________________
वर्षापयपि कादश चास्य दृष्टः, पट्टाभिषेक समजूपखष्टः । गतस्तिमाखीव पटुप्रतापचयेष जातो भरतहमापः ॥ १॥ अधो सुधर्मानिससजायां,शकः सुरश्रेणिनिषेवितायाम् । भोसोमषीनामकमिष्टकृत्य,प्रमोदतःकारयति स्म नृत्यम् ॥१३॥ ईशानतः सङ्गम भाजगाम,तदेनजपा त्रिदशोऽजिरामः । स ज्योतिषां सूर्य श्यापरेषांहरन सुराणां रूचिरूपरेखाम् ॥१३ माहुस्तदाखएमलमादितेयाः,तेजःकसाऽमुष्य कुतोऽस्त्यमेया। ऊचे पाऽऽचाम्सकवईमाने,कृतं तपोऽनेन पुरा प्रधानम्१०॥ खद्योतषसावदय रोऽतिप्रौढ वराः कुतुकं तनोति । युष्मासु यावन सनत्कुमारः, समीक्ष्यते रूपगुणैरुदाराः ॥१४॥
तबैजयन्तो विजयोऽप्यनिष्ट, झौ मन्यमानौ पचनं पटिष्ठम् ।
सुरी मियो मन्त्रयता सुविष्य, रूपं कभं स्थान्मनुजस्य नव्यम् ॥ १४ ॥ यारजवेत् पक्षिषु खरीटः,स्यादा(सा)गनान्तरितश्च कीटहीनो जवेत्ताश एप मर्त्यः,किं मास्य जिति नुतावमस्पः १४३ प्रजापता सत्यवचोऽपिकशिलास्माहशांवा मनुता कयश्चित् । एतारशांयौकिकमाधिपत्य॑,प्रकुर्वतां सस्पतयाऽप्यसत्यम् १४४ तश्चक्रिरूपस्य तदैव सेखो, परीक्षणार्थ कृतविप्रवेषौ । कौ हस्तिनाचे नगरे प्रयातो. सदूपमाखोकयतस्त था तौ ॥ १४५ ॥ |
एवं पुनश्चिन्तयतो मघोनाऽमुनाऽस्य सदपकलोदितोना।
साऽस्मिन् घनास्तीति गतानिमानौ, जासौ शिरोधूननसावधानौ ॥ १६ ॥ प्रजापसश्चताऽपि पृष्टौ, तत्कारणं तत्र तदीयष्टौ । त्वां चक्रिय रूपधर तुरीयं, श्रुत्वाऽवहस्प्रेम विस्मदीयम् ॥१४॥
१ इन्द्रेण. २ वेवो.