________________
रूपदेश
॥ २९ ॥
सातौ सम्प्रति दूरदेशास्वदन्तिके धाःस्थकृतप्रवेशात् । रूपं सुरेभ्योऽप्यधिकं तवेदं दृष्ट्वा मनो नौ मुदितं ह्यखेदम् ॥ १४०॥ तदा नृपेणोकमही युवाच्यां किं मर्दनस्यापसरे शुजाच्याम् । क्षिसे व तैलेन खसेन देहे, प्रेक्षा कृताऽऽगत्य मदीयगेहे ॥। १४९५|| दणं प्रतीक्ष्य प्रविलोकनीयं रूपं शुजालङ्कृतिजृन्मदीयम् । इत्येवमार्य नरेश्वरेण निमर्जितो तोच मदोद्धुरेण ॥ १५० ॥ निर्मापिता मानयुक्तिरेषा, देहे नरेन्द्रेण पुनर्विशेषात् । ततः स दिव्यांशुकसारहारः, सर्वाङ्गशृङ्गारविधिं दधार ॥१९१॥ जिौ समाकारितवान् पुनस्तावुजौ सजायां नृपतिः पुरस्तात् । दृष्ट्वा वितुं रूपमदोपयुक्तं, धत्तो मुखं कृष्णतरं विरक्तम् ॥१५२॥ योः पुनः प्राह नराधिनाथः कुतो विलक्षावधुना विजाधः । निवेद्यतां कारणमेवमुक्ते, तावूचतुस्तस्य पुरः स्वशक्तेः ॥ १५३ ॥ यादृकृतान्यङ्गविध शरीरे, चङ्गत्वमासीत्तव मेरुधीरे । तादृङ्ग शृङ्गारसमाकुखेऽपि, प्रदृश्यते साम्प्रतमुस्वणेऽपि ॥ १५४॥ कुव्याधयः सन्ति तवाङ्गमध्ये, संक्रान्तिमाता बहुला अवध्ये । हो हो ते रूयमानयन्ति त्वद्रूपशोजां विफखां सृजन्ति ॥ १५५॥ बजाए चक्री बहुबुद्धिमद्रयां, ज्ञातं कथङ्कारमिदं भवनधाम् ।
विद्या कला काप्यथवा निमित्तं, किं वाऽवधिज्ञानमिहास्ति वित्तम् ॥ १५६ ॥
तीन पृष्ठामुखरस्य तस्य, हितीश्वरस्य प्रथितादरस्य । पुरश्चलत्कुण्मलशोजमानौ जातौ सुरी तो प्रकटौ समानौ ॥ १५७ ॥ निवेदयामासतुरिन्द्रवाण्या, मात्सर्यमाधाय मतिप्रहारया । प्राप्ताविहावां नरदेव तूर्णमालो कितस्त्वं गुणरलपूर्णः ॥ १५८ ॥ धन्यस्त्वमत्राभरणं पृथिव्या, यस्य स्तुतिः स्वर्गपुरेऽपि जन्या । मन्दिमं देवपतिस्तनोति, सत्त्वं न ते कोऽपि सुधी मिनोति ॥ १२५ ॥
58
सप्ततिका.
॥ २ए ॥