SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ चपदेश । १८१ ॥ म तेषामेव दुर्जयत्वमाह वा विसया बिसाउँ, पष्ठा जवे जेहि महाविसावं । पिया हुंति परसाउं, न सेवषिा खलु ते रसाई ॥ ५३ ॥ व्याख्या - प्रतीवाधिक्येन कुष्टा दुःखकर्तारः विषयाः विषादपि पूर्वे सेव्यमानाः अतीव सुखदाः पश्चात्सेवनानन्तरं जवेत् यैर्महान् विषादश्चित्तविवः । अथ च यैर्विपयासेघनैः प्रजा लोका जवन्ति परवशाः पारवश्यजाजः श्रतो हेतोर्न सेवनीयाः, खस्विति निश्चयेन ते रसतो मनोरनेनेति काव्यार्थः ॥ ५३ ॥ ये सार्वज्ञानामेतवचो मम्यन्ते त एव धन्या वर्ण्यन्ते- तित्यंकराणं निखणा पमाणं, कुणंति जे उन्निय चितमाएं । सर्व पि सेसि किरिया विहाणं, संजायई एकसदस्सताणं ॥ २४ ॥ व्याख्या - तीर्थङ्कराणामाशा निर्देशस्ती कोकराज्ञा तां विषयासेवात्यागरूपां निपुणाः प्राज्ञाः प्रपद्य प्रमाणं कुर्वन्ति तथैव प्रपद्यन्ते ये, किं कृत्वा त्यक्त्वा चेतोऽहङ्कृतिं, तेषां किं फलं स्यादित्याह - सर्वमपि तेषां क्रियाविधानं कष्टानुष्ठानादि संजायते दुःखसस्रत्राचं दुःख सइबरकं तत्कृतं क्रियाकलापादि दुःखच्यो रक्षकं स्यात् सर्वे तत्कृतं सफलं स्यादिति काव्यार्थः॥ 362 सतिकः ॥ १०१ ॥
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy