________________
40*4XXX
चेव्यादिष्टान्नीष्टाध्वना मनाक परजवादजीरुमनाः । सह सचिन जगाम प्रमना जवन स रोहिण्याः ॥ ५॥ यद्योगिहृदयवत्किस विखसद्बोधप्रदीपपरिकखितम् । श्रीलखितं सागरवदृष्टा दृष्या मुदं दः ।।६॥ रुधिरोपित्रमा खालताबाई गास्तवनमाखम् । विखसत्सारसइंसं चकिरिकुखवविवाति मुविशाखम् ॥ ४॥ तत्कालोत्थितदासीवगैरन्युक्षणं विनोः प्रददे । विष्टरमुपविष्टोऽसौ रविरिव पूर्वाचलं सहसा ॥७॥ तत्रस्थः शतमन्युर्यथा तथा रूपयौवनं स्वीयम् । धन्यं मन्वानोऽसौ श्रिया दिदीपेऽधिकत्वेन ॥ ए॥ रूपण जिताप्सरसं लोचनयुगखेन रोहिणीरमणीम् । पश्यन् यो भूयोऽप्यमृतास्वादाधिक मेने ॥ ए.॥ विविधर्मधुरातापश्चेतःप्रीतिपदैर्नरेन्जस्य । सा रक्षयितुं सना मनो मनोज्ञाकृतिं दधती ॥ १ ॥ सकानहृदयविशालं स्थासमिक्षावासवाग्रतः प्रददौ । मधुरैः फ रसालैः प्रपूरितं स्फुरफुरुज्योतिः ॥ ए॥ अथ तद्दास्यः प्राज्ञाः स्वामिन्यादेशसाधनानलसाः। श्रानिन्यिरे प्रशस्तानतिसरसान रसवतीनेदान् ॥ ३॥ सुधेदनापनोदकहन्मोदकमोदकादिपक्वान्नैः । वरशालिदाविनानाव्यञ्जनलेदैरतिप्रचुरैः॥ए। नोजितवती सती सा स्वकीयइस्तन नफियुक्तिरैः । याज्यैः प्राज्यरशनैः खायैः स्वायरतिस्वाद्यैः ॥ ए॥ श्रय सा सुशिक्षितानिः सखीभिरत्यन्तदिव्यवस्त्रदक्षः। श्वेतैः पीतररुणैः कृष्णौनींहारम्यैः । ए६ ॥ पिहिताननानि निर्मखचिशीतलपानकास्पदानि मुदा । श्रानाय्य पुरो नृपतेरढोकयहुष्टिमोहकृते ॥॥
*
***
*
**