________________
उपदेश
सप्ततिका.
॥ ११॥
प्रेक्ष्य प्रसन्नवदनामनुरागवतीमतीव निजकान्ते । पन्जकक्षामिव जलधिहर्षोत्कर्ष बजार तृशम् ॥ १५॥ श्रुत्वा कदाचिदास्याद्दास्याः स्वागारमागतं नृपतिम् । रोहिण्युज्ज्वलशीले माखिन्याशङ्कया व्यभितः॥ १६ ॥ स्त्रीजातिः खलु चटुला पवनादपि सा यदा सुरूपवती । अदतशीला सा कथमुभरति क्षितिपतेः पुरतः॥ १२ ॥ गृहमागते नरेन्जे कथमुज्ज्वलशीलता गृहिण्याः स्यात् । माारे तीरस्थे न हि मुग्धस्थाखिकाऽमृता ॥ १२ ॥ कुत्पीमितस्य पुरतः सरसा रसवत्यहो कथं तिष्ठेत् । न हि कुसुमिता खताऽपि हि विमुच्यते षट्पदेनापि ॥१२॥ न हि कामी कामिन्या एकाकिन्याः शशीव यामिन्याः। सङ्गतिमेत्य मुरात्मा स शीजसोपं विना स्थाता ।। १३० ।। इत्याद्यनहपमानसकुविकटपोझोलमालयाऽऽकुलितम् । श्रात्मानमुदधिकढ़पं चकार रजनीक्षा श्रेष्ठी ॥ १३१ ।। तस्याः शीखकलङ्काशङ्कापकापहारमिव कर्तुम् । कुर्वन् शीतबजावं तदङ्गसंतापविनिवृत्त्यै ॥ १३ ॥ तं तजयन्निवोच्चगर्जितरावरतीवघोरतरः । श्रथ नापयन्निवा, तमिद्बत्कारकृत्खङ्गात् ॥ १३३ ॥ ताबदतर्कित एबाकस्माधिस्मापयन जगलोकम् । श्रागात्पयोदसमयः शमयन् बनपहिदावजरम् ॥ १३४॥ शीखोज्ज्वखतरतेजःपुळे सर्वत्र विस्तृते सत्याः। चन्छार्कयोः प्रनायाः प्राधान्य किमिह तआहे ॥ १३५ ॥ यावत्सप्तदिनी घनवृष्टिः स्पष्टात्र समजनिष्ट नुवि । सर्व कृतमेकार्णवमुवींवलयं पयःपूरैः॥ १३६॥ तस्मान्मन्दाकिन्याः प्रससार पयोजरःकणेनैव । स्थूखानतिहदभूखान् वृक्षानुन्मूखयामास ॥ १३७ ॥ १ अस्पृष्टा.
22