________________
ganana जनकोपमोऽसि
| यदि हृदज्ञानात् ॥ १११ ॥ अङ्गारास्तुदिनकराद्यदा कदाचितमोजराश्च खेः । श्रनाद्यदि वह तत्कः शरणं अरण्यानाम् ॥ १११ ॥ सुखमखरूपमेव हि विषयजमि तत्त्वतो विमृष्टमदो । काचः किमु दधियां वैदूर्यमतिं सतां वतुते ॥ ११३ ॥ ये परवनिताविरता निरताः सन्ध्यायवत्मनि प्राज्ञाः । ते वयाः कृतपुण्या नैपुण्या जगति विख्याताः ॥ ११४ ॥ इत्यादियुक्तियुक्तामुक्तामनया निशम्य मुग्धगिरम् । मोहमदाविषादीसंह निपीयूषरसकुव्याम् ॥ ११५ ॥ भूमिपतिः पदकमले खन्नः किख जूङ्गवत्सरमनाः । चघटित विवेको जवखचतामेत्रमाचष्ट ॥ ११६ ॥ त्वं मम जनन| जनकः स्वमा त्वमेवासि देवताऽपि गुरुः । पुण्योपकारकाणि रापनित्रामिण नमस्तुभ्यम् ॥ १११ ॥ प्रायञ्चपाचपलाः स्त्रियो वयोरूपसंपदापेताः । दृश्यन्तेऽत्र जगत्यां नामु सुशीलाः पुनर्निराः ॥ ११८ ॥
खाज्ञातिः सा जती सततनः । गुणवत्यास्त्र जवत्या अत्रवत्या तुत्रः पीछे ॥ १.१३ ॥ मकरध्वजतस्करनः शीखोयखरखरक्षिका जवती | सुन्दरि शुक्तवति नाम्नाऽस्यवखा परं न कृत्येन ॥। १२० ।। त्वमतिविखसितमखं यदहं नरकान्धकूपमध्येऽस्मिन् । प्रपनन्नपि सदयतया समुद्धृतः साम्प्रतं सुतनु ॥ १२१ ॥ इष्टाः कस्य न जोगाः कस्यानिष्टास्तया वियोगाः स्युः । प्रकाऽसि त्वं साध्वी परमेका न त्वदन्या हा ॥ १२२ ॥ इत्यादितस्तुतिकृत्या सत्यापयनिजां रमनाम् । घामाजगाम राजा मानसभित्र राजहंसः स्वम् ॥ १२३ ॥ शमितंत्राज्यशतैः प्रचुरतरं विद्यमर्जयित्वाऽयो । कतिपयदिवसः श्रेष्ठी धनावहः प्राप निजसदनम् ॥ १२४
21