________________
उपदेश
सप्ततिका.
इत्याख्यायादायालङ्कारस्फारहारवस्तूनि । रोहिण्यागारमसाबुपेत्य सविकारमिदमूचे ॥४॥ रूपं तेऽप्रतिरूपं लावण्यमगण्यमङ्गमतिघङ्गम् । रम्नागारम्नापहारि सौन्दर्यमनिवार्यम् ॥ ४६॥ दयिते गतेऽन्यदेशं क्वेशं विरहोनवं कथं सहमे । सनोगयोगशून्यं नृजन्म वन्ध्याङ्गजप्रायम् ।। ४ ।। खोलाजिजूतचित्तो वित्तोपार्जनकृते वणिगूखोकः । बम्नम्यते पृथिव्यां न तद्भुहिएयः सुखिन्यः स्युः ॥ ४ ॥ वर्णिन्यः खख वाः पुण्यातिशयादवाततारुण्याः। श्रजितषितरमणरमणाद्याः सुखमिह नुञ्जते स्वरम् ॥ ४ ॥ जवतीमतिरूपवतीमिति नूमिपतिः सुदति नन्दः । सो अवरोधवधूरवधूय समृदावण्याः ।। ५०॥ किमिदं विफलीकुरुषे सखे सखेदेन जीवितव्येन । निजरूपयौवनश्रियमपास्य कान्तं मनःकान्तम् ॥ ११॥ धन्धाऽसि त्वं तस्व र्ग सोऽपि यादृशी नान्या । यद्रूपगुणावर्जितचेता नेता जुवः समजूत् ।। ५२॥ रूपं यस्य न ताहग्न दोर्बलं बनवं न चाप्यतुलम् । न हि जोगयोगसंपन्न महत्त्वं किमपि न च सत्त्वम् ।। ५३ ॥ कृपणेन तेन किमहो वणिजा गुणजातमुक्तधर्मतिना । दूरस्थितेन तेन हि कः प्रतिवन्धस्तवेदानीम् ॥ ४॥ इत्यादिकिंवदन्तीमिह निगदन्ती ह्यतीव निहींका । निर्जीकाऽलङ्काराद्यं वस्तु समार्पयत्तस्यै ॥ ५५ ॥ न हि कश्चिदपि विपश्चित्कर्म मुक्त्वाम्रफलमुदारमलम् । कटुनिम्बफलास्वादनलाखसतामत्र खलु लजते ॥५६॥ त्वत्सौलाग्यमन्जङ्गरमासीदाविबंजूव तत्सुजगे। कुसुमशरः खलु तुष्टः पुष्टः प्राक्पुण्यसंचारः॥ ५ ॥ १ सह खैः ( विशिष्टेन्द्रियैः ) वर्तत इति सखा तत्संबुद्धौ हे सखे.
16