________________
शारीरिकस्ते सुषमाप्रपञ्चस्तेजश्च रूपं पटु यौवनं च । वृद्धिंगत कालमियन्तमेतदनुक्षणं हानिमश्रति नेतः॥ १६० ।। वितेऽस्मदीयेऽद्भुतमेतदेव, दमामएमसान्तःप्रतिनाति देवाणेन यद्व्याधिवशाक्षिशिष्टात्त्वद्रूपहानिस्त्वियतीह दृष्टा ॥१६॥ अतः परं स्थाचितं यथा ते, तथा विधेयं नृप शुभजाते।उक्त्वेति यातौ निजदेवलोके,सुधातुजौ घावपिनष्टशोके ॥१६शा अथेष चक्री तनुचङ्गिमानं, दृष्ट्वा प्रणष्टं मुमुचेलिमानम् । रूपे दाणेनेयति हीयमाने, वर्षेषु किं लावि पुनर्न जाने ॥१६॥
किं किं न कायस्य कृते मयाऽस्य, पापं कृतं प्राषिगणं विनाश्य ।
यद्यस्ति तस्यापि दशेशी हा, तर्धेषु राज्यादिषु कीदृशीहा ॥ १६ ॥ एतेन देहेन न कस्य कस्य, सृष्टानि कार्याणि मया परस्य।अष्टान्यवक्त्रं कथमातियुक्तः, स्वकार्यकर्त्तव्यविधावशक्तः ॥१६॥ अजूत्कृतं यत्सुकृतं पुरा तहतं प्रकुर्वेऽथ नवं प्रमातः। धर्म न रुग्व्याप्तवपुः करिष्ये, व्यर्थीकृतात्मीयजवो मरिष्ये ॥१६॥ सञ्जोगनुक्तावसमर्थकायश्चित्ते परान जोगन्नुजो निधाय । ईयो विषादं परमं वहिष्ये,चिन्तातुरः स्वाङ्गसुखं हरिष्ये ॥१६॥ जीवः समास्वादितपूतिवीर्यः, शकुन्मयस्त्रीजवरेऽवतीर्य पावित्र्यवावगं कुरुतेवराकः,स्त्रानश्रिया शोजनयेव काकः ॥१६॥ चिन्तामणिं को दृषदा जहाति, तृणेन का कहपतरं ददाति।कणेन का कामगवीं च राति, कायेन को धर्मधनं जहाति ॥१६॥ अन्तर्विमृश्येति सुतं स्वपट्टे, निवेश्य कीर्युत्सुकन्यद्दे। श्रीश्रर्हद गुरुसहसन्मानाद्यैः कृतार्थीकृतमत्त्य॑जन्मा ॥१०॥ पखालवच्चक्रिरमामपास्य, प्रीत्या सुरश्रेणिकृतोरुदास्यः । गत्वोपकए। विनयधरस्य, जग्राह दीक्षां सुगुरूत्तमस्य ॥ १७१ ॥ अहर्निश स्वीकृतनुवनिक्षः, सम्यकया शिक्षितसूत्रशिक्षः। कृतोद्यमो मोक्षपचाय पर्छ, तपः करोति स्म धृतप्रतिष्ठम् ॥१५॥