________________
उपदेश
मसति
प्रेक्ष्य पयःपात्राणि श्रमधिकाधिकामसौ दधे । पानकविषये विषयेनया विहस्तः क्षितेः प्रणयी।ए॥ नवनवसनादनरम्याम्तमानपावरमपन्तिः । सर्वत्राप्येकरसं पयसः समवाप पापमनाः ।। ५ ॥ तस्मादिस्मितचेता नेता पृथ्व्याः पृथुनसत्तृष्णः । तामित्याह सुधारमसग्गिरा (ग्गी) रञ्जयन् हृदयम् ॥ १००n नानाविधः पिधानः स्थानः किमु जिद्यते रसः सुजग । सर्वत्राप्यकरसं पयः प्रतीतं मया नान्यत् ॥ १०१॥ जवदुक्तमिदं सत्यं जानन्नपि देव नैव जानीये । श्रालोचय तत्त्वधिया मुधियामग्रेसर झाप ॥ १० ॥ यदि न जवति रसनंदः स्थानर्विविधैः विधानकश्चापि । तत्किमहो तब नवनयरमणी रूपं मनो रमते ॥ १३॥ राजन् स्वयमेव नवान् विधान् किमपीह तदपि ते वच्मि । वेषविशेषवपुषः प्रविनासन्त स्त्रियः प्रशस्यतराः ॥१०॥ वैषयिकरसस्यापि स्फुरति कयश्चिदिजिन्नता किमहो । प्रायः शरीरजानां परमंतन्मोड़ विस्फुरितम् ॥ १५॥ सर्वा अप्येकरसा वशाः सुरूपास्तथाप्यतिविरूपाः । नृप निर्विचारता ते न चारुतामश्चति नितान्तम् ॥ १०६॥ सर्वेऽपि मोहवशगाः सत्त्वास्तत्त्वावबोधमुग्धधियः । विषयव्याकुखिततया शुलाशुनं नो विदन्त्यते ॥ १० ॥ नवनवरूपाः सुन्दरवपास्तोपावडा जने योषाः । बहिरामम्बर एप सर्वोऽपि मतित्रमं कुरुते ॥१०॥ जबधिर्जखस्य पूरैर्न वेन्धनैरपि धनैर्यथा वहिः। न हि तत्कामसुखैरसुलाजस्तृप्तिमुपयान्ति ॥ १.ए॥ को न हि मुह्यति जन्तुस्तारुपये रूपसंपदाकी । ऐश्वर्येऽप्यतिवर्षे विषयेष्व(ति)सरसरूपेषु ।। ११०॥ १ व्याकुलः,
20