________________
चपदेश
। १८१ ॥
म तेषामेव दुर्जयत्वमाह
वा विसया बिसाउँ, पष्ठा जवे जेहि महाविसावं ।
पिया हुंति परसाउं, न सेवषिा खलु ते रसाई ॥ ५३ ॥
व्याख्या - प्रतीवाधिक्येन कुष्टा दुःखकर्तारः विषयाः विषादपि पूर्वे सेव्यमानाः अतीव सुखदाः पश्चात्सेवनानन्तरं जवेत् यैर्महान् विषादश्चित्तविवः । अथ च यैर्विपयासेघनैः प्रजा लोका जवन्ति परवशाः पारवश्यजाजः श्रतो हेतोर्न सेवनीयाः, खस्विति निश्चयेन ते रसतो मनोरनेनेति काव्यार्थः ॥ ५३ ॥
ये सार्वज्ञानामेतवचो मम्यन्ते त एव धन्या वर्ण्यन्ते-
तित्यंकराणं निखणा पमाणं, कुणंति जे उन्निय चितमाएं ।
सर्व पि सेसि किरिया विहाणं, संजायई एकसदस्सताणं ॥ २४ ॥
व्याख्या - तीर्थङ्कराणामाशा निर्देशस्ती कोकराज्ञा तां विषयासेवात्यागरूपां निपुणाः प्राज्ञाः प्रपद्य प्रमाणं कुर्वन्ति तथैव प्रपद्यन्ते ये, किं कृत्वा त्यक्त्वा चेतोऽहङ्कृतिं, तेषां किं फलं स्यादित्याह - सर्वमपि तेषां क्रियाविधानं कष्टानुष्ठानादि संजायते दुःखसस्रत्राचं दुःख सइबरकं तत्कृतं क्रियाकलापादि दुःखच्यो रक्षकं स्यात् सर्वे तत्कृतं सफलं स्यादिति काव्यार्थः॥
362
सतिकः
॥ १०१ ॥