________________
MPARAN
यत्त्वा मुक्तालतिकामिव कर्तुं कण्ठकन्दखे नृपतिः । निर्मखतरोजवखगुणामनिवाञ्चति यति सुवस्तु ॥ ५ ॥ निजहस्ते कुरु तर्ण प्रसच सद्यः प्रशस्तवस्तूनि । यानीह न हि सुखम्जान्यसीमसुकृतविना सुवने ॥ ५ए ।। - इति तत्समुदितबार्च वाचयमिनीच सझुरोः श्रुत्वा । तत्त्वावबोधचतुरा व्यचिन्तरातमि स्पषम् ॥६॥ मुग्धायन्ते विबुधा रङ्कायन्ते च तेऽपि राजानः । शिष्टा पुष्टायन्ते हहा महामोहर्वखितम् ॥६१ ।। स्वाधीनः क्षितिजा कर्ता न्यायानयाध्वनोरपि हि। पातकिनी पुनरेपा कुशीखतादत्तसाहाय्या ॥६॥ स्वयमन्यायासक्ता मामपि पातयति पातकाम्नोधी । धिग्धिजीवितमस्याः प्रजूतपापप्रमादिन्याः।। ६३ ।। क्षितिपतिरय तु तावत्तशवर्तिष्णुरखितपूर्लोकः । प्रविष्णुन हि तं प्रति कश्चिन्न हिचसति खमत्र ॥ ६ ॥ दर्पोद्धरः करी किख कर्णे ध्रियते न केनचित्वचिदपि (यत्)। तत्कोऽपि न शक्तः कुपथानपति निवर्तयितुम् ॥६॥ जलधियदि मयोदासोपी कोपी प्रत्तुर्यदा नृत्ये । यदि हिमरश्मिस्तीबस्तत्कः शरणं शरण्यानाम् ॥६६॥ एष पुनः प्रचुरस्याः पुरः स्फुरचारुरूपदोर्वीयः । मत्पतिरतिदूरस्थः पुनरमंकाकिनी सदनं ॥ ६ ॥ कस्याग्रे पूरिक्रयते यथा तथा शीसमुज्ज्वसं ध्रियते । प्राणान्तऽपि न धीराः स्वशीखमातिन्यमुपयान्ति ॥ ६ ॥ क्रियते कश्चिछुपायः स्वकीयसंशुधशीखरदार्थम् । वर्धितमपि हि दंत्रं व्यर्थ रक्षापरित्यक्तम् ।। ६ए। रूपश्रिया किमनया ययापि गतयाऽदिगोचरीलायम् । प्रतिपद्यते शरीरीक्षणेन खलु शीखशश्रियम् ॥ ३॥ योपिछाति तिप्रशंसनीया जनेऽपि महनीया। यदि सापि न शीखवती तदेकतः काशिक ऋथितम् ॥ ११॥
17