________________
MA%AAROCHAKAMAK
श्राकार्याकार्यपरा पृष्टा स्पष्टारेण मृवचसा । नूस्थायिन्याय तया न्यगादि नीचैःकृताननया ॥ ३४॥ पितृदेवजूमिदेवैः प्रसद्य पतिरेष एव मे प्रददे । शीखं प्रपालयन्ती पतिव्रताऽई चमन्त्यस्मि ॥ ३५ ॥ श्राचख्यौ कोहिपतिबाहो| रुधिरं प्रपीतमोश्च । पलमशितमात्मजर्ता गङ्गापूरे प्रवाहयाञ्चके ॥ ३६ ।। साधु पतिव्रतके त्वं किं मोऽतः परं जब, चरितम् । मद्दष्टेरपसर लघु प्रोच्येति चकार निर्विषयाम् ॥ ३३ ॥ एवं स्पर्शन मिन्ष्यिं हनिगृहीतं स्यात्पदं व्यापदांयत्तस्य नरेश्वरस्य तदनु प्राणप्रियाया नृशम् । मत्वैतत्किल तात्त्विक सुवचनं जव्या जवानीरुकाः, कुर्वीध्वं वशवत्ति नृत्यति यया कीर्तिवः प्राङ्गा ॥३०॥
॥इति स्पर्शनेन्धियनिग्रहे सूकुमाखिकाशातम् ।। अथैतधिपाकमेवाहशक्को विश्को विस नदिन्नो, मुखं असंखं दलाई पवन्नो।
जे सबहा पंचसु तेसु बुझा, मुझाण तेसिं सुगई निसिया ॥ ५५ ॥ व्याख्या-एकोऽप्येको विषयः शब्दादिरुदीर्ण उदय प्राप्तः सन् दुःखमसातमसङ्ग्मं सहलातीतं ददाति प्रपन्नः स्वात्मनि | निश्रां गतः सन् । श्रथ च ये सर्वथा सर्वप्रकारय पञ्चसु तेषु शब्दादिविषयेषु बुन्धा खाम्पच्यनाजः स्युः, मुग्धानां तेषां सुगतिनिपिश प्रतिषिचव सर्वशास्त्रेष्विति काव्यार्थः॥ ५॥
361