________________
उपदेश
तिका.
|
|
संपद्यते न विपुला देशान्तरमन्तरेख किट कमक्षा । इति निश्चित्य स चिचे वित्त विहितोचमः समनूत् ॥१०॥ तत्प्रति निकृतिरहिताऽवहिता स्वहितार्थसाधने साध्वी । विचचार चारुवृत्त्या सत्याचारेण चार्वती ॥ १५॥ नोनटवषं कुरुतंऽसङ्कारं स्फारमपि न परिघत्ते । जयति न ताम्बूलं न मझानं नाञ्जनं च दृशोः ॥१०॥ न हि संस्कुरुते वणीमणीनयना न सानुरागतया । पुरुषण सहालापं कुरुते सुरतेत्या रहिता ॥१॥ याश्च कुशीसा महिलाः सकलास्ताः परिहर त्यसों दूरे । शुचिरुचिशीसाखतिवती सती तिष्ठति सुखेन ॥ २॥ जनयन् सरसीशोषं पोषं सचितुःप्रतापपूरस्य । संवर्धयश्च दिवसान् रजनीयामान खघूकुर्वन् ॥ २३ ॥ देषु देहज़ाजां सृजन्नजलं प्रजूतपरितापम् । पिशुन श्वोधेगकरः प्रससार ग्रीष्मसमयोऽथ ॥ ४ ॥ रन्तुमना उद्याने तदाऽन्यदा मेदिनीपतिनन्दः । स्वछोज्वलवेषधरः शशधरवत्प्रीतिदः पुंसाम् ॥ १५॥ मुक्ताकलापनिर्मलकलावधीमञ्जराश्रियं कलयन् । पौरचकोरश्रेणीनयनानन्दोदयं तन्वन् ॥ २६॥ दीप्तसुधादीधितिवत्साम्यगुणाधिक्यवन्धुरतरश्रीः । शुज्राञहर्म्यनगराम्बरान्तरान्निर्जगाम बहिः ॥१७॥ पश्यन् विस्मेरदृशा कृशानुबद्दीप्तिनृत् पुरः कुतुकम् । प्रस्वेदमिश्रगात्रां वातायनमाश्रितां तन्वीम् ॥ २० ॥ मूर्तिमतीमिव देवीमुर्वीतटमागतां शृङ्गः पुंसाम् । तरुणगए चित्तहरिणीं ददृशेऽसौ रोहिणी तरुणीम् ।। ए॥ युवजनताप्रेषतप्रहारजधामनङ्गसुमवाधीम् । इष्टा हया तामतिहष्टात्मा समजनिष्ट नृपः ॥३०॥ १ निकृतिर्माया. २ युवजनचेतः एव पृषतः मृगः युवजनचेतःपृषतस्तस्त्र प्रहारे मल्लीव.
14