SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रबखाजिमानवनवाहि।। वसुधाधीशः प्राज्यं राज्यं कुरुते सुखेनैव ॥२॥ सत्कुसुममाखिकावत्सुकुमावा शशधरार्धदखलाया । सुकुमारिकेति राझी तस्यासीद्रूपसंपन्ना ॥ ३ ॥ रमयेव रमारमणः स्मर व रत्या शचीवरः शच्या । साधर स्वकीयपल्या विलखास सुखान्यसमानि ॥४॥ सर्वातियायिनीष्ठा तस्याः सुकुमारदेहमपर्छ । तजर्तुरनद्धार्ट गाई प्रेमानुवन्धेन ॥ ५॥क्षणमपि तया विनाऽसौ स्थातुं शक्नोति न बहिरन्तर्वा । किं कापि जलविहीनो मीनो मुदमावनश्चिते ॥६॥ अत्यन्ततदासक्त्या मुक्ता चिन्ता ह्यनेन राज्यस्य । कस्य न विषयव्याप्तिर्मतिवैकट्याय जायेत ॥ ७॥ सचिवैरेकत्र कृताखोचेरौचित्यवस्तुनिष्णातैः । सवधूकः पृथिवीशः पाशैद्धा ग्यमोचि वने ॥॥ तन्नन्दनाय सकला राज्यसमृधिः प्रमोदतः प्रददे। निजसन्ततिमिव मोहात् प्रतिपाखयति प्रजां सोऽपिए॥ अटतोर्विकटादव्यामनयोहारनयोदयन खितयोः। कापि न सुखसामग्री मिखति स्वस्थानविच्युतयोः ॥ १०॥ पथि गठन्ती व्यथया व्याक्षा तृषिता बब नृपपली । गन्तुं शशाक पुरतः पतिर्न तामेकिकां मुक्त्वा ।। ११॥ एकत्र कापि वने स निर्जने स्वं कलत्रमवमुच्य । बनाम जलं पश्यन्न पुनर्बनते यथा धनं मुःस्थः ॥ १२ ॥ तृष्णातुरा वराकी मैषा योषा वियेत जखहीना। तत्प्रमापूर्णमनास्तावत्कुरिकाप्रहारवशात् ॥ १३॥ निष्कास्य बाहुशोणितमेतचिप पत्रपुटिकायाम् । क्षेपेण मूखिकाया: स्वधं कृत्वा स्म पाययति ॥ १४॥ श्रशनायिता ततोऽजूदेवी नोज्याद्यखाजवैगुण्यात् । तश्चिन्तातुरचेता नानं प्रवि-X बोकयन प्राप ॥ १५॥ तदनावेऽय निजोोरामिपमाछिद्य सद्य एवासौ । सरोहिएयौषध्या ब्रएसजीनावमासूश्य ॥ १६॥ पक्त्वा दवामिना सन्चामि तदित्युदित्वैनाम् । जोजयति स्म महीशस्तक्शवत्ती हहा मोहः ॥१७ । स्थाने स्थाने 359
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy