म पिनन्यामहमकचित्ता, पयःप्रदानेन तदा प्रदत्ता। वाद्यवेगन इताऽध विद्यावृता कुमार्यप्यहमस्म्यविद्यात् (द्या) 110011 |विनिर्मित मद्मनि निशॉ, बलाधिमुक्ताश्त्र विमानचने । रात्रिन्दिवं शोकसमुनमग्ना, कष्टेन वर्ते कदखीव जना ॥७॥ अत्रान्तरेऽसौ खचरः समागादृष्टः कुमारः सहसा निरागाः । चविष्ठ श्राकाशतखे बखेन, विद्याता तेन कृतन शा
बनातेवात्यमुखं अजन्ती, हाहारवं स्वीयमुखे सृजन्तो। नमएमवेऽसौ पतिता बराकी,कुमारिका शाइतेष काकी ॥३॥ हाविधायिनी सत्पुरुषक्ष्यस्यावं विखापान सजतीत्यशस्यान् । यो कुमारः खरमुष्टिघातैस्तं जीवमुक्तं विदधे इहा तैः ४॥
पुनः मुनन्दापुरतः समागतः, सनत्कुमारः कुशलश्रिया श्रितः।
आश्वासयामास च तां महाद्भुतं, वृत्तान्तमाख्याय निजं बलोचितम् ॥ ०५॥ मा तेन गन्धर्व विवाहवृत्त्या,कशीकृता चेतसि वाचिसत्या। तस्यास्तु खावश्यकयां न कश्विषतुं क्षमः स्यानुवने विपश्चित् ॥६॥ मुखेन जिग्ये ननु पार्वशःशशी,स्फुरन्मयूरश्चिकुरैः कृतो वशी। गरमी पुनविपिरखदर्पणो,जुजौ मृशाखेकतनीसमपंथी पाt
52