________________
उपदेश॥ १८० ॥
जाम्यमेवं गङ्गापगातटस्था थि । किञ्चिन्नगरं भेजे सह देव्या सपदि नरदेवः || १० || विक्रीयाभरणानि स्वर्णमयानि स्वकीयगेहिन्याः । वाणिज्यं कुरुतेऽसावन्यस्वन् सन् वणिग्वृत्तिम् ॥ १९ ॥ प्रादाम्यदाऽस्य देवी स्वामिन् पूर्व सखीजनान्तःस्था । गीतविनोदकयानिर्गतमपि नो कालमविदमहम् ॥ २० ॥ साम्प्रतमेकाकिन्याः प्रयात्यने हा श्रतीवकष्टेन । तत्कमपि मानुषं मे प्रयत्न सस्रः सखायमहो ॥ २१ ॥ श्राकण्यैतदचनं गीतकखावानवेत्य पङ्गनरः । सान्यरक्षि निजके पली मनसः प्रमोदकृते ॥ २२ ॥ न पुनरिदं विज्ञातं न निरालम्बा वनेषु बध्योऽपि । आश्रित्यासन्नस्यं निम्बमथाखं च तिष्ठन्ति ॥ २३ एवं वामाः कामानुरूपमथवा विरूपमत्यन्तम् । श्रासन्नमेव पुरुषं स्मरार्दिताः खलु निषेवन्ते ॥ २४ ॥ पङ्गोः सङ्गममात्रादमात्रगीतादिमोहिता राशी । तेनैव समं जोगान् बुभुजे रागो हि दुर्जेयः ॥ २५ ॥ विकलयति कलाकुशलं, इसति शुचि पंकितं विरुम्बयति । श्रधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ २६ ॥ श्रत्रान्तरे विनोदाजगाम गङ्गा विखोकनार्थमसौ संप्रेर्य सलिलमध्येऽक्षिपत्तथा स्वं नरकगर्त्ते ॥ २७ ॥ पुण्यात् क्वापि विखझस्तटे स्फुटेनात्मनीनजाग्येन । श्रान्तः सुध्याप तरोश्वायायामेव निश्चिन्तः ॥ २० ॥ श्रपसरति चैत्र वृक्षवाया माया यथाऽङ्गनाकायात् । तस्याश्रयमजावादचिन्त्यशकीह यत्पुष्यम् ॥ २ए ॥ तत्पुरपतिरस्तगतः सुतही नस्तदनु मन्त्रिनिर्दिष्यैः । अधिवासितैः स राज्ञः पदवीमारोपयाञ्चक्रे ॥ ३० ॥ सुकुमालिकाऽथ तेनामा कामा ननुजवन्त्यपास्तघना । चोलकमध्ये हित्वा जिदा नमति दीनास्या ॥३१॥ पङ्गुर्मधुरध्वनिनाऽध्वन्यानपि मोहयन् प्रतिग्रामम् । गीतानि गायति स्म प्रमोदिनः स्युर्यतो लोकाः ॥ ३३ ॥ जितशत्रुनृपतिनगरे दैववशादागता गतानन्दा । दृष्टा कष्टापक्षा वातायनवर्तिना राहा ॥ ३३ ॥
।
360
सप्ततिका
11 200 1