________________
उपदेश
सप्ततिका
॥
॥
इति निश्चित्य निजात्मनि तयान्यकान्तप्रसङ्गनीरुतया । ईषधिहस्य मधुराहारैाहता दूती ॥३॥ यदि मामिवति जूपतिरथ यत्ति चारुचारुवस्तूनि । तत् किमिद कथनमास्त वैद्यादिष्टं तथाऽजीष्टम् ।। १३ ॥ तदधीनरूपयौवनलावण्याहं सखेऽस्मि सर्वाहम् । परमेकमस्ति गुप्तं तत्संशृणु सावधानतया ॥ १४ ॥ लोक खजाकारिणि मर्यादासणापहारिणि च । कर्मणि विधीयमानेऽमुस्मिन् विश्वोपहासः स्यात् ।। ७५॥ विज्ञान्वेषी वैषी प्रायः सर्वोऽपि सत्ववर्गोऽयम् । तस्माद्दोपासमये प्रसरति पूरे तमिम्रस्य ॥५६॥ स्तोकपरीवारनृता मितृता महे समेतव्यम् । येन फलेग्रहिरेतन्मनोरथः सपदि जायेत ॥ ७॥ इत्यादिमधुरवाएया प्राण्यानन्दप्रदानकोविदया। कृत्वा प्रीतां दूती जगृहे तद्भूपतिप्रहितम् ॥ ७० ॥ गत्वा प्रसन्नवदना सदनात्तस्याः ससंभ्रमा सापि । चक्रे शक्रेण समं सानन्द नन्दपालम् ॥ ए॥ -तबदनामृतचंपकामोहिण्युक्तानि तानि वचनानि । श्रमृतानीव निपीयोललास हृदये महीमघवा ॥ ७० ॥
मुझे न चापि शेते कुरुते न हि रसिकगोष्ठिमिष्टेन । तुष्टेन घेतसा तामेको संस्मरनास्ते ॥ १॥ तक्रमणखालसात्मा वासरमपि वर्षसन्निनं मनुते । तनुते रवितापादप्यधिक तापं हि विरहोऽस्याः॥ ५॥ दुरिततमःश्यामायां श्यामायामय निकामकामायाम् । श्यामायामनुरागी जोगी मुसजातस्य ॥ ३ ॥ शृङ्गाररसनिमनः शृङ्गारमुदारमात्मनः कृत्वा । विरलीकृतनिजपरिधिर्वसुधाधीशः कृपाणकरः॥ ४ ॥ १ सर्वदिनम् . २ चषक पात्रम्.
18
Kinा