________________
एका घोष कथमपि यदि शशि रतिरिवोदारा । स्फारा जवति तदानीमनिन्दिता जोगसामग्री ॥ ३१॥ किमुपवनैः किमु नवनैः सयौवनैः किं धनैस्तथा स्वजनः । यदि न मिलति खलिताङ्गी नयनक्तियजितकुरङ्गी ॥३शा इति चिन्तयन् स्वचित्ते मसेन इवातिधर्मदाक्रान्तः । शीतखवनगहनेष्यपि विगुण सन्तापमाप नृपः ॥ ३३ ॥ वेश्माजगाम कामादितस्ततः सत्वर स पापमनाः । न गृहे न बहिर्वाऽपि हि सुखायते रागवशगानाम् ॥ ३४॥ पापप्रसूतिकामथ समाह्वयतिकामकार्यपराम् । नरकाध्वदूतिकामिव स महीमघवा जवानिमुखः ॥ ३५ ॥ शृणु सुश्रोणि मक्तं वचनं न च निन्दनाद्वितव्यम् । न हि रोहिणी विना मे मनोरतिः स्फीतिमुपयाति ॥ ३६॥ विन्ध्याचलवनवीथीमिव इस्ती मालतीमिव भ्रमरः । चकुर्विकलो दृष्टिं जलधरवृष्टिं शिवमीव ॥ ३७॥ विधानिक समिधामनवद्यामात्मनः स्थितिं साधुः । तस्मरति रतिप्रतिरूपा तामन्तरात्मा मे ॥ ३० ॥ सप्तं मदीयम तहिरहनीप्मनीष्मतापेन । कुरु कैतवपाटववति तत्संयोगामृतासिक्तम् ॥ ३५ ॥ थार्यमनार्य वदं यशःपदं वाऽयशःप्रदं विश्व । मैव मनसि विचार्य कार्य कार्य न विस्मार्यम् ॥ ४०॥ इति वक्तरि जूजतरि हृदि हृष्टाऽऽचष्ट साऽतिपापिष्ठा । न हि किश्चिदसायं मे कियदेतत्कृत्यमपतरम् ॥ ४ ॥ रम्ना दम्जारम्नादपि मे तव जायत सुखम्ला जोः। किं पुनरेषा नारी तृष्णायते मत्पुरस्तूर्णम् ॥ ४५ ॥ मन्त्रैरपि यन्त्रैरपि तन्त्रैरथ कार्मणैर्महाप्रगुणैः । स्ववशीकृत्य त्वरित दासीमिव ते करिष्येऽहम् ॥ ४३ ॥ नरमपि पत्कोरं स्ववचनरचनाम्बुना विशिधाहम् । कुर्वे विधा मुधा तद्बसमबखायाः कियन्मात्रम् ॥ ४५ ॥
15